Digital Sanskrit Buddhist Canon

Parārthānumānanāmā caturthaḥ paricchedaḥ

Technical Details
parārthānumānanāmā

caturthaḥ paricchedaḥ



parasya pratipādyatvāt adṛṣṭo'pi svayaṃ paraiḥ |

dṛṣṭasādhanamityeke tatkṣepāyātmadṛgvacaḥ ||1||

anumāviṣaye neṣṭaṃ parīkṣitaparigrahāt |

vācaḥ prāmāṇyamasmin hi nānumānaṃ pravartate ||2||

bādhanāyāgamasyokteḥ sādhanasya paraṃ prati |

so'pramāṇaṃ tadā'siddhaṃ tatsiddhamakhilaṃ tataḥ ||3||

tadāgamavataḥ siddhaṃ yadi kasya ka āgamaḥ |

bādhyamānaḥ pramāṇena sa siddhaḥ kathāmāgamaḥ ||4||

tadviruddhābhyupagamastenaiva ca kathaṃ bhavet |

tadanyopagame tasya tyāgāṃsyāpramāṇātā ||5||

tat kasmāt sādhanaṃ noktaṃ svapratītiryadudbhavā |

yuktyā yayāgamo grāhyaḥ parasyāpi ca sā na kim ||6||

prākṛtasya sataḥ prāg yaiḥ pratipattyakṣasambhavo |

sādhanaiḥ sādhanānyarthasaktijñāne'sya tānyalam ||7||

vicchinnānugamā ye'pi sāmānyenāpyagocarāḥ |

sādhyasādhanacintāsti na teṣvartheṣu kācana ||8||

puṃsāmabhiprāyavaśāt tattvātattvavyavasthitau |

luptau hetutadābhāsau tasya vastvasamāśrayāt ||9||

sannartho jñānasāpekṣo nāsan jñānena sādhakaḥ |

sato'pi vastvasaṃśliṣṭā'saṃgatyā sadṛśī gatiḥ ||10||

liṅgaṃ svabhāvaḥ kārya vā dṛśyādarśanameva vā |

sambaddhaṃ vastutassiddhaṃ tadasiddhaṃ kimātmanaḥ ||11||

pareṇāpyanyato gantumayuktam parakalpitaiḥ |

prasaṅgo dvayasambandhādekāpāye'nyahānaye ||12||

tadarthagrahaṇaṃ śabdakalpanāropitātmanām |

aliṅgatvaprasiddhayarthamarthādarthasya siddhitaḥ ||13||

kalpanāgamayoḥ kartu ricchamātrānuvṛttitaḥ |

vastunaścānyathābhāvāt tatkṛtā vyabhicāriṇaḥ ||14||

arthādarthagateḥ śaktiḥ pakṣahetvabhidhānayoḥ |

nārthe tena tayornāsti svataḥ sādhanasaṃsthitiḥ ||15||

tat pakṣavacanaṃ vakturabhiprāyanivedane |

pramāṇaṃ saṃśayotpattestataḥ sākṣānna sādhanam ||16||

sādhyasyaivābhidhānena pāramparyeṇa nāpyalam |

śaktasya sūcakaṃ hetuvaco'śaktamapi svayam ||17||

hetvarthaviṣayatvena tadaśaktoktirīritā |

śaktistasyāpi ceddhetuvacanasya pravarttanāt ||18||

tatsaṃśayena jijñāsorbhavet prakaraṇāśrayaḥ |

vipakṣopagame'yetat tulyamityanavasthiniḥ ||19||

antaraṅgaṃ tu sāmarthya triṣu rūpeṣu saṃsthitam |

tatra smṛtisamādhānaṃ tadeacasyeva saṃsthitam ||20||

akhyāpite hi viṣaye hetuvṛtterasambhavāt |

viṣayakhyāpanādeva siddhau cet tasya śaktatā ||21||

uktamatra vinā'pyasmāt kṛtakaḥ śabda īdṛśāḥ |

sarve'nityā it prokte'pyarthāt tannāśadhīrbhavet ||22||

anuktāvapi pakṣasya siddhepratibandhataḥ |

triṣvanyatamarūpasyaivānuktirnyū natoditā ||23||

sādhyoktiṃ vā pratijñāṃ sa vadan doṣairna yujyate |

sādhanādhikṛtereva hetvābhāsāprasaṅgataḥ ||24||

aviśeṣoktirapyekajātīye saṃśayāvahā |

anyathā sarvasādhyokteḥ pratijñātvaṃ prasajyate ||25||

siddhokteḥ sādhanatvācca parasyāpi na duṣyati |

idānīṃ sādhyanirdeśaḥ sādhanāvayavaḥ katham ||26||

sābhāsoktyādyupakṣepaparihāraviḍambanā |

asambaddhā tathā hyeṣa na nyāyya iti varṇitam ||27||

gamyārthatve'pi sādhyokterasammohāya lakṣaṇam |

taccuturlakṣaṇaṃ rūpanipāteṣu svayaṃ-padaiḥ ||28||

asiddhāsādhanārthoktavādyabhyupagatagrahaḥ |

anukto'pīcchayā vyāptaḥ sādhya ātmārthavanmataḥ ||29||

sarvānyeṣṭanivṛttāvapyāśaṅkāsthānavāraṇam |

vṛtto svayaṃ-śrutenāha kṛtā caiṣā tadarthikā ||30||

viśeṣastadvyapekṣatvāt kathito dharmadharmiṇoḥ |

anuktāvapi vāñchāyā bhavet prakaraṇād gatiḥ ||31||

ananvayo'pi dṛṣṭānte doṣastasya yathoditam |

ātmā paraścet so'siddhaḥ iti tatreṣṭaghātakṛt ||32||

sādhanaṃ yadvivāde na nyastaṃ taccenna sādhyate |

kiṃ sādhyamanyathāniṣṭaṃ bhaved vaifalyameva vā ||33||

sadvitīyaprayogeṣu niranvayaviruddhate |

etena kathite sādhyaṃ sāmānyenātha sammatam ||34||

tadevārthāntarābhāvād dehānāptau na sidhyati |

vācyaśūnyaṃ pralapatāṃ tadetajjāḍyavarṇitam ||35||

tulyaṃ nāśe'pi cecchabdaghaṭabhedena kalpane |

na siddhena vināśena tadvataḥ sādhanād dhvaneḥ ||36||

tathārthāntarabhāve syāt tadvān kumbho'pya-nityatā |

viśiṣṭā dhvaninānveti no cennāyogavāraṇāt ||37||

dvividho hi vyavacchedo viyogāparayogayoḥ |

vyavchedādayoge tu vārye nānanvayāgamaḥ ||38||

sāmānyameva tatsādhyaṃ na ca siddhaprasādhanam |

viśiṣṭaṃ dharmiṇā tacca na niranvayadoṣavat ||39||

etena dharmidharmābhyāṃ viśiṣṭau dharmadharmiṇau |

pratyākhyāto nirākurvan dharmiṇyevamasādhanāt ||40||

samudāyāpavāho hi na dharmiṇi virudhyate |

sādhyaṃ yatastathā neṣṭaṃ sādhyo dharmo'tra kevalaḥ ||41||

ekasya dharmiṇaḥ śāstre nānādharmasthitāvapi |

sādhyaḥ syādātmanaiveṣṭa ityupāttā svayaṃ-śrutiḥ ||42||

śāstrābhyupagamādeva sarvādānāt prabādhane |

tatraikasyāpi doṣaḥ syād yadi hetupratijñyoḥ ||43||

śabdānāśe prasādhye syād gandhabhūguṇatākṣateḥ |

heturviriddho'prakṛterno cedanyatra sā samā ||44||

athātra dharmī prakṛtastatra śāstrārthabādhanam |

atha vādīṣṭatāṃ bruyād dharmidharmādisādhanaiḥ ||45||

kaiścit prakaraṇairiccha bhavet sā gamyate ca taiḥ |

valāt taveccheyamiti vyaktamīśvaraceṣṭitam ||46||

vadannakāryaliṅgāṃ tāṃ vyabhicāreṇa bādhyate |

anāntarīyake cārthe bādhite'nyasya kā kṣati ||47||

uktaṃ ca nāgamāpekṣamanumānaṃ svagocare |

siddhaṃ tena susiddhaṃ tanna tadā śāstramīkṣyate ||48||

vādatyāgastadā syāccenna tadānabhyupāyataḥ |

upāyo hyabhyupāye'yamanaṅgaṃ sa tadāpi san ||49||

tadā viśuddhe viṣayadvaye śāstraparigraham |

cikirṣoḥ sa hi kālaḥ syāt tadā śāstreṇa bādhanam ||50||

tadvirodhena cintāyāstatsiddhartheṣvayogataḥ |

tṛtīyasthānasaṃkrāntau nyāyyaḥ śāstraparigrahaḥ ||51||

tatrāpi sādhyadharmasya nāntarīkabādhanam |

parihārya na cānyeṣāmanavasthāprasaṅgataḥ ||52||

keneyaṃ sarvacintāṣu śāstraṃ grāhyamiti sthitiḥ |

kṛtedānīmasiddhāntairgrāhyo dhūmena nānalaḥ ||53||

riktasya jantorjjātasya guṇadoṣamapaśyataḥ |

vilabdhā vata kenemo siddhāntaviṣamagrhāḥ ||54||

yadi sādhana ekatra sarvaśāstraṃ nidarśane |

darśayet sādhanaṃ syādityeṣā lokottarā sthitiḥ ||55||

asambaddhasya dharmasya kimasiddho na sidhyati |

hetustatsādhanāyoktaḥ kiṃ duṣṭastatra sidhyati ||56||

dharmananupanīyaiva dṛṣṭānte dharmiṇo'khilān |

vāgdhūmādejaṃno'nveti caitanyadahanādikam ||57||

svabhāvaṃ kāraṇaṃ cārtho vyabhicāreṇa sādhayan |

kasyacid vādabādhāyāṃ svabhāvānna nivartate ||58||

prapadyamānaścānyastaṃ nāntarīyakamīpsitaiḥ |

sādhyārthairhetunā tena kathamapratipāditaḥ ||59||

ukto'nukto'pi tena kathamapratipāditaḥ ||59||

ukto'nukto'pi vā heturviroddhā vādino'tra kim |

na hi tasyoktidoṣeṇa sa jātaḥ śāstrabādhanaḥ ||60||

bādhakasyābhidhānācced doṣo yadi vadenna saḥ |

kinna bādheta so'kurvannayuktaṃ kena duṣyati ||61||

anyeṣu hetvābhāseṣu sveṣṭasyaivāprasādhanāt |

duṣyed vyarthābhidhānena nātra tasya prasādhanāt ||62||

yadi kiñcit kvacicchastrena yuktaṃ pratiṣidhyate |

bruvāṇo yuktamapyanyaditi rājakulasthitiḥ ||63||

sarvānarthān samīkṛtya vaktuṃ śakyaṃ na sādhanam |

sarvatra tenotsanneyaṃ sādhyasādhanasaṃsthitiḥ ||64||

viruddhayorekadharmiṇyayogādastu bādhanam |

viruddhaikāntike nātra tadvadasti virodhitā ||65||

abādhyabādhakatve'pi tayoḥ śāstrārthaviplavāt |

asabhbadde'pi bādhā cet syāt sarva sarvabādhanam ||66||

sambandhastena tatraiva bādhanādasti cedasat |

hetoḥ sarvasya cintyatvāt svasādhye guṇadoṣayoḥ ||67||

nāntarīyakatā sādhye sambandhaḥ seha nekṣyate |

kevalaṃ śāstrapīḍeti doṣaḥ sānyakṛte samā ||68||

śāstrābhyupagamāt sādhyaḥ sāstradṛṣṭo'khilo yadi |

pratijñā siddhadṛṣṭāntahetuvādḥ prasajyate ||69||

uktayoḥ sādhanatvena no cedīpsitavādataḥ |

nyāyaprāptaṃ na sādhyatvaṃ vacanād vinivarttate ||70||

anīpsitamasādhyaṃ ced vādinānyo'pyanīpsitaḥ |

dharmo'sādhyastadā'sādhyaṃ bādhamānaṃ virodhi kim ||71||

pakṣalakṣaṇabāhyārthaḥ svayaṃ-śabdo'pyanarthakaḥ |

śāstre ṣvicchapravṛttyartho yadi śaṅkākutonviyam ||72||

so'niṣiddhaḥ pramāṇena gṛhṇān kena nivāryate |

niṣiddhaścet pramāṇena vācā kena pravartyate ||73||

pūrvamapyeṣa siddhantaṃ svecchayaiva gṛhītavān |

kiñcidanyaṃ satu punargrahītuṃ labhate na kim ||74||

dṛṣṭervipratipattīnāmatrākārṣīt svayaṃ-śrutim |

iṣṭākṣatimasādhyatvamanavasthāṃ ca darśayan ||75||

samayāhitabhedasya parihāreṇa dharmiṇaḥ |

prasiddhasya gṛhītyarthā jagādanyaḥ svayaṃ-śrutim ||76||

vicāraprastutereva prasiddhaḥ siddha āśrayaḥ |

svecchākalpitabhedeṣu padārtheṣvavivādataḥ ||77||

asādhyatāmatha prāha siddhadeśena dharmiṇaḥ |

svarūpeṇaiva nirdeśya ityanenaiva tad gatam ||78||

siddhasādhanarūpeṇa nirdeśasya hi sambhave |

sādhyatvenaiva nirdeśya itīdaṃ falavad bhavet ||79||

anumānasya sāmānyaviṣayatvaṃ ca varṇītam |

ihaivaṃ na hyanukte'pi kiñcit pakṣe virudhyate ||80||

kuryācced dharmiṇaṃ sādhyaṃ tataḥ kiṃ tanna śaktyate |

kasmāddhetvanvayābhāvānna ca doṣastayorapi ||81||

uktarāvayavāpekṣo na doṣaḥ pakṣa iṣyate |

tathā hetvādidoṣo'pi pakṣadoṣaḥ prasajyate ||82||

sarvaiḥ pakṣasya bādhātastasmāt tanmātrasaṅginaḥ |

pakṣadoṣā matā nānye pratyakṣādivirodhavat ||83||

hetvādilakṣaṇairvādhyaṃ muktvā pakṣasya lakṣaṇam |

ucyate parihārārthamavyāptivyatirekayoḥ ||84||

svayannipātarūpākhyā vyatirekasya bādhikāḥ |

sahānirākṛteneṣṭaśrutiravyāptibādhanī ||85||

sādhyābhyupagamaḥ pakṣalakṣaṇaṃ teṣvapakṣatā |

nirākṛte bādhanataḥ śeṣe'lakṣaṇavṛttitaḥ ||86||

svayamiṣṭābhidhānena gatārthe'pyavadhāraṇe |

kṛtyāntenābhisambandhāduktaṃ kālāntaracchide ||87||

ihānaṅgamiṣerniṣṭhā tenepsitapade punaḥ |

aṅgameva tayā'siddhahetvādi pratiṣidhyate ||88||

avācakatvāccāyuktaṃ teneṣṭaṃ svayamātmanā |

anapekṣyākhilaṃ śāstraṃ tadvādīṣṭasya sādhyatā ||89||

tenānabhīṣṭasaṃsṛṣṭasyesyāpi hi bādhane |

yathāsādhyamabādhātaḥ pakṣahetū na duṣyataḥ ||90||

aniṣiddhaḥ pramāṇābhyāṃ sa copagama iṣyate |

sandigdhe hetuvacanād vyasto hetoranāśrayaḥ ||91||

anumānasya bhedena sā bādhoktā caturvidhā |

tatrābhyupāyaḥ kāryāṅgaṃ svabhāvāṅgaṃ jagatsthitiḥ ||92||

ātmāparodhābhimato bhūtaniścayayuktavāk |

āptaḥ svavacanaṃ śastraṃ caikamuktaṃ samatvataḥ ||93||

yathātmano'pramāṇatve vacanaṃ na pravarttate |

śāstrasiddhe tathā nārthe vicārastadanāśraye ||94||

tatprastāvāśrayatve hi śāstraṃ bādhakamityamum |

vaktumartha svavācāsya sahoktiḥ sāmyadṛṣṭaye ||95||

udāharaṇamapyatra sadṛśaṃ tena varṇitam |

pramāṇānāmabhāve hi śāstravācorayogataḥ ||96||

svavāgvirodhe vispaṣṭamudāharaṇamāgame |

diṅmātradarśanam tatra pretyadharmo'sukhapradaḥ ||97||

śāstriṇo'pyatadālambe viruddhoktau tu vastuni |

na bādhā pratibandhaḥ syāt tulyakakṣatayā tayoḥ ||98||

yathā svavāci taccāsya tadā svavacanātmakam |

tayoḥ pramāṇaṃ yasyāsti tat syādanyasya bādhakam ||99||

pratijñāmanumānaṃ vā pratijñā'petayuktikā |yathārtha vā bādheta kathamanyathā ||100||

prāmāṇyamāgamānāṃ ca prāgeva vinivāritam |

abhyupāyavicāreṣu tasmād doṣo'yamiṣyate ||101||

tasmād viṣayabhedasya darśanārtha pṛthak kṛtaḥ |

anumānābahirbhūto'pyabhyupāyaḥ prabādhanāt ||102||

anyathā'tiprasaṅgaḥ syād vyarthatā vā pṛthakkṛteḥ |

bhedo vāṅmātravacane pratibandhaḥ svavācyapi ||103||

tenābhyupagamācchāstra pramāṇaṃ sarvavastuṣu |

bādhakam yadi necchet sa bādhakaṃ kiṃ punarbhavet ||104||

svavāgvirodheabhedaḥ syāt svavākśāstravirodhayoḥ |

puruṣecchākṛtā cāsya paripūrṇā pramāṇatā ||105||

tasmāt prasiddheṣvartheṣu śāstratyāge'pi na kṣatiḥ |

paroikṣeṣvāgamāniṣṭo na cintaiva pravarttate ||106||

virodhodbhāvanaprāyā parīkṣāpyatra tadyathā |

adharmamūlaṃ rāgādi snānaṃ cādharmanāśanām |107||

śāstraṃ yatsiddhayā yuktyā svavācā ca na bādhyate |

dṛṣṭe'dṛṣṭe'pi tadgrāhyamiti cintā pravartyate ||108||

artheṣvapratiṣiddhatvāt puruṣecchānurodhinaḥ |

iṣṭaśabdābhidheyasyāpto'trākṣatavāg janaḥ ||109||

uktaḥ prasiddhaśabdena dharmastadvyavahārajaḥ |

pratyakṣādimitā mānaśrutyāropeṇa sucitāḥ ||110||

tadāśrayabhuvāmicchānurodhādaniṣedhinām |

kṛtānāmakṛtānāṃ ca yogyaṃ viśvaṃ svabhāvataḥ ||111||

arthamātrānurodhinyā bhāvinyā bhūtayāpi vā |

bādhyate pratirundhānaḥ śabdayogyatayātayā ||112||

tadyogyatābalādeva vastuto ghaṭito dhvaniḥ |

sarvo'syāmapratīte'pi tasmiṃstatsiddhatā tataḥ ||113||

asādharaṇatā na syāt bādhāhetorihānyathā |

tanniṣedho'numānāt syācchabdārthe'nakṣavṛttitaḥ ||114||

asādhāraṇatā tatra hetūnāṃ yatra nānvayi |

sattvamityapyudāhāro hetorevaṃ kuto mataḥ ||115||

saṃketasaṃśrayāḥ śabdāḥ sa cecchāmātrasaṃśrayaḥ |

nāsiddhiḥ śabdasiddhanāmiti śābdaprasiddhivāk ||116||

anumānaprasiddheṣu viruddhāvyabhicāriṇaḥ |

abhāvaṃ darśayatyevaṃ pratīreranumātvataḥ ||117||

atha vā bru vato lokasyānumā'bhāva ucyate |

kiṃ tena bhinnaviṣayā pratītiranumānataḥ ||118||

tenānumānād vastūnāṃ sadasatānurodhinaḥ |

bhinnasyātadvaśā vṛttistadicchājeti sūcitam ||119||

candratāṃ śaśino'nicchan kāṃ pratītiṃ sa vāñchati |

iti taṃ pratyadṛṣṭāntaṃ tadasādhāraṇaṃ matam ||120||

nodāharaṇamevekamadhikṛtyedamucyate |

lakṣaṇatvāt tathā vṛkṣo dhātrītyuktau ca bādhanāt ||121||

atrāpi loke dṛṣṭatvāt karpūrarajatādiṣu |

samayād vartamānasya kā'sādhāraṇatāpi vā ||122||

yadi tasya kvacit sidhyet siddhaṃ vastubalena tat |

pratītisiddhopagame'śaśinyapyanivāraṇam ||123||

tasya bastuni siddhasya śaśinyapyanivāraṇam |

tadvastvabhāve śaśini vāraṇe'pi na duṣyati ||124||

tasmādavastuniyatasaṃketabalabhāvinām |

yogyāḥ padārthā dharmāṇāmicchāyā aniridhanāt ||125||

tāṃ yogyatāṃ virundhānaṃ saṃketāpratiṣedhajā |

pratihanti pratītyākhyā yogyatāviṣaye'numā ||126||

śabdānāmarthamiyamaḥ saṃketānuvidhāyinām |

netyanenoktamatraiṣāṃ pratiṣedho virudhyate ||127||

naimittikyāḥ śruterarthamartha vā pāramārthikam |

śabdānāṃ pratirundhāno'bādhanārho hi varṇitaḥ ||128||

tasmād viṣayabhedasya darśānāya pṛthakkṛtā |

anumānābahirbhū tā pratītirapi pūrvavat ||129||

siddhayoḥ pṛthagākhyāne darśayaṃśca prayojanam |

ete sahetuke prāha nānumādhyakṣabādhane ||130||

atrāpyadhyakṣabādhāyāṃ nānārūpatayā dhvanau |

prasiddhasya śrutau rūpaṃ yadeva pratibhāsate ||131||

advayaṃ śabalābhāsasyādṛṣterbuddhijanmanaḥ |

tadarthārthoktirasyeva kṣepe'dhyakṣeṇa bādhanam ||132||

tadeva rūpaṃ tatrārthaḥ śeṣa vyāvṛttilakṣaṇam |

avastubhūtaṃ sāmānyamatastannākṣagocaraḥ ||133||

tena sāmānyadharmāṇāmapratyakṣatvasiddhitaḥ |

pratikṣepe'pyabādheti śrāvaṇoktyā prakāśitam ||134||

sarvathā'vācyarūpatvāt siddhyā tasya samāśrayāt |

bādhanāt tadbalenoktaḥ śrāvaṇenākṣagocaraḥ ||135||

sarvatra vādino dharmo yaḥ svasādhyatayepsitaḥ |

taddharmavati bādhā syānnānyadharmeṇa dharmiṇi ||136||

anyathāsyoparodhaḥ ko bādhite'nyatra dharmiṇi |

gatārthe lakṣaṇenāsmin svadharmivacanaṃ punaḥ ||137||

bādhāyāṃ dharmiṇo'pi syād bādhetyasya prasiddhaye |

āśrayasya virodhana tadāśritāvirodhanāt ||138||

anyathaivaṃvidho dharmaḥ sādhya ityabhidhānataḥ |

tadbādhāmeva manyeta svadharmigrahaṇaṃ tataḥ ||139||

nanvetadapyarthaśiddhaṃ satyaṃ kecittu dharmiṇaḥ |

kevalasyoparodhe'pi doṣavattamupāgatāḥ ||140||

yathā parairanutpādyāpūrvarūpaṃ na khādikam |

sakṛcchabdādyahetutvādityukte prāha dūṣakaḥ ||141||

tadvad vastusvabhāvo'san dharmī vyomādirityapi |

naivamiṣṭasya sādhyasya bādhā kācana vidyate ||142||

dvayasyāpi hi sādhyatve sādhyadharmoparodhi yat |

bādhanaṃ dharmiṇāstatra bādhetyetena varṇitam ||143||

tathaiva dharmiṇo'pyatra sādhyatvāt kevalasya na |

yadyevamatra bādhā syāt nānyānutpādyaśaktikaḥ ||144||

sakṛcchabdādyahetutvāt sukhādiriti pūrvavat |

virodhitā bhavedatra heturaikāntiko yadi ||145||

kramakrīyanityatayoravirodhād vipakṣataḥ |

vyāvṛtteḥ saṃśayānnāyaṃ śeṣavad bheda iṣyate ||146||

svayamiṣṭo yato dharmaḥ sādhyastasmāt tadāśrayaḥ |

bādhyo na kevalo nānyasaṃśrayo veti sūcitam ||147||

svayaṃ śrutyānyadharmāṇāṃ bādhā bādheti kathyate |

tathā svadharmiṇānyastadharmiṇo'pīti kathyate ||148||

sarvasādhanadoṣeṇa pakṣa evoparodhyate |

tathāpi pakṣadoṣatvaṃ pratijñāmātrabhāvinaḥ ||149||

uttarāvayāpekṣo yo doṣaḥ so'nubadhyate |

tenetyuktamato pakṣadoṣo'siddhāśrayādikaḥ ||150||

dharmidharmaviśeṣāṇāṃ svarūpasya ca dharmiṇaḥ |

bādhā sādhyāṅgabhūtānāmanenaivopadarśitā ||151||

tatrodāhṛtidiṅmātramucyate'rthasya dṛṣṭaye |

dravyalakṣaṇayukto'nyaḥ saṃyoge'rtho'sti dṛṣṭibhāk ||152||

adṛśyasya viśiṣṭasya pratijñā niṣprayojanā |

iṣṭo hyavayavī kārya dṛṣṭvā'dṛśyeṣvasambhavi ||153||

aviśiṣṭasya cānyasya sādhane siddhasādhanam ||

gurutvādhogatī syātāṃ yadyasya syāt tulānatiḥ ||154||

tannirguṇakriyastasmāt samavāyi na kāraṇam |

tata eva na dṛśyo'sāvadṛṣṭeḥ kāryarūpayoḥ ||155||

tadbādhānyaviśeṣasya nāntarīyakabhāvinaḥ |

āsūkṣmād dravyamālāyāstolyatvādaṃśupātavat ||156||

dravyāntaragurutvasya gatirnetyaparo'bravīt |

tasya krameṇaṃ saṃyukte pāṃśurāśau sakṛd yute ||157||

bhedaḥ syād gaurave tasmāt pṛthak saha ca tolite |

suvarnamāṣakādīnāṃ saṃkhyāsāmyaṃ na yujyate ||158||

sarṣapādā mahārāśeruttarottaravṛddhimat |

gauravaṃ kāryamālāyā yadi naivopalabhyate ||159||

ā sarṣapād gauravaṃ tu durlakṣitamanalpakam |

tolyaṃ tatkāraṇaṃ kāryagauravānupalakṣaṇāt ||160||

nanvadṛṣṭoṃ'śuvat so'rtho na ca tatkāryamīkṣyate |

gurutvāgativat sarvatadguṇānupalakṣaṇāt ||161||

māṣakāderanādhikyam anatiḥ sopalakṣaṇam |

yathāsvamakṣeṇādṛṣṭe rūpādāvadhikādhike ||162||

abhyupāyaḥ svavāgādyabādhāyāḥ sambhavena tu |

udāharaṇamapyanyadiśā gamyaṃ yathoktyā ||163||

trikālaviṣayatvāt tu kṛtyānāmatathātmakam |

tathā paraṃ prati nyastaṃ sādhyaṃ neṣṭaṃ tadāpi tat ||164||

pratyayanādhikāre tu sarvāsiddhavarodhinī |

yasmāt sādhyaśrutirneṣṭaṃ viśeṣamavalambate ||165||

tenāprasiddhadṛṣṭāntahetudāharaṇaṃ kṛtam |

anyathā śaśaśrṛṅgādau sarvāsiddhe'pi sādhyatā ||166||

sarvasya cāprasiddhatvāt kathañcit tena na kṣamāḥ |

karmādibhedopakṣepaparihāravivecane ||167||

prāgasiddhasvabhāvatvāt sādhyo'vayava ityasat |

tulyā siddhāntatā te hi yenopagamalakṣaṇāḥ ||168||

samudāyasya sādhyatve'pyanyonyasya viśeṣaṇam |

sādhyaṃ dvayaṃ tadā'siddhaṃ hetudṛṣṭāntalakṣaṇam ||169||

asambhavāt sādhyaśabdo dharmivṛttiryadīṣyate |

śāstreṇālaṃ yathāyogaṃ loka eva pravarttatām ||170||

sādhanākhyānasāmarthyāt tadarthe sādhyatā matā |

hetvādivacanairvyāpteranāśaṃkyaṃ ca sādhanam ||171||

pūrvāvadhāraṇe tena pratijñālakṣaṇābhidhā |

byarthā vyaptifalā soktiḥ sāmarthyād gamyate tataḥ ||172||

viruddhateṣṭāsambandho'nupakārasahāsthitī |

evaṃ sarvāṅgadoṣāṇāṃ pratijñādoṣatā bhavet ||173||

pakṣadoṣaḥ parāpekṣo neti ca pratipāditam |

iṣṭāsambhavyasiddhaśca sa eva syānnirākṛtaḥ ||174||

anityatvasahetutve śabda evaṃ prakīrttayet |

daṣṭāntākhyānato'nyat kimastyatrārthānudarśanam ||175||

viśeṣabhinnāmākhyāya sāmānyasyānuvartane |

na tadvyāptiḥ falaṃ vā kiṃ sāmānyenānuvartane ||176||

syānnirākaraṇaṃ śabde sthitenaivetyato'bravīt |

viruddhaviṣaye'nyasmin vadannāhānyatāṃ śruteḥ ||177||

sa ca bhedāpratikṣepāt sāmānyānāṃ na vidyate |

vṛkṣo na śiṃśapaiveti yathā prakaraṇe kvacit ||178||

sarvaśruterekavṛttiniṣedhaḥ syānna ceyatā |

so'savaḥ sarvabhedānāmatattve tadasambhavāt ||179||

jñāpyajñāpakayorbhedāt dharmiṇo hetubhāvinaḥ |

asiddherjāpakatvasya dharmyasiddhaḥ svasādhane ||180||

dharmadharmivivekasya sarvabhāveṣvasiddhitaḥ |

sarvatra doṣastulyaścenna saṃvṛttyā viśeṣataḥ ||181||

paramārthavicāreṣu tathābhūtāprasiddhitaḥ |

tattvānyatvaṃ padārtheṣu sāṃvṛteṣu niṣidhyate ||182||

anumānānumeyārthavyahārasthitistviyam |

bhedaṃ pratyayasaṃsiddhamavalambya ca kalpyate ||183||

yathāsvaṃ bhedaniṣṭheṣū pratyayeṣū vivekinaḥ |

dharmī dharmāśca bhāsante vyavahārastadāśrayaḥ ||184||

vyavahāropanīto'tra sa evāśliṣṭabhedadhīḥ |

sādhyaḥ sādhanatāṃ nītastenāsiddhaḥ prakāśitaḥ ||185||

bhedasāmānyayordharmabhedādaṃgāṃgitā tataḥ |

yathā'nityaḥ prayatnotthaḥ pratyatnotthatayā dhvaniḥ ||186||

pakṣāṅgatve'pyabādhatvānnāsiddhirbhinnadharmiṇi |

yathāśvo na viṣāṇitvādeṣa piṇḍo viṣāṇavān ||187||

sādhyakālāṅgatā vā na nivṛtterupalakṣya tat |

viśeṣo'pi pratijñārtho dharmabhedānna yujyate ||188||

pakṣadharmaprabhedena sukhagrahaṇasiddhaye |

hetuprakaraṇārthasya sūtrasaṃkṣepa ucyate ||189||

ayogaṃ yogamaparairatyantāyogameva ca |

vyavacchinatti dharmasya nipāto vyatirecakaḥ ||190||

viśeṣaṇaviśeṣyābhyāṃ kriyayā ca sahoditaḥ |

vivakṣāto'prayoge'pi sarvo'rtho'yaṃ pratīyate ||191||

vyavacchedafalaṃ vākyaṃ yataścaitro dhanurdharaḥ |

pārtho dhanurdharo nīlaṃ sarojamiti vā yathā ||192||

pratiyogivyacchedastatrāpyartheṣu gamyate |

tathā prasiddheḥ samārthyās vivakṣānugamād dhvaneḥ ||193||

tadayogavyavacchedād dharmī dharmaviśeṣaṇam |

tadviśiṣṭatayā dharmo na niranvayadoṣabhāk ||194||

svabhāvakāryasiddhyartha dvau dvau hetuviparyayau |

vivādād bhedasāmānye śeṣo vyāvṛttisādhanaḥ ||195||

na hi svabhāvādanyena vyāptirgamyasya kāraṇe |

sambhavād vyabhicārasya dvidhāvṛtifalaṃ tataḥ ||196||

prayatnānantaraṃ jñānaṃ prāk sato niyamena na |

tasyāvṛtyakṣaśabdeṣu sarvathā'nupayogataḥ ||197||

kadācintirapekṣasya kāryākṛtivirodhataḥ |

kādācitkafalaṃ siddhaṃ talliṅgaṃ jñānamīdṛśam ||198||

etāvataiva siddhe'pi svabhāvasya pṛthak kṛtiḥ |

kāryeṇa saha nirdeśe mā jñāsīt sarvamīdṛśam ||199||

vyutpattyarthā ca hetūktiruktārthānumitau kṛtā |

atra prabheda ākhyātaḥ lakṣaṇaṃ tu na bhidyate ||200||

tenātra kāryaliṅgena svabhāvo'pyekadeśabhāk |

sadṛśodāhṛtiścātaḥ pratyatnād vyaktijanmanaḥ ||201||

yannāntarīkā sattā yo vātmanyavibhāgavān |

sa tenāvyabhicārī syādityartha tatprabhedanam ||202||

saṃyogyādiṣu yeṣvasti pratoibandho na tādṛśaḥ |

na te hetava ityuktaṃ vyabhicārasya sambhavāt ||203||

sati vā pratibandhe'stu sa eva gatisādhanaḥ |

niyamo hyavinābhāvo niyataśca na sādhanam ||204||

ekāntikatvaṃ vyāvṛtteravinābhāva ucyate |

tacca nāpratibaddheṣu tata evānvayasthitiḥ ||205||

svātmatve hetubhāve vā siddhe hi vyatirekitā |

sidhyedato'viśeṣe na vyatirekā na vānvayaḥ ||206||

adṛṣṭimātramādāya kevalaṃ vyatirekitā |

ukto'naikāntikastasmādanyathā gamako bhaveta ||207||

prāṇādyabhāvo nairātmyavyāpīti vinivarttane |

ātmano vinivartteta prāṇādiryadi tacca na ||208||

anyasya vinivṛttyānyavinivṛtterayogataḥ |

tadātmā tatprasūtiścet natad ātmopalambhane ||209||

tasyopalabdhāvagatāvagatau ca prasidhyati |

te cātyantaparokṣasya dṛṣṭyadṛṣṭī na sidhyataḥ ||210||

anyatrādṛṣṭarūpasya ghaṭādau neti vā kutaḥ |

ajñātavyatirekasya vyāvṛttervyāpitā kutaḥ ||211||

prāṇādeśca kvacid dṛṣṭyā sattvāsattvaṃ pratīyate |

tathātmā yadi dṛśyeta sattvāsattvaṃ pratīyate ||212||

yasya hetorabhāvena ghaṭe prāṇo dṛśyate |

dehe'pi yadyasau na syād yukto dehe na sambhavaḥ ||213||

bhinne'pi kiñcit sādharmyād yadi tattvaṃ pratīyate |

prameyatvād ghaṭādīnāṃ sātmatvaṃ kinna mīyate ||214||

aniṣṭeścet pramāṇaṃ hi sarveṣṭīnāṃ nibandhanam |

bhāvābhāvavyavasthāṃ kaḥ kartu tena vinā prabhuḥ ||215||

smṛtīcchāyatnajaḥ prāṇanimeṣādistadudbhavaḥ |

viṣayendriyacittebhyaḥ tāḥ svajātisamudbhavāḥ ||216||

anyonyapratyayāpekṣā anvayavyatirekabhāk |

etāvatyābhāvo'yamanavasthānyakalpane ||217||

śrāvaṇatvena tat tulyaṃ prāṇādi vyabhicārataḥ |

na tasya vyabhicāritvād vyatireke'pi cet katham ||218||

nāsādhyādeva viśleṣastasya nanvevamucyate |

sādhye'nuvṛttyabhāvo'rthāt tasyānyatrāpyasau samaḥ ||219||

asādhyādeva viccheda iti sādhye'stitocyate |

arthāpattyā'ta evoktamekenobhayadarśanam ||220||

īdṛgavyabhicāro'to'nanvayiṣu na sidhyati |

pratiṣedhaniṣedhaśca vidhānāt kīdṛśo'paraḥ ||221||

nivṛttirnāsataḥ sādhyādasādhyeṣveva no tataḥ |

neti saiva nivṛttiḥ kiṃ nivṛtterasato matā ||222||

nivṛttyabhāvastu bidhirvastubhāvo'sato'pi san |

vastvabhāvastu nāstīti paśya bāndhyavijṛmbhitam ||223||

nivṛttiryadi tasminna hetorvṛttiḥ kimiṣyate |

sāpi na pratiṣedho'yaṃ nivṛttiḥ kiṃ niṣidhyate ||224||

vidhānaṃ pratiṣedhaṃ ca muktvā śābdo'sti nāparaḥ |

vyavahāraḥ sa cāsatsu neti prāptātra mūkatā ||225||

satāṃ ca na niṣedho'sti so'satsu ca na vidyate |

jagatyanena nyāyena nañarthaḥ pralayaṃ gataḥ ||226||

deśakālaniṣedhaśced yathāsti sa niṣidhyate

na thā na yathā so'sti tathāpi na niṣidhyate ||227||

tasmādāśritya śabdārtha bhāvābhāvasamāśram |

abāhyāśrayamatreṣṭaṃ sarva vidhiniṣedhanam ||228||

tābhyāṃ sa dharmi sambaddhaḥ khyātyabhavo'pi tādṛśaḥ |

śabdapravṛtterastīti so'pīṣṭo vyavahārabhāk ||229||

anyathā syāt padārthānāṃ vidhānapratiṣedhane |

ekadharmasya sarvātmavidhānaprariṣedhanam ||230||

anānātmatayā bhede nānāvidhiniṣedhavat |

ekadharmiṇyasaṃhāro vidhānapratiṣedhayoḥ ||231||

ekadharmiṇamuddiśya nānādharmasamāśrayam |

vidhāvekasya tadbhājāmivānyeṣāmupekṣakam ||232||

niṣedhe tadviviktaṃ ca tadanyeṣāmapekṣakam |

vyavahāramasatyārtha prakalpayati dhīryathā ||233||

taṃ tathaivāvikalpārthabhedāśrayamupāgatāḥ |

anādivāsanodbhūtaṃ bādhante'rtha na laukikam ||234||

tatfalo'tatfalaścārthe bhinna ekastatastataḥ |

taistairupaplavairnītaḥ sañcayāpacayairiva ||235||

atadvānapi sambandhāt kutaścidupanīyate |

dṛṣṭiṃ bhedāśrayaiste'pi tasmādajñātaviplavāḥ ||236||

sattāsādhanavṛtteśca sandigdhaḥ syādasanna saḥ |

asatvaṃ cābhyupagamādapramānaṃ na yujyate ||237||

asato vyatireke'pi sapakṣād vinivarttanam |

sandigghaṃ tasya sandehād vipakṣād vinivarttanam ||238||

ekatra niyame siddhe sidhyatyanyanivarttanam |

dvairāśye sati dṛṣṭeṣu syāddṛṣṭe'pi saṃśayaḥ ||239||

avyaktivyāpino'pyarthāḥ santi tajjātibhāvinaḥ |

kvacinna niyamo'dṛṣṭyā pārthivālohalekhyavat ||240||

bhāve virodhasyādṛṣṭe kaḥ sandehaṃ nivārayet |

kvacid viniyamāt ko'nyastatkāryātmatayā sa ca ||241||

narātmyādapi tenāsya sandigdhaṃ vinivartanam |

astu nāma tathāpyātmā nānairātmyāt prasidhyati ||242||

yenāsau vyatirekasya nābhāvaṃ bhāvamicchati |

yathā nāvyatireke'pi prāṇādirna sapakṣataḥ ||243||

sapakṣāvyatirekī ceddheturheturatonvayī |

nānvyyavyatirekī cedanairātmyaṃ na sātmakam ||244||

yannāntarīyakaḥ svātmā yasya siddhaḥ pravṛttiṣu |

nivarttakaḥ sa evātaḥ pravṛttau ca pravartakaḥ ||245||

nāntarīyakatā sā ca sādhanaṃ sadhapekṣate |

kāryedṛṣṭiradṛṣṭiśca kāryakāraṇatā hi sā ||246||

arthāntarasya tadbhāve bhāvāniyamato'gatiḥ |

abhāvāsambhavāt teṣāmabhāve nityabhāvinaḥ ||247||

kāryasvabhāvabhedānāṃ kāraṇebhyaḥ samudbhavāt |

tairvinā bhavato'nyasmāt tajjaṃ rūpaṃ kathaṃ bhavet ||248||

sāmagrīśaktibhedāddhi vastūnāṃ viśvarūpatā |

sā cenna bhedikā prāptamekarūpamidaṃ jagat ||249||

bhedakābhedakatve syād vyāhatā bhinnarūpatā |

ekasya nānārūpatve dve rūpe pāvaketarau ||250||

tat tasyā jananaṃ rūpamanyasya yadi saiva sā |

na tasyā jananaṃ rūpaṃ tadasyāḥ sambhavet katham ||251||

tataḥ svabhāvau niyatāvanyonyaṃ hetukāryayoḥ |

tasmāt svadṛṣṭāviva tad dṛṣṭe kārye'pi gamyate ||252||

ekaṃ kathamanekasmāt kledavad dugdhavāriṇaḥ |

dravaśakteḥ yataḥ kledaḥ sā tvekaiva dvayorapi ||253||

bhinnābhinnaḥ kimasyātmā bhinno'tha dravatā katham |

abhinnetyucyate buddhestadrūpāyā abhedataḥ ||254||

tadvad bhede'pi dahano dahanapratyayāśrayaḥ |

yenāṃśenādadhad dhūmaṃ tenāṃśena tathā gatiḥ ||255||

dahanapratyayāṅgādevānyāpekṣāt samudbhavāt |

dhūmo'tadvyabhicārīti tadvat kārya tathāparam ||256||

dhūmendhanavikārāṅgatāpade dahanasthiteḥ |

anagnicedadhūmo'sau sa dhūmaścet sa pāvakaḥ ||257||

nāntarīyakatā jñeyā yathāsvaṃ hetvapekṣayā |

svabhāvasya yathoktaṃ prāg vināśakṛtakatvayoḥ ||258||

ahetutvagatinyāyaḥ sarvo'yaṃ vyatirekiṇaḥ |

abhyūhyaḥ śrāvaṇātvokteḥ kṛtāyāḥ sāmyadṛṣṭaye ||259||

hetusvabhāvanuvṛtyaivārthanivṛttivarṇanāt |

sandehahetutākhyātyā dṛśye'rthe seti sūcitam ||261||

anaṅgīkṛtavastvaṃśo niṣedhaḥ sādhyate'nayā |

vastunyapi tu pūrvābhyāṃ paryudāso vidhānataḥ ||262||

tatropalabhyeṣvastitvamupalabdherna cāparam |

ityajñjñāpanāyaikānupākhyodāhṛtirmatā ||263||

viṣayāsattvatastra viṣayi pratiṣidhyate |

jñānābhidhānasandehaṃ yathā dāhādapāvakaḥ ||264||

tathānyā nopalabhyeṣu nāstitānupalambhabhanāt |

tajjñānaśabdāḥ sādhyante tadbhāvāt tannibandhanāḥ ||265||

siddho hi vyavahāro'yaṃ dṛśyādṛṣṭāvasanniti |

tasyāḥ siddhāvasandigdhau tatkāyatve'pi dhīdhvanī ||266||

vidyamāne'pi viṣaye mohādatrānanubruvan |

kevalaṃ siddhasādharmyāt smāryate samayaṃ paraḥ ||267||

kāryakāraṇatā yadvat sādhyate dṛṣṭyadṛṣṭitaḥ |

kāryādiśabdā hi tayorvyavahārāya kalpitāḥ ||268||

kāraṇāt kāryasaṃsiddhiḥ svabhāvāntargamādiyam |

hetuprebhedākhyāne na darśitodāhṛtiḥ pṛthak ||269||

ekopalambhānubhavādidaṃ nopalabhe iti |

buddherupalabhe veti kalpikāyāḥ samudbhavaḥ ||270||

viśeṣo gamyate'rthānāṃ viśiṣṭādeva vedanāt |

stathābhūtātmasampattirbhedadhīheturasya ca ||271||

tasmāt svato dhiyorbhedasiddhistābhyāṃ tadarthayoḥ |

anyathā hyanavasthāto bhedaḥ sighyenna kasyacit ||272||

viśiṣṭarūpānubhavādanyathānyanirākriyā |

tadviśiṣṭopalambho'taḥ tasyāpyanupalambhanam ||273||

tasmādanupalambho'yaṃ svayaṃ pratyakṣato gataḥ |

svamātravṛttergamakastabhāvavyavasthiteḥ ||274||

anyathārthasya nāstitvaṃ gamyate'nupalambhataḥ |

upalambhasya nāstitvamanyenetyanabasthitiḥ ||275||

adṛśye niścayāyogāt sthitiranyatra bādhyate |

yathā'liṅgo'nyasattveṣu vikalpādirna sidhyati ||276||

aniścayafalā hyeṣā nālaṃ vyāvṛttisādhane |

ādyādhikriyate hetorniścitenaiva sādhane ||277||

tasyāḥ svayaṃ prayogeṣu svarūpaṃ vā prayujyate |

arthabādhanarūpaṃ vā bhāve bhāvādabhāvataḥ ||278||

anyonyabhedasiddhervā dhrū vabhāvabimāśavat |

pramāṇāntarabādhād vā sāpekṣadhru vabhāvavat ||279||

hetvantarasamutthasya sannidhau niyataḥ kutaḥ |

bhāvahetubhavatve kiṃ pāramparyapariśramaiḥ ||280||

nāśanaṃ janayitvānyaṃ sa hetustasya nāśakaḥ |

tameva naśvaraṃ bhāvaṃ janayed yadi kiṃ bhavet ||281||

ātmopakārakaḥ kaḥ syāt tasya siddhatmanaḥ sataḥ |

nātmopakārakaḥ kaḥ syāt tena yaḥ samapekṣyate ||282||

anapekṣaśca kiṃ bhāvo'tathābhūtaḥ kadācana |

yathā na kṣepabhāgiṣṭaḥ sa evodbhūtanāśakaḥ ||283||

kṣaṇamapyanapekṣatve bhāvo bhāvasya neti cet |

bhāvo hi sa tathā bhūto'bhāva bhāvastathā katham ||284||

ye'parāpekṣatadbhāvāstadbhāvaniyatā hi te |

asambhavadvibandhā ca samagrī kāryakarmaṇi ||285||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project