Digital Sanskrit Buddhist Canon

Kṣaṇabhaṅgasiddhiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version क्षणभङ्गसिद्धिः
kṣaṇabhaṅgasiddhiḥ|



namaḥ samantabhadrāya|

ākṣiptavyatirekā ya vyāptiranvayarūpiṇī|

sādharmmyavati dṛṣṭānte sattvahetorihocyate||

yat sat tat kṣaṇikaṃ yathā ghaṭaḥ santaścāmī vivādāspadībhūtāḥ padārthā iti|



hetoḥ parokṣārthapratipādakatvaṃ hetvābhāsatvaśaṅkānirākaraṇamantareṇa na śakyate pratipādayituṃ| hetvābhāsāśca asidvavirudvānaikāntikabhedena trividhāḥ| tatra na tāvadayamasidvo hetuḥ| yadi nāma darśane darśane nānāprakāraṃ sattvalakṣaṇamuktamāste, arthakriyākāritvaṃ, sattāsamavāyaḥ, svarūpasattvaṃ, utpādavyayaghrauvyayogitvaṃ pramāṇaviṣayatvaṃ, sadupalambhapramāṇagocaratvaṃ vyapadeśaviṣayatvamityādi, tathāpi kimanena aprastutena idānīmeva niṣṭaṅkitena| yadeva hi pramāṇato nirūpyamāṇaṃ padārthānāṃ sattvamupapannaṃ bhaviṣyati; tadeva vayamapi svīkariṣyāmaḥ| kevalaṃ yadetadarthakriyākāritvaṃ sarvvajanaprasidvamāste; tat khalvatra sattvaśabdenābhisandhāya sādhanatvenopāttaṃ| tacca yathāyogaṃ pratyakṣānumānapramāṇaprasidvasadbhāveṣu bhāveṣu pakṣīkṛteṣu pratyakṣādinā pramāṇena pratītamiti na svarūpeṇāśrayadvāreṇa vā'sidvasambhāvanāpi||



nāpi viruddhaḥ| sapakṣīkṛte ghaṭe sadbhāvāt| nanu kathamasya sapakṣatvaṃ, pakṣavadatrāpi kṣaṇabhaṅgāsiddheḥ| nahyasya pratyakṣata kṣaṇabhaṅgasiddhiḥ| tathātvenāniścayāt| nāpi sattvānumānataḥ| punarnidarśanāntarāpekṣāyāmanavasthāprasaṅgāt| na cānyadanumānamasti|



sambhave vā tenaiva pakṣe'pi kṣaṇabhaṅgasidveralaṃ sattānumāneneti cet| ucyate| anumānāntarameva prasaṅgaprasaṅgaviparyyayātmakaṃ ghaṭe kṣaṇabhaṅgaprasādhakaṃ pramāṇāntaramasti, tathā ghaṭo varttamānakṣaṇe tāvat ekāmarthakriyāṃ karoti| atītānāgatakṣaṇayorapi kiṃ tāme vārthakriyāṃ kuryādanyāṃ vā, navā kāmapi kriyāmiti trayaḥ pakṣāḥ| nātra prathamapakṣo yuktaḥ kṛtasya karaṇāyogāt| atha dvitīyo'bhyupagamyate tadidamatra vicāryyatām| yadā ghaṭo varttamānakṣaṇabhāvi kāryyaṃ karoti tadā kimatītānāgatakṣaṇabhāvinyapi kāryye śakto'śakto vā| yadi śaktastadā varttamānakṣaṇabhāvikāryyavat atītānāgatakṣaṇabhāvyapi kāryyaṃ kuryyāt tatrāpi śaktatvāt śaktasya kṣepāyogāt| anyathā varttamānakṣaṇabhāvino'pi kāryyasyākaraṇaprasaṅgāt pūrvvāparakālayorapi śaktatvenāviśeṣāt, samarthasya ca sahakāryyapekṣāyā ayogāt| athāśaktastadā ekatra kāryye śaktāśaktatvaviruddhadharmmādhyāsāt kṣaṇavidhvaṃso ghaṭasya durvvāraprasaraḥ syāt|



nāpi tṛtīyaḥ pakṣaḥ saṅgacchate śaktasvabhāvānuvṛttereva| yadā hi śaktasya svabhāvasya vilambo'pyasahyastadā dūrītsāritamakaraṇam| anyathā vārttamānikasyāpi kāryyasyākaraṇaṃ syāt ityuktaṃ| tasmād yad yadā yajjananavyavahārapātraṃ, tattadā tat kuryyāt| akurvvacca na jananavyavahārabhājanam| tadevamekatra kāryye samarthetarasvabhāvatayā pratikṣaṇaṃ bhedāt ghaṭasya sapakṣatvamakṣatam|



atra prayogaḥ| yad yadā yajjananavyavahārayogyaṃ tattadā tajjanayatyeva| yathā antyā kāraṇasāmagrī svakāryyaṃ| atītānāgatakṣaṇabhāvikāryyajananavyavahārayogyaścāyaṃ ghaṭo varttamānakṣaṇabhāvikāryyakaraṇakāle sakalakriyātikramakāle 'pīti svabhāvahetuprasaṅgaḥ| asya ca dvitīyādikṣaṇabhāvikāryyakaraṇavyavahāragocaratvasya prasaṅgasādhanasya vārttamānikakāryyakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmmiṇi parābhyupagamamātrataḥ sidvatvāt asidvistāvadasambhavinī| nāpi virudvatā, sapakṣe antyakāraṇasāmagryāṃ sadbhāvasambhavāt|



nanvayaṃ sādhāraṇānaikāntiko hetuḥ| sākṣādajanake'pi kuśūlādyavasthita-vījādau vipakṣe samarthavyavahāragocaratvasya sādhanasya darśanāditi cet| na| dvividho hi samarthavyavahāraḥ pāramārthikaḥ aupacārikaśca| tatra yatpāramārthikam jananaprayuktaṃ jananavyavahāragocaratvaṃ tadiha sādhanatvenopāttaṃ| tasya ca kuśūlādyavasthita vījādau kāraṇakāraṇatvāt aupacārikajananavyavahāraviṣayabhūte sambhavābhāvāt kutaḥ sādhāraṇānaikāntikatā| na cāsya sandigdhavyatirekitā viparyyaye bādhakapramāṇasadbhāvāt| tathāhīdaṃ jananavyavahāragocaratvaṃ niyataviṣayatvena vyāptamiti sarvvajanānubhavasiddham| na cedaṃ nirnimittaṃ| deśakālasvabhāvaniyamābhāvaprasaṅgāt| na ca jananādanyannimittamupalabhyate| tadanvayavyatirekānuvidhānadarśanāt|



yadi ca jananamantareṇāpi jananavyavahāragocaratvaṃ syāt tadā sarvvasya sarvvatra jananavyavahāra ityaniyamaḥ syāt| niyataścāyaṃ pratītaḥ| tato jananābhāve vipakṣe niyataviṣayatvasya vyāpakasya nivṛttau nivarttamānaṃ jananavyavahāragocaratvaṃ janana eva viśrāmyatīti vyāptisidveranavadyo hetuḥ| na caiṣa ghaṭo varttamānakāryyakaraṇakṣaṇe sakalakriyātikramaṇe ca atītānāgatakṣaṇabhāvikāryyaṃ janayati| tato na jananavyavahārayogyaḥ| sarvvaḥ prasaṅgaḥ prasaṅgaviparyyayaniṣṭha iti nyāyāt|



atrāpi prayogaḥ| yadyadā yanna karoti| tattadā tatra samarthavyavahārayogyaṃ yathā śālyaṅkuramakurvvan kodravaḥ śālyaṅkure| na karoti caiṣa ghaṭo varttamānakṣaṇabhāvikāryyakaraṇakāle sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryyamiti vyāpakānupalabdhirbhinatti samarthakṣaṇādasamarthakṣaṇam|



atrāpyasiddhirnāsti varttamānakṣaṇabhāvikāryyakaraṇakāle sakalakriyātikramakāle ca atītānāgatakṣaṇabhāvikāryyakaraṇasyāyogāt| nāpi virodhaḥ sapakṣe bhāvāt| na cānaikāntikatā pūrvvoktena nyāyena samartha vyavahāragocaratvajanakatvayovidhibhūtayoḥ sarvvopasaṃhāravatyā vyāpteḥ prasādhanāt|



yatpunaratroktaṃ yadyadā yanna karoti na tattadā tatra samarthamityatra kaḥ karotyarthaḥ| kiṃ kāraṇatvaṃ ? tatkāryyotpādānuguṇasahakārisākalyaṃ ? āhosvit kāryyāvyabhicāraḥ ? kāryyasambandho veti? tatra kāraṇatvameva karotyarthaḥ| tataḥ pakṣāntarabhāvino doṣā anabhyupagamapratihatāḥ|



na cātrapakṣe kāraṇatvasāmarthyayoḥ paryyāyatvena vyāpakānupalambhasya sādhyāviśiṣṭatvamabhidhātumucitaṃ| samarthavyavahāragocaratvābhāvasya sādhyatvāt| kāraṇatvasamarthavyavahāragocaratvayośca bṛkṣaśiṃśapayoriva vyāvṛttibhedo'stītyanavasara eva evaṃvidhasya kṣudrapralāpasya| tadevaṃ prasaṅgaprasaṅgaviparyyayahetudvayabalato ghaṭe dṛṣṭānte kṣaṇabhaṅgaḥ siddhaḥ| tatkathaṃ sattvādanyadanumānaṃ dṛṣṭānte kṣaṇabhaṅgasādhakam| nāstītyucyate| na caivaṃ sattvahetorvaiyarthyaṃ| dṛṣṭāntamātra eva prasaṅgaprasaṅgaviparyyayābhyāṃ kṣaṇabhaṅgaprasādhanāt nanvābhyāmeva pakṣe'pi kṣaṇabhaṅgasiddhirastviti cet| astu ko doṣaḥ| yo hi pratipattā prativastu yadyadā yajjananavyavahārayogyaṃ tattadā tajjanayatītyā dikamupanyasituṃ analasastasya tata eva kṣaṇabhaṅgasiddhiḥ| yastu prativastu tannyāyopanyāsaprayāsabhīruḥ sa ttvekatradharmmiṇi yadyadā yajjananavyavahārayogyaṃ tattadā tajjanayatītyādinyāyena sattvamātramasthairyyavyāptamavadhāryyasattvādevānyatra kṣaṇikatvamavagacchatīti| kathamapramattovaiyarthyamasyācakṣīta tadevamekārthakāriṇo ghaṭasya dvitīyādikṣaṇabhāvikāryyāpekṣayā samarthetarasvabhāvavirudvadharmmā dhyāsāt bheda eveti kṣaṇabhaṅgatayā sapakṣatāmāvahati ghaṭe sattveheturupalabhyamāno na virudvaḥ|



na cāya manaikāntikaḥ| atraiva sādharmmyavati dṛṣṭānte sarvvopasaṃhāravatyā vyāpteḥ prasādhanāt| nanu viparyyaye bādhakapramāṇabalābdyāptisiddhistasya copanyāsavārttāpi nāsti tatkathaṃ vyāptiḥ prasādhiteti cet| tadetat taralatarabuddhivilasitaṃ| tathā hi uktametat varttamānakṣaṇabhāvikāryyakaraṇakāle atītānāgatakṣaṇabhāvikāryye'pi ghaṭasya śaktisambhave tadānīmevaitat karaṇamakaraṇe ca śaktāśaktasvabhāvatayā pratikṣaṇaṃ bheda iti kṣaṇikatvena vyāptaiva sā arthakriyāśaktiḥ|



nanvevaṃ anvayamātramastu vipakṣāt punarekāntena vyāvṛttiriti kuto labhyamiti cet, vyāptisiddhereva| byatirekasandehe vyāptisiddhireva kathamiti cet, na dvividhā hi vyāptisiddhiranvayarūpā ca karttṛdharmmaḥ| sādhanadharmmavati dharmmiṇi sādhyadharmmasyāvaśyambhāvo yaḥ| vyatirekarūpā ca karmmadharmmaḥ sādhyābhāve sādhanasyāvaśyamabhāvo yaḥ| enayoścaikatarapratītiniyamena dvitīyapratītimākṣipati| anyathā, ekasyāḥ eva siddhaḥ| tasmād| yathā viparyyaye bādhakapramāṇabalāt niyamavati vyatireke siddhe anvayaviṣayaḥ saṃśayaḥ pūrvvaṃ sthito'pi paścātparigalati| tato'nvayaprasādhanārthaṃ na pṛthaksādhanamucyate| tathā prasaṅgatadviparyyayahetudvayabalato niyamavatyanvaye siddhe vyatirekaviṣaye pūrvvaṃ sthito'pi sandehaḥ paścātparigalatyeva| na ca vyatirekasādhakamanyat pramāṇaṃ vyaktavyam| tataśca sādhyābhāve sādhanasyaikāntiko vyatirekaḥ| sādhane sati sādhyasyāvaśyamanvayo veti na kaścidarthabhedaḥ tadevaṃ viparyyayabādhakapramāṇamantareṇāpi prasaṅgaprasaṅgaviparyyayahetudvayabalāt anvayarūpavyāptisidvau sattvahetoranaikāntikasyābhāvādataḥ sādhanāt kṣaṇabhaṅgasidviranavadyeti|



nanu ca sādhanamidamasidvaṃ, na hi kāraṇabudhyā kāryyaṃ gṛhyate| tasya bhāvitvāt| na ca kāryyabudhyā kāraṇam| tasyātītatvāt| na ca varttamānagrāhiṇā jñānena atītānāgatayorgrahaṇamatiprasaṅgāt| na ca pūrvvāparayoḥ kālayorekaḥ pratisandhātā'sti kṣaṇabhaṅgabhaṅgaprasaṅgāt| kāraṇābhāve tu kāryyābhāvapratītiḥ svasambedanavādino manorathasyāpyaviṣayaḥ| na ca pūrbbotarakālayoḥ sambittī tābhyāṃ vāsanā tayā ca hetuphalāvasāyī vikalpa iti yuktaṃ| sa hi vikalpo gṛhītānusandhāyako'tadrūpasamāropako vā na prathamaḥ pakṣaḥ| ekasya pratisandhāturabhāve pūrvvāparagrahaṇayorayogāt| vikalpavāsanāyā evābhāvāt| nāpi dvitīyaḥ; marīcikāyāmapi jalavijñānaprāmāṇyaprasaṅgāt| tadevamanvayavyatirekayorapratipatterarthakriyālakṣaṇam sattvamasidvamiti||



kiñca prakārāntarādapīdaṃ sādhanamasidvaṃ| tathā hi vījādīnāṃ sāmarthyaṃ vījādijñānāt kāryyādaṅkurādervā niścetavyaṃ| kāryyatvañca vastutvasidvau sidhyati, vastutvañca kāryyāntarāt| kāryyāntarasyāpi kāryyatvaṃ vastutvasidvau| tadvastutvañca tadaparakāryyāntarādityanavasthā| athānavasthābhayāt paryyante kāryyāntaraṃ nāpekṣate, tadā tenaiva pūrvveṣāmasattvaprasaṅgāt naikasyāpyarthakriyāsāmarthyaṃ sidhyati| nanu kāryyatvasattvayorbhinnavyāvṛttikatvāt| sattāsidvāvapi kāryyatvasidvau kā kṣatiriti cet| tadasaṅgatam, satyapi kāryyatvasattvayorvyāvṛttibhede sattvasidvau kutaḥ kāryyatvasiddhiḥ| kāryyatvaṃ hyabhūtvābhāvitvaṃ, bhavanañca sattā| sattā ca saugatānāṃ sāmarthyameva| tataśca sāmarthyasandehe bhavatītyeva vaktumaśakyaṃ kathamabhūtvābhāvitvaṃ kāryyatvaṃ setsyati| apekṣitaparavyāpāratvaṃ kāryyatvamityapi nāsato dharmmaḥ sattvañca sāmarthyaṃ tacca sandigdhamiti kutaḥ kāryyasiddhiḥ| tadasidvau pūrvvasya sāmarthyaṃ na sidhyatīti sandigdhāsidvo hetuḥ|



tathā virudvo'pyayaṃ, tathā hi kṣaṇikatve sati na tāvat ajātasyānanvayanirudvasya vā kāryyārambhakatvaṃ sambhavati| na ca nispannasya tāvān kṣaṇo'sti yamupādāya kasmaicit kāryyāya vyāpāryyet| ataḥ kṣaṇikapakṣa eva arthakriyānupapattervirūdvatā| athavā vikalpena yadupanīyate, tatsarvvamavastu, tataśca vastvātmake kṣaṇikatve sādhye'vastūpasthāpayannanumānavikalpo virudvaḥ| yadvā, sarvvasyaiva hetoḥ kṣaṇikatve sādhye virudvatvaṃ deśakālāntarānanugame sādhyasādhanabhāvābhāvāt anugame ca nānākālamekamakṣaṇikaṃ kṣaṇikatvena virudhyata iti|



anaikāntiko'pyayaṃ sattvasthairyyayorvirodhābhāvāditi| pratrocyate|



yattāvaduktaṃ sāmarthyaṃ na pratīyata iti| tat kiṃ sarvvathaiva na pratīyate| kṣaṇabhaṅgapakṣe vā|



prathamapakṣe sakalakārakajñāpakahetucakrocchedāt mukhaspandanamātrasyāpyakaraṇaprasaṅgaḥ| anyathā yenaiva vacanena sāmarthyaṃ nāstīti pratipādyate tasyaiva tat pratipādanasāmarthyamavyāhatamāyātam| tasmāt paramapuruṣārthasamīhayā vastutattvanirūpaṇapravṛttasya śaktisvīkārapūrvvakaiva pravṛttiḥ| tadasvīkāre tu na kaścit kvacit pravartteteti nirīhaṃ jagajjāyate| atha dvitīyaḥ pakṣaḥ| tadāsti tāvat sāmarthyapratītiḥ| sā ca kṣaṇikatve yadi nopapadyate tadā virudvaṃ vaktumucitaṃ, asidvamiti tu nyāyabhūṣaṇīyaḥ prāyovilāpaḥ| na ca satyapi kṣaṇikatve sāmarthyapratītivyāghātaḥ| tathāhi kāraṇajñānopādeyabhūtena kāryyagrāhiṇā jñānena tadarpitasaṃskāragarbheṇa asya bhāve asya bhāva iti anvayaniścayo janyate, tathā kāraṇāpekṣayā bhūtalakaivalyagrāhijñānopādeyabhūtena kāryyāpekṣayā bhūtalakaivalyagrāhiṇā jñānena tadarpitasaṃskāragarbhaṇa asyābhāve asyābhāva iti vyatirekaniścayo janyate| yadāhurguravaḥ|



ekāvasāyasamanantarajātamanya-

vijñānamanvayavimarṣamupādadhāti|

evaṃ tadekavirahānubhavodbhavānya-

vyāvṛttadhīḥ prathayati vyatirekabuddhiṃ||



evaṃ sati gṛhītānusandhāyake evāyaṃ vikalpaḥ| upādānopādeyabhūtakramipratyakṣadvayagṛhītānusandhānāt| yadāhālaṅkāraḥ|



yadi nāmaikamadhyakṣaṃ na pūrvvāparavittimat|

adhyakṣadvayasadbhāve prākparāvedanaṃ kathamiti|

nāpi dvitīyo'sidvaprabhedaḥ| sāmarthyaṃ hi sattvamiti saugatānāṃ sthitireṣā| na caitat prasādhanārthamasmākamidānīmeva prārambhaḥ; kintu yatra pramāṇapratīte vījādau vastubhūte dharmmiṇi pramāṇapratītaṃ sāmarthya tatra kṣaṇābhaṅga sādhanāya| tataścāṅkurādīnāṃ kāryyādaśanāt āhatyasāmarthyasandehe'pi paṭupratyakṣaprasidvaṃ sanmātratvamavadhāryyameva| anyathā na kvacidapi vastumātrasyāpi pratipattiḥ syāt| tasmācchāstrīyasattvalakṣaṇasandehe'pi paṭupratyakṣavalāvalambitavastubhāve aṅkurādau kāryyatvamupalabhyamānaṃ vījādeḥ sāmarthyamupasthāpayatīti nāsidvidoṣāvakāśaḥ|



nāpi kśaṇikatve sāmarthyakṣatiḥ, yato virudvatā syāt, kṣaṇikatvaniyataprāgbhāvitvalakṣaṇakāraṇatvayovirodhābhāvāt, kṣaṇamātrasthāyinyapi sāmarthyasambhavāditi nādimo virodhaḥ| nāpi dvitīyo virodhaprabhedaḥ| avastuno vastuno vā svākārasya grāhyatve'pi, adhyavaseyavastvapekṣayaiva sarvvatra prāmāṇyapratipādanāt vastusvabhāvasyaiva kṣaṇikatvasidviriti kva virodhaḥ|



yacca gṛhyate yaccādhyavasīyate te dve api anyanivṛttī na vastunī svalakṣaṇāvagāhitve abhilāpasaṃsargānupapatteriti cet| na| adhyavasāyasvarūpāparijñānāt agṛhīte'pi vastuni mānasyādipravṛttikārakatvaṃ vikalpasyādhyavasāyitvaṃ, apratibhāse'pi pravṛttiviṣayīkṛtatvamadhyavaseyatvam| etaccādhyavaseyatvaṃ svalakṣaṇasyaiva yujyate, nānyasya| arthakriyārthitvāt arthipravṛtteḥ| evañcādhyavasāye svalakṣaṇasyāsphuraṇameva| na ca tasyāsphuraṇe'pi sarvvatrāviśeṣeṇa pravṛttyākṣepaprasaṅgaḥ, pratiniyatasāmagrīprasūtāt, pratiniyatasvākārāt, pratiniyataśaktiyogāt, pratiniyata evātadrūpaparāvṛtte apratīte'pi pravṛttisāmarthyadarśanāt| yathā sarvvasyāsattve'pi vījādaṅkurasyaivotpattiḥ dṛṣṭasya niyatahetuphalabhāvasya pratikṣeptumaśakyatvāt| paraṃ vāhyenārthena sati pratibandhe prāmāṇyamanyathātvaprāmāṇyamiti viśeṣaḥ|



tathā tṛtīyo'pi pakṣaḥ prayāsaphalaḥ| nānākālasyaikasya vastuno vastuto'sambhavepyatadrūpaparāvṛttayoreva sādhyasādhanayoḥ pratyakṣeṇa vyāptigrahaṇāt| dvividho hi pratyakṣasya viṣayo grāhyo'dhyavaseyaśca sakalātadrūpaparāvṛttaṃ vastumātraṃ sākṣādasphuraṇāt pratyakṣasya grāhyo viṣayo mā bhūt| tadekadeśagrahaṇe tu tanmātrayorvyāptiniścāyakavikalpajananādadhyavaseyo viṣayo bhavatyeva| kṣaṇagrahaṇe santānaniścayavat| rūpamātragrahaṇe ghaṭaniścayavacca| anyathā sarvvānumānocchedaprasaṅgāt| tathā hi vyāptigrahaḥ sāmānyayoḥ, viśeṣayoḥ, sāmānyaviśiṣṭaviśeṣayo rviśeṣaviśiṣṭasāmānyayorveti vikalpāḥ| nādyo vikalpaḥ sāmānyasya vādhyatvāt| avādhyatve'pyadṛśyatvāt| dṛśyatve'pi puruṣārthānupayogitayā tasyānumeyatvāyogāt| nāpyanumitāt sāmānyāt viśeṣānumānam, sāmānyasarvvaviśeṣayorvakṣyamāṇanyāyena pratibandhapratipatterayogāt| nāpi dvitīyo viśeṣasyānanugāmitvāt| antime tu vikalpadvaye sāmānyādhāratayā dṛṣṭa eva viśeṣaḥ sāmānyasya viśeṣyo viśeṣaṇaṃ vā karttavyaḥ| adṛṣṭa eva vā deśakālāntaravarttī| yadvā dṛṣṭādṛṣṭātmako deśakālāntarabartī atadrūpaparāvṛttaḥ sarvvo viśeṣaḥ| na prathamaḥ pakṣo'nanugāmittvāt; nāpi dvitīyaḥ, adṛṣṭatvāt| na ca tṛtīyaḥ, prastutaikaviśeṣadarśane'pi deśakālāntaravarttināmadarśanāt|



atha teṣāṃ sarvveṣāmeva viśeṣāṇāṃ sadṛśatvāt| sadṛśasāmagrīprasūtatvāt sadṛśakāryyakāritvāditi prattyāsattyā, ekaviśeṣagrāhakaṃ pratyakṣamatadrūpaparāvṛttamātreniścayaṃ janayadatadrūpaparāvṛttaviśeṣamātrasya vyavasthāpakam| yathaikasāmagrīpratibadvarūpamātragrāhakaṃ pratyakṣaṃ ghaṭe niścayaṃ janayadghaṭagrāhakaṃ byavasthāpyate| anyathā ghaṭo'pi ghaṭasantāno'pi pratyakṣato na sidhyet sarvvātmanā grahaṇābhāvāt| tadekadeśagrahaṇantvatadrūpaparāvṛtte'pyaviśiṣṭam| yadyevamanenaiva krameṇa sarvvasya viśeṣasya viśeṣaṇaviśeṣyabhāvavat vyāptipratipattirapyastu| tat kimarthaṃ nānākālamekakṣaṇikamabhyupagantavyaṃ yena kṣaṇikatve sādhanasya virudvatvaṃ syāt iti na kaścidvirodhaprabhedaprasaṅgaḥ|



na cāyamanekāntiko'pi hetuḥ| pūrvvoktakrameṇa sādharmmyadṛṣṭānte prasaṅgaviparyyayahetubhyāmanvayarūpavyāpteḥ prasādhanāt| nanu yadi prasaṅgaviparyyayahetudvayavalato ghaṭe dṛṣṭānte kṣaṇabhaṅgaḥ sidhyettadā sattvasya niyamena kṣaṇikatvena vyāptisidveranaikāntikatvaṃ na syāditi yuktam| kevala midamevāsambhavi| tathāhi śakto'pi ghaṭaḥ kramisahakāryyapekṣayā kramikāryyaṃ kariṣyati|



na caitad vaktavyaṃ samartho 'rthaḥ svarūpeṇa karoti| svarūpañca sarvvadāstītyanupakāriṇi sahakāriṇyapekṣā na yujyata iti, satyapi svarūpeṇa kārakatve sāmarthyābhāvātkathaṃ karoti, sahakārisākalyaṃ hi sāmarthyaṃ tadvaikalyañcāsāmarthyaṃ| na ca tayorāvirbhāvatirobhāvābhyāṃ tadvataḥ kācit kṣatiḥ| tasya tābhyāmanyatvāt| tasmādarthaḥ samartho'pi syāt na ca karotīti sandigdhavyatirekaḥ prasaṅgahetuḥ|



atrocyate| bhavatu tāvat sahakārisākalyameva sāmarthyaṃ| tathāpi so'pi tāvadbhāvaḥ svarūpeṇa kārakaḥ| tasya ca yādṛśaścaramakṣaṇe 'kṣepakriyādharmmā svabhāvaḥ tādṛśa eva cet prathamakṣaṇe tadā tadāpi prasahya kurbbāṇo brahmaṇāpyanivāryyaḥ| na ca so'pyakṣepakriyādharmmā svabhāvaḥ sākalye sati jāto bhāvādbhinna evābhidhātuṃ śakyaḥ| bhāvasyākarttṛtvaprasaṅgāt| evaṃ yāvadyāvat dharmāntaraparikalpastāvattāvadudāsīno bhāvaḥ| tasmādyadrūpamādāya svarūpeṇāpi janayatītyucyate; tasya prāgapi bhāve kathamajaniḥ kadācit| akṣepakriyāpratyanīkasvabhāvasya prācyasya paścādanuvṛttau kathaṃ kadācidapi kāryyasambhavaḥ| nanu yadi sa evaikaḥ karttā syāt yuktametat| kintu sāmagrī janikā tataḥ sahakāryyantaravirahavelāyāṃ balīyaso'pi na kāryyaprasava iti kimatra virudvaṃ| na hi bhāvaḥ svarūpeṇakarotīti svarūpeṇaiva karoti| sahakārisahitādeva tataḥ kāryyotpattidarśanāt| tasmādyāptivat kāryyakāraṇabhāvo'pi, ekatrānyayogabyavacchedena anyatrāyogavyavacchedena nāvabodvavyaḥ, tathaiva laukikaparīkṣakāṇāṃ sampratipatteriti|



atrocyate| yadā militāḥ santaḥ kāryyaṃ kurvvate tadaikārthakaraṇalakṣaṇaṃ sahakāritvamepāmastu ko niṣedvā? militaireva tu tatkāryya karttavyamiti kuto labhyate? pūrvvāparayorekasvabhāvatvādbhāvasya| sarvvadā jananājananayoranyataraniyataprasaṅgasya durvvāratvāt| tasmāt sāmagrī janika naikaṃ janakamiti sthiravādināṃ manorathasyāpyaviṣayaḥ| dṛśyate tāvadevamiti cet| dṛśyatāṃ kintu pūrvvasthitādeva sāmagrīmadhyapraviṣṭādbhāvāt kāryotpattiranyasmādeva vā viśiṣṭādbhāvādutpannāditi vivādapadam| tatra prāgapi sambhave sarvvadaiva kāryyotpatti rna vā kadācidapīti virodhamasamādhāya cakṣuṣī nimīlya tata eva kāryyotpattidarśanāditi sādhyānuvādamātrapravṛttaḥ kṛpāmarhatīti| na ca pratyabhijñādibalādekatvasidviḥ tat pauruṣasya lūnapunarjātakeśanakhādāvapyupalambhato nirddalanāt, lakṣaṇabhedasya ca darśayitumaśakyatvāt| sthirasidvidūṣaṇe cāsmābhiḥ prapañcato nirastatvāt| tasmāt sākṣāt kāryyakāraṇabhāvāpekṣayā ubhayatrāpyanyayogavyavacchedaḥ| vyāptau tu sākṣātparamparayā kāraṇamātrāpekṣayā kāraṇe vyāpake'yogavyavacchedaḥ| kāryye vyāpye'nyayogavyavacchedaḥ| tathā tadatatsvabhāve vyāpake'yogavyavacchedaḥ| tatsvabhāve ca vyāpye'nyayogavyavacchedo vikalpāruḍharūpāpekṣayā vyāptau dvividhamavadhāraṃam| nanu yadi pūrvvāparakālayorekasvabhāvo bhāvaḥ sarvvadājanakatvenājanakatvena vā vyāpta upalabdhaḥ syāttadāyaṃ prasaṅgaḥ saṅgacchate| na kṣaṇabhaṅgavādinā pūrvvāparakālayorekaḥ kaścidupalabdha iti cet| tadetadatigrāmyaṃ| tathāhi pūrvvāparakālayorekasvabhāvatve satītyasyāyamarthaḥ| parakālabhāvī janako yaḥ svabhāvo bhāvasya sa eva yadi pūrvvakālabhāvī| pūrvvakālabhāvī vā yo'janakaḥ svabhāvaḥ sa eva yadi parakālabhāvī, tadopalabdhameva jananamajananambā syāt, tathā ca sati sidvayoreva svabhāvayorekatvārope sidvameva jananamajananambā'sajyata iti|



nanu kāryyameva sahakāriṇamapekṣate| na tu kāryyotpattihetuḥ| yasmāt dvividhaṃ sāmarthya nijamāgantukañca sahakāryyantaraṃ tato'kṣaṇikasyāpi kramavat sahakārinānātvādapi kramavat kāryyanānātvopapatteraśakyaṃ bhāvānāṃ pratikṣaṇamanyānyatvamupapādayitumiti cet| ucyate| bhavatu tāvannijāgantukabhedena dvividhaṃ sāmarthyaṃ| tathāpi yat prātisvikaṃ vastusvalakṣaṇaṃ arthakriyādharmmakamavaśyamabhyupagantavyaṃ tat kiṃ prāgapi paścādeva veti vikalpya yaddūṣaṇamugdīritaṃ| tatra kimuktamaneneti na pratīmaḥ| yattu kāryyeṇaiva sahakāriṇo'pekṣanta ityupatkṛtaṃ tadapi nirupayogaṃ| yadi hi kāryyameva svajanmani svatantraṃ syādyuktametat| kevalamevaṃ sati sahakārisākalyasāmarthyakalpanamaphalaṃ| svātantryādeva hi kāryyaṃ kādācitkaṃ bhaviṣyati| tathā ca sati santo hetavaḥ sarvvathā'samarthāḥ| asadetat kāryyaṃ svatantramiti viśuddhā budviḥ| atha kāryyasyaivāyamaparādho yadidaṃ samarthe kāraṇe satyapi kadācinnopapadyata iti cet| na tattarhi tat kāryyaṃ svātantryāt| yadbhāṣyaṃ|



sarvvāvasthāsamāne'pi kāraṇe yadyakāryyatā|

svatantraṃ kāryyamevaṃ syānnatatkāryyantathā sati||



atha na tadbhāve bhavatīti tatkāryyamucyate, kintu tadabhāvena bhavatyeveti vyatirekaprādhānyāditi cet| na | yadi hi svayambhavan bhāvayedeva hetuḥ svakāryyaṃ tadā tadabhāvaprayukto'syābhāva iti pratītiḥ syāt| no ced yathā kāraṇe satyapi kāryyasvātantryānna bhavati| tathā tadabhāve'pi svātantryādeva na bhūtamiti śaṅkā kena nivāryyeta| yadbhāṣyaṃ|



tadbhāve'pi na bhāvaścedabhāve'bhāvitā kutaḥ|

tadabhāvaprayuktosya so'bhāva iti tat kutaḥ||



tasmād yathaiva tadbhāve niyamena na bhavati| tathaiva tadbhāve niyamena bhavedeva| abhavacca na tatkāraṇatāmātmanaḥ kṣamate| yaccoktaṃ, prathamakāryyotpādanakāle hṛttarakāryyotpādanasvabhāvaḥ| ataḥ prathamakāla evāśeṣāṇi kāryyāṇi kuryyāditi| tadidaṃ mātā me vandhyetyādivat svavacananirodhādayuktaṃ, yo hṛttarakāryyajananasvabhāvaḥ sa kathamādau kāryyaṃ kuryyāt| na tarhi tatkāryyakaraṇasvabhāvaḥ na hi nīlotpādanasvabhāvaḥ pītādikamapi karotīti|



atrocyate| sthirasvabhāvatve hi bhāvasya uttarakālamevedaṃ kāryyaṃ na pūrvvakālamiti kuta etat| tadabhāvācca kāraṇamapi uttarakāryyakaraṇasvabhāvamityapi kutaḥ| kiṃ kurmmaḥ uttarakālameva tasya janmeti cet; astu sthiratve tadanupapadyamānamasthiratāmādiśatu; sthiṣtvepyeṣa eva svabhāvastasya yaduttarakṣaṇa eva karotīti cet| utedānīṃ pramāṇapratyāśā| dhūmādagnirityatrāpi svabhāva evāsya yadidānīmatra niragnirapi dhūma iti vaktuṃ śakyatvāt| tasmāt pramāṇasidve svabhāvāvalambanaṃ, na tu svabhāvāvalambanena pramāṇavyālopaḥ| tasmād yadi kāraṇasyottarakāryyakārakatvamabhyupagamya kāryyasya prathamakṣaṇabhāvitvamāsajyate, syāt svavacanavirodhaḥ| yadā tu kāraṇasya sthiratve kāryyasyottarakālatvamevāsaṅgatam| ataḥ kāraṇasyāpyuttarakāryyajanakatvaṃ vastuto'sambhavi tadā prasaṅgasādhanamidaṃ| jananavyavahāragocaratvaṃ hi jananena vyāptamiti prasādhitaṃ| uttarakāryyajananavyavahāragocaratvañca tvadabhyupagamāt prathamakāryyakaraṇakāla eva ghaṭe dharmmiṇi sidvaṃ| atastanmātrānubandhina uttarābhimatasya kāryyasya prathame kṣaṇe'sambhavādeva prasaṅgaḥ kriyate| na hi nīlakārake'pi pītakārakatvārope pītasambhavaprasaṅgaḥ svavacanavirodhonāma| tadevaṃ śaktaḥ sahakāryyanapekṣitatvāt jananena vyāptaḥ| ajanayaṃśca śaktāśaktatvavirudvadharmmādhyāsādbhinna eva| nanu bhavatu prasaṅgaviparyyayabalādekakāryyaṃ pratiśaktāśaktatvalakṣaṇavirudvadharmmādhyāsaḥ| tathāpi na tato medaḥ sidhyati; tathāhi bījamaṅkurādikaṃ kurvvad yadi yenaiva svabhāvenāṅkuraṃ karoti tenaiva kṣityādikantadākṣityādīnāmapyaṅkurasvābhāvyāpattiḥ| nānāsvabhāvatvena tu kārakatve svabhāvānāmanyonyābhāvāvyabhicāritvādekatra bhāvābhāvau parasparavirudvau syātāmityekamapi bījaṃ bhidyeta| evaṃ pradīpo'pi tailakṣayavarttidāhādikaṃ; tathā pūrvvarūpamapyuttararūparasagandhādikamanekaiḥ svabhāvaiḥ parikaritaṃ karoti| teṣāñca svabhāvānāmanyonyābhāvāvyabhicārādvirudvānāṃ yoge pradīpādikaṃ bhidyeta| na ca bhidyate| tanna ! virudvadharmmādhyāso bhedakaḥ, tathā bījasyāṅkuraṃ prati kārakatvaṃ garddabhādikaṃ pratyakārakatvamiti kārakatvākārakatve api virudvau dharmau| na ca tadyoge'pi bījabhedaḥ| tadevamekatra bīje pradīpe rūpe ca vipakṣe paridṛśyamānaḥ śaktāśaktatvādirvirudvadharmmādhyāso na ghaṭāderbhedaka iti|



atra brūmaḥ| bhavatu tāvadvījādīnāmanekakāryyakāritvādvarmmabhūtānekasvabhāvabhedastathāpi kaḥ prastāvovirudvadharmmādhyāsasya| svabhāvānāṃ hyanyonyābhāvāvyabhicāre bhedaḥ prāptāvasaro na virodhaḥ| virodhastu yadvidhāne yanniṣedho yanniṣedhe yadvidhānaṃ tayorekatradharmmiṇi parasparaparihārasthitatayā syāt| tadatraikaḥ svbhāvaḥ svābhāvena virudvo yukto bhāvābhāvavat| na tu svabhāvāntareṇa| ghaṭatvavastutvavat| evamaṅkurādikāritvaṃ tadakāritvena virudvaṃ na punarvastvantarakāritvena| pratyakṣavyāpāraścātra yathā nānādharmmairadhyāsitaṃ bhāvamabhinnaṃ vyavasthāpayati| tathā tatkāryyakāriṇaṃ kāryyāntarākāriṇañca| tadyadi pratiyogitvābhāvādanyonyābhāvāvyabhicāri ṇāvapi svabhāvāvavirudvo tatkārakatvānyākārakatve vā viṣayabhedādavirudve, tat kimāyātamekakāryyamprati śaktāśaktatvayoḥ parasparapratiyoginīrvirudvayordharmmayoḥ| etayorapi punaravirodhe virodho nāma dattajalāñjaliḥ| bhavatu tarhyekakāryyāpekṣayaiva sāmarthyāsāmarthyayorvirodhaḥ| kevalaṃ yathā tadeva kāryyaṃ prati kvaciddeśe śaktirdeśāntare cāśaktiriti deśabhedādavirudve śaktayaśaktī tathaikatraiva kāryye kālabhedādapyavirudve| yathāpūrvvaṃ nniḥkriyaḥ sphaṭikaḥ sa eva paścāt sakriya iti cet|



ucyate| na hi vayaṃ paribhāṣāmātrādekatra kāryye deśabhedādavirudve śaktyaśaktī brūmaḥ| kintu virodhābhāvāt| taddeśakāryya kāritvaṃ hi taddeśakāryyākāritvena virudvaṃ| na punardeśāntare tatkāryyākāritvenānyakāryyakāritvena vā| yadyevantatkālakāryyakāritvaṃ tatkālakāryyākāritvena virudvaṃ| na punaḥ kālāntare tatkāryyākāritvenānyakāryyakāritvena vā| tatkathaṃ kālabhede'pi virodha iti cet| ucyate| dvayorhi dharmmayorekatradharmmiṇyanavasthitiniyamaḥ parasparaparihārasthitilakṣaṇo virodhaḥ| sa ca sākṣātparasparapratyanīkatayā bhāvābhāvavadvā bhavet| ekasya vā niyamena pramāṇāntareṇa bādhanānnityatvasattvavadvā bhavediti na kaścidarthabhedaḥ| tadatraikadharmmiṇi tat kālakāryyakāritvādhāre kālāntare tatkāryyākāritvasyānyakāryyakāritvasya vā niyamena pramāṇāntareṇa bādhanādvirodhaḥ| tathā hi yatraiva dharmmiṇi tatkālakāryyakāritvamupalabdhanna tatraiva kālāntare tat kāryyākāritvamanyakāryyakāritvaṃ vā brahmaṇāpyupasaṃharttuṃ śakyate, yenānayoravirodhaḥ syāt| kṣaṇāntare kathita prasaṅgaviparyyayahetubhyāmavaśyambhāvena dharmmibhedaprasādhanāt| na ca pratyabhijñānādekatvasidviḥ| tat pauruṣasya nirmmūlitatvāt| ata eva vajro'pi pakṣakūkṣau nikṣiptaḥ kathamasau sphaṭiko varākaḥ kālabhedenābhedāsādhanāya dṛṣṭāntībhavitumarhati| na caivaṃ samānakālakāryyāṇāṃ deśabhede'pi dharmmibhedo yukto bhedasādhakapramāṇābhāvādindriyapratyakṣeṇa nirastavibhramāśaṅkenābhedaprasādhanācca| iti na kālabhede'pi śaktyaśaktyorvirodhaḥ svasamayamātrādapahastayituṃ śakyaḥ| samayapramāṇayorapravṛtteriti|



tasmāt sarvvatra virudvadharmmādhyāsasidvireva bhedasidviḥ| vipratipannaṃ prati tu virudvadharmmādhyāsādbhedavyavahāraḥ sādhyate| nanu tathāpi sattvamidamanaikāntikamevāsādhāraṇatvāt sandigdhavyatirekatvādvā| yathā hīdaṃ kramākramanivṛtto akṣaṇikānnivṛttaṃ, tathā sāpekṣatvānāpekṣatvayorekatvānekatvayorapi vyāpakayornivṛttau kṣaṇikādapi| tathāhyupasapaṇapratyayena devadattakarapallavādinā sahacaro vījakṣaṇaḥ pūrvvasmādeva puñjāt samarthojāto'napekṣa ādyātiśayasya janaka iṣyate| tatra ca samānakuśūlajanmasu bahuṣu vijasantāneṣu kasmāt kiñcideva vījaṃ paramparayāṅkurotpādānuguṇamupajanayati bījakṣaṇānnānye vījakṣaṇā bhinnasantānāntaḥpātinaḥ| nahyupasarpaṇapratyayāt prāgeva teṣāṃ samānāsamānasantānavarttināṃ vījakṣaṇānāṃ kaścit paramparātiśayaḥ| athopasarpaṇāt prāṅna tat santāna varttino'pi janayanti paramparayāpyaṅkurotpādānuguṇaṃ vījakṣaṇaṃ vījamātrajananātteṣāṃ| kasyacideva vījakṣaṇasyopasarpaṇapratyayasahabhuva ādyātiśayotpādaḥ| hanta tarhi yadabhāve satyutpannopi na janayedeva| tathā kevalānāṃ vyabhicārasambhavādādyātiśayotpādamaṅkuraṃ vā prati kṣityādīnāṃ parasparāpekṣāṇāmevotpādakatvamakāmakenāpi svīkarttavyaṃ| ato na tāvadanapekṣā kṣaṇikasya sambhavinī| nāpya pekṣā yujyate| samasamayakṣaṇayoḥ savyetaragoviṣāṇayorivopakāryyopakārakabhāvāyogāditi nāsidvaḥ prathamo vyāpakābhāvaḥ| api cāntyo vījakṣaṇo'napekṣo'ṅkurādikaṃ kurvvan yadi yenaiva rūpeṇāṅkuraṃ karoti tenaiva kṣityādikaṃ| tadā kṣityādīnāmapi aṅkurasvābhāvyāpattirabhinnakāraṇātvāditi na tāvadekatvasambhavaḥ|



nanu rūpāntareṇa karoti| tathā hi vījasyāṅkuraṃ pratyupādānatvaṃ kṣityādikaṃ tu prati sahakāritvaṃ| yadyevaṃ sahakāritvopādānatve kimekantatvaṃ nānā vā| ekañceta kathaṃ rūpāntareṇa janakaṃ| nānātve tvanayorvījādbhedo'bhedo vā| bhede kathaṃ vījasya janakatvaṃ tābhyāmevāṅkurādīnāmutpatteḥ| abhede vā kathaṃ vījasya na nānātvaṃ bhinnatādātmyāt| etayorvā ekatvamekatādātmyāt| yadyucyeta| kśityādau janayitavye tadupādānam purvvameva kṣityādivījasya rūpāntaramiti| na tarhi vījantadanapekṣaṃ kṣityādīnāṃ janakaṃ| tadanapekṣatve teṣāmaṅkurodbhedānupapatteḥ| na cānupakārakāṇyapekṣanta iti tvayaivoktaṃ| na ca kṣaṇasyopakārasambhavo'nyatra jananāt tasyābhedyatvādityanekatvamapi nāstīti dvitīyo'pi vyāpakābhāvo na sidvaḥ| tasmādasādhāraṇānaikāntikatvaṃ gandhavattvavaditi| yadi manyetānupakārakā api bhavanti sahakāriṇo'pekṣaṇīyāśca kāryyeṇānuvihitabhāvābhāvāt sahakaraṇācca| nanvanena krameṇākṣaṇikopi bhāvo'nupakārakānapi sahakāriṇaḥ kramavataḥ kramavatkāryyeṇānukṛtānvayavyatirekānapekṣiṣyate| kariṣyate ca kramavat sahakārivaśaḥ krameṇa kāryyāṇīti vyāpakānupalabdherasidveḥ| sandigdhavyatirekamanaikāntikaṃ sattvaṃ kṣaṇikatvasidvāviti||



atra brūmaḥ| kīdṛśaṃ punarapekṣārthamādāya kṣaṇikesāpekṣānapekṣatvanivṛttirūcyate| kiṃ sahakāriṇamapekṣata iti sahakāriṇāsyopakāraḥ karttavyaḥ|



atha pūrvvāvasthitasyaiva vījādeḥ sahakāriṇā saha sambhūyakaraṇaṃ| yadvā purvvāvasthitasyetyanapekṣamilitāvasthasya karaṇamātramapekṣārthaḥ| atra prathamapakṣasyāsambhavādanapekṣaiva kṣaṇikasya kathamubhayavyāvṛttiḥ| yadyanapekṣaḥ kṣaṇikaḥ, kimityupasarpaṇapratyayābhāve'pi na karoti| karotyeva yadi syāt| svayamasambhavī tu kathaṃ karotu| atha tadvā tādṛgvā āsīditi na kaścidviśeṣaḥ| tatastādṛksvabhāvasambhavepyakaraṇaṃ sahakāriṇi nirapekṣatāṃ na kṣamata iti cet| asambadvametat| varṇasaṃsthānasāmyepyakarttustatsvabhāvatāyā virahāt| sa cādyātiśayajanakatvalakṣaṇaḥ svabhāvaviśeṣo na samānāsamānasantānavarttiṣu vījakṣaṇeṣu sarvveṣveva sambhavī kintu keṣucideva karmmakarakara pallavasahacareṣu| nanvekatra kṣetre niṣpattilabanādipūrvvakamānīyaikatra kuśūle kṣiptāni sarvvāṇyeva vījāni sādhāraṇarūpāṇyeva pratīyante, tat kutastyo'yamekavījasambhavī viśeṣonyeṣāmiti cet|



ucyate| kāraṇaṃ khalu sarvvatra kāryye dvividhaṃ dṛṣṭamadṛṣṭañca sarvvāstikaprasidvametat| tataḥ pratyakṣaparokṣasahakāripratyayasākalyamasarvvavidā pratyakṣato na śakyaṃ pratipattuṃ| tato bhavedapi kāraṇasāmagrīśaktibhedāttādṛśaḥ svabhāvabhedaḥ keṣāñcideva vījakṣaṇānāṃ yena taeva vījakṣaṇā ādyātiśayamaṅkurambā paramparayā janayeyu rnānye vījakṣaṇāḥ| nanu yeṣūpasarpaṇapratyayasahacareṣu svakāraṇaśaktibhedādādyātiśayajanakatvalakṣaṇo viśeṣaḥ sambhāvyate, sa tatrāvaśyamastīti kuto labhyamiti cet| aṅkurotpādādanumitādādyātiśayalakṣaṇāt kāryyāditi brūmaḥ| kāraṇānupalabdhestarhi tadabhāva eva bhaviṣyatīti cet| na dṛśyādṛśyasamudāyasya kāraṇasyādarśanepyabhāvasidveḥ kāraṇānupalabdheḥ sandigdhāsidvatvāt| tadayamarthaḥ| pāṇisparśavataḥ kṣaṇasya na bhedabhinnānyakālakṣaṇādbhedo veti matadvaye mitibalaṃ yasyāstyasau jitvaraḥ| tatraikasya balaṃ nimittavirahaḥ kāryyāṅgamanyasya vā| sāmagrī tu na sarvvathekṣaṇasahā kāryyantu mānānugamamiti||



tadevaṃ nopakāro'pekṣārtha ityanapekṣyaiva kṣaṇikasya sahakāriṣu nobhayavyāvṛttiḥ| atha sambhūyakaraṇamapekṣārthaḥ| tadā yadi pūrvvasthitasyeti viśeṣaṇāpekṣā tadā kṣaṇikasya naivaṃ kadācidityanapekṣaivākṣīṇā| atha pūrvvāsthitasyetyanapekṣyamilitāvasthitasyaiva karaṇamapekṣārthastadā sāpekṣataiva nānapekṣa| tathā ca nobhayavyāvṛttirityasidvaḥ prathamo vyāpakānupalambhaḥ| tathaikatvānekatvayorapi vyāpakayoḥ kṣaṇikādvyāvṛttirasidvā| tattadyāvṛttibhedamāśrityopādānatvādikālpanikasvabhāvabhede'pi paramārthata ekenaiva svarūpeṇānekakāryyaniṣpādanādubhayavyāvṛtterabhāvāt| yacca vījasyaikenaiva svabhāvena kārakatve kṣityādīnāmaṅkurasvābhāvyāpattiranyathā kāraṇābhede'pi kāryyabhede'pi kāryyasyāhetukatvaprasaṅgādityuktaṃ tadasaṅgataṃ| kāraṇaikatvasya kāryyabhedasya ca paṭunendriyapratyakṣeṇa prasādhanāt| ekakāraṇajanyatvaikatvayorvyāpteḥ pratihatatvāt| prasaṅgasyānupadatvāt| yacca kāraṇābhede kāryyābheda ityuktaṃ tatra sāmagrīsvarūpaṃ kāraṇamabhipretaṃ sāmagrīsajātīyatve na kāryyavijātīyatetyarthaḥ| na punaḥ sāmagrīmadhyagatenaikenānekaṃ kāryyaṃ na karttavyaṃ nāma| ekasmādanekotpatteḥ pratyakṣasidvatvāt| na caivaṃ pratyabhijñānāt kālabhedepyabhedasidvirityuktaprāyam| na cendriyapratyakṣaṃ bhinnadeśaṃ sapratighaṃ dṛśyamarthadvayamekamevopalambhayatīti kvacidupalabdhaṃ yena tatrāpi bhedaśaṅkā syāt| śaṅkāyāmbā paṭupratyakṣasyāpyapalāpe sarvvapramāṇocchedaprasaṅgāt| nāpi sandigdhavyatirekaḥ| kṣityāderdrabyāntarasya vījasvabhāvatvenāsmābhirasvīkṛtatvāt anupakāriṇyapekṣāyāḥ pratyākhyānāt| vyāpakānupalambhasyāsidvatvāyogāt| tadetau dvāvapi vyāpakānupalambhāvasidvau na kṣaṇikāt sattvannivarttata iti nāyamasādhāraṇo hetuḥ| api ca vidyamāno bhāvaḥ sādhyetarayoraniścitānvayavyatireko gandhavattādivadasādhāraṇo yuktaḥ| prakṛtavyāpakānupalambhācca sarvvathārthakriyaivāsatī ubhābhyāmbādibhyāmubhayasmādvinivarttitatvena nirāśrayatvāt| tat kathamasādhāraṇānaikāntikī bhaviṣyatyalaṃ pralāpini nirbbandhena| tadevaṃ śaktasya kṣepāyogāt samarthavyavahāragocaratvaṃ jananena vyāptamiti prasaṅgaviparyyayayoḥ sattve hetorapi nānaikāntikatvamataḥ kṣaṇabhaṅgasidviriti sthitam||



iti sādharmyadṛṣṭānte'nvayarūpavyāptyā

kṣaṇabhaṅgasidviḥ samāptā||



kṛtiriyaṃ mahāpaṇḍitaratnakīrttipādānāmiti||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project