Digital Sanskrit Buddhist Canon

Śreṣṭhīti 48

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version श्रेष्ठीति ४८
śreṣṭhīti 48|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī|| so 'pareṇa samayena jetavanaṃ nirgataḥ| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ dṛṣṭvā ca punarbhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā saṃsāravairāgyikī dharmadeśanā kṛtā yāṃ śrutvā saṃsāradoṣadarśī nirvāṇe guṇadarśī bhūtvā bhagavacchāsane pravrajitaḥ| pravrajitaśca jñāto mahāpuṇyaḥ saṃvṛtto lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām| sa gṛhītapariṣkāro labdhaṃ labdhaṃ saṃcayaṃ karoti na tu sabrahmacāribhiḥ saha saṃvibhāgaṃ karoti|| sa tena mātsaryeṇa sevitena bhāvitena bahulīkṛtena pariṣkārādhyavasitaḥ kālagataḥ svake layane preteṣūpapannaḥ||



tato 'sya sabrahmacāribhirmuṇḍikāṃ gaṇḍīṃ parāhatya śarīrābhinirhāraḥ kṛtaḥ| tato 'sya śarīre śarīrapūjāṃ kṛtvā vihāramāgatāḥ| tato layanadvāraṃ vimucya pātracīvaraṃ pratyavekṣitumārabdhāḥ| yāvatpaśyatti taṃ pretaṃ vikṛtakaracaraṇanayanaṃ paramabībhatsāśrayaṃ pātracīvaramavaṣṭabhyāvasthitam| tathāvikṛtaṃ dṛṣṭvā bhikṣavaḥ saṃvignā bhagavate niveditavattaḥ|| tato bhagavāṃstasya kulaputrasyānugrahārthaṃ śiṣyagaṇasyodvejanārthaṃ mātsaryasya cāniṣṭavipākasaṃdarśanārthaṃ bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛtastaṃ pradeśamanuprāptaḥ| tato 'sau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccāsya bhagavato 'ttike prasādo jātaḥ| sa vyapatrapitavān| tato bhagavānsajalajaladagambhīradundubhisvaraḥ pretaṃ paribhāṣitavān| bhadramukha tvayaivaitadātmavadhāya pātracīvaraṃ samudānītaṃ yenāsyapāyeṣūpapannaḥ sādhu mamāttike cittaṃ prasādayāsmācca pariṣkārāccittaṃ virāgaya mā haivetaḥ kālaṃ kṛtvā narakeṣūpapatsyasa iti|| tataḥ pretaḥ saṅghe pātracīvaraṃ niryātya bhagavataḥ pādayornipatyātyayaṃ deśitavān| tato bhagavatā pretasya nāmnā dakṣiṇā ādiṣṭā|

ito dānādvi yatpuṇyaṃ tatpretamanugacchatu|

uttiṣṭhatu kṣipramayaṃ pretalokātsudāruṇāditi||



tataḥ sa preto bhagavati cittaṃ prasādya kālagataḥ pretamaharddhikeṣūpapannaḥ|| tataḥ pretamaharddhikaścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitramauliḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrastasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāmutsaṅgaṃ pūrayitvā sarvaṃ jetavanamudāreṇāvabhāsya bhagavattaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇo dharmaśravaṇāya bhagavatā cāsya tathāvidhā dharmadeśanā kṛtā yāṃ śrutvā prasādajātaḥ prakrāttaḥ||



bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ yaṃ dṛṣṭvā saṃdigdhā bhagavattaṃ papracchuḥ| kiṃ bhagavannasyāṃ rātrau brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā bhagavattaṃ darśanoyāpasaṃkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāttā api tu sa pretaḥ kālaṃ kṛtvā pretamaharddhikeṣūpapannaḥ| sa imāṃ rātrīṃ matsakāśamupasaṃkrāttastasya mayā dharmo deśitaḥ sa prasādajātaḥ prakrāttaḥ| tasmāttarhi bhikṣavo mātsaryaprahāṇāya vyāyattavyam| ete doṣā na bhaviṣyatti ye tasya śreṣṭhinaḥ pretabhūtasyetyevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project