Digital Sanskrit Buddhist Canon

Hetutattvopadeśaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version हेतुतत्त्वोपदेशः
hetutattvopadeśaḥ



mañjuśrīkumārabhūtāya namaḥ



1. sādhanaṃ dūṣaṇaṃ caiva sābhāsaṃ parasaṃvide|

pratyakṣamanumānaṃ ca sābhāsaṃ tvātmasaṃvide||

ayaṃ śāstrārtharāṃgrahaḥ||



2. vādinā svayaṃ sādhayitumiṣṭo'rthaḥ sādhyaḥ| yena sādhyate tatsādhanam||



3. hetostrairūpyamucyate| kiṃ punastattrairūpyam| pakṣe sattvameva prathamaṃ rūpam| sapakṣa eva sattvamiti dvitīyaṃ rūpam| vipakṣe [ca] asattvameva niścitamiti tṛtīyaṃ rūpam||



4. tatra pakṣaḥ prasiddho dharmī prasiddhaviśeṣaṇena viśiṣṭaḥ svayaṃ sādhayitumiṣṭaḥ pratyakṣādyaviruddhaḥ| yathā dharmī śabdo'nitya iti viśeṣaṇena viśiṣṭaḥ sādhyaḥ| kṛtakatvāditi heturbhavatīti||



5. kaḥ punaḥ sapakṣaḥ| sādhyadharmasāmānyena samānaḥ sapakṣaḥ| yathā ghaṭādiriti||



6. ko hetorvipakṣaḥ| yatra sādhyābhāvāddhetvabhāvo niścayena pradarśyate| yathākāśādiḥ||



7. trirūpahetupradarśanena parāvagamanimittaṃ kṛtaḥ prayogaḥ parārthānumānabhityucyate| yathā śabdo'nitya iti pakṣavacanam| kṛtakatvāditi hetuvacanam| ghaṭādivaditi sapakṣavacanam| ākāśādivaditi vipakṣavacanam||



8. sa punardvividho dṛśyate| sādharmyeṇa vaidharmyeṇa ca||



9. tatra sādharmyeṇa tāvat| yatkṛtakaṃ tatsarvamanityaṃ dṛṣṭam| yatha ghaṭādiḥ| śabdo'pi kṛtaka iti||



10. vaidharmyeṇāpyanityatvābhāve kṛtakatvābhāvaḥ| yathākāśādiḥ| śabdastu kṛtaka iti||



11. kaḥ punaḥ pakṣābhāsaḥ| pakṣābhāso vastuto na pakṣaḥ| pratyakṣādivirodhādayaṃ pakṣābhāsaḥ||



12. yathā dhūmādirdharmī buddhimaddhetūtpannaḥ sādhya iti pratyakṣaviruddhaḥ pakṣābhāsaḥ| pratyakṣato vahnerdhūmotpattidarśanāt||



13. anumānaviruddho yathā| vedavacanaṃ dharmyapauruṣeyamiti sādhye śabdaḥ prayatnānantarīyaka iti pauruṣeyatvasya siddheḥ||



14. svavacanaviruddho yathā| anumānaṃ na pramāṇamiti| parāvagamāya vākyaprayogaḥ parārthānumānamiti nirdeśāt||



15. lokaviruddho yathā| śuci naraśiraḥ kapālaṃ prāṇyaṅgatvāc chaṅkhaśuktivaditi||



16. pratītiviruddho yathā| yad yāvatkālasthāyi [tat] anityam| yadyāvatkālasthāyi [tat] sarvaṃ nityamiti laukikapratīteḥ||



17. aprasiddhaviśeṣaṇo yathā| vaiśeṣikasya sāṃkhyaṃ prati śabdo vināśīti||



18. aprasiddhaviśeṣyo yathā| sāṃkhyasya bauddhaṃ pratyātmā cetana iti sādhyam||



19. aprasiddhobhayo yathā| vaiśeṣikasya bauddhaṃ prati samavāyikāraṇamātmeti kāyaḥ sthirasvabhāva iti vā||



20. pakṣābhāsā uktāḥ||



21. kīdṛśo hetvābhāsaḥ| yo heturivābhāsate na tu hetutvena sidhyati||



22. hetvābhāsastrividhaḥ| asiddho viruddho'naikāntikaśca||



23. tatra pakṣāsiddherasiddha iti hetvābhāsaḥ||



24. pakṣe sapakṣe cāsan vipakṣe ca san [yaḥ] sa viruddha iti hetvābhāsaḥ sādhyaviparītasiddheḥ||



25. sapakṣavipakṣayorubhayorbhāve'bhāve vā saṃśaye vāsiddhapratibandho yo hetuḥ so'naikāntiko hetvābhāsaḥ| vādiprativādibhyāṃ sādhayitumiṣṭasyaikāntenāsiddheḥ||



26. ubhayāsiddho yathā| śabdasyānityatve sādhye hetuścākṣuṣatvaṃ vādiprativādinorasiddha iti||



27. cetanastaruriti sādhye sarvatvagapaharaṇe maraṇāditi hetuḥ prativādinaṃ bauddhaṃ pratyasiddha iti prativādyasiddhaścittādinirodhasya bauddhasyeṣṭatvāt||



28. acetanāḥ sukhādaya iti sādhye utpattimattvāditi hetuḥ sāṃkhyasya svayaṃ vādino'siddha iti vādyasiddhaḥ||



29. vaiśeṣikeṇa prativādinaṃ bauddhaṃ prati pṛthivyādirdharmī kārya iti sādhya ekaikakṣaṇavadanyānyotpādāditi vādinaḥ svayamasiddhaḥ| siddhe'pyutpāda ekaikakṣaṇavadanyānyotpādāsiddheḥ||



30. pakṣaikadeśāsiddho yathā| cetanāstaravaḥ svāpāditi hetuścandane vādinaḥ svayaṃ pakṣaikadeśe'siddhaḥ| na hi sarve vṛkṣā rātrau patrasaṃkocabhājaḥ||



31. evameva kṣityādirgharmī buddhimajjāta iti sādhye kāryamiti heturbauddhaṃ pratyasiddhaḥ pratyakṣānupalambhābhyāṃ kāryakāraṇasambandhasiddhasvarūpeṇa kṣityādīnāṃ siddheḥ| vāsabhojanādisiddhiriti cettadā pakṣaikadeśāsiddhiḥ||



32. saṃdigdhāsiddho yathā| yadīha dhūmaḥ syādatra vahniḥ syāditi sādhye hetvaniścayāt||



33. saṃdigdhadharmyasiddho yathā| eṣvanekeṣu nikuñjeṣu kasmiṃścin nikuñje mayūra iti sādhye kekāyitāditi heturiti||



34. dharmyasiddhāvapyasiddho yathā| dharmyātmā sarvavyāpīti sādhye sarvatropalabhyamānaguṇatvāditi heturiti||



35. navaite'siddhā hetvābhāsāḥ||



36. kīdṛśaḥ punaranaikāntiko hetvābhāsaḥ| ucyate|



37. yathā śabdasya nityatvādike dharme sādhye prameyatvāditi hetuḥ sapakṣavipakṣayoḥ sarvatra varttamānaḥ sādhāraṇo'naikāntika iti||



38. evaṃ śabdo nitya iti sādhye śrāvaṇatvāditi hetuḥ sapakṣe vipakṣe cāvṛtterasādhāraṇo'naikāntikaḥ||



39. evaṃ śabdasyāprayatnānantarīyakatve sādhye'nityatvāditi hetuḥ sapakṣaikadeśavṛtti rvipakṣavyāpyanaikāntikaḥ| aprayatnānantarīyakasya śabdasya sapakṣaḥ vidyudākāśādiḥ| tatra sapakṣaikadeśe vidyudādāvanityatvaṃ varttate| nākāśādau| vipakṣāḥ prayatnānantarīyakādayaḥ sarve| teṣu sarveṣvasti||



40. evaṃ śabdasya prayatnānantīyakatve sādhye'nityatvāditi hetu rghaṭādau sarvatra [vidyate]| aprayatnānantarīyako vipakṣaḥ puna rvidyudākāśādiḥ| tatraikadeśe vidyudādau varttate nākāśādau| tasmādayaṃ vipakṣaikadeśavṛttiḥ sapakṣavyāpyanaikāntiko hetuḥ||



41. ubhayapakṣaikadeśavṛttiranaikāntiko yathā| dharmī śabdo nitya iti sādhye'mūrttatvāditi hetuḥ| paramāṇvākāśādiḥ sapakṣaḥ| tatra sapakṣaikadeśa ākāśe'mūrttatvaṃ vidyate na paramāṇau paramāṇūnāṃ mūrttatvāt| ghaṭasukhādiranityo vipakṣaḥ| tadekadeśe sukhādau vidyate na ghaṭādāviti||



42. evaṃ saṃdigdhavipakṣavyāvṛttiḥ sapakṣavyāpyanaikāntiko heturyathā| kapilādi rdharmyasarvajña iti sādhye vaktṛtvāditi hetū rathyāpuruṣādau sapakṣe vidyate vipakṣe sarvajñe saṃdigdhaḥ| sarvajñasyātīndriyatvādvaktṛtvamasti na veti saṃdehaḥ||



43. evaṃ saṃdigdhasapakṣavṛttirvipakṣavyāpyanaikāntiko heturyathā| ṛṣabhavardhamānādi rdharmī sarvajña iti sādhye kevalaśāstrakarttṛtvāditi hetuḥ sapakṣe sarvajñe saṃdigdhaḥ| sarvajñasyātīndriyatvāt kevalaśāstrakarttari saṃdehaḥ| vipakṣe...........ādāvasarvajñe'stīti||



44. anvayavyatirekayoḥ saṃdehe'naikāntiko heturyathā| jīvaccharīraṃ sātmakaṃ prāṇādimatvāditi hetuḥ| jīvaccharīrasambandhī prāṇādiḥ sātmake nirātmake vā varttamāno vyāvṛtto vetyaniścayaḥ||



45. tataḥ kevalānvayī heturdṛṣṭāntābhāvāt||



46. evaṃ dvitīyo'pi kevalavyatirekī| jīvaccharīramidaṃ na nirātmakaṃ prāṇādyabhāvaprasaṅgāditi| dṛṣṭāntābhāvādanvayasyāniścayo vyatirekasya ca niścaya ityayaṃ saṃdigdho hetuḥ||



47. ete daśānaikāntikahetvābhāsā udāhṛtāḥ||



48. viruddhā hetvābhāsāḥ kīdṛśāḥ||



49. yathā dharmī śabdo nitya iti sādhyadharmaḥ| kṛtakatvādākāśādivadityayaṃ heturghaṭādau vipakṣa eva vidyate na sapakṣe||



50. evaṃ dharmī śabdo nitya iti sādhye prayatnānantarīyakatvāditi hetuḥ sapakṣa ākāśādau nāsti ghaṭādāvekadeśe'sti vidyudādau nāstīti| imau dvau hetū dharmasvarūpaviparītasādhanau||



51. dharmisvarūpaviparītasādhano dvividho yathā| ete cakṣurādayaḥ parārthā iti sādhyadharmaḥ saṃghātatvāditi hetuḥ śayanāsanādivaditi sapakṣanirdeśaḥ| ayaṃ heturyathā cakṣurādeḥ pārārthyaṃ sādhayati tathā saṃhatatvamapi parasya sādhayati| śayanāsanādeḥ saṃhatadevadattādiparārthatvadarśanāt||



52. dharmisvarūpaviparītasādhano yathā| dharmyādirbuddhimataḥ kāraṇādutpadyata iti sādhye sāśratvāditi hetuḥ| ghaṭādivaditi sapakṣanirdeśaḥ| yathānena hetunā buddhimaddhetuto jātatvaṃ sādhyate tathā buddhimatkarttuḥ sāśrayatvamapi sādhyate||



53. dharmiviśeṣaviparītasādhano yathā| vaiśeṣikeṇa yogācāraṃ prati dharmyātmā cetanā iti sādhye vijñānādhiṣṭhānāditi hetu ryathācetanamātmānaṃ cetanaṃ sādhayati tathāyaṃ heturanityamapi sādhayati vijñānasyānityatvāt||



54. pañcabhiretairviruddhā hetvābhāsāḥ pradarśitāḥ||



55. viruddhāvyabhicārī kutrāpi hetudoṣo na bhavatīti tasyodāharaṇopanyāso na yuktaḥ| udāharaṇamucyate cet| yatsarvadeśāvasthitaiḥ svasambandhibhiryugapadabhisambadhyate tatsarvagatam| yathākāśam| sarvadeśāvasthitaiḥ svasambandhibhiryugapat sāmānyamabhisambaddhamiti pailukasya svabhāvahetuprayogaḥ| dvitīyo'pi prayogaḥ paiṭharasya| yadupalabdhilakṣaṇaprāptaṃ sadyatra nopalabhyate na tat [tatra] asti| tadyathā kasmiṃściddeśe'vidyamāno ghaṭaḥ| nopalabhyate [ca] upalabdhilakṣaṇaprāptaṃ sāmānyaṃ vyaktyantarāleṣviti| ayamanupalambhahetuḥ pūrvoktaśca svabhāvahetuḥ| anayoḥ parasparavirodhena saṃśayajanakatvāt| sapakṣādanyo dṛṣṭānto na kaścidastīti sapakṣa evāyaṃ sādharmyeṇa dṛṣṭānto bhavati|



56. tatra kīdṛśā dṛṣṭāntābhāsāḥ||



57. sādharmyeṇa tāvat||



58. nityaḥ śabdo'mūrttatvātkarmavaditi sādhyavikalaḥ karmaṇo'nityatvāt||



59. nityaḥ śabdo'mūrttatvātparamāṇuvaditi sādhanavikalaḥ paramāṇormūrttatvāt||



60. nityaḥ śabdo'mūrttatvāddhaṭavaditi sādhya[sādhana]vikalaḥ||



61. evaṃ saṃdigdhasādhyadharmo dṛṣṭāntābhāso yathā| dharmī puruṣaḥ kaścidrāgādimān vacanādrathyāpuruṣavaditi| rathyāpuruṣadṛṣṭānte rāgādimattvaṃ saṃdigdham| paracittānumānasya duṣkaratvāt||



62. saṃdigdhasādhanadharmo yathā| maraṇadharmā puruṣa iti sādhye rāgādimattvāditi hetū rathyāpuruṣadṛṣṭānte saṃdigdhaḥ| vītarāgasyāpi sarāgavaccalatvāt||



63. saṃdigdhobhayadharmo dṛṣṭāntābhāso yathā| dharmī kaścit puruṣaḥ [a-]sarvajña iti sādhye rāgādimattvāditi hetuḥ| rathyāpuruṣadṛṣṭānte sādhyaṃ sādhanaṃ ca saṃdigdham||



64. ananvayo'pradarśitānvayo viparītānvayaśca dṛṣṭāntābhāsāḥ||



65. tatrānanvayo yathā| yo vaktā sa rāgādimān rathyāpuruṣavat| vaktṛtvarāgādimattvayoḥ kāryakāraṇabhāvapratiṣedhāt||



66. apradarśitānvayo yathā| anityaḥ śabdaḥ kṛtakatvāditi| atrānvayavyāptirapradarśitā| vaktṛdoṣādayaṃ dṛṣṭāntābhāsaḥ||



67. viparītānvayo yathā| yadanityaṃ tatkṛtakamiti| ghaṭādivaditi| atrānityatvaṃ sādhyam| sādhyena sādhanasya vyāptirdarśanīyā sādhanena tu sādhyasya vyāptirdarśitā| tato viparītānvayo dṛṣṭāntābhāsaḥ||



68. sādharmyeṇaite nava dṛṣṭāntābhāsā uktāḥ||



69. vaidharmyeṇa dṛṣṭāntābhāsā ucyante||



70. sādhyāvyāvṛtto dṛṣṭāntābhāso yathā| nityaḥ śabdo'mūrttatvātparamāṇuvaditi| iha paramāṇurvaidharmyadṛṣṭānta iti sādhanadharmo'mūrttatvaṃ vyāvṛttaṃ mūrttatvātparamāṇunām| sādhyadharmo nityatvaṃ na vyāvṛttaṃ nityatvātparamāṇunāmiti||



71. sādhanāvyāvṛtto yathā| nityaḥ śabdo'mūrttatvāt karmavaditi| iha sādhyadharmo nityatvaṃ vyāvṛttaṃ karmaṇo'nityatvāt sādhanadharmo na vyāvṛtto'mūrttatvātkarmaṇaḥ||



72. ubhayāvyāvṛtto yathā| nityaḥ śabdo'mūrttatvādākāśādivaditi| atrākāśādervaidharmyadṛṣṭāntāt sādhyaṃ sādhanaṃ ca na vyāvṛttam||



73. tathā saṃdigdhasādhyavyatirekaḥ saṃdigdhasādhanavyatirekaḥ saṃdigdhobhayavyatirekaśca||



74. saṃdigdhasādhyavyatireko dṛṣṭāntābhāso yathā| asarvajñāḥ kapilādayo'vidyamānasarvajñatāliṅgabhūtakevalaśāstrakarttṛtvāditi| atra vaidharmyeṇodāharaṇamucyate| yaḥ sarvajñaḥ sa jyotirjñānādikamupadiṣṭavān| tadyathā ṛṣabhavarddhamānādiriti| iha vaidharmyodāharaṇa ukta ṛṣabhavardhamānāderasarvajñatvaṃ vyāvṛttamavyāvṛttaṃ veti saṃdehaḥ||



75. saṃdigdhasādhanavyatireko yathā| iha trayīvidā brāhmaṇena kapilakaṇādādiḥ puruṣo na grāhyavacano rāgādimattvāditi| atra vaidharmyodāharaṇamucyate yo grāhyavacano na sa rāgādimān yathā gotamādayaḥ dharmaśāstrāṇāṃ praṇetāra iti| gotamādibhyo rāgādimatvasya [sādhana]dharmasya vyāvṛttiḥ saṃdigdhā||



76. saṃdigdhobhayavyatireko yathā| avītarāgāḥ kapilādayaḥ parigrahāgrahayogāditi| atra vaidharmyeṇodāharaṇamucyate| yo vītarāgaḥ sa na parigrahāgrahavān yathā ṛṣabhavarddhemānādiriti| ṛṣabhādeḥ [vai]dharmyadṛṣṭāntād vītarāgatvaparigrahāgrahayoḥ sādhyasādhanadharmayorvyatireko'vyatireko veti saṃdehaḥ| prāgalabdhasya vastuno lābhaḥ parigrahaḥ labdhasyāparivarjanamāgrahaḥ| ubhayorapi tayo rṛṣabhe sambhavaḥ| chatracāmaramahādundubhīnāṃ parigrahāgrahaśravaṇāt|



77. avyatireko vaidharmyadṛṣṭāntābhāso'pradarśitavyatireko viparītavyatirekaśceti||



78. avyatireko yathā| kapilādiravītarāgo vaktṛtvāt| yatrāvītarāgatvaṃ nāsti na sa vaktā yathopalakhaṇḍa iti| yadyapīdamupalakhaṇḍādvyāvṛttaṃ tathāpi sarvasmādvītarāgādvaktṛtvaṃ na vyāvṛttaṃ sandehāt||



79. apradarśitavyatireko yathā| anityaḥ śabdaḥ kṛtakatvādākāśādivaditi| paramārthataḥ samyagudāhṛto'pi vakturaparādhāddṛṣṭāntābhāsaḥ| parārthānumāne vakturguṇadoṣayordvayo rvicāraṇīyatvāt| evaṃ yannityaṃ tatsarvaṃ niyatamakṛtakaṃ dṛśyate yathākāśādiriti vāgvibhāgo vaktrā karttavyaḥ| pūrvavarttino vyatirekasyāpradarśanādapradarśitavyatirekaḥ||



80. viparītavyatireko yathā| yadakṛtakaṃ tannityaṃ dṛṣṭamiti| iha tu sādhyaviparīte vyāptirdarśanīyā| tena yadyatsādhyaviparītaṃ tattanniyataṃ sādhanaviparītaṃ bhavet||



81. aṣṭādaśa dṛṣṭāntābhāsā uktāḥ||



82. ebhireva pakṣahetudṛṣṭāntābhāsairvādinā sādhanasyāvyutpatteḥ [prati]vādī dūṣaṇamupanyasyati| tasya dūṣaṇasya pūrvapakṣavādino'bhīṣṭārthasiddhau pratibandhakatvātsādhananyūnatodbhāvanameva dūṣaṇamucyate| tasmātsādhanavaddūṣaṇalakṣaṇavibhagāḥ pṛthag noktaḥ||



83. dūṣaṇābhāso dūṣaṇameveti sa prativādinocyate| yadā pūrvapakṣavādino'bhūtaṃ doṣamudbhāvayati [tadā] sa dūṣaṇābhāso jātiriti| abhūtadoṣodbhāvanaṃ viparītottaraṃ jātirityucyate| yathā pakṣadoṣābhāve pakṣadoṣodbhāvanaṃ hetudoṣābhāve hetudoṣodbhāvanaṃ dṛṣṭāntadoṣābhāve ca dṛṣṭāntadoṣodbhāvanaṃ dūṣaṇābhāsa iti||



84. tatrāhuranye| pratijñā hetuḥ [udāharaṇam] upanayaḥ nigamanaṃ ceti pañcāvayavaṃ sādhanamiti| yathānityaḥ śabdaḥ iti pratijñā| kṛtakatvāditi hetuḥ| yatkṛtakaṃ sarvaṃ tadanityaṃ dṛṣṭaṃ yathā ghaṭādirityudāharaṇam| tathā śabdo'pi kṛtaka iti upanayaḥ| tasmādanitya iti nigamanam| dṛṣṭāntapratītasāmarthyasya hetordharmiṇyupasaṃhāra upanaya iti| pratijñāyā punaḥ śravaṇaṃ nigamanamityucyate| maivamanvayo vyatirekaḥ pakṣadharmaśceti trayeṇaiva sādhyārthasiddheḥ||



85. evaṃ vādakāle vyāptipūrvaka eva prayogaḥ| yatkṛtakaṃ sarvaṃ tadanityaṃ dṛṣṭaṃ yathā ghaṭādiriti dṛṣṭānte sādhyasādhanayorvyāptipratipādanamanvaya ityucyate||



86. vipakṣe punaḥ sādhyavyāvṛttyā sādhanavyāvṛttirvyatireka ityucyate| yathā'nityatvābhāve kṛtakatvābhāvaḥ syādyathākāśādiḥ||



87. śabdo'pi kṛtaka iti pakṣadharma ucyate| pratijñā nigamanaṃ ca sarvathā na vaktavye||



88. tathā sādharmyaprayoge'nvayavacanasāmarthyādvyatirekāvagamādayaṃ pṛthag nocyate| yathā yatkṛtakaṃ sarvaṃ tadanityaṃ dṛṣṭaṃ yathā ghaṭādiḥ śabdo'pi kṛtaka iti sādharmyaprayogaḥ| vaidharmyaprayoge vyatirekavacanasāmarthyādanvayapratītiḥ| atra punaranvayo na vācyaḥ | yannityaṃ tadakṛtakaṃ dṛṣṭaṃ yathākāśādiḥ śabdastu kṛtaka iti vaidharmyaprayogaḥ||



89. sādhanābhāso dūṣaṇābhāsaścoktaḥ||



90. kiṃ nāma pratyakṣamiti| pratyakṣaṃ kalpanāpoḍhamabhrāntam| akṣaṃ pratigatamāśritaṃ yadvijñānaṃ tatpratyakṣam| pañcendriyāśritaṃ jñānamityarthaḥ| atyādayaḥ krāntādyarthe dvitīyayeti samāsenābhidheyaliṅgaḥ pratyakṣaśabdaḥ siddhaḥ| pratyakṣo'vabodhaḥ pratyakṣā buddhiḥ pratyakṣaṃ jñānaṃ ceti yuktaṃ bhavati||



91. cakṣuḥ śrotraṃ nāsikā jihvā kāyaśceti pañcendriyāṇi| tadāśritasya jñānasya pañca grāhyaviṣayā rūpaṃ śabdo gandho rasaḥ spraṣṭavyañceti pañcaiva prameyāṇi||



92. tacca pratyakṣaṃ nāmajātyādikalpanāpoḍhaṃ nirvikalpaṃ vā yadi punarabhrāntaṃ pramāṇamucyate pradarśitārthe'visaṃvādāt|



93. tatra nāmavikalpaḥ devadatto'yamiti jñānam| jātivikalpo'yaṃ gauriti jñānam| viśeṣyaviśeṣaṇavikalpo nīlamutpalamiti| anyo'pi savikalpaḥ pratyakṣābhāsaḥ| vidyamāne'rthe vibhramastaimirikasya dvicandrajñānam| śuktau rajatajñānam| ayaṃ sthāṇurvā puruṣo veti jñānaṃ ca| jñānāntaramapi pratyakṣābhāsaḥ pradarśitārthāprāpakatvāt||



94. tatra pratyakṣaṃ trividham| vyāvahārikamindriyajñānaṃ sarvacittacaittānāmātmasaṃvedanaṃ svasaṃvedanaṃ bhūtārthabhāvanāsphuṭaprakarṣaparyantajaṃ yogijñānaṃ ceti||



95. tasya viṣayaḥ svalakṣaṇam| arthakriyāsamarthaṃ svalakṣaṇam| na sāmānyamarthakriyāsamartham|



96. tadeva ca pratyakṣaṃ pramāṇamarthapratītirūpatvāt phalamapi| tathātvena ca pramāṇaphalayorna manāgapi bhedaḥ||



97. dvividhamanumānaṃ svārthaṃ parārthaṃ ca||



98. tatra svārthaṃ tāvat pakṣadharmagrahaṇāt sādhyasādhanasambandhasmṛteḥ paścāt pratipatturarthasya yathāvadyā pratītistadeva svārthānumānam||



99. pakṣadharmastriprakāra eva kāryaṃ svabhāvo'nupalabdhiśca||



100. kāryakāraṇasiddhau kāryaṃ heturiti| yathā yatna dhūmaḥ [tatra] agniryathā mahānasādau| atrapi dhūmasadbhāvāditi| agnyabhāve dhūmābhāvo yathā sajale deśa iti atra tu dhūmāditi||



101. svabhāvo hetuḥ| vṛkṣo'yaṃ śiṃśapātvāt pūrvavyavahārāpannaśiṃśapāvat| vṛkṣābhāve śiṃśapābhāvo yathā vṛkṣarahite pradeśe| iha punastena vyāpakena rūpeṇa vyāpyo hetuḥ||



102. anupalabdhihetuḥ| atra ghaṭo nāstupalabdhilakṣaṇaprāptasyānupalabdheḥ śaśaviṣāṇādivat| atrāpi yadopalabdhiyogyānupalabdhāvupalabdhiyogyābhāvavyāptirniścīyate tadāyaṃ hetustatpratipādako bhavati||



103. kīdṛśā anumānābhāsāḥ| pūrvavaccheṣavatsāmānyatodṛṣṭañca parakalpitāni sarvāṇi anumānānyanumānābhāsāḥ| teṣāṃ tādātmyadutpattilakṣaṇena pratibandhābhāvāt| hetuphalasambandhe vyāpyavyāpakasambandhe ca siddhe sādhyasādhanasambandho bhavati nānyathā visaṃvādakatvāt||



104. yathā megho'yaṃ vṛṣṭimān dṛśyate| gambhīranirghoṣavattvādityatra gambhīraghoṣavato meghādvṛṣṭyanudbhavasambhavāt|



105. yathopariṣṭādvṛṣṭaṃ nadīvṛddhidarśanāditi| nadīnirodhādapi nadīvṛddhidarśanāt||



106. evamime taṇḍulāḥ siddhā ekapātramadhyavartitvād dṛṣṭataṇḍulavat||



107. imāni phalāni pakvānyekaśākhāto jātatvādbhuktaphalavadityatra prāyeṇaivaṃ dṛṣṭe'pi sādhyasādhanayorvisaṃvāda eva||



108. yatpārthivaṃ tatsarvaṃ lohalekhyaṃ dṛśyate yathā vṛkṣādaya iti| atra vajro'pi pārthivaḥ||



109. ye prāṇinaste sarve sakandharā yathoṣṭrādaya iti| atra kulīro'pi prāṇī||



110. yaddravadravyaṃ tadārdraṃ dṛśyate yathā jalamiti| atra raso'pi dravadravyam||



111. evamanye'pyanumānābhāsā dṛśyante||



[iti] paṇḍitapravarajitāripādakṛto

hetutattvopadeśaḥ sampūrṇaḥ|



bhāratīyopādhyāyena paṇḍitena kumārakalasena bhāṣāntarakārakeṇa

bhikṣuṇā śākyaprabheṇa ca bhoṭabhāṣāyāṃ vipariṇamayya

saṃśodhya ca vinyastaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project