Digital Sanskrit Buddhist Canon

Svabhāvahetunirūpaṇam

Technical Details
[2. svabhāvahetunirūpaṇam|]

[1. svabhāvahetorlakṣaṇābhidhānam|]

idānīṃ svabhāvahetostāvallakṣaṇamāha-“tatra” hetutraye svabhāvahetostāvallakṣaṇamucyate| sādhyate yena tat sādhanam| taccāsau dharmmaśca tasya bhāvastabhdāvaḥ| sa eva “sādhanadharmmabhāvamātra”m| tasya “anvayaḥ”| sa yasyāsti sādhyadharmmasyāvayave samudāyopacārāt, tasmin| “svabhāvo hetuḥ”| sādhyadharmmasya śrutatvāt tasyaiva svabhāva iti gamyate| kathaṃ punarasau sādhyadharmmasvabhāvo ? yāvatā bhedena pratīyata ityata āha-“aparasmādaparasmācca” asato'kṣaṇikācca yā “vyāvṛtti”stasyā yo “bhedaḥ” avadhibhedopakalpitastena hetubhūtena “sādhyadharmmāt sādhanadharmmasya” yo “bheda”stasmin “satyapi“ “vastutaḥ” paramārthato “liṅgasvabhāva eva” sādhyadharmmasvabhāva eva| tathā hi- ya evāsato vyāvṛttaḥ sa evākṣaṇikādapi| tata ekasmād dharmmiṇo bhedābhāvāt sādhyasādhanadharmmāvapi paramārthato naiva bhidyete iti|

[2. paramatanirāsārthaṃ sādhyadharme sādhanadharmabhāvamātretyādiviśeṣaṇam|]
yadi vastuto liṅgisvabhāva eva sādhanadharmmaḥ, tat kasmāt “sādhanadharmmabhāvamātrānvayini” iti sādhyadharmmo viśeṣyate ?| yo hi yasya svabhāvaḥ sa kathaṃ tanmātrānvayī na syāt ?, nīrūpatvaprasaṅgādatatsvabhāvatā vā ityata āha-hetuḥ svabhāvo yasya sādhyadharmmasya tasmin “hetusvabhāve” “sādhyadharmme” sati “anvayavyabhicārābhāvāt” sādhanadharmmabhāvamātrasya yo'nvayastasya vyabhicārābhāvāt| sambhave vyabhicāre ca viśeṣaṇaṃ yuktam| atra tu sambhava eva na vyabhicāra iti “viśeṣaṇamayuktameva| tathāpi” svabhavahetulakṣaṇe kriyamāṇe yadetat “sādhyadharmmasya” “tanmātrānvayena” sādhanadharmmabhāvamātrānugamanena viśeṣaṇaṃ “tat paramatāpekṣaṃ” naiyāyikādīnāṃ vipratipattestanmatāpekṣaṃ na tu svamatāpekṣam|

tāmeva paravipratipattiṃ darśayannāha- “pare hi” naiyāyikādayaḥ “arthāntaranimittaḥ” janakādarthādanyo yo'rtho vegavaddravyayogādiḥ tannimittam| te hyevamāhuḥ-vegavaddravyayogādavayaveṣu karmmāṇyutpadyante| tebhyo'vayavavibhāgaḥ| tatastatsaṃyogavināśastadārabdhaṃ kāryadravye'pi (kāryadravyamapi) naśyatīti| evamarthāntaraṃ nimittaṃ| tata eva “arthāntaranimittapekṣamāṇaṃ” kṛtakatvādibhāve'pyabhāvād “atabhdāvamātrānvayinaṃ” tasya kṛtakatvādeḥ bhāvaḥ sattā saiva tanmātraṃ tasyānvayaḥ sa yasyāsti sādhyadharmmasya anityatvalakṣaṇasya tadviparītam “api” kṛtakatvādeḥ “svabhāvamicchanti” yataḥ tato viśeṣaṇaṃ kṛtam| tena ca viśeṣaṇena tathāvidhasyārthāntaranimittasya vināśasyātatsvabhāvatāmāha lakṣaṇe viśeṣaṇakāraḥ| svasattāmātrabhāvinyeva svabhāvatvaṃ nānyatreti viśeṣaṇena sūcanāt|

[3. hetumati vināśe sādhye kṛtakatvasya vyabhicāritvam|]
tathā, “tasmin” arthāntaranimitte sādhye “hetoḥ” kṛtakatvādeḥ vyabhicāramanaikāntikatāṃ cāha| atrodāharaṇaṃ “yathā hetumati vināśe” sādhye “kṛtakatvasya” hetoḥ “atatsvabhāvatā vyabhicāraśceti”|

nanu ca kṛtakatvasvabhāvatā anityatāyā bhedopagamāt neṣṭaiva paraistat kimucyate- “atabhdāvamātrānvayinamapi svabhāvamicchanti” iti ?| evaṃ manyate- vyatiriktāvapi kṛtakatvānityatvākhyau dharmmāvabhyupagacchabhdiravaśyam ‘abhūtvā bhavanaṃ bhūtvā cābhavanamanavasthāyisvabhāvatvam’ abhyupagantavyam, anyathā''tmādiṣvapi kṛtakatvānityatve viśeṣābhāvād bhavetām| tato yadeva‘abhūtvā bhavanaṃ bhūtvā ['bhavanaṃ] cānavasthāyitvam’ upādīyate bhāvasya tayoreva taddarśanabalotpannakṛtakatvāniyatvabhedāvabhāsikalpanādvāreṇa sādhyasādhanabhāvo'stu, kiṃ vyatiriktadharmmakalpanayā ?| kalpayitvā'pi vastvātmana evārthakriyānibandhanatayā tadarthibhiḥ cintyatvāt| taduktam-

“sadasatpakṣabhedena śabdārthānapavādibhiḥ|
vastveva cintyate hyatra pratibaddhaḥ phalodayaḥ||
arthākriyā'samarthasya vikā(cā)raiḥ kiṃ tadarthinām ?|
ṣaṇḍhasya rūpavairūpye kāminyāḥ kiṃ parīkṣayā ?||”

iti| tasmād dṛṣṭā api bhāvāḥ kenacidātmanā tadanyavyāvṛttena kathañcinniścitāḥ tadanyenāpyatadrūpavyāvṛttenātmanā bhrāntikāraṇasabhdāvādaniścīyamānāḥ, niścitāniścitayo rūpayoḥ pramāṇāntarataḥ pratibandhāvasāyāpurovarttino'numānato niścīyate iti anityatāsvabhāvabhūtasyaiva kṛtakatvasya vināśaṃ prati liṅgatā yuktā| tathā ca vināśasvabhāva eva kṛtakatvākhyo hetuḥ tairyathoktanyāyādiṣṭo bhavati| tasyā'tanmātrānvayitve'rthāntaranimittatayā viśeṣaṇenātatsvabhāvatā kathyate|

syānmatam-kṛtakatvena sākṣad hetumān vināśo'numīyate tataḥ prākpradhvaṃsābhavaviśeṣaṇā sattā tatsamavāyo vā'nityatā vyavasthāpyate| ata evātmādiṣvanityatāprasaṅgābhāvaḥ| vināśa iti ca na bhāvābhāvaṃ pradhvaṃsalakṣaṇaṃ manyāmahe| kṛtakatvaṃ tu svakāraṇasattāsamavāyam| tasya viśeṣaṇena vināśo'sva(śāsva)bhāvatākhyāpane na kiñcidaniṣṭamiti|

tadayuktam, tathāvidhasya vināśasya hetumattāvirodhāt, svayameva caitadācāryo vakṣyati| na ca tenānumitena kiñcit, tasyārthakriyāsāmarthyavikalatvāt| sukhaduḥsvasādhane jñātvā yathārhaṃ pratipitsavo hi kiñcit parīkṣante na vyasanitayā| tasmādanenāsthirasvabhāvataiva bhāvasyānumātavyā| saiva ca hetumatī kalpanīyā| anyathā bhāvāvilakṣaṇasya pradhvaṃsābhāvasya mugdarāderudaye'pi tasya bhāve'nupayogāt sa bhāvastadavastha eveti kathaṃ tadviśeṣaṇā sattā tatsamavāyo vā anityatā syāt?| avicalitarūpasya ca bhāvasya mugdarādikṛtapradhvaṃsābhāvaviśeṣaṇau sattāsamavāyau yadyanityatā, kiṃ nātmāderapi ? iti prasaṅga tadavastha eva| svakāraṇasamavāyo'pi cābhūtvā bhavanamanicchato na sidhyati| abhūtvā bhavata eva ca yā sattā saiva kṛtakatvaṃ varṇyate| na ca sattāsamavāyayornnityatayopagatayorniratiśayatvāt prākpradhvaṃsābhāvau viśeṣaṇaṃ yujyete| abhūtvā bhavanopagame ca tadeva kṛtakatvamasthirasvabhāvatā ca vināśo'stu| kiṃ niṣphalayā apramāṇikayā pramāṇabadhitaya'rthāntarakalpanayā ?| evaṃ kṛtakatvavināśayostādātmyopagamo'vaśyambhāvī pareṣāmapi| tato vināśasyāsthāyitvalakṣaṇasyārthāntaranimittatopagame kṛtakatvasyātatsvabhāvatā viśeṣaṇena khyāpyate| tanniṣpattāvaniṣpannasya bhinnahetukasya ca tatsvabhāvatvāyogāt|

tathā, tasmin sādhye kṛtakatvasya vyabhicāraḥ| tathā hi-ye yatra hetvantarāpekṣiṇo na te tatrāvaśyambhāvinaḥ, yathā vāsasi rāgaḥ| hetvantarāpekṣī ca kṛtakeṣvapi bhāveṣu pradhvaṃsābhāva iti viruddhavyāptopalabdhiḥ|

nanu vāsasi rāgasya parimitahetutvāt tasya ca svakāraṇāyattasannidhānatvāt tadāśrayasya ca vidhurapratyayopanipātenāsthiratayā nāvaśyambhavitā yuktaiva| na punarvvināśasya, taddhetūnāmānantyādavaśyaṃ kasyacid ghaṭādiṣu sannidheḥ| na ca vināśasyāśrayaṃ prāk taddhetusannidheḥ kecidupaghnānti, yatastadabhāvād vināśo nārabhyeteti|

tadayuktam, yato yadyapi bahulaṃ vināśakāraṇāni santi tathāpi teṣāṃ svakaraṇāyattasannidhitvāt tathā tatkāraṇānāṃ ca sa nnihitānāmapi virodhināmapyānatyāt tabhdāve tacchaktipratibandhānnāvaśyaṃ hetavaḥ phalavanta iti kaścinna vinaśyedapīti vyabhicāro na nivartate| nanvayaṃ vāsasi rāgaḥ sāpekṣo'pi yadi sarvvatropalabhyeta tataḥ kimavaśyambhāvī na syāt ?| syād, yadi tathopalabhyeta| sa tvanyathā'pi gṛhyate| yadyevaṃ na tarhi sarvvatropalabdhasya vināśasyānyathābhāvaśaṅkayā manasi kheda ādhātavyaḥ| kiṃ vā punarbhavān samastavastuvistaravyāpijñānālokaḥ ?, yenaivaṃ vadati| tathābhāve vā kathamanumānavṛttirdṛṣṭe na vaiphalyamaśnuvīta ?| kasyacit tu hetukṛtavināśadarśane'pi hetvāyattajanmanamanyathā'pi darśanād upajātāśaṅko deśakālasvabhāvaviprakṛṣṭeṣu kathaṃ tathābhāvaṃ niścinvīta ?| kṛtakamapi cāyaṃ bhavabhāvalakṣaṇaṃ vināśaṃ nityamupaiti, tadvināśopagame bhāvasyonmajjanaprasaṅgāt| na cāsya ghaṭāderiva vināśaheturupalabhyate kaściditi| taduktam-

“ghaṭādiṣu yathā dṛṣṭā hetavo dhvaṃsakāriṇaḥ|
naivaṃ nāśasya so'hetustasya saṃjāyate katham ?||”
iti| tataḥ kṛtakatva vināśe sādhye tenaiva vyabhicāraḥ kiṃ neṣyate ?|

bhāvānāmayamaikāntika eva dharmma iti cet, kutaḥ punaretadavasitam ?| teṣāmanyathābhāvasyānupalambhāditi cet| nanvayamanupalambho bhavannapyātmāderanivarttakaḥ sattāyāḥ, kathamanyatrānyathābhāvaṃ nivarttayati ?| tasyānumānenopalambhāditi yadyucyeta tadā tatrāpyanumāne vipakṣe vṛttimanupalambha eva hetoḥ kathaṃ nivarttayati ? iti yatkiñcidetat| tasmāt sādhūktam- ‘ hetumati vināśe kṛtakatvasyāsvabhāvatāṃ vyabhicāraṃ cāha’ iti alamatijalpiteneti|

[4. parārthānumāne sādharmyavaidharmyaprayogodāharaṇam|]
idānīṃ yadyapi svārthānumānaṃ prakṛtaṃ tathāpi kaścit prayogadarśanābhyāsāt prayogabhaṅgayaiva pratipadyata iti svārthanumāne'pi tatsvambhavāt prasaṅgena parārthānumānaṃ ca vyutpādayitumāha-‘tasya” svabhāvahetoḥ “dvidhā” trailakṣaṇyapratipādako vacanodāhāraḥ “prayogaḥ”| tameva darśayati-samāno dharmmo yasya tasya bhāvaḥ tena “sādhya(dha)rmyeṇaikaḥ” prayogaḥ| “aparo” visadṛśo dharmmo yasya tasya bhāvaḥ tena “vaidharmyeṇa”|

yathākramamanayorudāharaṇamāha- “yathā yat sat”| yadyatsaditi vīpsāpradhāno yacchabdaḥ| “tat sarvvam” iti tacchabdo'pi vīpsāpradhāna eva| atra sarvvagrahaṇena cāśeṣaparigrahād bahirvyāpternirāsaḥ| “yathā ghaṭādayaḥ” iti| yasya sattvakṣaṇikatvayoḥ pratibandhaprasādhakaṃ pramāṇaṃ ghaṭādau pravṛttaṃ taṃ prati tatra smṛtisamādhānārthaṃ dṛṣṭāntavacanaṃ na sādhyasiddhyartham| dṛṣṭāntamātrataḥ sādhyasiddherabhāvāt| na hyekasya tathā bhāve sarvvastathā bhavati, atiprasaṅgāt| “saṃśca śabdaḥ” iti pakṣadharmmopasaṃhāraḥ|

vaidharmyaprayogasyodāharaṇam-“tathā” ityādi| tathāśabdaḥ samuccaye| vaidharmyeṇa ca prayoga udāhriyate| atrāpi sarvvagrahaṇaṃ vibhaktivipariṇāmena sambandhanīyam “kṣaṇikatvābhāve” sarvvasmin “sattvā(ttvā)bhāvaḥ” iti|

prayogadvaye'pi sarvvagrahaṇasya phalaṃ darśayannāha- “sarvvasmin sādhanadharmavati” dharmmiṇi na dṛṣṭāntadharmmiṇyeva “sādhyadharmmasyo” pasaṃharaṇaṃ “upasaṃhāro” ḍhaukanaṃ tena yā “vyāptiḥ” ‘vyāpakasya tatra bhāva eva’ ityādirūpā tasyāḥ pradarśanaṃ pratipādanaṃ tadeva “lakṣaṇaṃ” yayoḥ tau tathoktau| tataśca ye sādhyadharmmiṇaṃ parihṛtya bahirvyāptiṃ pradarśayanti te- yadyapi dṛṣṭāntadharmmiṇi sādhyadharmmeṇa sādhanadharmmo vyāptaḥ tāvatā'sya sarvvatra tathābhāvābhāvāt sādhyasiddhirayukteti- nirastā bhavanti| sarvvatra vā sādhyadharmmeṇa sādhanadharmmasya vyāptiḥ tabhdāve, sā tathāvidhaiva kinna pradarśyate yenāsamarthā bahirvyāptirākhyāyate ?| na hi ‘sa śyāmaḥ, tatputratvāt, paridṛśyamānaputravad’ iti tatputratvasya śyāmatvena sādhyād bahiḥ paridṛśyamānaputre vyāptipradarśane'pi sādhyasiddhirbhavati| tasmād yaiva sarvvopasaṃhāreṇa vyāptiḥ pramāṇasiddhapratibandhanibandhanā sādhyasiddhau samarthā saiva tatsmṛtaye pradarśanīyā| na ca sarvvopasaṃhāreṇa vyāptipradarśane'pi dharmmaviśiṣṭo dharmyapi tadaiva pratīyate, yataḥ pakṣadharmmopadarśanottarakālabhāvino'numānasya smṛtitvaṃ syāt| tasyāḥ sādhyadharmmiṇi sādhyadharmāvinābhūtasādhanadharmmapratītinibandhanatvena tadupadarśanāt prāgasambhavāt| tatpūrvvikāyāṃ ca vyāptau anantaraṃ viśeṣaviṣayamanumānaṃ kathaṃ smṛtiḥ syāt ? iti|

[5. vaidharmyaprayoge'pi vyāptipradarśanaṃ saṃgatam|]
nanu ca sādharmyaprayogasya vyāptipradarśanalakṣaṇatvaṃ yuktam, sādhanadharmme sati sādhyadharmmasyavaśyāmbhāvitāpradarśanāt; vaidharmyaprayogasya tu katham ?| tatra hi kevalaṃ sādhyābhāve hetvabhāvaḥ kathyate, na tu hetau sati sādhyasya bhāva eveti| naiṣa doṣaḥ| na hyatra sādhyābhāve hetvabhāvastuccharūpo darśyate, tasya heturūpatāvirodhāt| vastudharmmo hi sattvādiko hetuḥ| tasyātmana evābhāvaḥ kathaṃ [hetusva]rūpaṃ bhaviṣyati, yatastrirūpo heturbhavet| kintu nivṛttau nivṛttidharmmakatvaṃ svagato dharmma upadarśyate vaidharmyaprayogeṇa, tathāvidhe ca sādhanadharmme'vaśyaṃtayā sādhyadharmmasya bhāvaḥ pratīyata eva, anyathā tannivṛttau nivṛttidharmmakatvasyaivāyogāditi na vyāptipradarśanalakṣaṇatvaṃ vaidharmyaprayogasya na yujyate|

[6. pratijñāprayogasya nairarthakyam|]
nanu dvividhe'pi prayoge pratijñāprayogo nopadarśitaḥ tat kathaṃ tadarthāvagatiḥ ?, tadarthapratyāyanāya ca sādhanaprayogo'bhimataḥ ityata āha- “atra” anayoḥ prayogayoḥ “pakṣadharmmasambandhavacanamātrasāmarthyādeva” vakṣyamāṇakāt “pratijñārthasya” dharmmadharmmisamudāyalakṣaṇasya sādhyasya “pratīteḥ” hetoḥ “na” “pratījñāyāḥ prayoga upadarśitaḥ”| paraḥ sāmarthyamanavavudhyamāna āha- “apradarśite” vacanena “prameye” sādhye “kathaṃ” na kathañcit “tatpratītiḥ” pratijñārthapratītiḥ “iti” evaṃ “ced” yadi manyase tadā svārthānumānakāle “svayaṃ” paraṃ pratipādakamantareṇa “pratipattau” prameyasya “ka upadarśayitā” ? naiva kaścit| svayameva tu sādhyavinābhūtasādhanadharmmadarśanāt prameyaṃ pratipadyate tatha parārthānumāne'pi tata eva tatpratītirastu kiṃ pratijñāvacanena ?|

yadi svayaṃpratipattikāle na kaścit prameyasyopadarśayitā kathaṃ tarhi tatpratipattiḥ ? ityata āha- “pradeśasthaṃ” sādhyadharmmiṇi sthitaṃ “dhūmaṃ” sādhanadharmmaṃ “upalabdhavataḥ” pratyakṣeṇa dṛṣṭavataḥ sataḥ “tasya” dhūmasya “agninā” sādhyadharmmeṇa pramāṇataḥ pratibandhaniścayabalāt prākpratipannāyāḥ “vyāpteḥ” avinābhāvasya “smaraṇe” sati “tatsāmarthyādeva” pakṣadharmmagrahaṇavyāptigrahaṇasāmarthyādeva pratijñāprayogarahitād “agniratra iti” evaṃrūpā “pratijñārthapratītirbhavati”|

syānmatam-tatrāpyasya karṇṇapiśācikādiḥ prameyaṃ kathayatyevetyata āha-“na ca” naiva “tatra” svārthanumānakāle “kaścit” karṇṇapiśācikadiradṛśyo “‘agniratra’- iti” evam “asmai” pratipatre(tre) prameyaṃ “nivedayati” kathayati| yadi bhavān satyavādī naivaṃ vaktumarhati| tathā hi-vayamapi pradeśasthadhūmadarśanāt tasyāgninā vyāptismaraṇasāpekṣādagniṃ pratipadyāmahe| na cāsmabhyaṃ kaścit nivedayati ‘agniratra’ iti, bhavati ca tatpratipattiḥ, tathā tadanyasyāpi sā yuktarūpaiveti|

yadyapi na kaścit nivedayati tathāpi svayameva prameyaṃ vyavasthāpya tatpratipattaye liṅgamanusariṣyatīti cet, āha- “nāpi” na kevalaṃ na kaścit nivedayati “svayamapi prāgeva” liṅgavyāpārāt na pratipadyate “kiñcid” agnyādikam| kasmāt ? iti cet, “pramāṇaṃ” hetum “antareṇa” vinā ‘agniratra” ityevaṃ pratīteḥ “nimittābhāvāt”| trirūpo hi hetuḥ parokṣārthapratīternnimittam, tadabhāve sā kathaṃ bhavet ?| atha liṅgamantareṇāpyevaṃ pratītirbhavatiti brūyāt tadā pratītāviṣyamāṇāyāṃ liṅgasya vaiyarthyam, tasyānumeyapratipattyarthatvāt, tena vinā tatpratipattau kathamasya niṣprayojanatā na syāt ?|

atyantamūḍhatāṃ ca parasya darśayannāha- “svayameva” svatantra eva ‘agniratra’-iti vyavasthāpya| kathaṃ svatantro vyavasthāpayati ?| “akasmāt” pramāṇamantareṇa vyavasthāpanāt “tatpratipattaye” nirnnimittavyavasthāpitaprameyapratipattyarthaṃ “paścāt” “liṅgaṃ” tannimittam “anusaratīti ko'yaṃ pratipatteḥ kramaḥ ” paripāṭiḥ ?| tathā hi-prathamaṃ liṅgānusaraṇam, tataḥ sādhyapratipattiriti vipaścitāṃ kramaḥ| ayaṃ tvapūrvvo'numātā yastadviparyayamāśrayata iti upahasati| yattalloke gīyate-śīro muṇḍayitvā nakṣatraṃ pṛcchatīti tattulyatvādasya kramasya| tasmāt pakṣadharmmagrahaṇavyāptismaraṇasāmarthyādeva svayaṃ pratipadyate| tacca pratipādakaṃ kathitemaveti na kiñcit prameyanirddeśena|

yadi nāma svārthānumānakāle svayameva sādhyaṃ pratipadyate tad yuktameva, liṅgasyāpi tatra svayameva pratipatteḥ| parārthānumāne tu parato yathā liṅgaṃ pratyeti tathā prameyamapi parata eva pratyetavyam| ato yukta eva pratijñāprayoga ityata āha-“pareṇāpi” na kevalaṃ svayameva prāg vyavasthāpyamānaṃ plavate pareṇāpi vādinā “tat“ prameyam “ucyamānaṃ plavat eva” tadvacanasya sandigdhārthabhidhāyakatayā sādhyaniścayānaṅgatvāt prameyagāmbhīryānavāgāhinaḥ paramparayā'pyatatsambaddhasya vivakṣāmātranibandhanatayoparyevāvasthāpanāt| kasmāt plavate ? iti cet, “upayogābhāvāt ” nāsya sādhyapratītiṃ prati kaścidupayogaḥ, tatpratyāyanasamarthāsyānabhidhānāditi yāvat|

parastūpayogamātraṃ kadācid brūyād ityāśaṅkayāha- “viṣayopadarśanaṃ” hetoryo viṣayaḥ sādhyaṃ tadupadarśanaṃ pratijñāvacanasyopayogaḥ “cet matam”| atrāha “tenaiva” viṣayeṇa, “tāva”cchabdaḥ krame| viṣayasyopadarśyamānasyārthavattāyāṃ tadupadarśanaṃ pratijñāvacanasya prayojanaṃ bhavet| viṣayeṇaiva tu darśyamānena “ko'rthaḥ” kiṃ prayojanam ?|

nanu sādhyapratītiḥ sādhyarmyavatprayogādipratītiśca viṣayopadarśanasyārthaḥ| tatastudupadarśanaṃ pratijñāvacanasya prayojanam| tathā hi-asati sādhyanirdeśe ‘yat kṛtakaṃ tadanityam’ ityukte ‘kimayaṃ sādharmyavāna prayogaḥ ? uta vaidharmyavān ?’ iti na jñāyeta| ubhayaṃ hyatrāśaṅkyate-kṛtakatvenānityatve sādhye sādharmyavān, nityatvenākṛtakatve vā vaidharmyavān iti| ‘anityaḥ śabdaḥ’ ‘akṛtako vā’ iti tu pratijñāvacane satyubhayamasandigdhamavagamyate| hetuviruddhānaikāntikapratītiśca na syāt| pratijñāpūrvvake tu prayoge ‘anityaḥ śabdaḥ, kṛtakatvāt’ iti hetubhāvaḥ pratīyate, ‘nityaḥ, kṛtakatvāt’ iti viruddhatā, ‘pratyatnānantarīyakaḥ kṛtakatvāt’ ityanaikāntikatvam| hetośca trairūpyaṃ na gamyeta, tasya sādhyāpekṣayā vyavasthānāt| sati pratijñāvacane avayave samudāyopacārāt sādhyadharmmī pakṣa iti tatra vṛttasya kṛtakatvasya pakṣadharmmatvaṃ; sādhyadharmmasāmānyena ca samāno'rthaḥ sapakṣa iti tatra varttamānasya sapakṣe sattvam; na sapakṣo'sapakṣa iti sādhyadharmmavirahiṇyavṛttasyāsapakṣe'pyasattvaṃ pratīyeta ityāśaṅkayāha- “yadi pratīti” sādhyasya niścayalakṣaṇā sādharmmyavatprayogādeśca svarūpāvadhāraṇātmikā| “anyathā” pratijñāvacanamantareṇa “na syāt tadā” yaduktaṃ sādhyasidhyarthaṃ sādharmyavatprayogādijñānārthaṃ ca viṣayopadarśanam iti tat “sarvvaṃ śobheta” yāvatā svarthānumānakāle pratijñāvacanamantareṇāpi pakṣadharmmagrahaṇa sambandhasmaraṇataḥ sādhyasiddhilakṣaṇā bhavatyeva pratītiḥ ityākhyātameva| tadvat parārthe'pyanumāne bhaviṣyati| yata evaṃ “tasmāt” “eṣa” pratijñāprayogavādī yadā svayaṃ sādhyaṃ pratyeti tadā svayaṃ sādhyasya “pratītau” viṣaya upasthāpyate yena pratijñāvacanadvāreṇa puṃsā “kenacit” tena “vināpi” “pratiyan” sādhyaṃ niścinvan liṅgasāmarthyadeva| yadā'smābhiḥ pratipādyate tadā “asmān kāryiṇo dṛṣṭvā vyaktaṃ” pratijñāprayogalakṣaṇaṃ “mūlyaṃ mṛgayate”| ka iva ? “parvvabrāhmaṇa iva”| yathā dakṣiṇāmantareṇāpyanyadā aurdhvarathiko brāhmaṇo bhuñjāno'nyadā śrāddhādiparvvaṇyarthinaṃ śraddhāluṃ bravīti-yadi me ghṛtapūraṃ ghṛtapūraṃ prati rūpakaṃ dadāsi tato'haṃ bhuñje nānyatheti| tena tulyo bhavānapīti|

kiñca, yadapi bravīṣi-parārthānumānakāle yathā liṅgaṃ pareṇānabhidhīyamānaṃ na pratyeti pratipādyastathā sādhyamapīti| tadaitad yujyate yadyasau vādivacanamātreṇa liṅgamapi niścitya tadanusāreṇa sādhyamavagacchet, parapratītyarthinaśca tadā vayamapi pratijñāṃ kinna prayuñjmahe liṅgavacanarahitām ?| asmadvacanasyaiva taṃ prati pramāṇatayā, tata evānumeyapratīteḥ, tadvacanasya caritārthatvāt| na caitadasti, yataḥ “asmadvacanādapi” na kevalaṃ svārthānumānakāle asmadvacanamantareṇa ityapiśabdaḥ| kintu yadāpyasmadvacanaṃ pravṛttaṃ tadāpi “naiva” asmadvacanāt “liṅgamapi pratyeti” kuta eva sādhyasiddhye'nusariṣyati ?| api tu svayamasya yadi talliṅgaṃ kutaścit pramāṇataḥ siddhaṃ bhavati “asmadvacanena tu” kevalaṃ tatra “smṛtisamādhānamātraṃ kriyate”| tadā svayaṃ siddhameva liṅgamanusṛtya sādhyaṃ pratyeti| nāsmadvacanāt pānīyamapi pibatīti| “tasmāt” “ko'nayoḥ” pratijñāvacanāvacanātmikayoḥ “avasthayorvviśeṣaḥ” ?, ubhayatra svayaṃsiddhaliṅgasāmarthyādeva sādhyapratīterna kaścit| tataḥ svaparārthānumānayoḥ svayaṃsiddhaliṅgānusaraṇam, tataḥ sādhyapratītiṃ ca prati viśeṣābhāvāt pratijñopanyāsaḥ parārthānumāne'pi vyartha eva| liṅgamapi hi tāvadatra nābhidhīyate yadi tat pūrvvaprasiddhaṃ svayamanusmaret kimaṅga punaḥ sandigdhārthābhidhāyakaṃ pratijñāvacanamupādīyate ?|

syānmatam-yadi nāma sādhyasiddhau pratijñāvacanasya nopayogastadartho'sya prayogo mā bhūta, sādharmyatvatprayogādijñānārthaṃ tu tadupadānamavasthitameva, tasyānyathā pratītyabhāvāt ityata āha- “dṛṣṭā ca sādharmyavatprayogādeḥ pratijñāvacanamantarenāpi pratītiḥ, ” tatastadartho'pi pratijñopanyāso na śobhate|

kutaḥ punaḥ sādharmyavatprayogāderasati sādhyanirddeśe pratītiḥ ? ityāha-pakṣadharmmasambandhavacanamātrāditi”| evaṃ manyate- naiva hi kaścit ‘yat kṛtakaṃ tadanityam” etāvanmātramabhidhīyā''ste, sādhananyūnatayaivāsya parājayāt, kintvavaśyaṃ hetordvarmmiṇyupasaṃhāraṃ karotīti| tatra yadi ‘kṛtakaśca śabdaḥ’ iti brūyāt tadā sādhya(dha)rmyavatprayogapratītiḥ, atha ‘nityaśca’ ityabhidadhyāt tadā vaidharmyavata iti sambandhavacanapūrvvakāt pakṣadharmmavacanāt prayogadvayāvagatiḥ|

hetuviruddhānaikāntikā api pakṣadharmmavacanamātreṇa na pratīyante| yadā tu sambandhavacanamapi kriyate tadā kathamapratītiḥ?| tathā hi- ‘yat kṛtakaṃ tadanityam’ iti pakṣadharmmavacane satyukte heturavagamyate, vidhiyamānenānūdyamānasya vyāpteḥ| ‘yatkṛtakaṃ tannityam’ ityabhidhāne viruddhaḥ, viparyayavyāpteḥ| ‘yat kṛtakaṃ tat prayatnānantarīyakam’ iti pradarśane vyabhicārādanaikāntikādhyavasāyaḥ|

trairūpyamapi hetorgamyata eva, yato vyāptipradarśanakāle vyāpako dharmmaḥ sādhyatayā'vagamyate| yatra ca vyāpyo dharmmo dharmmiṇyupasaṃhriyate sa vyāpakādharmmaviśiṣṭatayā'vagamyamānaḥ sādhyasamudāyaikadeśatayā pakṣa ityupasaṃhṛtasya vyāpyadharmmasya pakṣadharmmatvāvagatiḥ, sā ca vyāptiryatra dharmmiṇyupadarśyate sa sādhyadharmmasāmānyena samāno'rthaḥ sapakṣaḥ pratīyata iti sapakṣe sattvamavagamyate, sāmarthyācca vyāpakanivṛttau vyāpyanivṛttiryatrāvasīyate so'sapakṣa ityasapakṣe'pyasatva(ttva)mapi niścīyata iti, yadi pakṣādibhirapi jñātaiḥ kiñcitprayojanaṃ| na tu vyavahartaṇāṃ pakṣādisaṅketāpekṣā parokṣārthagatirbhavati| tathā hi- yat kvacid dṛṣṭaṃ tasya yatra pratibandhaḥ tadvidastasya tad gamakaṃ tatra iti hi loke vastugatirbhavati, na pakṣadisaṅketagrahaṇāpekṣā| tatra yatheṣṭaṃ śāstrakārā gamakarūpapratipattaye svasaṅketenānyathā vā lakṣaṇaṃ praṇayantu| na tu vyavahārakāle tadanusaraṇaṃ kvacidupayujyate| tatsaṅketapratipāditameva tu yathoktaṃ gamakaṃ rūpamupayogi vyavahartṝṇām| taccet pratipannaṃ tāvataiva sādhyasiddhiḥ sañjātā iti pakṣasapakṣādisaṅketāparijñāne'pi na kiñcit plūyate| ata evācāryapādai ‘rtrāntarīyakārthadarśanaṃ tadvido'numāna’ miti gamakarūpamātrameva pakṣādisaṅketānapekṣaṃ pratipāditam| svaprajñāparādhāstu tatrāpi kaiścidasanta eva doṣāḥ prakīrtyanta iti kimatra brūmaḥ ?| “tasmāt” sādharmyavatprayogādijñānārthamapi pratijñāvacanaṃ pakṣadharmmasambandhavacanamātra eva yathoktena prakāreṇa pratīterayuktamiti “kastasya” pratijñāvacanasya “upayogaḥ” naivaṃ kaścit|

svayaṃ cāyaṃ vādī yena krameṇānumeyaṃ pratipannavāṃstamullaṅghya parapratipattaye kramāntaramāśrayan pravañcakatayā dhūrtta eva pratīyate, na savdṛtta ityupadarśayannāha- “svaniścayavat” ityādi| yathā''tmano niścayasyotpādanaṃ kṛtaṃ tathaiva “anyeṣāmapi niścayotpādā(da)nāya” ca parahitanirataiḥ “sādhanamucyate”, “tatra” etasmiṃ(smin) nyāye sati svayamayaṃ vādī “prameyasyopadarśanena” upadarśakena vacanena “vinā'pi” svārthānumānakāle “pratipadya” prameyaṃ “paraṃ” saṃśayitādikaṃ “pratipādayan” svapratipannaṃ prameyamavabodhayan “apūrvvaṃ” svapratipattikāle pūrvvaṃ yaḥ prameyapratipattau “kramaḥ” upāyo'nubhūtastasmādanyam “āśrayata iti kimatra” kramāntarāśrayaṇe “kāraṇam” ? naiva kiñcit paravyāmohanaṃ muktvā| tathā hi-yadi svapratipattikramaḥ pratītinibandhanaṃ kiṃ tatparityāgena kramāntarāśrayaṇam ?, kathaṃ tena svayaṃ pratipannavānasīti ?| yata evaṃ “tasmānna prameyasya” sādhyasya “vacanena” pratijñākhyena “kiñcit prayojanam”| kutaḥ ?| ‘anyathāpi’ vinā'pi tena “pratipatteḥ” sādhyapratīteḥ “utpatteri”tyupasaṃhāraḥ|

[7. upanayanigamanāderapi sādhanavākyānaṅgatvam|]
evaṃ pratijñāṃ sādhanavākyādapanīyāparamapyupanayanigamanādikaṃ paraparikalpitaṃ sādhanavākyādapanetumuktameva nyāyamatidiśannāha- “etena” anyathā'pi pratipatterutpatteḥ’ iti nyāyena “upanayanigamanādikaṃ” ādigrahaṇāt saṃśayajijñāsādikaṃ “pratyuktaṃ” pratyākhyātam| tatra “udāharaṇāpekṣaḥ ‘tathā’ ityupasaṃhāro ‘na tathe’ti vā sādhyasyopanayaḥ”, “pratijñāyāḥ punarvvacanaṃ pratijñā” iti tu pratijñāyāḥ| etenetyetadeva darśayati- “etāvataiva” pakṣadharmmasambandhavacanamātreṇaiva upanayādirahitena “sādhyapratīteḥ bhāvāt” utpatteriti|

atrodyo(ddyo)takaraḥ prāha-pratijñā tāvadviṣayanirddeśārthamavaśyakarttavyā, yato lokaḥ prathamaṃ karmma cchedyādikaṃ nirūpayati| tataḥ kuṭhārādikaṃ sādhanaṃ vyāpārayati| upanayenāpi yāvad dṛṣṭānte dṛṣṭasāmarthyo heturddharmmiṇi nopasaṃhriyate tāvat kutaḥ sādhyapratītiḥ ?| svārthānumānadṛṣṭaśca pratyavamarśapratyayārtho'nena darśyate| tathā hi-svārthānumāne prathamaṃ pradeśe dhūmaṃ paśyati, tato ‘yatra yatrāhaṃ dhūmamadrākṣaṃ tatra tatrāgnimapi’ iti vyāptiṃ smarati| tato ‘dhūmaścātra’ iti punaḥ pratyavamṛśati, sa pratyavamarśārthaḥ parārthānumāne upanayenocyate| nigamanamapyavaśyābhidhānīyam, yato yadyapi pūrvaṃ anityaḥ śabda ityuktam, na tu tāvatā'sya niścayo jātaḥ| samprati tu pramāṇabalāyāto'rthaḥ tatsampratyayārthamanena nigamyate| aśeṣapramāṇavyāpāraścānenopasaṃhriyate| tathā hi-āgamaḥ pratijñā, heturanumānaṃ, dṛṣṭāntaḥ pratyakṣamupamānamupanayaḥ| tadetasya pramāṇacatuṣṭasyāpi vyāpāro nigamanenopasaṃhriyate-iti kathamasya na sāphalyam ? ityetadāśaṅkayāha- “ḍiṇḍikarāgaṃ parityajya” ḍiṇḍikāḥ-nagnācāryāḥ te niṣphalamuparyupari nāmalekhane prasaktāḥ tatasteṣāmiva ‘pareṇokte tasyopari mayā'vaśyamayuktatayā niṣphalamapyabhidhānīyam’ ityasthānābhiniveśaṃ tyaktvā “akṣiṇī nimīlya” bahirvvikṣepamupasaṃhṛtya “cintaya tāvat”-“kimiyatā” pakṣadharmmasambandhavacanamātrakeṇa vākyena sādhyasya “pratītiḥ syāt na vā ?” iti| yāvatā yāvāneva parārthānumāne'rtho'bhidhānīya ityasmābhiranujñāyate tāvānevānyūnānatiriktaḥ svārthānumāne'pi pratītiheturdṛṣṭaḥ, tasya ka iha śaktervyāghātaḥ ? yenāsau parārthānumāne'pi pratītiṃ na kuryāt| “bhāve” pratīteḥ “kiṃ prapañcamālayā” pratijñopanayanigamanalakṣaṇayā, bālapratārakatadupayogopavarṇṇanalakṣaṇayā vā ?| tathā hi-pratijñopanayanigamanaprayoge'pi yadi pramāṇaniścitā svasādhyavyāptiḥ sādhanadharmmasya na syāt, sādhyadharmmiṇi vā sabhdāvastadā'sya naiva pratītihetutā| tatsambhave tu pratijñādyabhāve'pi svārthānumāna iva gamakarūpāvaikalyāt sā na nivāryata iti kimasthānanirbandhena iti ?| nahi sādhyadharmmākṣepaṇasāmarthyavirahe sādhanadharmmasya vādivacanamātrāt sādhyaniścayo yuktaḥ, hetūpanyāsavairthyaprasaṅgāt, tasya tadākṣepasāmarthye vā pratijñāvacanasyeti|

yatūktam ‘viṣayapradarśanāya pratijñā’ ityatra śāstrakṛtaiva dattamuttaram| yaśca sādhanaṃ prayukte tena ‘ahamanena sādhanenāmuṣmiṃ(ṣmin) sādhye pratītiṃ sādhayiṣyāmi’ iti karmma nirūpyaiva tat prayuktamiti na laukikanyāyātikramaḥ, anyathā yadi sādhanād yasya sādhyapratītirupajāyate tenaiva karmma nirūpaṇīyam kathaṃ tadabhāve svārthānumāne sādhyasiddhiḥ sādhananibandhanā syāt ?| yaścāgnidhūmayoḥ sambandhaṃ cetasi vyavasthāpya ‘kvāgniḥ kvāgniḥ ?’ ityagniṃ paryeṣate sa pradeśe dhūmadarśanamātrādevāgniṃ pratipadyata iti kathaṃ svārthānumāne pratyavamarśapratyayaḥ syāt ?| atha kadācidasau dṛṣṭastatreti parārthe'pyasyopādānaṃ tadā dadhyādikamapi bhuktvā kadācid dhūmādagniṃ pratipannavāniti kinna dadhibhojanāderapi kādācitkasyopādānam ?|

yat punaruktam ‘āgamaḥ pratijñā’ iti, tatra yadi vādivacanamevāgamastadā tata eva sādhyasiddherhetvādyupadānamanarthakam| atha pratijñārthasyāgame pāṭhādāgamaḥ pratijñā, tadā na kvacidāgame paṭhyate atra pradeśe'gniriti kathamāgamatvaṃ pratijñāyāḥ ?|

‘heturanumānam’ ityapyayuktam, na hi pakṣadharmmatvamātraṃ hetuḥ, tasya trirūpatvāt| dṛṣṭānto'pi na sarvvaḥ pratyakṣa iti kathaṃ ‘dṛṣṭāntaḥ pratyakṣam’ bhavet ?| upamānaṃ tu pramāṇameva na bhavati, kathaṃ tavdyāpāra upasaṃhriyeta nigamanena ?| yadi cāvaśyaṃ dṛṣṭānte dṛṣṭasāmarthyo heturdvarmmiṇyupaneyaḥ tadopanaya evāstu kiṃ ‘kṛtakatvāt’ iti pakṣadharmmanirddeśena ?, sa eva dṛṣṭasāmarthyaṃ hetumupasaṃhariṣyati pakṣadharmmatāṃ ca darśayiṣyatīti na kiñcittena| tato yatra ca pratijñāyāḥ prathamata eva prayogo neṣyate tatra tasyāḥ punarvvacanaṃ kuto nigamanaṃ bhaviṣyati ? ityāha- “iti” tasmād “iyāneva” pakṣadharmmasambandhavacanamātrātmakaḥ sādhanavākye “prayogo jyāyān” na pañcāvayavātmaka iti sthitam|

[8. nyāyavākye hetudṛṣṭāntavacanayoḥ kramasyāniyamaḥ|]
atra sādhanavākye na kevalaṃ pratijñādiprayogo na yuktaḥ paropagataḥ ‘pūrvvaṃ hetuḥ prayoktavyaḥ paścād dṛṣṭāntaḥ’ iti kramaniyamo'pi na kaścit| kutaḥ ? sarvvathā yadi pūrvvaṃ hetuḥ paścād vyāptiḥ atha pūrvvaṃ vyāptiḥ paścāt pakṣadharmmaḥ prayujyate, tathāpi gamakatvāt|

[9. hetostridhāprayogasya khaṇḍanam|]
nanu tasya dvidhā prayoga ityayuktamuktam| yatastrividho hetuḥ-anvayī vyatirekī anvayavyatirekī ceti naiyāyikāḥ, tatastasya trighā prayogaḥ sādharmyeṇa vaidharmyeṇa sādharmyavaidharmyābhyāṃ ceti vaktavyamityata āha-“sambandhavacane'pi” na kevalaṃ kramaniyamo na yuktaḥ kintu “artha bhedo'pi na kaścid” ubhayatrāpi trirūpasabhdāvāta| tataḥ sarvva eva heturanvayavyatirekī, na tvanvayī vyatirekī vā kaścidveturastīti bhāvaḥ| tat kutastrividhyaṃ prayogasya syāt ? iti manyate| kutaḥ punararthabhedo nāstīti ? cet, āha-“ubhayathā” sādharmyeṇa vaidharmyeṇa ca prayoge yadyapi vidhipratiṣedharūpatayā dharmmabhedaḥ pratīyate tathāpi “tabhdāvasyaiva” sādhanadharmmasya sādhyasvabhāvatāyāḥ eva sādharmyavaidharmyaprayogābhyāṃ “khyāpanāt”|

nanu sādharmyaprayoge hetubhāve sādhyasya bhāvaḥ, vaidharmye ca sādhyābhāve hetvabhāvaḥ śabdādavagamyate, na tādātmyam| tat kimucyate ‘tabhdāvasyaiva khyāpanāt‘ ? ityata āha- “na hi” ityādi| yadi sādharmyaprayoge tabhdāvo nākṣipyeta tadā sādhanasya “atatsvabhāvasya bhāve” kimiti “ekāntena” avaśyantayā “sādhyasya bhāvaḥ ?”| kādācitkastu bhavatu nāma ?| ‘yat kṛtakaṃ tadanityam’ ityekāntabhāvaśca hetau sati sādhyasya vyāptyā sādharmyaprayoge'bhidhīyate| sa ca tādātmyamantareṇānarthāntarasya na sambhavatīti sāmarthyāt tadākṣipati|

kathamivātatsvabhāvasya bhāve na ekāntenānyabhāva iti āha- “kṛtakatve”tyādi| yadi pratyatnānantarīyakatvamantareṇāpi kṛtakatvasya bhāvādatatsvabhāvatvam anityatve'pyayameva vṛttāntaḥ| tataśca tādātmyavirahāt prayatnānantarīyakatvasyānityatvenānvayo na syāt, tannivṛttau vā nivṛttiriti kathaṃ tatastat pratīyate?| naiṣa doṣaḥ, prayatnānantarīyakapadārthasvabhāvasyaivānityatvasya tena sādhanāt, tatra ca tādātmyasabhdāvād anvayavyatirekāvanivāritau anityatvakṛtakatvamatrāpekṣayā tu tādātmyaviraho'syābhihita iti|

nanvagninivṛttāvatatsvabhāvasyāpi dhūmasya nivṛttirdṛṣṭā'nvayaścetyāha-“kāryasya” iti| anvayavyatirekayorhi pratibandho nibandhanam, tena tayoḥ vyāpteḥ, tadabhāve tayorapyabhāvāt| tatrārthāntarasya dhūmasyāgnau “tadutpattilakṣaṇaḥ pratibandho'nvayavyatirekanimittama” stīti bhavetāṃ tau| yatra tvanarthāntarasya tāvucyete tatrāvaśyaṃ tādātmyena bhavitavyamityabhiprāyaḥ| atrodāharaṇam “yathā-anayoreva kṛtakatvaprayatnānantarīyakatvayorvviparyayeṇa naikanivṛttāvanyanivṛttiḥ”- ‘yat pratyatnāntarīyakaṃ na bhavati tat kṛtakamapi na bhavati’ ityevaṃrūpā| yata evaṃ tasmadanvayavyatirekayoryathālakṣaṇaṃ hetubhāve sādhyasyāvaśyaṃ bhāvaḥ, sādhyābhāve ca hetoravaśyamabhāvaḥ ityeko'pi sādharmyamukheṇa vaidharmyamukheṇa vā prayukto dvitīyamākṣipati, svavyāpakapratibandhākṣepāt, tasyāpi cetareṇa vyāpteḥ| tasmādubhayatra trairūpyapratīterekasya śabde(bda)to'parasyārthata iti sambandhavacane'pi prayoga eva vidhimukhena pratiṣedhamukhena vā bhidyate nārtha iti siddhaṃ tatastasya dvidhā prayogaḥ sādharmyeṇa vaidharmyeṇa ca| na tu sādharmyavaidharmyabhyāmapi, tadarthasyānyatareṇaiva prakāśanāt|

sarvvo heturanvayavyatirekyeva vastuto na kaścidanvayī vyatirekī vā nāmetyetadupasaṃharannāha- “iti naikatrā” nvayamukhena vyatirekamukheṇa vā sādhanavākye “dvayo” ranvayavyatirekayoḥ “prayogaḥ” sākṣācchabdena pratipādanamiṣyate, “vaiyarthyāt” pratītapratyāyane prayojanābhāvāt|

tāmevārthato'parasya pratītiṃ sphuṭayannāha-“tatsvabhāvatayā” ityādi| yadi tatsvabhāvatayā sādhyena hetoranvayaḥ sidhyati tata eva “tadabhāve'bhāvo'pi sidhyatyeva”| tatsvabhāvasya tadabhāve svayaṃ nairātmyena bhāvāyogāt| “tathā” tatsvabhāvatayā sādhyābhāve sādhanasyābhāva “siddhau” “ca” satyāṃ tata eva sādhyena hetoḥ “anvayasyāpi siddheriti”|

yaistu vyākhyāyate-“sādharmyavati prayoge tadabhāva eva vipakṣe hetorabhāvakhyātiryathā syāt nānyatra vipakṣe viruddhe vā hetvabhāvaprasaṅgāt viruddhata eva vyavacchedaprasaṅgācceti niyamakhyāpanārtho vyatirekaprayogaḥ” iti| sa tadartho'pyayuktaḥ| kutaḥ ? “anyaviruddhayorapi” na kevalaṃ tadabhāvasya “vipakṣatvāt” yasya hi-anya eva vipakṣo'nyadharmmayogī vā'nyo, na vivakṣitadharmmānāśrayaḥ, viruddha eva vā sahānavasthānalakṣaṇenaiva virodhena, na parasparaparihārasthitalakṣaṇatayāpi vipakṣaḥ-tasyānityatvādanyānātmādidharmmavati arthe, kṛtakatvādivṛtteḥ, hetvabhāvaprasaṅgaḥ| auṣṇye ca sādhye'gnilakṣaṇasya hetorvviruddhādeva śītāt nānuṣṇaśītādapyanyato vyavacchedaprasaṅgāt naikāntenauṣṇyamagnirgrasayediti tasyāyaṃ doṣaḥ syāt| taṃ pratyācāryeṇoktam-yadyekasya vipakṣatvamiṣyate tadā tadabhāvasyaiveṣyatām, na viruddhasya anyasya vā, tasyānyatrāpi vivakṣitadharmmānāśraye viruddhe ca bhāvāt, tadabhāvamantareṇa tayoranyaviruddhatvāyogāt| na tvasmākaṃ trividhamapi vipakṣamicchatām, vivakṣitadharmmānāśrayaṃ cā'nyamiti bhāvaḥ|

[10. sattvasya kṣaṇikatvasvabhāvatāyāḥ samarthanam|]
yadi svabhāvahetāvanvayavyatirekayoḥ sādhanadharmmasya sādhyasvabhāvatā nibandhanamityanvayena vyatirekeṇa vā sādharmyevaidharmyavatoḥ prayogayorabhidhīyamānena tādātmyākṣepadvāreṇārthāditarākṣepa ucyate, tadā pramāṇasiddhaiva tatsvabhāvatā tayornnibandhanaṃ na śabdamātrataḥ pratīyamānetyabhiprāyavānāha- “kathamidam” ityādi| “yene”ti sato naśvarasvabhāvatvena| satva(ttva)lakṣaṇasya hetoḥ kṣaṇikatvasvabhāvatveneti yāvat| pṛcchataścāyamabhiprāyaḥ-iha dvividhāḥ santaḥ-kṛtakāśca ghaṭādayaḥ akṛtakāścākāśādayaḥ| tatra ye tāvadakṛtakāste “sadakāraṇavat nityam” iti nityalakṣaṇayogādanityā eva na bhavanti kuta eva kṣaṇikāḥ ? iti na satva(ttva)sya kṣaṇikatvasvabhāvatā| ye'pi santaḥ kṛtakāsteṣāmapi mugdarādyanvayavyatirekānuvidhāyitayā vināśasya sahetukatvāt tadvetvasannidhāvavināśāt kṛtakātmano'pi satva(ttva)sya kṣaṇikatvasvabhāvatā na samastyeveti nānvayavyatirekayoḥ sambhava iti| avaśyaṃ ca vināśo daṇḍādyanvayavyatirekānuvidhāyī, dṛṣṭatvāt| tathā hi-

“abhighātāgnisaṃyoganāśapratyayasannidhim|
vinā saṃsarggitāṃ yāti na vināśo ghaṭādibhiḥ||”
anyatrāpi cānvayavyatirekānuvidhānameva hetumattāvyavahāranivandhanamabhyupeyate saugatairapi, tadihāpyastīti kinna tavdyavahāraḥ pravarttyatte ? iti|

nanu cānvayaniścayaṃ pratipādayatā bādhakapramāṇavṛttivaśāt tatsvabhāvatā pūrvvameva pratipāditā ‘anvayaniścayo'pi svabhāvahetau’ ityādivacanāt| tat kuto'sya pūrvvapakṣasyāvasaraḥ ?| satyam, kintu pūrvvācāryaiḥ kṛtakatvasya kṣaṇikatāyāṃ sādhyāyāṃ paraiḥ kṛtakānāmante'vaśyaṃ hetunibandhanavināśopagamāt tadvetvayogapratipādanenānapekṣā vināśaṃ prati viparyaye bādhakaṃ pramāṇaṃ tādātmyaprasādhakamuktaṃ tat prasaṅgamukhena kṛtakalkṣaṇasyaiva sattvasya tadātmatāṃ gamayati nānyasya iti darśayitum| arthakriyāvirodhalakṣaṇaṃ tu sarvvasya sattvasya iti vastumātreṇa prāguktamapi vipañcayituṃ pūrvvapakṣopanyāsaḥ| akṛtakalakṣaṇaṃ tu sattvaṃ na sambhavatyeva, niyāmakaṃ hetumantareṇa deśakālasvabhāvaniyamāyogāt| tataḥ pūrvvācāryairnna tasyaikāṅgavaikalyādeva “sadakāraṇavat nityam” iti nityatāsambhava iti na tadātmatāṃ prati yatnaḥ kṛtaḥ| śāstrakārastu sāmānyena sattvasya kṣaṇikasvabhāvatāṃ, kṛtakalakṣaṇasya api ca, deśakālasvabhāvaviprakṛṣṭasyāpi vastusthityaiva tadātmatām arthakriyāvirodhena, na paropagatāvaśyambhāvivināśasyāhetukatayā viśeṣābhāvāt utpannamātrasyābhāvaprasaṅgena pratipādayiṣyati|

[11. sahetukaṃ vināśaṃ nirasituṃ tasya bhāvasvabhāvatāyāḥ samalocanam|]
tatra pūrvvācāryoktaṃ ‘sarvvasya sataḥ kṛtakasyavaśyamante hetukṛto vināśa iti’ yaḥ paririṣyate taṃ pratyanapekṣatvaṃ khyāpayitumupakramate “vināśahetvayogāditi”|

yadi tarhi nāśasya heturnnāsti, sa teṣāṃ kṛtakānāṃ satāmavaśyambhāvī vināśaḥ kutaḥ ?| na hyākasmikaḥ kaścitsvabhāvo yukta ityāha-“svabhāvata eva”| bhavatyasmāt kāryam iti bhāvaśabdo hetuvacanaḥ| tena svahetubhya eva “naśvarāḥ” naśanaśīlāḥ, sūcyagre sarṣapā ivānavasthāyinaḥ svātmani “bhāvā jāyante”| “naiṣāṃ” kṛtakalakṣaṇānāṃ satāṃ bhāvānāṃ “svahetubhyo niṣpannānāṃ” “anyataḥ” abhighātāde “rvvināśotpattiḥ”| kutaḥ? “tasyā” bhighātāgnisaṃyogādestaddhetutayopagatasya “asāmarthyāt”| tathāhi-agnisaṃyogādikāle tritayaṃ lakṣayāmaḥ| tadeva kāṣṭhādikaṃ vināśyam, aṅgārādikamavasthāntaram, kāṣṭhādinivṛttilakṣaṇaṃ cābhāvaṃ tuccharūpaṃ, nāparaṃ yatrāgnisaṃyogādervyāparaḥ cintyeta| etāvatyāṃ ca vastugatau na kvacidatra vināśahetauḥ sāmarthyaṃ yujyate| yato “nahi vināśaheturbhāva” syendhanādeḥ svahetubhyaḥ sthirarūpasyotpannasya “svabhāvamevā” sthirātmatālakṣaṇaṃ “karoti”| kutaḥ ? “tasye”ndhanādeḥ “svahetubhya” eva “nirvṛtteḥ”| nahi sthirātmano nirvṛttasyānyathābhāvaḥ tadātmā śakyate kartum, tasya hetvantarāt paścād bhavto'rthāntaratvaprasaṅgāt, tasyaivānyathātvāyogāt, tatra hetuvyāpārasya kalpayitumaśakyatvāt|

athavā tritaye samīkṣyamāṇe yat tāvat vināśyaṃ kāṣṭhādi na tatsvabhāvamevāgnisaṃyogādirvvināśahetuḥ karoti tasya svahetubhya eva nirvṛtteriti|

[12. kumārileṣṭabhāvāntarasvabhāvapakṣasya samālocanam]
kumārilastu manyate-nāgnisaṃyogādinā bhāvasvabhāva eva kriyate kintvindhanādeḥ pradhvaṃsābhāvaḥ| sa cendhanādirūpavikalamaṅgārādikamuttaraṃ bhāvāntarameva| taduktam-

“nāstitā payaso daghni pradhvaṃsābhāvalakṣaṇam||”
iti|

tathāvidhasya cābhāvasya hetumattopagamo naiva virudhyate| tathā cāha kaścit-

“bhāvāntaravinirmukto bhāvo'trānupalambhavat|
abhāvaḥ sammatastasya hetoḥ kinna samubhdavaḥ ?||” iti|
tadetat kaumārilaṃ darśanamapanudannāha- “nā'pi” ityādi| yadyuttaraṃ kāryātmakaṃ “bhāvāntarameva” abhāvastadā'gnisaṃyogādayo'ṅga(ṅgā)rādijanmani vyāpṛ(pri)yanta itīṣṭamevāsmākam, kintu “bhāvāntarakaraṇe” abhyupagamyamāne'gnyādīnāmindhanādāvavyāpārāt tadavasthamevendhanādikam| tataśca yathā'gnisaṃyogāt prāg indhanāderupalabdhiḥ anyā ca tatsādhyā'rthakriyā tathā'ṅgārādyutpattāvapyupalabdhyādeḥ prasaṅgaḥ|

nanu bhāvāntarasya pradhvansā(dhvaṃsā)bhāvarūpatāyāṃ tadutpattāvindhanādīnāṃ pradhvastatvādasatāṃ kathaṃ tathopalabdhyādiprasaṅgaḥ ?| satyam, evaṃ manyate-sarvvasyendhanāderanyasya gavāderapi tathābhāvo mā bhūt ityaṅgārādeḥ dhvaṃsavyavasthāyāṃ nibandhanamabhidhānīyam| tasmiṃ(smin) sati tannivṛttiriti cet, aho vacanakauśalam yato nivṛttestucchasvabhāvatānaṅgīkaraṇāt tadeva bhāvāntaramaṅgārādikaṃ nivṛttiṃ brūṣe| tadayamarthaḥ sampannaḥ aṅgārādibhāve'ṅgārādibhāvādaṅgārādikaṃ dhvaṃsaḥ kāṣṭhāderiti| na cāṅgārādibhāve tabhdāvaḥ svātmani hetubhāvāyogāt| agnyādibhyaśca tadutpādavacanādindhanādyupamarddenāṅgārādibhāvāt asya dhvaṃsaṃrūpateti cet| ko'yamupamarddo nāma?| yadi nivṛttiḥ sā'ṅgārādilakṣaṇaiveti na pūrvvasmād viśiṣyate| tasmāt svarasato nivarttate kāṣṭhādiḥ, agnyādibhyastvaṅgārādijanma ityeva bhadrakam, anyathā kāṣṭhāde “stathopalabdhyādiprasaṅgaḥ” kathaṃ na syāt ?|

api ca-yadi bhāvāntaraṃ pradhvaṃsābhāvo ya ete'nupajātavikārāḥ pradīpabuddhyādayo dhvaṃsante teṣāṃ katarad bhāvāntaraṃ pradhvanso(dhvaṃso) vyavasthāpyate?| te'pyavyaktatāmātmabhāvaṃ ca vikārameva dhvaṃsaṃ samalambanta iti cet| na, pradīpāderbhāvarūpāvyaktatābhāve pramāṇābhāvāt| yadi hi śaktirūpatāpattiravyaktatā tadā śakteḥ kāryadarśanonnīyamānarūpatvāt tadabhāve kathaṃ pradīpādayaḥ śaktyātmanā'vasthitāḥ kalperan ?| athopalabdhiyogyatāvikalātmatāpattiravyaktiḥ; atrāpi tadātmanā'vasthitau naiva pramāṇamasti| na cāpramāṇakamādriyante vaco vipaścitaḥ| ātmanaścāsattvāt kathaṃ tabhdāvo buddhyādīnāṃ vikāraḥ pariṇāmaśca ?| anyatra vihitapratikriyatvāt neha pratanyata ityalaṃ prasaṅgena|

syānmatam-bhāvāntareṇāṅgārādinā''vṛtatvāt indhanādestathopalabdhyādayo na bhavantītyata āha-“nāpi” ityādi| svabhāvāntaram “anyasye”ndhanāderā“varaṇamapi”na“yujyeta” “tadavasthe” avicalita rūpe “tasminni”ndhanādau sa“tyāvaraṇasyāpi” na kevalamanupalabdhyāde“rayogāt”|

[13. bhāvābhāvapakṣasyāpi samālocanam|]
na kevalaṃ bhāvasvabhāvo bhāvāntaraṃ vā vināśahetunā na kriyate bhāvābhāvo'pi na kriyata ityāha- “nāpi” ityādi| kutaḥ ? iti cet, “abhāvasya vidhinā” paryudāsena vivakṣitābhdāvāda“nya”tayā kāryatvo“pagame” kriyamāṇe kimindhanādirūpa evāsau ? athārthāntaram ? iti “vyatirekāvyatirekāvikalpānatikramāt”| tatra cokta eva doṣaḥ|

nanu prasajyapratiṣedhātmā tuccharūpo'sāvagnyādijanyo'bhyupeyate| tabhdāve cendhanadināṃ naiḥsvābhāvyāt kutaḥ pūrvvadoṣāvasaraḥ ?| sa cāvaśyamagnyādibhāvābhāvānuvidhāyitayā tatkāryastabhdāvavyavahārasyānyatrāpi tannibandhanatvāt| taduktam-

“san bodhagocaraprāstabhdāve nopalabhyate|
naśyan bhāvaḥ kathaṃ tasya na nāśaḥ kāryatāmiyat||
prāgabhūtvā bhavan bhāvo hetubhyo jāyate yathā|
bhūtvā'pi na bhavaṃstadvaddhetubhyo na bhavatyayam||” iti|
ata āha- “bhāvapratiṣedhe”tyādi| ayamabhiprāyaḥ-yadyana-pekṣitabhāvāntarasaṃsarggaścyutimātrameva tuccharūpaṃ dhvaṃsaḥ tadā tatra kārakavyāpāro naiva sambhavati bhavanadharmmiṇyeva tatsambhavāt| tasyāpyabhūtvā bhāvopagamāt kāryatā na virudhyata iti cet| na| bhavanadharmmaṇo bhāvarūpatāprāpterabhāvatvahāneḥ| yato bhavatīti bhāvo bhaṇyate, nāparamaṅkurāderapi bhāvaśabdapravṛttinimittam| arthakriyāsāmarthyāmiti cet| sarvvasāmarthyavirahiṇastarhyasya kathaṃ pratītiviṣayatā ?| nahyakāraṇaṃ pratītiviṣayaḥ, atiprasaṅgāt| tadaviṣayasya vā kathaṃ hetumattāvagatiḥ ? vastutā vā ?| uemācyate ‘tuccharūpameva tad vastu’ iti| pratītijanakatve vā kathaṃ na sāmarthyasambandhitā ?| saditipratyayā'viṣayasya kathaṃ bhāvateti cet| kāryatā'pyasya katham ?| svahetubhāve bhāvāt iti cet| kathaṃ tarhi satparatyayā'viṣayatā ?| tathā hi-yadi svahetubhāve bhavatīti pratīyate sadityapi pratīyeta| yato'stīti sad iti vadanti vidvāṃsaḥ| na cāsti, bhavati, bhāvaḥ, sanniti śabdānāmarthabhedaḥ paramārthataḥ kaścit| abhāvātmakatayaiva bhavatyasāviti cet| na| vyāhatatvāt, yato na bhavatītyabhāva ucyate sa kathaṃ bhavatīti vyapadiśyate ?| pratiṣṭhitena kenacid rūpeṇa svajñānātmanyapratibhāsanāt na bhava iti cet| atyantaparokṣāṇāṃ cakṣurādīnāmabhāvatāprasaṅgaḥ| na| teṣāṃ jñānaheturūpatayā pratibhāsanāt iti cet| na| asyāpi bhavitṛrūpatayā'vabhāsanāt| sarvvarūpavivekasya ca kathaṃ bhūtyā sambandhaḥ ?| kenacid rūpeṇonmajjanaṃ hi bhavanam| jñānaviṣayatayā'syāpi ca teddheturūpatayā'vabhāsanasya tulyatvāt, ahetośca viṣayatvāyogāt| asmākaṃ tvabhāvabuddhyaḥ svavāsanāparipākānvayā nirvviṣayā eva| abhāvasya ca bhavitṛtve kathaṃ praryudāsāt prasajyapratiṣedho bhidyeta| asadrūpasya vidhānena paryudāsāt sa bhidyata iti cet| na| asadrūpsya bhavanavirodhāt| bhavatīti hi bhūtyā sattayā'bhisambadhyate| tatra kathaṃ sadrūpasya vidhānam ?| paryudāsa evaiko nañarthaśca syāt, sarvvatra vidheḥ prādhānyāt| so'pi vā na bhavet| yadi hi kiñcit kutaścit nivartyeta tadā tavdyatireki saṃspṛśyeta tatparyudāsena| tacca nāsti| sarvvatra nivṛttirbhavati ityukte vastvantarasyaiva kasyacit vidhānāt| tathā'nena vastvantaramevoktaṃ syāt, na tayorvvivekaḥ| aviveke ca na paryudāsaḥ| aprastutābhidhānaṃ ca syāt| bhāvanivṛttau prastutāyāṃ asadātmano vastvantarasyaiva vidhānāt| na cāsya svarūpeṇāsadātmakatvam, svarūpeṇāpyasataḥ kāryatvavirodhāt| pararūpeṇa tu sarvvameva vastvasadātmakamiti nāsya ghaṭādeḥ kaścid viśeṣaḥ| bhavatu vā'yamabhāvo'gnyādibhyastabhdāve kimiti nopalabhyante kāṣṭhādayaḥ ?| tathā hi-agnyādīnāmanyakriyāyāṃ caritārthatvādanivṛttā eva tebhyaḥ indhanādayaḥ prāgvadupalabhyeran| tadupamarddena dhvaṃsasyotpatteḥ iti cet, kathaṃ tadupamarddaḥ ?| na tāvat pradhvaṃsābhāvena, indhanasattākāle tasyābhāvāt| nāgnyādibhiḥ, dhvaṃsāvirbhāva eva teṣāṃ vyāpāropagamāt| na cotpannaḥ pradhvaṃsābhāva indhanādīn vihanti, yaugapadyaprasaṅgāt| dhvaṃsena vināśane ca vikalpatrayasya tadavasthatvāt| tataścānavasthā| sa eva dhvaṃsa indhanāderagnyādijanmā nivṛttiḥ, ato'syānupalabdhiriti cet| kathamanyo'nyasya nivṛttiḥ ?, atiprasaṅgāt| yadi cāyaṃ hetumāṃstabhdedādātmabhedaṃ kiṃ nānubhavati ?| śāliyavāṅkurādayo'pi kāraṇabhedādevātmabhedamatyantavilakṣaṇamanubhavanto'dhyakṣata evāvasīyante| na tvevamanapekṣitabhāvāntarasaṃsarggaḥ cyutimātralakṣaṇo dhvaṃsaḥ| tasyābhighātāgnisaṃyogādikāraṇabhede'pi tuccharūpatayaikarūpasya svajñānātmanyavabhāsanāt| nahi bhāvaśūnyatāṃ vihāyāparaṃ tatra kiñcid rūpamīkṣāmahe| vistarataścaitat kṣaṇabhaṅgasiddhau vicāritamityāstāṃ tāvadiha| tasmādagnyādisaṃyogakāle “na tasya kiñcid bhavati na bhavatyeva kevala” mityevopagantu yuktam| yato nāyaṃ kasyacid bhāvena naṣṭo nāma kintu yataḥ svayamasthirarūpatayā bhūtastato naṣṭo nāma| tena nāsyā'bhavanam anyadvā kiñcid bhavati| tathā ca bhavanadharmmaṇaḥ kasyacidabhāvād bhāvaṃ bhavantaṃ kutaścinna karotīti kriyāpratiṣedha evāgnisaṃyogādeḥ syāt| “evaṃ ca” sati “karttā” agnisaṃyogādiḥ “na bhavati ityakarturahetutvamiti” tasmā “nna vināśahetuḥ kaścit|”

[14. vaiyarthyādapi vināśe hetvayogaḥ|]
na kevalamasāmarthyāddhināśahetvayogaḥ, kintu “vaiyarthyācca” tadevāha- “yadi svabhāvato naśvaro” naśanaśīlaḥ svātma“nyanavasthāyī” sthātumaśakto yathā sūcyagre sarṣapaḥ “tasya na kiñcinnāśakāraṇaiḥ”| kiṃ kāraṇam ?| “svayaṃ nāśāt”| “tatsvabhāvatayaiva” asthirasvabhāvatayaiva| nahi prakṛtyaiva sthātumaśakte sūcyagre sarṣape tadasthitaye prayāsaḥ phalavān bhavet|

atraiva vyāptimādarśayati-“yo hi” ityādi| “na punaḥ tabhdāve” tatsvabhāvatve janakāt heto “rhetvantaramapekṣate|” “na hi prakāśādayaḥ” ityādinā dṛṣṭāntavivaraṇam| tadātmatāyā hetvantarānapekṣaṇena vyāptiṃ tādātmyasādhakena pramāṇena darśayati- “tadātmano” yo yasya svabhāvaḥ tatsvabhāvasya “tādātmyābhāve” hetvantaramapekṣamāṇasya svahetornniṣpannasyāpi tatsvabhāvatvābhāve “nairātmyasya” niḥsvabhāvatāyāḥ prasaṅgāt| “tadvat” prakāśādivat “na punaḥ” paścāt “tadātmatāyāṃ” asthitidharmmātmatāyāṃ “hetvantaramapekṣata” iti pramāṇaphalam| “asthitidharmmā cet” naśvarasvabhāvaścet| “svabhāvataḥ” svahetubhyo “niṣpanno” bhāva iti pakṣadharmmopasaṃhāraḥ| viruddhvyāptopalabdhiśceyam, hetvantarāpekṣānapekṣayoḥ parasparaparihārasthitalakṣaṇatayā virodhāt, hetvantarānapekṣayā ca tatsvābhāvatāyā vyāptatvāt|

[15. svato vinaśvaratvasādhakahetāvanekāntadoṣoddhāraḥ|]
atra ca paraspa vacanāvakāśamaśaṅkayāha-“bījādivat” ityādi| “syādetat” ityādinā etadeva vibhajate “kevalā na janayanti” iti| kutaḥ ? iti cet, salilakṣityādeḥ svahetuvyatiriktasyāṅkurādijananasvabhāvānāmapi bījādīnāṃ tadātmatāyāmapekṣaṇāt| tataśca na punastabhdāve hetvantaramapekṣanta ityanekāntaḥ| “tadvad bhāvo'pī”ndhanādiḥ svahetornnaśvarātmā niṣpanno'pi “vināśe” vinaśvarātmatāyāṃ syāditi dārṣṭāntikam| “na” bījādivadanekāntaḥ| kutaḥ ? “tatsvabhāvasya” aṅkurādijananasvabhāvasya bījāderaṅkurādijananāt, tadātmatāyāṃ hetvantarānapekṣaṇāt| yaśca kṣityādīkamapekṣamāṇo na janayati kuśūlādyavasthaḥ tasya “ajanakasya ca atatsvabhāvatvāt” aṅkurādijananasvabhāvatvābhāvāt| tatra tadātmatālakṣaṇo hetuḥ na vartata eveti na tenānekāntaḥ|

[16. pratyakṣeṇa bādhāt na pratyabhijñayā sthiraikabhāvasiddhiḥ|]
nanu pratyabhijñāpratyakṣata eva bijādīrekasvabhāvo lakṣyate| tatra kuto'yaṃ janasvabhāvatvājananasvabhāvatvalakṣaṇo bhedaḥ ? yato'nekānto na syāt| na cāpramāṇaṃ pratyabhijñā, “tatrāpūrvvārthavijñānam” ityādipramāṇalakṣaṇayogāt, satsamprayogeṇendriyāṇāṃ bhāvataśca pratyakṣameva pratyabhijñānam| na ca pratyakṣād gariṣṭhaṃ pramāṇamasti, yatastadviṣayasya bhedasiddhyā bādhāmanubhavadapramāṇametat syāt ityāśaṅkayāha-‘ata eva’ janakatvājanakatvādeva viruddhadharmmādhyāsāt ‘tayoravasthayoḥ’ janakājanakāvasthayoḥ bījādeḥ “vastubhedaḥ” svabhāvabhedo “niśceyaḥ”adhyavasātavyaḥ| yathā hi śālibījaṃ tadaṅkurajananasvabhāvaṃ tabhdāve śālyaṅkurabhāvadarśanāt pratyakṣato'vagamyate, yavabījaṃ cātajjananasvabhāvam tabhdāve śālyaṅkurānupalabdhyā tadviviktayavabījagrāhipratyakṣarūpayā pratīyate tathā'trāpyavasthādvaye śālibījasya tadaṅkuraviviktāviviktāvasthāgrāhipratyakṣabalādeva svāṅkurajanakājanakasvabhāvatā kinna niścīyate ?| iṣyata evāvasthayorbhedo'vasthāvatastvabheda iti cet| na| tasyāvasthārūpavivekinā rūpāntareṇa pratyakṣe pratibhāsanaprasaṅgāt| na hi yadanātmarūpavivekena svajñāne na pratibhāsane tasya pratyakṣatā yuktā| avasthā tadvatoḥ svabhāvabhedābhāvāt kathaṃ rūpāntareṇa pratibhāsanam ? iti cet| nanvavasthābhyo'navāptarūpabhedasyāvasthānāmivātmanastabhdede satyabhedo na saṅgacchate| tataścāsyāvasthānāmivātmabhedamanubhavataḥ kathamavasthātṛtvam ?| avasthābhede'pyabhinnarūpasya tathā vyavasthānāt kathañcibhdedasyāpi bhāvādadoṣa iti cet| yadi yamātmānaṃ purodhāya ‘ayamavasthātā, avasthāścemāḥ’ iti bhaṇyate tenāvasthātadvatorbhedastadā bheda eveti ‘kathañcit’ ityandhapadametat| tato'sya pratyakṣatāyāṃ anātmarūpavivekinā rūpāntareṇāvabhāsanaprasaṅgo na nivarttate| atha tenātmanā'bhedaḥ| avasthāvabhdedaprasaṅgo'vasthātuḥ, tadvadavasthānāmabhedasya vā| tayorapi kathañcid bhedābhedāviti cet| tayostarhyavasthātadvadātmanorbhedavatoḥ kathañcidanimittaṃ rūpāntaramiṣṭaṃ syāt| tathā ca tasyāpi tābhyāṃ kathañcibhdedaḥ, anyathā tadekasvabhāvādatyantamabhedādavasthātadvatoḥ parasparamatyantaṃ bhedābhedau prasajyeyātām| rūpāntarasya kathañcibhdede tannibandhanamaparaṃ rūpam, tathā'syāpi tadanyad ityaparimitarūpataivaikaikasya vastunaḥ samāsajyeta| na cāparimitarūpapratibhāsi pratyakṣamanubhavāmaḥ| ananubhavantaśca kathaṃ tatkalpanayā''tmanaivātmānaṃ vipralabhemahi ?| tasmādavasthārūpavivekenopalabdhilakṣaṇaprāptasyānupalambhād aparimitarūpatāprasaṅgācca kathañcibhdedābhedavato'vasthāturasattvameva| tāścāvasthā janakājanakasvabhāvabhedavatyaḥ pratyakṣata evāvagamyanta iti tadekatvādhyavasāyi pratyabhijñānaṃ tabdādhāmanubhavat kathaṃ pramāṇaṃ syāt ?, yato bījādināmaṅkurādijananasvabhāvānāmapi tadātmatāyāṃ hetvantarāpekṣaṇāt prāktanasya hetoranaikāntikatā bhavet|

bhavatu vā'vasthātā kaścit, tasyāpyetadeva bhedaṃ sādhayati| tathā hi- “tayoḥ” janakājanakāvasthayoriti saptamīdvivacanametat tadā bhavati| tadayamartho-janakāvasthāyāmajanakāvasthāyāṃ ca “vastunaḥ” dharmmilakṣaṇasya “bhedaḥ” svabhāvanānātvam “ata eva” janakājanakasvabhāvatvādeva pratyakṣāvasitāt “niśceyaḥ” niścayalakṣaṇastatra vyavahāraḥ kartavyaḥ, viṣayasya viruddhadharmmādhyālasakṣaṇasya darśanāditi|

na ca śākyate vaktum-avasthā evāṅkurādijananasvabhāvā nāvasthātā iti| tasya sarvvasāmarthyavirahalakṣaṇasyāsattvaprasaṅgāt| tato yad ekarūpatayā pratyabhijñānaṃ bhāveṣu tat pūrvvottarakālayorjanakājanakasvabhāvabhedavyavasthāpakapratyakṣanibandhanāmanubhavadvādhāṃ kathamiva pramāṇaṃ syāt ?| tatpratibhāsinaścābhinnarūpasyālīkatve'kṣasamubhdavāmapi vṛttimanubhavato'sya satsamprayogajatvābhāvāt taimirikādidhiyāmiva kutaḥ pratyakṣatā ?| na cārthakriyānibandhanaṃ rūpamapāsya bījāderaparaḥ paramārthataḥ svabhāvo'sti, yasyādhigamāt pratyabhijñānaṃ pramāṇaṃ bhavet, arthakriyāsāmarthyalakṣaṇatvāt paramārthasataḥ| tasmāt sadṛśāparabhāvanibandhana evāyaṃ keśakadalīstambādiṣvivākārasāmyatāmātrāpahṛtahṛdayānāṃ bhrānta eva tattvādhyavasāyo mantavyaḥ| tataḥ sato'pi pratikṣaṇaṃ bhedasyānupalakṣaṇaṃ bālānām| yadā tu vidhurapratyayopanipātād visadṛśāparabhāvaprasavaḥ tadā'sya tattvādhyavasāyī pratyabhijñāpratyayo na bhūtimavalambate| na ca tadekākāraparāmarśapratyayajanakatvādaparaṃ sādṛśyam| bhedā'viśeṣe'pi ca svahetubalāyātaprakṛtivaśāt kecidevaikākāraparāmarśapratyayalakṣaṇāmarthajñānādilakṣaṇāṃ vā'rthakriyāṃ kurvvanti nāpara iti vipañcitaṃ pramāṇavārtika eva śāstrakṛteti neha prapañcyate|

[17. anumānenāpi pratyabhijñāyā bādhāt na tataḥ sthirabhāvasiddhiḥ|]
avaśyaṃ ca bījāderjanakājanakāvasthayorvvastubhedo yathokto'vagantavya iti darśayitumanamānamabhedasya bādhakamāha-“bhāvānāṃ” bījādīnāṃ svakāryajanako yaḥ “svabhāvaḥ” tasya teṣu satsu “anyathātvābhāvāt” kadācidajanakatvāsambhavāt “tatsvabhāvasya” aṅkurādijanakasvabhāvasya “paścādiva” salilādikāraṇasannidhāna iva “prāgapi” kuśūlādyavasthitikāle'pi svakārya “jananaprasaṅgāt”| tathā hi-salilādisannidhāne'pi bījādiḥ svarūpeṇaiva kāryaṃ karoti, na pararūpeṇa| yaścāsya tadākāryajanakaḥ svabhāvaḥ, sa cet prāgapyasti, ‘sa evāyam’ iti pratyabhijñāyāṃ puro'vasthāyino janakasvabhāvasya prācyarūpābhedādhyavasāyāt, tataḥ kimiti prāgapi tatkāryaṃ na kuryāditi ?| prayogaḥ-yad yadā yajjananasvabhāvaṃ tat tadā tajjanayatyeva| ajanakasya janakatvasvabhāvavirodhāt| anyasyāpi vā tatsvabhāvatāpatteḥ| yathā-tadeva bījādikaṃ salilādisannidhikāle| kuśūlādyavasthāsvapi cedaṃ bījādikaṃ svakāryajananasvabhāvameva pratyabhijñayā vyavasthāpyata iti svabhāvahetuprasaṅgaḥ| na ca janayati| tasmānna tajjananasvabhāvamiti| viparyayaprayogaḥ-yad yadā yajjananasvabhāvaṃ nirvvarttyaṃ kāryaṃ na janayati na tat tadā tajjananasvabhāvam, tadyathā-śālyaṅkurajananasvabhāvanirvartyaṃ kāryamajanayat kodravabījam| na janayati ca salilādikāraṇasannidheḥ prāk tatkāryajananasvabhāvanirvvarttyaṃ svakāryaṃ bījādikamiti vyāpakānupalabdhiḥ| tato'numānato'pi bādhāmanubhavat pratyabhijñānaṃ kathaṃ pramāṇaṃ syāt ?|

nanu cānena bādhyamānasyānumānasyāprāmāṇyāt kathaṃ bādhakatvam ?| aniścitapramāṇabhāvena kuto bādhā ?| nāpi itaretarāśrayatvam| nahi pratyabhijñānasyāprāmāṇyādetadanumānaṃ pramāṇam, kintu svasādhyapratibandhāt| sa ca viparyaye bādhakapramāṇabalānniścita iti|

[18. pratyakṣasyānumānāt garīyastvanirāsaḥ|]
na pratyakṣādanyad gariṣṭhaṃ pramāṇamiti cet| na| pratyabhijñāyāḥ pratyakṣatvāsiddheḥ| na hīyamanumānena pratyakṣātmikā satī bādhyata iti brūmahe| kiṃ kṛtaṃ ca pratyakṣasya garīyastvam ?| tadvayarthasyāsambhave'bhāvāt pramāṇamucyate taccānumānasyāpyarthapratibaddhaliṅgajanyatayā samānamiti nāsya kaścidviśeṣaḥ| yadi cānumānavirodhamaśnuvānāpi pratyabhijñā pramāṇaṃ tadā''kārasya sāmyāt tadekatāṃ pratiyatī nīletarakusumādeḥ [pratītiḥ] kiṃ na pramāṇam ?| nahi kusumaphalādikāryadarśanonnīyamāno bhedaḥ pratyakṣatastathābhāvamanubhavati| vistarataśca pratyabhijñāprāmāṇyanirāsaḥ kṣaṇabhaṅgasiddhāveva vihita ityāstāṃ tāvadiha|

“yataḥ evam” uktena prakāreṇa janakājanakāvasthayoḥ bījādervvastubhedaḥ “tasmād yo'ntyo'vasthāviśeṣo” yadanantaraṃ aṅkurādikāryaprasavaḥ “sa evāṅkurajananasvabhāvaḥ”, kāryadarśanonnīyamānarūpatvāt tajjananasvabhāvatāyāḥ|

yadi tarhi sa evāṅkurajananasvabhāvaḥ, pūrvvabhāvināmavasthābhedānāmatajjananasvabhāvatvāt kathaṃ teṣu tatkāraṇavyapadeśaḥ ? aṅkurārthibhirvvā tadupādānam ? ityata āha-‘pūrvabhāvinastu’ kuśūlādyavasthitikālabhāvinastu “avasthāviśeṣā aṅkukāraṇasyā”ntyasyāvasthāviśeṣasya “kāraṇāni” pratyayāntaropadhīyamānaviśeṣebhyaḥ paramparayā “tebhyastadutpatteḥ”| atasteṣūpacārataḥ kāraṇavyapadeśo'ṅkurārthibhiścopādānam| yatastatsvabhāvasya bījāderjananaṃ na hetvantarāpekṣam, yajjānakamapekṣate na tasya tajjanasvabhāvatvam iti| “tasmānnānekānto” bījādivat ‘tatsvabhāvatvāt’ ityasya hetoḥ ityupasaṃhāraḥ|

tadevaṃ yadā tāvat pratyabhijñānaṃ pratyakṣapramāṇatayā sthairyasiddhaye parairūcyate bījādivadanekāntaṃ pratipādayitum, tadā tasyoktena prakāreṇa pratyakṣānumānābhyāṃ bādhyamānatvāt tadātmatā nāstīti kutastata ekatā bhāvānām ?, yato'nekāntaḥ syāditi pratipāditam| yadā tu pratyabhijñāyamānatvāt pūrvvāparakālayorekasvabhāvā bījādaya iti hetutayocyate paraiḥ, tadā'yamasiddho hetuḥ| na ca sa pakṣe kvacid varttata ityāha- “kṣaṇikeṣu bhāveṣu” asmābhiriṣyamāṇeṣu “aikyābhāvā”diti sambandhaḥ|

[19. tatsvabhāvatvāt ityatra punarapi anekāntadoṣodvāraḥ|]
atha yasyāpi kṣaṇikā bhāvāstasyāpi bījādīnāṃ pratikṣaṇamaikyābhāve'pi viśeṣānupalakṣaṇādantyakṣaṇavat sarvveṣāṃ janakasvabhāvānāmapi tabhdāvaṃ prati salilādyapekṣatvāt tadavasthamanaikāntikatvam ityāśaṅkayāha- “aparāparotpatteḥ” kṣaṇikairapi nānekāntaḥ, aparebhyo'parebhyaśca pratyayebhyaḥ pratikṣaṇamutpatteḥ kṣaṇikānāṃ bhinnaśaktitvādantyakṣaṇavajjanakasvabhāvatāvirahāt kutastairapyanekāntaḥ syāt ?| na hi kāraṇabhedopadhīyamānajanmanāṃ viśeṣānupalakṣaṇe'pyabhinnasvabhāvatā yuktā, hetu bhedānanuvidhāne'hetukatāprasaṅgāt| tathā ca vakṣyati-‘aparāparapratyayayogena pratikṣaṇaṃ bhinnaśaktayaḥ santanvantaḥ saṃskārā yadyapi kutaścit sāmyāt samānarūpāḥ pratīyante tathāpi bhinna eva eṣāṃ svabhāvaḥ, tena kiñcideva kasyacit kāraṇam’ iti|

yaduktaṃ ‘tatsvabhāvasya jananāt’ ityasyānekāntamubhdāvayannāha paraḥ-“te” bījakṣityādayaḥ “antyāḥ” ante bhavāḥ pratyekamaṅkurajanane ‘samarthāḥ’ khaṇḍaśaḥ kāraṇebhyaḥ kāryotpādābhāvād bhavabhdiriṣyanta iti “kinna janayanti pratyekam” ?| tataścaiṣāmeka eva kaścidaṅkuraṃ janayati, tadanye tu tatsvabhāvā api na janayantīti ‘tatsvabhāvasya jananāt’ ityanekāntaḥ| tadvat kuśūlādyavasthā api bījādayo'ṅkurādijananasvabhāvā api na jānayiṣyantīti tairanekāntaḥ tadavastha eveti manyate paraḥ|

atrāha-“iti” yadevaṃ tvaṃ manyase| pareṇa sāmānyenābhidhānāt sāmānyenaivottaramāha- “janayantyeva” “nātra” svakāryajanane “anyathābhāvaḥ” ajanakatvamāśaṅkanīyam| kutaḥ ? “svabhāvasyāvaiparītyāt”| yai hi na janayeyurjananasvabhāvā eva na syuḥ| tatsvabhāvāśceṣyanta ityavaśyaṃ janayanti, tathā ca kuto'naikāntaḥ ? iti bhāvaḥ|

[20. ekekaiva samarthena kāryajanane pareṣāmanupayogamāśaṅkaya taduddhāraḥ|]
pratyekamantyānāṃ janakatve kāryasyaikena jananādapareṣāmupayogasya nirvviṣayatvādajananameveti manyamāna āha paraḥ-“teṣu” antyeṣu “sahakāriṣu” saha-yugapat karaṇaśīleṣu “samarthasvabhāveṣu” tatkāryakriyāyogyeṣu abhyupagamyamāneṣu satsu “kāryasyaikenaiva janitatvāt ko'parasyopayogaḥ ?” naiva kaścit| tat kimucyate ‘janayantyeva’ iti ?| etat pariharati-‘na vai’ naiva “bhāvānāṃ” bījādīnāṃ kācit “prekṣāpūrvvakāritā” buddhipūrvvakāritā, “yataḥ” prekṣāpūrvvakāritvāt ‘ayamasmāsvanyatama eko'pi samarthaḥ kāryajanane, kimatrāsmābhiḥ karttavyam ?’ ityālocya “apare nivarteran” audāsīnyaṃ bhajamānāstatkāryajanane na vyāpriyeran| yasmāt “te” bījādayo bhāvāḥ “nirabhiprāyavyāpārāḥ” paryālocanāśūnyavyāpārā ekata utpadyamāne “kārye sarvva eva vyāpriyante”| bhavanadharmmaṇi ca kārye teṣāṃ prāgbhāva eva vyāpāraḥ| tadanyasyāyogāt| yadi hi vyāpṛtādanya eva vyāpāraḥ tadā tata eva kāryotpādād vyāpāravataḥ kārakatvameva hīyate|

tasyāsau vyāpāraḥ tatastasya kārakatvam iti cet| nanvevaṃ vyāpāropayogasya kāryānupayogini tatropacārāt pāramārthikamasya kārakatvaṃ hīyeta| kaścāsya vyāpāreṇa sambandhaḥ ?| samavāyaścet| na| tasya prāgeva nirastatvāt| samavāyācca vyāpāravattve anyasyāpi tatkāryānupayoginastabhdāvaprasaṅgaḥ, samavāyasyeheti buddhihetorekatvena sarvvatra samānatvāt| abhimatenaiva vyāpṛtena tabdyāpārotpādanāt nātiprasaṅgaḥ iti cet| nanu tena tadutpādanaṃ tatra samavāyodevocyate| sa ca sarvvatra samānaḥ| yena ca pariśrameṇa vyāpāraṃ janayati tena kāryameva kinnotpādayati ? yena vyavadhānamāśrīyate| yathā ca svasannidhimātrenaivāyaṃ vyāpāraṃ janayati na vyāpārāntareṇa, anavasthāprasaṅgāt, tathā tata eva kāryamapītyuktaprāyam|

tasmād bhāvini kārye prāgbhāva eva kāraṇasya vyāpāraḥ| sa ca sarvveṣāmastīti sarvva eva kāryotpattau vyāpriyanta iti vyapadiśyante|

“tadapi kāryaṃ sarvvebhya eva jāyate” sarvveṣāṃ bhāva eva tabhdāvāt| na hi kāryasya kāraṇābhimatabhāva eva bhāvamantareṇāparaṃ janma| tathābhāve hi tatraiva kāraṇavyāpārāt kāryakriyaivaiṣāṃ na sambhavet| tataśca satsvapi kāraṇeṣu kathamasya bhāva upalabdhirvvā syāt ?| tatsambandhino janmanaḥ karaṇāt iti cet| na| asatā tena sambandhāyogāt| svata eva sattve vā janmārthānupapatteḥ| janmakāle copalabhyasyātmanaḥ prāgapi bhāvāt tathopalabdhiprasaṅgaḥ, rūpāntareṇa bhāve natasya bhāvaḥ syāt| rūpabhedalakṣaṇatvād bhāvabhedasya| tasmādupalabhyātmano janmanaḥ prāganupalambhādasattvam| tato'sya janmasambandhitā kutaḥ ?| tasmāt kāryamevābhūtvā hetubhāve bhavatīti bhāva evāsya tato janmeti sarvvebhyastat jāyate|

nanvekasyāpi tajjanane sāmarthyāt apareṣāṃ tatra sannidhilakṣaṇo vyāpāro vyartha eveti na tatrapareṣāṃ bhāvaḥ saṅgacchata iti cedāha-“svahetoḥ” kṣitibījasalilādisāmagrīlakṣaṇasya “pariṇāmaḥ” kāryotpādānuguṇaviśeṣavataḥ pratikṣaṇamupadhīyamānātiśayasya kṣaṇāntarasya prasavaḥ, tataḥ “upanidhiḥ” kāryadeśe sannidhānaṃ “dharmmo” yeṣāṃ te “tathābhavantaḥ” kāryadeśe sannidhīyamānāḥ “nopālambhamarhanti”- ‘ekasyāpyetatkāryakaraṇe samarthatvāt kimatra bhavantaḥ sannihitāḥ ?’ iti na paryanuyogamarhanti| na hi tadaparasannidhimantareṇa tatraikasyāpi bhāva upapadyate| kutaḥ ? “tatprakṛteḥ” tatprakṛtitvāt iti bhāvapradhāno nirddeśaḥ| kṣitibījasalilādisāmagrīpariṇāmajanyasvabhāvatvādekaikasya samarthasya tadabhāve kutaḥ kevalasya sambhavaḥ ?, sāmagrīśabdavācyaiḥ kāraṇabhedaiḥ samarthasvasvalakṣaṇāntarārambhāt| tataśca pratikṣaṇamupadhīyamānātiśayasyotpādāt kevalānāṃ ca tajjananasvabhāvavaikalyāt tadaparapratyayayogajanyasvabhāvatvāt samarthajanakasya hetoḥ| etacca yathāvasaraṃ tatra tatra vyaktīkariṣyati| tasmād yatsāmagrījanyasvabhāvo yo bhāvaḥ sa tatraikābhāve'pi kāraṇavaikalyānna sambhavatītyekasāmagrījanmanāṃ sahabhāvo niyataḥ| sarvveṣāṃ teṣāṃ bhāva eva kāryasya bhāvāt sarvva eva janayantīti ‘tatsvabhāvasya jananāt’ ityatra nānekāntaḥ iti|

yenābhiprāyeṇa ‘te'ntyāḥ samarthāḥ kinna janayanti’ ityuktaṃ taṃ prakaṭayannāha- “samarthāḥ” ityādi| siddhāntavādyapi ‘janayantyeva’ iti yadabhiprāyavatoktaṃ tamādarśayati- “na, tatraiva” ityādi| etadeva vyācaṣṭe- “tasyaiva” ityādi| ayamabhiprāyaḥ- ‘idamatra samartham, idamasamartham’ iti pratyakṣānupalambhasādhanābhyāmanvayavyatirekābhyāṃ vyavahriyate, anyanimittābhāvāt| tau cānvayavyatirekāvekatraiva kārye dṛśyete nāparāparatreti tasyaivaikasya janane samarthā gamyanta iti nāparaparajananam| te tu yadavasthā janayanto dṛśyante-kiṃ tajjananasvabhāvāstadaiva ? āhosvit prāgapi ? ityatra vivādaḥ| tatra prāgapi tatsvabhāvatve paścādiva prāgapi janaprasaṅga iti pratikṣaṇaṃ bheda ucyata iti|

[21. kāraṇabhedāt kāryabhedaṃ svīkurvabhdiḥ kṣapaṇakajaiminīyairanekāntasyobhdāvanam|]
punaranyathā kṣapaṇakajaiminīyā anekāntamubhdāvayanta āhuḥ-“bhinnaḥ” parasparavyāvṛttaḥ “svabhāvo” yeṣāṃ tebhyaścakṣurādibhyaḥ “sahakāribhyaḥ” yugapatkartṛbhyaḥ “ekasya” vijñānalakṣaṇasya “kāryasyotpattau” satyām, bahūni bhinnasvabhāvāni kāraṇāni kāryaṃ tvekamabhinnasvabhāvamiti “na kāraṇabhedāt kāryabhedaḥ syāt ”| tataścakṣurādayo na bhinnenātmanaikasya kāryasya janakā eṣṭavyāḥ| kintvabhinnameṣāmekakāryajanakaṃ sāmānyabhūtaṃ rūpamupeyaṃ yenābhinnaṃ kāryaṃ janayanti| tacca samagrāvasthāyāmeva tatkāryaṃ janayati na vyagrāvasthāyām| na caikaikābhāve tasyābhāvaḥ, sāmānyātmanaḥ kadācidabhāvavirodhāt| na ca tadā'syā'janakasvabhāvatā, janakājanakarūpavataḥ samagretarāvasthayorbhedaprasaṅgāt| tathā ca sāmānyātmanā hāniḥ| tato yadasya samagreṣu cakṣurādiṣu janakaṃ rūpaṃ tadekaikābhāve'pi vidyate na ca janayatīti ‘tatsvabhāvasya jananāt’ ityanekānta iti|

[22. siddhāntavādīnā dūṣaṇodvāraḥ|]
siddhāntavādyāha-“na, yathāsvam” ityādi| evaṃ manyate-kiṃ punaridaṃ kāraṇamabhimataṃ bhavataḥ ?| yadi pratyekaṃ cakṣurādikam; tadayuktam| sāmagrījanyasvabhāvatvāt kāryasya, tasyā eva kāraṇatvāt| nanu tadavasthāyāṃ pratyekameva sāmagrīśabdavācyānāṃ jananasvabhāvatvābhyupagamāt pratyekameva cakṣurādikaṃ kāraṇam| yadyevaṃ ko'yaṃ niyamo yadanekasmād bhavatā'nekena bhavitavyam viparyaye bādhakapramāṇābhāvāt, ekenaiva tat kāryaṃ kartavyamiti ca na niyamakāraṇamutpaśyāmaḥ| ekaṃ ca tatkāryaṃ karotīti kuto'vasitam ?| tabhdāve bhāvāt iti cet| anekatrāpi samānametat| taduktam-“tasyaiveikasya janane samarthāḥ nānyasya iti nāparāparajananam” iti| na cānekasmād bhavadanekaṃ prāpnoti| yato nāsmākaṃ bhavatāmiva kāraṇameva kāryātmatāmupaiti, yato'nekapariṇateranekarūpatvāt kāryasyānekatā syāt| kintu apūrvvameva keṣucit satsu bhavati| taccānekabhāva eva bhāvāt tatkāryamucyate tasya kuto'nekatāprasaṅgaḥ?| yattvabhinnaṃ rūpaṃ janakamucyate tasyaikasthitāvapi bhāvāt tatkāryajananasvabhāvācca tataḥ kāryaprasavaprasaṅgaḥ, tadanyasannidhau tasya viśeṣābhāvāt tadāpi vāna janayet| tasmād yeṣuṃ bhāvābhāvavatsu kāryaṃ bhāvābhāvavad dṛṣṭaṃ ta eva viśeṣā janakā iti kuto'nekāntaḥ ?|

atha sāmagrīṃ kāraṇamāśrityocyate ‘na kāraṇabhedāt kāryabhedaḥ syāditi’, “tanna”, “yathāsvaṃ” yasyāḥ sāmagryāḥya ātmīyaḥ svabhāvastabhdedena “tadviśeṣopayogataḥ” tasya-vijñānalakṣaṇasya kāryasya, viśeṣāḥ-sāmagrībhedād bhinnāḥ svabhāvāḥ, teṣūpayogataḥ tadupayogaiḥ bhinnasāmagrīvyāpāraiḥ kāryāḥ ye svabhāvaviśeṣāḥ- kāryāṇāṃviśiṣṭāḥ svabhāvāḥ teṣāmasaṅkarātparasparavyāvṛttarūpatvāt| sāmagrībhedād bhinnarūpataiva kāryāṇāmiti kathanna kāraṇabhedād kāryabhedaḥ syāt ?| tathā hi-ekā sāmagrī manaskāratatsāgduṇyādilakṣaṇā, tato vikalpavijñānamātraṃ jāyate; aparā manaskārendriyamātralakṣaṇā, tato bhrāntendriyavijñānasambhavaḥ; tadanyā viṣayendriyamanaskārātmikā, tato'pyabhrāntavijñānasambhūtiriti bhinnasāmagrījanmanāṃ kāryasvabhāvaviśeṣāṇāmasāṅkaryādastyeva sāmagrīlakṣaṇakāraṇabhedāt kāryāṇāṃ bheda iti|

nanu yadā viṣayendriyamanaskārebhyo vijñānasambhavaḥ tadā teṣāmupayogaviṣayasyaikatvāt kathamasāṅkaryam ?| tathāvidhasya sāṅkaryasyeṣṭatvāt adoṣaḥ| taduktam-“tatraivaikatra sāmarthyāt” ityādi|

kathaṃ tarhi teṣāṃ tajjanakatvam ?, yadi tabhdedāt na bhidyate kāryam| kiṃ nu vai samagrāṇāmanyānyakāryajananena janakatvam yatastadabhāve tanna syāt| janakatvaṃ hyeṣāṃ tabhdāva eva kasyacid bhāvāt| tatraikasyānekasya vā bhāve teṣāmekānekajanakatvamucyate|

[23. ekasāmagrījanyeṣvapi kāryeṣu bhedopapādanam|]
nanvekasyāḥ sāmagryā anekasya bhāve sāmagryantarajanyebhyo bhavatu bhedaḥ, parasparatastu katham ?| tadatadrūpahetujatvāddhi bhāvāstadatadrūpiṇa iṣyante| tatra yadā cakṣūrūpamanaskārebhyo vijñānajanma tadā cakṣūrūpakṣaṇayorapi bhāvād vijñānenābhinnahetujatvāt tayorvvijñānātmatā, vijñānasya vā tadrūpatā kathaṃ na prasajyeta ?| āha ca-

“tadatadrūpiṇo bhāvāstadadrūpahetujāḥ|
tadrūpādi kimajñānaṃ vijñānābhinnahetujam||” iti|
naiṣa doṣaḥ| teṣāṃ yathāsvaṃ svabhāvabhedena nimittopādānatayā tadupayogāt| manaskāro hi vijñānasyopādānakāraṇam| cakṣuṣastu svavijñānajananayogyasya janamani sahakārikāraṇam| evamitaratrāpi yathāyogamvācyam| tato'nyādaśī sāmagrī cakṣuḥkṣaṇasya janikā, anyādaśī ca vijñānāderiti tadvailakṣaṇyādeva kāryāṇāṃ vailakṣaṇyam|

syādetat-sarvveṣāmanvayavyatirekāvanuvidhīyete tadā cakṣurādikṣaṇairiti kuto'yaṃ bhedaḥ-ihopādānabhāve bheda(bhāveneda)mupayujyate, anyatra tu sahakāribhāveneti ?| bodharūpatāderanukārānanukārābhyāṃ tabhdāve vyabhicārāvyabhicārataśca| tathā hi-vijñānaṃ manaskārasya bodharūpatāmanukaroti, na cakṣurāderjarā(ḍā)dibhāvam| evamanyadapi pratyeyam| niyamena ca vijñānamātrabhāve samanantarapratyayasya vyāpāro na cakṣurādeḥ| cakṣuḥkṣaṇāntarodaye ca pūrvvabhāvinaścakṣuṣo na svavijñānayogyatāhetoḥ samanantarapratyayasya| evaṃ rūpasyāpi vācyam| tasmādavasthābhede'pi yad ekākāraparāmarṣa(rśa)pratyayanibandhanatayā svasantatipatitakāryaprasūtinimittaṃ tad upādānakāraṇaṃ yat santānāntare prāgavasthāpekṣaviśeṣodayanibandhanaṃ tat sahakārikāraṇam| sā ceyaṃ bhāvānāṃ svahetuparamparayātā prakṛtiryayā kiñcit kāryaṃ svasantānavyavasthānibandhanaṃ janayantyaparaṃ ca santānāntaravyapadeśanibandhanamiti tasyā eva sāmagryā avāntaraviśeṣakṛtatvāccakṣūrūpavijñānakṣaṇānāṃ parasparato vailakṣaṇyaṃ na virudhyate|

[24. kāraṇānekatve'pi kāryasyaikatvaṃ sāmagrībhede ca kāryabhedaḥ|]
tasmād yadi ‘kāraṇabhedāt’ kāraṇānekatvāt “kāryasya bhedaḥ” anekatvaṃ tadā pratibandhābhāvādanekāntaḥ| na ca tadabhyupagamyata iti na kācit kṣatiḥ|

atha sāmagrīlakṣaṇasya kāraṇasya bhedaḥ sāmagryantarād vailakṣaṇyaṃ kāryasyāpi bhedo'tatkāraṇebhyo bhinnasvabhāvatocyate| tadā tasyeha bhāvāt kathaṃ na kāraṇabhedāt kāryabhedaḥ syāt ? iti abhiprāyavatā ‘na’ kāraṇabhedāt kāryabhedo na syāt| kutaḥ ?| “yathāsvam” ityādyabhihitam|

ubhayaṃ caitat kāryeṣu pramāṇaparidṛṣṭamiti darśayannāha- “yathā” ityādi| mṛtpiṇḍādibhyo hi bhavato ghaṭasya na kāraṇānekatve'pyanekarūpatā| nā'pi sāmagryantarajanyādabhinnasvabhāvatetyudāharaṇārthaḥ| tatra sāmagryantarajanyāt tāvad bhedaṃ darśayati-“mṛtpiṇḍāt” ityādi| iha mṛtpiṇḍakulālasūtrāṇi vyagrasvabhāvāni kāraṇāntarasahitāni iṣṭakādilakṣaṇāni tadanyajanyebhyo'bhinnasvabhāvāni yāni kāryāṇi sādhayanti tebhyo vilakṣaṇameva samagrāṇi ghaṭātmakaṃ kāryaṃ janayanti| tathā hi-kulālādinirapekṣo mṛtpiṇḍaḥ tadanyajanyād vṛkṣādervilakṣaṇamevopādānabhāvena mṛdātmakaṃ kāryaṃ janayan dṛṣṭaḥ| kulālādisahito'pi tadātmakameva ghaṭam| taktāraṇāhitaviśeṣaśca kevalamṛtpiṇḍād bhinnasvabhāvatayā taktāryādapīṣṭakādervvilakṣaṇameva karoti| evaṃ kulālādikamapi tadanyopādānasahitaṃ sahakāribhāvena yatkāryaṃ karoti tadvilakṣaṇameva mṛtpiṇḍasahitaṃ tatkāraṇāhitaviśeṣaṃ ghaṭātmakaṃ kāryaṃ janayatīti samudāyārthaḥ| tatra mṛtpiṇḍād bhinnaḥ svabhāvo ghaṭasya ye tadanyopadānakāraṇatayā mṛtsvabhāvā na bhavanti vṛkṣādayastebhyo bhavati| “kulālāt” mṛtpiṇḍopādānāhitātiśayāt sahākāribhāvenopayujyamānāt “tasyaiva ghaṭasya” mṛtpiṇḍopādānatayā mṛdātmanaḥ sataḥ “saṃsthānaviśeṣaḥ” pṛthubudhnodarādyākāraḥ tadātmatayā tadanyebhyo yeṣāṃ mṛtpiṇḍastadanyanimittasahita upādānamiṣṭakādīnāṃ tebhyo bhinnaḥ svabhāvo bhavati| “sūtrāt” mṛtpiṇḍakulālakāraṇāhitaviśeṣāt tasyaiva ghaṭasya “mṛtsaṃsthānaviśeṣātmano” mṛtpiṇḍakulālayostajjananasvabhāvatvāt ghaṭasya tadrūpayogāt “tayośca” sūtrakāraṇopahitaviśeṣayostannirapekṣāvasthāto bhinnātmakatayā “cakrādervvibhakto” vichinnaḥ “svabhāvo bhavati” tasmādanu[krā]ntakāraṇatrayajanyo ghaṭaḥ tadanyasmādekaikakāryād dvidvikāryācca bhinnasvabhāva eva jāyata iti sāmagrībhedād bhinnānyeva kāryāṇi parasparamasaṅkīrṇṇasvabhāvāni bhavantīti tadupayogakāryaviśeṣāsaṅkaraḥ siddhaḥ| tasya caikaikatadvasthābhāvikāraṇabhedānvayavyatirekānuvidhāyitayā khaṇḍaśo'nutpādācca| tedekaikajanyatve'pi vastutastadekaikasajātīyakāraṇāntarasannidhāvadṛṣṭasya| viśeṣasyetarasannidhau taddarśanāt ‘tajjanyo'yam’ iti tattvacintakairvvivecyate| yataḥ kāryaviśeṣārthino'nekakāraṇaparigrahaṃ kurvvanti parasparāhitopakārakāryaparamparayā vāñchitakāryajananayogyakāraṇasāmagrībhāvārtham| yata evaṃ sāmagrībhedād bhinnānyeveṣṭakācakrāvibhaktaghaṭatavdibhaktaghaṭalakṣaṇāni kāryāṇi bhavanti “tat” tasmāt “evam” uktena prakāreṇa kulālāt mṛtpiṇḍarahitādanyasāmagryantarbhūtāt na mṛtsvabhāvatā kasyacit kāryasya, mṛtpiṇḍakāraṇopakṛtātmana eva tasya tadviśeṣahetutvāt| na mṛdaḥ kevalāyāḥ tatsāmagrībahirbhūtāyāḥ saṃsthānaviśeṣaḥ kulālopādānopakṛtāyā eva mṛtsaṃsthānaviśeṣātmakakāryahetutvāt|

[25. sahakāryanekatve'pi kāryasya aikyam|]
tadevaṃ sāmagrībhedād bhedaṃ kāryasyodāharaṇe pratipādya sahakāriṇāmanekatve'pyanekātmatāvirahaṃ pratipādayannāha-“na ca tayoḥ” mṛtkulālayoḥ sahitayoḥ parasparopādānopakṛtātmanoḥ yaḥ śaktiviśeṣaḥ pratyayāntarasahitāvasthāto viśiṣṭā yogyatā tadviṣayasya tadanyāvasthāviṣayād bhede satyapi yathā tadanyasmād bhedaḥ, evaṃ “svabhāvena na bhedaḥ”| “svarūpato'pi na nānātvaṃ” nānekātmakatā “kāryasya”| tābhyāṃ janito yo viśeṣo mṛtsaṃsthānaviśeṣātmakaḥ sa eva tadanyasāmagrījanyād bhidyata iti bhedo asya|

kathaṃ punareta[d] jñāyate ‘tadanyasmādiva svabhāvato'pyasya bhedo nāsti’ ityata āha- “mṛtsaṃsthānayoḥ” ityādi| yadi hi mṛtkulālayoḥ tadavasthābhāvinoḥ “śaktiviśeṣaviṣayo” mṛtsaṃsthānaviśeṣātmako “bheda”stadanyasmādiva svarūpato bhidyeta tadā mṛtsaṃsthānayo “raparasparātmatayā” parasparātmatāviraheṇa kāraṇena saṃsthānaviśeṣeṇa mṛt na pratibhāseta, na mṛtsvabhāvena ca saṃsthāna viśeṣaḥ, yathā tadanyarūpeṇa| na hi yo yasya svabhāvo na bhavati sa tenātmanā svagrāhiṇi jñāne pratibhāsate, rūparasavat; jñānaṃ vā tadrūpavikalārthasāmarthyenotpadyamānaṃ tadrūpamanukartuṃ yuktam bhrāntatāprasaṅgena tadvaśādarthavyavasthānābhāvaprasakteḥ| tasmāt mṛtsaṃsthānayorekātmataiveti na kāraṇānekatvāt kāryasyānekātmakatā aikāntikī, yato bhinnasvabhāvebhyaścakṣurādibhyaḥ sahakāribhyaḥ ekakāryotpattivirodhādekarūpatayā teṣāṃ sādhāraṇaikakāryakriyā, bhinnarūpatayā vā sādhāraṇakāryakaraṇamiṣyeta| etaccaikasāmagryapekṣayaikakāryakartṛtvamucyate| paramārthatastu tatsāmagryantarggatānāṃ sajātīyasyā'pi kṣaṇāntarasyārambhāt sāmagryantarāvayavatvena ca kāryāntarasyāpi yathā ekapratyayajanitaṃ kiñcidekaṃ nāsti tathā'nekapratyayajanitamapīti kāraṇānekatvāt kāryānekatvopagame'pi na kācit kṣatiḥ| tata ekakāryāpekṣayā'nekatvaprasañjane sandigdhavyatirekatā, sāmānyena sādhane siddhasādhyateti ca|

[26. ahrīkādisaṃmatasya dravyaparyāyayoḥ bhedābhedapakṣasya nirāsaḥ|]
nanu ca mṛtsaṃsthānaviśeṣayorekasvabhāvatve'pyahrīkādibhiḥ saṅkhayādibhedād bheda iṣyate tatkathamanekapratyayajanitasyaikatve etadudāharaṇam syāt ?| sarvvatraiva hi dravyaparyāyayoḥ saṅkhayāsaṃjñālakṣaṇakāryabhedād bhedo deśakālasvabhāvābhedāccābheda iṣyate, yathā ghaṭasya rūpādīnāṃ ca| tathā hi-eko ghaṭaḥ rūpādayo bahava iti saṅkhyābhedaḥ| ghaṭaḥ rūpādayaḥ iti saṃjñābhedaḥ| anuvṛttilakṣaṇaṃ dravyannityaṃ ca, vyāvṛttilakṣaṇā bhedāḥ kṣaṇikāśca; jaiminīyasya tu kecit kālāntarasthāyino'pīti lakṣaṇabhedaḥ| ghaṭenodakāharaṇaṃ kriyate, rūpādībhiḥ punarvvasturāga iti kāryabhedaḥ| evaṃ sarvvatra dravyaparyāyoḥ saṅkhayādibhirbhedaḥ deśādibhistvabheda iti mṛtsaṃsthānayoḥ kathañcit bhedāt mṛtkulālābhyāṃ janitasya kāryasyānekatā'styeva| yathā tvekatā tathā tābhyāṃ tasya abhinnātmajanyataiveti yadanekakāraṇaṃ tadanekameva, yat punarekaṃ tat sahakāriṇāmabhinnarūpajanyatayaikakāraṇameveti na vyabhicāra iti|

tadayuktam| svabhāvato bhedānabhyupagame anyathā bhedāsiddheḥ anekasmādekakāryotpatterabādhanāt| svabhāvato bhedopagame vā'parasparātmatayā bhṛtsaṃsthānayoḥ saṃsthānamṛtsvabhavaviśeṣābhyāṃ tayorapratibhāsanaṃ durnnivāram| yadi hi svabhāvato na bhedo dharmmadharmmiṇoḥ, saṅkhayādibhedādapi naiva bhedaḥ| na hi pararūpāḥ bhidyamānā api saṅkhayādaya ātmabhūtamabhedaṃ bādhituṃ samarthāḥ|

saṅkhyābhedastāvadasamarthaḥ, ekasminnapi dravye bahutvena vyavahāradarśanāt| yathā gurava iti| na ca bahuvacanasya niyamenādarśanād rūpādayo'tra nimittam, rūpādinimittatve hi guruḥ iti na kadācidekavacanaṃ syāt| sambhavi dharmmirūpamātramabhidheyatvena vivakṣitam iti cet| na| tasyaikatvena vivakṣāyāṃ kārtsnyagauravayorapratitiprasaṅgāt| brīhaya iti ca jātivacane dharmmiṇo rūpādīnāṃ cānabhidhānāt na kiñciduttaram| ubhayarūpasya ca vastuno guruśabdavācyatvāt kathaṃ sambhavino dharmmirūpasyaikatvena vivakṣā ?| tataścaiko gururiti sāmānādhikaraṇyadarśanāt paryāyā apyekasaṃkhyāviṣayāḥ| te ca paryāyarūpeṇa bhidyante| tat kathaṃ saṃkhyābhedād bhedasiddhiḥ ? iti|

saṃjñā'pi saṅketanibandhanā| sa cecchāyattavṛttiriti kutastato'rthabhedaḥ ?| ekasminnapi ca saṃjñābhedadṛṣṭeḥ kathamasya bhedanimittatā ?| yathā indraḥ śakraḥ purandaraḥ iti| atrāpi indanāt śakanāt dāraṇācca śaktibhedo gamyata iti cet| na| samastasya kāryakartṛtvāt| na hi śaktireva indati śankoti dārayati ca| kiṃ tarhi ?| dharmmirūpamapi, tayorekasvabhāvopagamāt, śaknotyādipadaistadvācināṃ sāmānādhikaraṇyadarśanācca| na cāskhalavdṛttipratyayaviṣayatvādupacārakalpanā yukteti| yeṣāṃ ca paryāyāṇāṃ na kācidarthānugamamātrā tatra kiṃ vaktavyam ?|

lakṣaṇabhedo'pyahetuḥ asiddhatvāt| nahyeko bhāvaḥ kvacidapyanvayī siddha iti| tathā hi-na kūṭasthanityatayā nityaṃ dravyamahrīkairiṣyate, pariṇāmanityatopagamāt| sā ca purvottarakṣaṇaprabandhavṛttyā| nahyasya paryāyāṇāmivocchedaḥ tadrūpeṇa, paryāyā eva paryāyarūpeṇa nirudhyante na tu dravyamiti nityamabhyupagamyate| na ceyaṃ kūṭasthanityatā vā dravye sambhavati, paryāyavyatiriktasya dravyasyāsiddheḥ tasyopalabdhilakṣaṇaprāptasya tadvivekānupalakṣaṇāt| paryāyeṣveva tulyarūpakāryakartṛṣu dravyābhimāno mandamatīnām| na punastat tato vilakṣaṇamupalakṣyate|

kāryabhedastvasmān prati asiddha eva| rūpādīnāmeva keṣāñcit tatkāryakartṛtvāt| tathāpyabhyupagamyocyate-kāryaṃ hi dvividham| bhinnakālamabhinnakālaṃ ca| tatra pūrvvaṃ bhavati bhedanivandhanam yadīha sambhavet| tattu na sambhavati dharmmadharmmiṇostulyakālatvāt| abhinnakālastu kāryabhede'naikāntikaḥ, vibhaktapariṇāmeṣu paṭādiṣu sambhavāt| paṭādayo'pi hi vibhaktapariṇāmā anekaṃ kāryaṃ kurvanto dṛṣṭāḥ| na ca dharmmirūpeṇa bhidyante, ekasyānekakriyāvirodhābhāvācca| nahyatra kāraṇameva kāryātmatāmupaiti, yata ekasya kāraṇātmanaḥ ekakāryarūpatopagame tadanyarūpābhāvāt tadanyakāryātmatopagatirnna syāt| kintvapūrvvameva kasyacid bhāve prāgavidyamānaṃ bhavat tatkāryam| tatra viṣayendriyamanaskārāṇāmitaretaropadānāhitarūpabhedānāṃ sannidhau viśiṣṭasvetarakṣaṇabhāve pratyekaṃ tabhdāvābhāvānuvidhānādanekakriyopagamo na virudhyate| yatra ekakriyāyāmapi tasya tabhdāvabhāvitaiva nibandhanam| sā cānekakriyāyāmapi samāneti|

nanu ca tatsannidhau vijñānalakṣaṇakāryasambhavāt tajjananasvabhāvataivaiṣāmavadhriyate, kāryasvabhāvāpekṣayā kāraṇasya janakarūpatāvasthānāt| tato vijñānajananasvabhāvebhyaḥ pratyekaṃ kathaṃ tadanyakāryasambhavaḥ ?| tabhdāve vā teṣāṃ tadanyajananasvabhāvatā syāt| tataśca vijñānameva na kuryuḥ, tadaḥ yajananasvabhāvatvāt|

naiṣa doṣaḥ, teṣāmanekakāryākriyāsvabhāvatvāt| tathā hi-te tadavasthāyāṃ pratyekaṃ viśiṣṭasajātīyetarakṣaṇajananātmakāḥ, teṣāṃ tatsattānantaryadarśanāt| tatra vijñānajananasvabhāvataiveti tasyājananasvabhāvatā vyavacchidyate tasyā eva pratiyogitvāt nānyajananasvabhāvatā| na cātasteṣāmanekātmatā syāt, ekasyaivātmātiśayasyānekakāryahetutvāt| na hi tadanyāpekṣayā viparyavyāvṛttimupādāyānekena śabdenābhidhīyamānaṃ vastu anekarūpatāṃ pratipadyate, prativiśiṣṭasyaikasyaivātmanastathābhidhānāt| yathā rūpaṃ sanidarśanaṃ sapratighamiti| nahyatra svabhāvabhedanibandhanā dhvanayaḥ, sāmānādhikaraṇyābhāvaprasaṅgāt| tannimittānāmekatra bhāvāt adoṣa iti cet| na| teṣāṃ tadekopakārānapekṣiṇāṃ tadayogāt| apekṣāyāṃ vā kathamekamanekakāryaṃ na syāt ?| anekenaivātmanopayogāt iti cet| na| sāmānādhikaraṇyābhāvadoṣasya tādavasthyaprasaṅgāt| na ca nīlādīnāmātmabhedamadhyakṣamīkṣāmahe| nāpi kāryabhedādevātmabhedānumānam, pratibandhābhāvāt, tadāgrahakapramāṇābhāvāt| pratyakṣato'nekakāryāṇāmapi bhāvānāmekātmatayaivopalakṣaṇāt pradīpādīnām| nānumānataḥ, tatrāpi viparyaye bādhakapramāṇābhāvāt| ekasyānekakriyā'nabhyupagame ca yo'yaṃ rūparasagandhasparśaviśeṣāṇāṃ kvacit sahabhāvaniyamaḥ pramāṇaparidṛṣṭaḥ sa na syāt| bhinnanimittānāṃ sahabhāvaniyamāyogāt| tannimittānāmapi tadekakāraṇānāyattajanmanāṃ niyatasāhityāsambhavāt| tadekadharmmisvabhāvatayaikatra sahabhāvaniyama iti cet| na| ekasyānekasvabhāvatāyā eva cintyatvāt| anekenaikasvabhāvatāṃ cānubhavataḥ tadvadanekatāyā durnivāratvāt anyathā dharmmadharmmiṇāṃ kathaṃ naikāntiko bhedaḥ ?| tathā hi-yamātmānaṃ purodhāyā'yaṃ dharmmī paryāyāścaite iti vyavasthāpyate, yadi tasya bhedastadā bheda eveti|

anekasyāpyekakāryatā na syāt| na hi parasparopādānakṛtopakārānapekṣā viṣayendriyamanaskārāḥ sahaikakāryārambhiṇo yuktāḥ| na caikameva kiñcit kvacit janayati| tataśca sarvatra kāryakāraṇabhāva evo'tsīdet, anekasyaikasya caikānekakriyāvirahāt prakārāntarābhāvācca|

nāpyehetukameva viśvam, deśakālaprakṛtiniyamāt| tasmādekasāmagryadhīnajanmanāmeva sahabhāvaniyamo bhāvānāmekakāryakriyāniyamo vā| tataśca svasantānakṣaṇamitaropādānaṃ ca yugapadupakurvvataḥ kathamekasyānekakāryatā na syāt ?| tataḥ kāthaṃ kāryabhedād bhedaḥ kalpyeta ?| dravyaparyāyāṇāṃ caikasvabhāvatāmācakṣāṇa ekasyānekakāryatāṃ pratikṣipatīti kathaṃ nonmattaḥ ?, svabhāvasyaiva vastutvāt, anyathā tasya niḥsvabhāvatāprasaṅgāt| ekasvabhāvatve ca dravyaparyāyāṇāṃ tatkāryabheda ekavastunibandhana eveti kāryabhedād bhedamabhidadhānaḥ sphuṭamahrīka evāyamityupekṣāmarhati|

[27. vaiśeṣikakṛto'pyekasyānekakāryakāritvākṣepo na yuktaḥ|]
vaiśeṣiko'pi dravyasyaikasya dravyaguṇakarmmaṇāṃ samavāyikāraṇatāṃ bruvāṇaḥ karmmaṇaścaikasya saṃyogavibhāgasaṃskāranimittatāmekasyānekakāryakriyāṃ pratikṣipan svakṛtāntakopenaiva pratihataḥ| na cātra śaktibhedo nibandhanam, yatastadekopakāranirapekṣāḥ kathametāḥ śaktayo niyatārthādhārāḥ ?, na punaranavayavena vyaktīrvvā'śnuvīran ?| tato yata evāsyā''tmātiśayādanekaśaktyupakāra tata evānekakāryakriyā'pi, ityalamativistāriṇyā kathayeti|

[28. deśakālasvabhāvābhedasyābhedasādhakatvanirāsaḥ|]
deśakālasvabhāvābhedādabhedastu yo'bhyupagamyate so'pyanupapanna eva| tathā hi-deśakālayorabhede'pi rūparasagandhasparśāḥ paryāyarūpeṇa bhidyante tataḥ kathamabhedasiddhiḥ ?| svabhāvo'pi yadi dravyaparyāyayordvayorapi pratyekamanuvṛttivyāvṛttirūpatā; tadā padārthadvayaṃ syād ghaṭapaṭavad, na tvekaṃ dvirūpamiti kathantasmādabhedasiddhiḥ ?| na cānuvṛttivyāvṛttī svabhāvo yuktaḥ, tayoranuvarttamānavyāvarttamānādhīnatvāt| tataścānuvartamānavyāvarttamānayoḥ svabhāvo'nyo vaktavyaḥ, na tu tayoranuvṛttivyāvṛttī eva svabhāvaḥ, bhāvatvena bhavitradhīnatvāt| nahi smṛtiḥ smarttuḥ svabhāvo bhavati| anuvṛttivyāvṛttyośca svabhāvatve lakṣaṇāt svabhāvasya bhedo vaktavyaḥ| mṛdādirūpatā svabhāva iti cet| atrāpyabheda iti yadi sādṛśyamucyate; tad bheda eva sambhavati, sādṛśyasya sadṛśādhikaraṇatvāt| tataśca padārthadvayameva syāt na tvekaṃ dvirūpamiti| athaikyaṃ dvitīyarūparahitatā'bhedo'ṅgīkriyate kathaṃ tarhi dvirūpatā ?| rūpaśabdena hyatra svabhāvo'bhidhīyate| tasya caikye kathaṃ dvīrūpatā ?| vipratiṣiddhaṃ hyetat ekasvabhāvatā dvirūpatā ceti| atha punaḥ svabhāvata aikyaṃ nopeyate| kathaṃ tarhi sa eka ityucyate anekaḥ san ?| na tāvadekakāraṇajanyatvāt, sarvvatropādānanimittakāraṇabhedena hetubhedasiddheḥ| nāpyekakāryakartṛtvāt, ekasyāpi vibhaktapariṇāmāvibhaktapariṇāmakāryabhedā'bhyupagamāt| ekābhidhānābhidheyatvādapi naikatvam, ekasyāpyanekaparyāyasambhavāt| yogyatvācca viśvasya kṛtākṛtānāmekābhidhānābhidheyatvasya kvacidasambhavāt śaktibhedācca viṣayabhedaṃ brūvāṇaṃ prati abhihitam| nāpyekavijñānaviṣayatvādekam, ekatrāpyanekavijñānaprasūteḥ| tathā hi- śaśāṅkodayaṃ bahavo nirīkṣante tasya kathamekatvamabhyupagatam ?| bahūnāṃ caikavijñānaviṣayatvasambhavāt nīlapītādīnāmekatāprasaṅgaḥ| sarvvathedaṃ na kathañcidapi saṅgacchate yaduta ekasya dvairūpyamiti| vijñānaṃ tu nīlapraticchāyatayotpadyamānaṃ pītādipratibhāsavyavacchedena prativiśiṣṭaṃ khyāpyate, na punarasya bhāvato dve rūpe staḥ|

atha punardravyaparyāyayoḥ sammūrcchitatvāt narasiṃhavadekaṃ śabalarūpatvāt dvīrūpamucyate| tadayuktam, narasiṃgha[ha]sya śabalarūpatvāsiddheḥ| sa hyanekaparamāṇusaṅghātarūpaḥ, te ca paramāṇavaḥ pratyekaṃ narasiṃharūpā na bhavanti, ūrdhvabhāgastasya siṃharūpaḥ, adhobhāgastu nararūpaḥ, jātyantaraṃ ca sa eva narasiṃhābhyāṃ syāt, na śabalarūpaḥ| vicitraṃ hi rūpaṃ śabalamucyate| vicitratā ca nānāsvabhāvatāṃ| nānāsvābhāvye caikatvaṃ kutaḥ ? iti kevalamanekatve'pi bahuṣvekakāryadarśanāt senādivadekavyavahāradarśanakṛto'yaṃ viparyāso jaḍamatīnām|

tadevaṃ tāvat pratyakamahetutvaṃ deśakālasvabhāvānāmekatvaprasādhane| samuditānāmapi vyabhicāritvaṃ paryāyaiḥ| tathā hi paryāyā abhinnadeśakālasvabhāvāśca paryāyarūpeṇa ca bhidyante pūrvoktācca dharmmadharmmiṇornniṣedhānnobhayavādasambhava iti|

[29. dravyaparyāyānekāntavādakhaṇḍanam|]
āha ca-
“dravyaparyāyarūpatvāt dvairūpyaṃ vastunaḥ kila|
tayorekātmakatve'pi bhedaḥ saṃjñādibhedataḥ||1||
indriyajñānanirbhāsi vasturūpaṃ hi gocaraḥ|
śabdānāṃ naiva, tat kena saṃjñābhedād vibhinnatā||2||
‘paramārthaikatānatva’ ityādivacanāt tathā|
śabdenāvyāpṛtākṣasya buddhāvapratibhāsanāt||3||
arthasya, dṛṣṭāviva tacchabdāḥ kalpitagocarāḥ|
kalpitasyaiva tabhdedaḥ saṃjñābhedād bhaved yadi||4||
vyāvṛttibhedaḥ kaścit syād, vastuno na kathaṃcana|
saṃkhyābhedo'pi naivānyo mato vacanabhedataḥ||5||
tato'pi kalpitasyaiva kathañcit syād vibhinnatā|
‘yeṣāṃ vastuvaśā vāca’ ityādernna tu vastunaḥ||6||
avināśo'nuvṛttiśca vyāvṛrttirnnāśa ucyate|
dravyāvināśe paryāyā nāśinaḥ kiṃ tadātmakāḥ ?||7||
naṣṭāḥ paryāyarūpeṇa te ced dravyasvabhāvataḥ|
kimanyarūpatā teṣāṃ na cennāśastathā katham ?||8||
dravyātmani sthite paścād bhavantaśca tadātmakāḥ|
viruddhadharmmādhyāse'pi, kena, bhūtaṃ ca kiṃ, yataḥ||9||
paryāyāstatra kalpyante, bhedarūpaṃ yadīṣyate|
bhinnaṃ paryāyarūpaṃ hi dravyarūpād bhaved yadi||10||
tadaitat syādabhede tu naitat saṃbadhyate vacaḥ|
ekaṃ jātamajātaṃ ca naṣṭānaṣṭaṃ prasajyate||11||
dravyaparyāyayorakasvabhāvopagame sati|
tato lakṣaṇabhedena tayornnaiva vibhinnatā||12||
kāryabhedāt svabhāvasya tayorbhedo bhaved yati|
svabhāvābhedato na syādabhedastu tathā sati||13||
svabhāvasyaiva bhedena kiṃ bhedaśca na kīrttitaḥ ?|
na hi paścābhdavan bhedaḥ kāryāṇāṃ tasya bhedakaḥ||14||
svabhāvasyā'pi kāryatvānnaśahetorayogataḥ|
ekāntena vibhinne ca te syātāṃ vastunī sa ca||15||
tayoḥ kena, vibhinnābhyāmabhinnasya vibhedataḥ|
teṣāmabhedasiddhyarthamabhinno yadi tūcyate||16||
anyaḥ svabhāvastasyāpi tadabhedaprasiddhaye|
kalpanīyaḥ svabhāvo'nyaḥ tathā syādanavasthitiḥ||17||
na cānantasvabhāvatvamarthasāmarthyabhāvini|
jñāne'vabhāsate yena tathavopagamo bhavet||18||
aikāntikastvabhedaḥ syādabhinnād bhinnayoryadi|
bheda eva viśīryeta tadekāvyatirakataḥ||19||
abhedasyāparityāge bhedaḥ syāt kalpanākṛtaḥ|
tasyā'vitathabhāve vā syādabhede mṛṣārthatā||20||
anyonyābhāvarūpāṇāmaparābhāvahetukaḥ|
ekabhāvo yatastasmānnaikasya syād dvirūpatā||21||
anyonyābhāvarūpāśca paryāyāḥ syurnna bhedinaḥ|
tadvināśe'vināśi syād dravyaṃ vā kathamanyathā ?||22||
kūṭasthanityatā dravye bhedeṣu kṣaṇanāśitā|
kasmānneṣṭā ? virodhaścet neṣyate bhedalakṣaṇam||23||
tadiṣṭau kinna sāmānyaṃ sarvvavyaktyanuyāyi ca|
ekamiṣṭaṃ jananyā ca jāyāyāḥ kiṃ na caikatā ?||24||
bhedābhedoktadoṣāśca tayoriṣṭau kathaṃ na vā?|
pratyekaṃ ye prasajyante dvayorbhāve kathaṃ na te ?||25||
guḍaścet kaphahetuḥ syānnāgaraṃ pittakāraṇam|
tanmūlajamanyadevedaṃ guḍanāgarasaṃjñitam||26||
madhuraṃ na hi sarvvaṃ syāt kaphaheturyathā madhu|
tīkṣṇaṃ vā pittajanakaṃ yathā māgadhikā matā||27||
pratyekaṃ yannidānaṃ yat svato miśraṃ tadātmakam|
kinna dṛṣṭam ? yathā māṣaḥ snigghoṣṇaḥ kaphapittakṛt||28||
śaktyapekṣaṃ ca kāryaṃ syād guṇamātrā'nibandhanam|
sarvvatrābhāvatastāsāṃ kasyacit kiñcideva ca||29||
ye bhedābheda mātre tu doṣāḥ sambhavinaḥ katham?|
tatsabhdāve'pi te na syuriti brūyād vicakṣaṇaḥ ||30||
virodhisannirdherddoṣaḥ tajjanmā na bhavedapi|
sati tasmiṃstadātmā tu nāniṣṭo'pi nivarttate||31||
bhāgā eva ca bhāsante sanniviṣṭāstathā tathā|
tadvān kaścit punarnnaiva nirbhāgaḥ pratibhāsate||32||
anyonyapratyayāpekṣāste tathāsthitamūrttayaḥ|
karmmaṇāṃ cāpi sāmarthyādavinirbhāgavarttinaḥ||33||
sanniveśena ye bhāvāḥ prāṇināṃ sukhaduḥkhadāḥ|
karmmabhirjanitāste hi tebhya evāvibhāginaḥ||34||
te caikaśabdavācyāḥ syuḥ kathañcinna tvabhedinaḥ|
na ca svalakṣaṇajñāne śabdārthaḥ pratibhāsate||35||
aspaṣṭarūpā gamyante śabdebhyo'pi ta eva hi|
tataḥ kena sahaiṣāṃ syād bhinnabhinnatvakalpanā ?||36||
nirvvibhāgasya cānekabhinnadeśāṃśayogitā|
kathamiṣṭā ? pratīteścet kṣaṇadhvaṃsānubhāvinaḥ||37||
paryāyā ye prātīyante sthemānandavato matāḥ|
kuto'nyataḥ pramāṇācced bādhakādiha tatsamam||38||
aikāntikāvananyatvād bhedābhedau tayordhruvam|
anyonyaṃ vā tayorbhedo niyato dharmmadharmmiṇoḥ ||39||
tayorapi bhaved bhedo yadi yenātmanā tayoḥ|
paryāyo dravyamityetad yadi bhedastadātmanā||40||
bheda eva tathā ca syānnaivekasya dvirūpatā|
dravyaparyāyarūpābhyāṃ na vānyo'stīha kaścana||41||
svabhāvo yannimittāt syāt tayorekatvakalpanā|
tatastayorabhede hi svātmahāniḥ prasajyate||42||
tasya bhedo'pi tābhyāṃ ced yadi yenātmanā ca te|
dharmmī dharmmastadanyaśca yadi bhedastadātmanā||43||
bheda evātha tatrāpi tebhyo'nyaḥ parikalpyate|
teṣāmabhedasiddhyarthaṃ prasaṅgaḥ pūrvvavad bhavet||44||
dharmmitvaṃ tasya caivaṃ syāt tattantratvāt tadanyayoḥ|
na caivaṃ gamyate tena vādo'yaṃ jālmakalpitaḥ||45||”

ityalaṃ bahubhāṣitayā| tadevaṃ mṛtsaṃsthānayorekasvabhāvatve na kathañcibhdedasambhava iti sahakāriṇāmanekatve'pi na kāryasyānekatvamityatra bhavatyetadudāharaṇamiti|

[30. dravyagunayorabhede vaiśeṣikakṛtapūrvapakṣasyollekhaḥ|]
atra vaiśeṣikamatamāśaṅkayāha-“anyadeva” ityādi| “saṃsthānaṃ” hyavayavasanniveśa ucyate| sa ca saṃyogalakṣaṇatvād guṇarūpaḥ| “tato” mṛddravyādasyānyatvaṃ dravyaguṇayorasaṃkīrṇṇasvabhāvatvāt| tena yadi mṛtpiṇḍasya mṛdātmatāyāṃ vyāpāraḥ kulālasya tatsaṃsthānaviśeṣe kathyate, tadā tayotyantabhedāt kāraṇānekatvāt kāryānekatvaṃ prāptamiti| siddhāntavādyāha-“uktamatra” iti| mṛtsaṃsthānayoḥ svabhāvabhede dūṣaṇamuktam “mṛtsaṃsthānayoraparasparātmatayā” ityādikamiti na saṃsthānasya mṛddravyādanyatvam| tato mṛtpiṇḍopādānāhitātiśayena tatkāryakṣaṇasahakāriṇā kulālena tadupādānopakṛtātmanā tatkāryakṣaṇasahakāriṇā mṛtpiṇḍena ca pratyekaṃ sakalameva mṛtsaṃsthānātmakaṃ kāryaṃ kriyata iti na kāraṇānekatve'pyanekatvamasya| atraivopacayahetumāha- “api ca” ityādi| yat tad ghaṭagataṃ saṃsthānaṃ “yadi tata” mṛdo “bhinnaṃ syāt” tadā kulālaḥ pṛthageva kimiti na karoti ?| nahi bhinnānāmāvaśyakamapṛthakkaraṇam, kulālaścānvayavyatirekābhyāṃ tasya saṃsthānasya guṇātmanaḥ kāraṇatayā gamyata iti “sa pṛthagapi” tat “kuryāt”| para āha-“gunasyetyādi| “dravyāśrayya'guṇavān saṃyogavibhāgeṣvakāraṇamanapekṣa” iti guṇalakṣaṇāt sarvvadā guṇo dravyaparatantraḥ, sa kathaṃ kadācit pṛthak kriyeta ?| vaiśeṣika eva bauddhīyaṃ codyamāśaṅkayāha-“tatsaṃsthāna” ityādi| yadi svabhāvenaiva tasya guṇātmanaḥ saṃsthānasya “kriyāvad guṇavad” ityādivacanādādhārasvabhāvaṃ tat mṛddravyaṃ, saṃsthānaṃ vā tathāvidhaṃ kapālādheyātmakaṃ tadā kimiti kulālavyāpāramapekṣate ?| svata eva kiṃ na bhavati ? iti codakābhiprāyaḥ|

evaṃ codyamāśaṅkaya vaiśeṣikaḥ parihāramāha- “na, tataḥ” ityādi| yat tat mṛddravyaṃ pṛthubudhnodarādyākāraṃ ca saṃsthānaṃ tayoryaḥ sambandha ādhārādheyalakṣaṇaḥ tatra yā “yogyatā” tāṃ “dvayamapyetat kulālād” yataḥ pratilabhate tasmāt “kulālamapekṣate” kulālānapekṣāyāṃ doṣamāha-“anyathā” yadi tayoḥ parasparasambandhayogyatāyāṃ kulālāpekṣā na syāt tadā svabhāvata eva mṛtpiṇḍasya tathavidhasaṃsthānasambandhayogyatvaṃ bhavet| tasmiṃśca sati vastuna eva tatsaṃsthānasambandhayogyatālakṣaṇā dharmmatā'stīti kulālasannidheḥ prāgapi saṃsthānaviśeṣeṇa sambandhaḥ syāditi vaiśeṣikīyaścodyaparihāraḥ|

[31. dravyaguṇayorabhedasyopapādanam|]
siddhāntavādyāha-“evam” ityādi| yadi parasparasambandhayogyatāyāṃ kulālamapekṣate “evaṃ tarhi sā yogyatā mṛddravyasya kulālād bhavati iti” āpannam| na ca “anayoḥ” mṛddravyayogyatayoḥ svabhāvasya “bhedaḥ” nānātvam| yadi hi syāt tadā yogyatāyāḥ dravyāt pṛthakkaraṇaṃ “prāgvat prasajyeta”| atha yogyatāyā api yogyapāratantryādapṛthaksiddhiṃ brūyāt tadā tasyā api vastudharmmatayaiva prāgapi samāveśo mā bhūditi dravyeṇa saha sambandhayogyatāyā anya yogyatā kulālād bhavatītyeṣṭavyā| sā'pi pṛthakkaraṇaprasaṅgā[t] dravyād bhinnasvabhāvā nopagantavyā| pṛthakkaraṇaprasaṅge vā punaḥ sa eva parihāraḥ tadīyaḥ, punastadevottaram, ityanavasthāprasaṅgādavaśyāmabhinnasvabhāvatā kapālātmakamṛddravyayogyatayorabhyupagantavyā| kimevaṃ sati siddhaṃ bhavati ? ityata āha-“asti tāvat” ityādi| mṛtpiṇḍakulālabhyāṃ kapāladravyasya saṃyogaviśeṣasambandhayogyasyārambhāt yadaikasvabhāvatve'pyekasyānekapratyayopādheyaviśeṣatā tadā siddhaḥ āsmākīnaḥ pakṣaḥ| tataśca kimasmākaṃ mṛtsaṃsthānayorekasvabhāvatvasādhanāya atinirbbandhanena ?| yadi yogyatāmapyāśrityānekapratyayajanyatve'pyekatvāt nānātvaprasaṅgābhāvaḥ sidhyati kāryasya, na kiñcid dravyagunavādanirākaraṇeneha prayojanam, anyatraiva tannirākaraṇasya kṛtatvādityabhiprāyaḥ| nirbandhagrahaṇena ca mṛtsaṃsthānayoraparasparātmatayā saṃsthānamṛtsvabhāvaviśeṣābhyāṃ tayorapratibhāsanaprasaṅgāt ityanayopapattyā sādhitamevānayorekatvam, yuktyantarāṇāṃ sambhave'pi tadabhidhānalakṣaṇo nirbbandho na kriyate, prakṛtasiddheranyathā'pi bhāvādityācaṣṭe|

[32. sāmagrībhede kāryabhedasya kāraṇabhede'pi ca kāryasyaikyasyopasaṃhāraḥ|]
tadevaṃ sāmagrībhedāt sāmagryantarajanyebhyo bhedaḥ sahakāriṇāmanekatve'pi ca kāryasyaikatvamaviruddhamiti pratipādya upasaṃharannāha- “tena sahakāriṇa” ityādi| yena-pratyayāntarapracaye tadvikalasāmagryāḥ sāmagryantaraṃ sampadyate, tacca pūrvvasāmagrījanyād bhinnaṃ kāryāntarameva janayati ; ekasāmagrīvyapadeśaviṣayāṇāṃ ca sahakāriṇāmanekatve'pyanekasyaikakriyavirodhābhāvāt tadanvayavyatirekānuvidhāyinaśca kāryasyaikasya darśanāt svabhāvata ekatvaṃ sādhitam-tena kāraṇena sahakaraṇaśīlā ekasāmagryantarggatāḥ pratyayāḥ sāmagryantaraiḥ saha “naikopayogaviṣayāḥ” eka upayogasya viṣayo yeṣāṃ te na bhavanti, sāmagryantaraireva saha bhinnopayogaviṣayatvasya nyāyabalāt pratīteḥ| anena yat prāg vikalpitaṃ ‘yadi kāraṇaśabdena sāmagrī bhaṇyate tadā tabhdedādastyevātatsāmagrījanyebhyaḥ kāryasya bheda iuti kimucyate-na kāraṇabhedād bhedaḥ syāt’ iti etadudā haraṇopadarśitaṃ nigamitam| atha kāraṇaśabdena sāmagrīvyapadeśaviṣayāḥ sahakāriṇa ucyante tadā tabhdedādanekatvalakṣaṇāt kāryasyānekatvalakṣaṇo bhedo neṣyata eva, anekasyaikakriyāvirodhābhāvāt, ekasyānekata utpattidarśanācceti mṛtsaṃsthānayorekātmakatopadarśitaṃ nigamayati-‘kāryasvabhāvasya’ mṛtsaṃsthānātmana ‘ekatve'pi’ nānātvābhāve'pi ‘vastutaḥ’ paramārthataḥ kalpanābuddhau mṛtsaṃsthānayorbhinnayoriva pratibhāsane'pīti|

evam udāharaṇe sāmagrībhedāt kāryāṇāṃ bhedo naikasāmagrīviṣayapratyayabhedādanekatvaṃ kāryasyeti pratipādya prakṛte cakṣurādau yojayannāha- “yathā iho” dāharaṇe “kāraṇabhedaḥ” sāmagrībhedaḥ kulālavikalamṛtpiṇḍatatsahitasūtrādhikasāmagrītritayalakṣaṇo ‘bhinneṣu’ nānāsvabhāveṣu ‘viśeṣeṣu’ iṣṭakādicakrāvibhaktaghaṭatadvibhaktaghaṭalakṣaṇeṣūpayogā “nnaikakāryaḥ” kintu bhinnakārya eva, “tathā” tenaiva prakāreṇa cakṣurādibhyo vijñānasyotpattau sāmagryantarāt sāmagrīlakṣaṇakāraṇabhedo'nekakārya ityunneyaḥ|

etadeva vibhajannāha-“tathāhi” ityādi| yā cakṣūrūparahitā samanantarapratyayākhyāvijñānalakṣaṇā pratyayāntarasāpekṣā sāmagrī, tato vijñānasya vikalpakasyetarasya vā tadupādeyatvena yā bodharūpatopalabdhā sā cakṣurvvijñānasyāpi bhavati| “tasyaiva” cakṣurvvijñānasya| kīdṛśasya ?| “upalambhātmanaḥ sato bhavataḥ” jāyamānasya tadaiva tadekakāryapratiniyatasya cakṣurindriyasya sannidhānāt samanantarapratyayopādānopakṛtāt tato “rūpagrahaṇapratiniyamo” rūpākāratāpratiniyamaḥ, śabdādyākāravivekavata evaṃ (va) kāryasya cakṣuḥsahitasamanantarapratyayasāmagryāḥ janakatvād| “viṣayād” viṣayādhikāt samanantarapratyayādindriyācca “tena” viṣayeṇa “tulyarūpatā” na kevalaiva rūpapratibhāsitā bhrāntavijñānasyeveti viṣayendriyamanaskāralakṣaṇasāmagrīkāryamevaṃ pradarśitam| tadanyadekadvayajanyaṃ tu kāryaṃ svayambhūhyam| atrābhinnatve'pi vastutaḥ “kāryasya” cakṣurvijñānalakṣaṇasya “kāraṇānāṃ” viṣāyendriyamanaskārāṇāṃ bhinnebhyaḥ svabhāvebhyaḥ kevalānāmeṣāṃ yaḥ svabhāvastato bhinnā evātajjanyebhyo vidhiśe (nyebhyo'pi viśe)ṣā bodharūpatādilakṣaṇā “bhavanti”| atajjanyāpekṣayā caikātmakā api bahutvena nirdiṣṭāḥ| yata evam “iti” tasmāt na kāraṇabhede'pi| yathaikasāmagryantarggatapratyayabhede'pyabhedo naivaṃ sāmagrīlakṣaṇakāraṇabhede'pyabhedaḥ sāmagryantarajanyebhyaḥ “kāryaviśeṣasya” viśiṣṭasya kāryasyeti|

tena yaducyate- ‘yadi sahakāriṇāṃ bhede'pyabhinnaṃ kāryaṃ bhavati sāmagrībhede'pyabhinnamastu, atha sāmagrībhedād bhinnaṃ bhavati sahakāribhedādapi kimiti bhinnaṃ na bhavati viśeṣābhāvāt ?’ iti tadapāstaṃ bhavati| tathā hi-parasparopasarppaṇādyāśrayāt pratyayaviśeṣādekakāryoddeśenetaretarasantānopakārācca sahakāriṇāṃ pratiniyataśaktināmudayādekaṃ kāryaṃ samājāyate| sāmagryantarasya tu kāryāntaraprabhavaśaktinibandhanebhyo hetvantarebhyaḥ svabhāvabhedavato bhāvād bhinnakāryaprasūtiriti kuto viśeṣābhāvaḥ ?|

[33. janakatvamevādhāratvaṃ na tu sthāpakatvam|]
nanu ca sarvvaṃ kāryaṃ sādhāraṃ yathā upādāyarūpam| taddhi bhūtebhyo jāyamānaṃ tānyevāśrayata iti bhavabhdiriṣyate| tathā'nyadapi vijñānādikaṃ kāryam| ato'nenāpi kiñcit kāraṇamāśrayaṇīyam| tasya ca kāraṇasya pūrvvaṃ janakatvaṃ paścāt kāryaṃ pratyādhārabhāva eva, na jananam, tatastatsvabhāvasya jananādityanekāntaḥ tadavastha evetyata āha-“ta evaite” ye'nantaramuktāḥ “kāraṇaśaktibhedāḥ” kāraṇānāṃ śaktiviśeṣāḥ| kīdṛśāḥ ? “yathāsvaṃ” yeṣāṃ kāraṇaśaktibhedānāṃ sahakārilakṣaṇānāṃ yadātmīyaṃ sāmagryantarajanyāt prativiśiṣṭaṃ kāryaṃ tasya janane'vyavadheyā vyavadhātuṃ pratibandhumaśakyā śaktiryeṣāṃ tabhdāvastayā “ avyavadheyaśaktitayā” avaśyaṃ kāryakāriśaktitayā “pratyupasthitāḥ” udyuktāḥ santaḥ “sāmagrīkāryasya” ekapratyayajanitasya kasyacidabhāvāt sarvvaṃ sāmagryā eva kāryamiti kṛtvā sāmagrīkāryasya svabhāvasthityāśraya ityucyante| kasmāt punaravyavadheyaśaktitā ? “kṣaṇikatvāt”| nahi kṣaṇikasya śaktiḥ pratibanddhuṃ śakyate, svabhāvāntarotpādane yāvatpratibandhako vyāpriyate tāvat kṣaṇikasya svakāryaṃ kṛtvaiva nirodhāt|

kathaṃ punarasamānakālaṃ kāraṇamādhāro yujyate ?, ityata āha- “tathā hi” ityādi| yasmāt “tat” vijñānalakṣaṇa kāryaṃ “tebhyaḥ” cakṣurādibhya “samastabhyo” bodharūpatayā tadanyasmāt tadajanyāt “prativiśiṣṭasvabhāvamekaṃ” khaṇḍaśaḥ kāryasyānutpādādekaikasmāt sakalasyaiva bhāvādekaṃ jātam, tasmāt te ādhārā ucyante| nahi janakādanya evopakārakaḥ| na cānupakāraka ādhāraḥ, atiprasaṅgāt| tato bhinnakālasyādhārabhāvo na virudhyate| yadapi bhūtānāmupādāyarūpaṃ pratyāśrayatvamucyate tadapi svadeśasyāsya janakatvameveti na kiñcit prāgjanakaṃ bhūtvā paścāt sthāpakatāmupaiti, yato'nekāntaḥ syāditi|

[34. atiśayotpādanaṃ na sahakāritvaṃ kintu ekārthakāritvam|]
punaranyathā tatsvabhāvasya jananādityanekāntobhdāvanaṃ parasyāśaṅkyāha- “apratirodhaśaktikeṣu” avidyamānaḥ pratirodhaḥpratibandho yasyāḥ śakteḥ sā yeṣām| apratirodhaśaktikatvaṃ cānantarakāryatvāt| ye hyutpannāḥ kālakṣepeṇa kāryaṃ kurvvanti teṣāṃ syādapi śaktipratibandho, na tu ya udayānantarameva kāryaṃ kurvvanti| anena kṣaṇakṣayiṇāmupaghātakābhāvamāha| anugrāhakavirahamapyāha- “anādheyaviśeṣeṣu”| taccānādheyaviśeṣatvaṃ “kṣaṇikeṣu” ityanenāha| nahi kṣanikānāṃ viśeṣa ādhātuṃ śakyate, viśeṣādhāyakena tatsahabhāvinā tadanantaraṃ tadutpādanāt| tadā ca tasya nirodhāt| teṣvevaṃvidheṣu “pratyayeṣu parasparaṃ kaḥ sahakārārthaḥ” yena sahakāriṇa ucyante ?| nanvanādheyaviśeṣatvenaiva sahakāritvābhāvaḥ pratipādita iti kimarthamidamapratirodhaśaktikeṣviti ?| nahi śaktipratirodhakaḥ sahakāri bhaṇyate| satyam| sarvvathā tu tatrākiñcitkaratvajñāpanārthametaduktam| śaktipratibandhakāpanayanena copakāritvakalpanāṃ sahakāriṇāṃ nirasyati| tasmādatiśayādhāyinaḥ sahakāriṇo'sambhavāt kṣaṇikānāṃ svahetumātrapratibaddhameva janakatvam| taccaivaṃvidhaṃ sarvvadā'sti| na ca kevalā janayantīti tatsvabhāvasya jananādityanekānta eveti manyate|

etat pariharati-“na vai” naiva atiśayotpādanaṃ sahakriyā yatastadabhāvāt sahakāriṇo na syuḥ| kva punaratiśayotpādanaṃ sahakriyā pratyayānāṃ na bhavati ?| “sarvvatra”| nahi kvacidapi sahabhāvināmatiśyotpādanalakṣaṇā sahakriyā sambhavati| kā tarhi sahakriyā ? ityāha- “ekārthakaraṇam” ekakāryaniṣpādanaṃ yad “bahūnām”| “apiḥ” sambhāvanāyām| nyāyabalādevaṃvidhāmeva sarvvatra sahakriyāṃ sambhāvayāmaḥ, nānyamiti| atrodāharaṇam-“yathā antyasya” anantarāṅkurādikāryasya “kāraṇakalāpasya” pratyayasāmagryā iti|

[35. ekakāryakāritvameva mukhyaṃ sahakāritvamitarattu gauṇam|]
syādetat-aupacārikametat sahakāritvam, atiśayotpādanameva tu mukhyam ityat āha- “tadeva” ekakāryakaraṇalakṣaṇaṃ “mukhyaṃ sahakāritvam” nātiśayotpādanalakṣaṇam, tasyaiva gauṇatvāt| etaccottaratra vakṣyate| kuta etat ? ityāha- “tasyaiva antyasya” vivakṣitakāryaṃ prati “kāraṇatvāt”| kāraṇasya ca sahakārivyapadeśaḥ nākāraṇasya| yataḥ saha-yugapat kurvvantaḥ sahakāriṇa ucyante, antyaśca kāraṇakalāpa evaṃvidha iti| yathā cāntyasyaikārthakaraṇaṃ sahakāritvam evaṃ pūrvvasyāpi kāraṇakalāpasyottarottaraviśiṣṭakṣaṇāntarārambhiṇa ityavaseyam, antyasyodāharaṇatayā nirddeśāt| tasmāt sarvvaṃ kāryamaṅkurādikaṃ viśeṣalakṣaṇaṃ vā'nekapratyayajanyamiti| sarvvatraikārthakriyaiva copacīyamānāpacīyamānakāryakāriṇaḥ kāraṇakalāpasya sahakāritvam, na viśeṣotpādanamiti|

syādetat-ekārthakaraṇamapi tatra sahakāritvamastu atiśayotpādanalakṣaṇamapītyata āha-“tatra ca” kṣaṇe'ntye “viśeṣasya karttumaśakyatvāt” nātiśayotpādanamapi sahakāritvam| kuto viśeṣasya kartumaśakyatvam ? ityata āha- “ekasya” anaṃśasya “svabhāvasyāvivekāt| na hi tatra ‘ayamanāhitātiśayo bhāgaḥ svahetubhyo jātaḥ, ayaṃ tu sahakāribhirāhitātiśayaḥ’ iti viveko'sti| yadi nāmavivekaḥ, viśeṣastu kimiti na kriyate ? ityata āha-“svabhāvāntarotpattilakṣaṇatvād viśeṣotpatteḥ”, nirbhāge ca kutaḥ svabhāvāntarasya vyavasthā ?|

syānmatam-bhinnasvabhāva evāntyasya viśeṣo'stu ityata āha- “bhavāntara”-ityādi| yadi bhāvāntaralakṣaṇo viśeṣo bhavet tadā tasyāntyatvameva hīyeta| hīyenāṃ (hīyatāṃ) ko doṣaḥ ? iti cet; “tataśca” anantyatvāt “na sākṣāt kāraṇaṃ syāt”| yata evaṃ “tasmānna kāraṇasya” mukhyasya “sahakāribhyaḥ” sakāśād “viśeṣasyotpattiḥ” ityekārthakriyaiva sahakāritvamiti|

nanvasatyāṃ sahakāribhyo viśeṣotpattau kāryajanane sāmarthyameṣāṃ na yujyata ityata āha-“te samarthāḥ” ityādi| yadi hi te svabhāvenāsamarthā utpadyeran tadaiṣāṃ sahakāribhyaḥ sāmarthyotpattirabhyupagamyeta| yāvatā “te'ntyāḥ svabhāvenaiva samarthāḥ pratyayāḥ sahitā jāyante” kṣaṇamātravilambino| “yeṣā”mekakṣaṇaniyatatvāt tataḥ “prākpaścātpṛthaktvabhāvo nāsti| yebhyaścānantarameva kāryamutpadyate” na kālāntareṇa “tatra” teṣvevaṃvidheṣu “ekārthakriyaiva sahakāritvam” nātiśayotpādanalakṣaṇam|

svabhāvataḥ sāmarthyasya bhāvavirodhāt, parasparataścānabhyupagamāt samarthasya janmaivāyuktamiti manvānaḥ paraḥ āha-“samarthaḥ kutaḥ” ityādi| siddhāntavādyāha-“svakāraṇebhyaḥ” iti| paramatāpekṣayā tu svabhāvata ityuktam| paro hyatyantasya (hyutpannasya) kāraṇasya sahakāribhyaḥ sāmarthyamicchatīti tanniṣedhaparaṃ svabhāvata iti vacanam| na tu svabhāvataḥ kiñcijjāyate, tasyāhetukatvaprasaṅgāt|

[36. kṣaṇikeṣvekārthakriyāniyamasya vyavasthāpanam|]
ekārthakriyāniyama eva kṣaṇikānāmayuktaḥ, kevalānāmapyaṃtyakṣaṇasarūpāṇāṃ darśanāt| tathāhi-‘idamevaṃrūpaṃ naiva ca’ iti darśanādarśanābhyāṃ vibhajyate| tatra yādṛśaḥ kṣityādayastadanyapratyayasannidhāvupalabhyante tādṛśā eva kevalā api| tatastadanyasahitā iva kevalā api samarthamaṅkurajanane svaṃ svaṃ kṣaṇāntaramārabheran| tataḥ kevalasyāpyaṅkurādijananasvābhāvyādajananācca ‘tatsvabhāvasya jananāt’ityanekānta eveti manyamānaḥ para āha-“tāni” svakāraṇāni kṣitibījādīni “enaṃ” samartham “aparasya” anyasya pratyayasya “sannidhāna eva kiṃ” kasmāt “janayanti” ? na kevalāni ?, sahitānāmeva sarvvadā sambhavāt iti cet āha- “kadācit” kasmiṃścit kāle “anyathā'pi” kevalā api “syuḥ” bhaveyuḥ| tathā hi-dṛśyanta evādhyātmikabāhyāḥ kvacit kārye yādṛśā yatsahitāḥ tādṛśā eva tadrahitā apīti| janayantu kevalā api sambhavantaḥ samartham, ko doṣaḥ ? iti cedāha-“tataśca” kevalānāmapi samarthajanakānāṃ sambhavāt “eko'pi” na kevalamanekaḥ “kvaci” ddeśādau samarthaḥ utpannaḥ kṣitibījādoiraṅkurādikāryaṃ “janayet” yadi tatsvabhāvasyāvaśyaṃ janakatvam| na ca kevalo janayati tatsvabhāvasambhave'pi tato'nekāntaḥ iti paraḥ|

etat pariharannāha-“aparāpara-” ityādi| aparaiścāparaiśca kuśūlatadapanetṛpuruṣaprayatnapiṭakādiprakṣepakṣetranayanaprakiraṇādibhiḥ “pratyayai”ryo “yogaḥ” tena kāraṇena “pratikṣaṇaṃ bhinnaśaktayo” na kadācit pūrvvāparakālabhāvina ekaśaktayaḥ aparāparapratyayayogalakṣaṇahetubhede'pyabhinnaśaktitāyāmahetukatvaprasaṅgāt| anyatrāpi ca śāliyavabījādau śaktibhedasya hetubhedanibandhanatvāt|

“saṃskārāḥ” sametya sambhūya ca pratyayaiḥ kriyamāṇāḥ “santanvantaḥ” santānena bhavanto “yadyapi kutaścit sāmyād” varṇṇena saṃsthānena anyena vā kenacitprakāreṇa sādṛśyādekākaraparāmarśapratyayajananalakṣaṇāt samānaṃ rūpameṣāmiti “sarūpāḥ” sadṛśāḥ “pratīyante” pratyabhijñāyante “tathāpi” kṛtrimākṛtrimāṇāmiva maṇimuktādīnāmaparāparapratyayogalakṣaṇasāmagrībhedād “bhinna eva” visadṛśa eva na pratyabhijñānavaśādabhinnaḥ tulyarūpa “eṣāṃ” bījādīnāṃ “svabhāvaḥ” yata evaṃ “tena” bhinnasvabhāvatvena bhinnaśaktitayā vā'parāparasāmagrījanyatvena kṣaṇānāṃ siddhyā “kiñcideva” kṣitibījādikaṃ “kasyaci”deva kāryasyāṅkurādestajjananasamarthasya vā “kāraṇam”| na sarvvaṃ sarvvasya| tathā ca vyagrāṇāṃ kṣitibījādīnāmaṅkurajananasvabhāvatā samarthakṣaṇajānanasvabhāvatā vā nāstyeveti tatsvabhāvasya jananādajanakasya cātatsvabhāvatvādityatra nānekāntaḥ yato yo yatsvabhāvaḥ sa svahetorevotpadyamānaḥ tādṛśo bhavati na punastabhdāve hetvantaramapekṣata ityatrānekāntaḥ syāditi| pratyabhijñānasya ca sarūpatāviṣayasya sāmagrībhedādanumitabhinnaśaktisvabhāvatvena bādhyamānatayā prāmāṇyābhāvāt na tataḥ sarūpatāsiddhiḥ kṣaṇakṣayiṇāmiti|

pūrvvaṃ ca ‘ata evāna(eva ta)yoravasthayorvvastubhedo niśceyaḥ ityādinā ekatvaviṣayaṃ pratyabhijñānaṃ nirastam| adhunā tu tulyasvabhāvatāviṣayamiti bhedaḥ| etadapi tatra ‘aparāparotpatteḥ’ ityanenoktameva| vipañcanārthaṃ tu punaḥ iha upanyastam|
[37. kṣaṇikeṣu hetuphalabhāvavyavasthāyāḥ kathanam|]
kiñcideva kasyacit kāraṇam ityuktam tatra kiṃ kasya kāraṇamiti śakyaparicchedamapyādhyātmikeṣu tāvad darśayannāha-“tatra” ityādi|“tatra” teṣu pratikṣaṇaṃ śaktisvabhāveṣu kṣaṇikeṣu bhāveṣu| vyavadhānaṃ-vyavadhīyate yana, tadādiryeṣāṃ atidūrātyāsannatvādīnāṃ te'vidyamānā yasmin deśe so'vyavadhānādiḥ deśo yasya so'vyavadhānādideśaḥ, rūpamindriyaṃ cādī yasya manaskārādeḥ sa rūpendriyādiḥ sa cāsau karaṇakalāpaśca sāmagrīlakṣaṇastathoktaḥ, avyavadhānādideśaścāsau rūpendriyadikāraṇakalāpaśca sa“vijñānajanane samartho hetuḥ” nānyaḥ, tabhdāva eva tasya bhāvāt, anyabhāve'pi cābhāvāt, etanmātranibandhanatvācca samarthāsamarthavyavasthāyāḥ| “yasteṣā” mindriyādīnāṃ “parasparopasarppaṇasya” anyonyaḍhaukanasya| “ādi” grahaṇād vyavadhānāpanayanā.................................................................................................................... [sā]magryadhīnatvenāsaṃvāditi|

imamevaṃvidhaṃ hetuphalabhāvapratiniyamaṃ niravadyamādhyātmikeṣu darśitam anyatrāpyatidiśannāha-“anena nyāyena” ityādi| yo'yamanantaraṃ hetuphalabhāvapratiniyame nyāya uktaḥ so'nyatrā'pi “sarvvatra” draṣṭavyaḥ| sarvvatreti vacanāt akṣaṇikeṣvapi pratītirmmā bhūt ityāha-“pratikṣaṇam” ityādi| yāḥ kṣaṇe kṣaṇe'nyāścānyāśca svabhāvabhedānvayinyaḥ śaktayo bhavanti tatrāyamekārthakriyāpratiniyamaḥ sahakāriṇāṃ draṣṭavyaḥ| na tu ye sthiraikasvabhāvā bhāvāḥ paraiḥ kalpyante teṣvapi| sthairyaṃ santānāśrayeṇāpi vyapadiśyetetyekagrahaṇam| kṣaṇe'pyekatvamastīti sthiragrahaṇam|

[38. akṣaṇike ekārthakriyākāritvasyābhāvaḥ|]
kasmāt punaḥ sthiraikasvabhāveṣu neṣyate ? ityāha-“svabhāva-” ityādi| kāmaṃ bhāvaḥ svayaṃ na bhavet| na tu svata eva svabhāvasyānyathātvaṃ sambhavati| tataśca sthiraḥ padārtho yadi kāryotpādanasamarthasvabhāvaḥ tato'syākriyā nopapadyate iti sarvvadaiva kuryāt| athāsamarthasvabhāvaḥ| tadāpi kriyā'nupapannā, sarvvadaiva na kuryāditi bhāvaḥ| yattu kadācit karoti kadācinna ityetanna labhyate| tataścākṣaṇikānāṃ tatkāryakriyāsamarthasvabhāvatve sahitāsahitāvasthayorekarūpatvāt kevalānāmapi tatkāryakriyāprasaṅgena kuta ekārthakriyāpratiniyamalakṣaṇaṃ sahakāritvaṃ sambhavet ?|

atra para āha-“anyasahitaḥ” ityādi| yadyapi kevalasyapyakṣaṇikasya samarthaḥ svabhāvaḥ tathāpi anyasahitaḥ karoti na kevalaḥ| ayamapi hyasya svabhāvaḥ yad-‘anyasahitena svakāryaṃ karttavyam na samarthasvabhāvenāpi satā kevalena’ iti|

siddhāntavādyāha-“kiṃ kevalasya” ityādi| anyasahitenaiva svakāryaṃ karttavyaṃ na kevalena ityetat kevalasyāsamarthasvabhāvatve yujyate nānyatheti manyamānasya praśnaḥ| parastvanavagatābhiprāya āha- “samartha”iti| kevalasyāpyakṣaṇikasya samartha eva svabhāvaḥ anyathā'syākṣaṇikataiva hīyeteti| siddhāntavādyāha-“kinna karoti” iti| nahi samarthasyākriyā, sahitasyāvasthāyāmiva yujyata iti sahitasyaiva kriyāmicchatā kevalasyāsamarthasvabhāvataivopagantavyā|

atha matam-kevalasya yadi śiraśchidyate tathāpi na karotītyata āha “akurvvan” ityādi| kāryānumeyaṃ hi sāmarthyaṃ na ca kevalasya kadācidapi kāryakriyā'stīti kathaṃ sāmarthyaṃ kalpyate ?| nāyaṃ niyamaḥ yat samarthasvabhāvenāvaśyameva kāryaṃ karttavyam, anyathā'pi darśanāt iti manyamāna aha paraḥ-“kuvindādayaḥ” ityādi| siddhāntavādyapahasannāha “krīḍanaśīlaḥ” ityādi| devānāṃpriyaḥ ṛjuḥ mūrkho va sukhasaṃvarddhitatvāt ramaṇasvabhāvaḥ, krīḍanaṃ bāladharmmaḥ, tatsādharmyeṇa prajñāvaikalyaṃ darśayati, sukhaidhitatvena śāstreṣvanabhiyogam| yo hyanabhiyukto durbuddhiśca sa “kṛtamapi” vastu vismaraṇaprakṛtitvāt punaḥ punaḥ “kārayatīti” punaḥ pratividhāpayati| kva punaretat prativihitam ? ityāha-“tathāhi”-ityādi| ‘bījādivadanekāntaḥ’ ityanena prastāvena nirlloṭhitamevaitat|

tadevamakṣaṇikasya samarthasvabhāvatve sahitasyaiva kāryakriyāsvabhāvatvavirodhāt kevalasyākriyā'nupapanneti pratipādyopasaṃharannāha-“tasmāt tatsvabhāvasya” kāryakriyāsamarthasya “anyathātvāsambhā(mbha)vāt” kadācidasamarthatvābhāvāt “taddharmmaṇaḥ” kāryakriyādharmmaṇaḥ tathābhāvaḥ kāryakriyā “antyāvasthāvat” sahitāvasthāyāmiva “anivāryaḥ|

[39. mīmāṃsakasaṃmatasya bhāvasvabhāvarūpasāmarthyasya nirāsaḥ|]
syānmatam-kevalo'yamakṣaṇiko'samartha eva| tataḥ kevalo na karoti, sahitāvasthāyāṃ tvasya sāmarthyaṃ sahakāribhyo jāyate| tataḥ sahita eva karotītyata āha-“antyāvasthāyāṃ sāmarthyotpattau” kīdṛśasya “prāgasamarthasya” sataḥ “tasya sāmarthyasya” yasya tadupajāyate “tatsvabhāvatve” mīmāṃsakādibhiriṣyamāṇe| nahi teṣāṃ samarthasya sāmarthyasya ca svabhāvabhedo'bhimataḥ| kathañcit tabhdede'pi tatsvabhāvatayaiva pratīyamānatvāditi te manyante| “apūrvvotpattireva sā” apūrvvasyaiva vastunaḥ sā utpattiryā tatsvabhāvasya sāmarthyasya| nahyekasvabhāvatve sāmarthyamevāpūrvvamupajātaṃ na samarthaḥ iti yuktam, tayoḥ svabhāvabhedaprasaṅgāt, viruddhadharmmādhyāsasya bhedalakṣaṇatvāt|

nanu pratīyamāne eva sāmarthyatadvatorutpattyanutpattī ekasvabhāvatā ca kathaṃ ninhotuṃ śakyate ? iti cet| na| apramāṇena pratīteḥ, anyathā pratītyanusāriṇā bhavatā dvicandrādayo'pi na ninhotavyāḥ| bādhakapramāṇasambhavāt te'panhūyanta iti cet| ihāpi vastuna ekasvabhāvasyotpattyanutpattī parasparaviruddhe bādhike kiṃ neṣyete ?| vyavasthitasyaiva vajropalāderddharmmiṇaḥ tatsvabhāvaṃ sāmarthyamutpannamiti ca purvvāparakālayorapratibhāsamānavivekaḥ kathaṃ pratīyāt ?|

vijñānādikāryasyānutpattiyaugapadyodayaprasaṅgāt cakṣurādisānnidhye prāgasat tat sāmarthyamutpannaṃ kramavacceti niścaya iti cet| yadyevamekākāratayā pūrvvāparakālayoradhikṛtaṃ pratyabhijñānamupajāyamānamapūrvvasāmarthyapratibhāsaviviktopalādigrāhyapyanumānādarthāpattito vā bādhāmanubhavanna pramāṇamityupagataṃ syāt| tathā, utpattnutpattyorekasvabhāvatāyāṃ virodhāt samarthasyaivāpūrvvasyotpattiḥ sadṛśāparabhavagrahakṛtaścārvāgdarśanānāmekatvavibhramo lūnapunarjjāteṣviva keśanakhādiṣviti kiṃ neṣyate ?|

[40. naiyāyikābhimatasya bhāvāsvabhāvarūpasāmarthyasya nirāsaḥ ]
atha sāmarthyaṃ sahakāripratyayasānnidhyalakṣaṇamevetyatatsvabhāvamiti nāpūrvvotpattiprasaṅga iti naiyāyikādayo manyeran atrāha-“atatsvabhāvatve” sāmarthyasyeṣyamāṇe “sa” bījādiḥ padārthaḥ “prāgiva” tadrūpāparityāgāt “paścādapyakāraka eva”| kuta ?| sāmarthyamityākhyā yasya padārthāntarasya sahakāripratyayasānnidhyalakṣaṇasya sa evātiśaya[śabda]vācya iti naiyāyikairabhyupagamāt| tata eva tabhdāvabhāvitvena kāryotpatteḥ| te'pi sahakāriṇaḥ pratyayāḥ yadyakṣaṇikāḥ teṣvapyevaṃ prasaṅgo'nivārita eveti kṣaṇikatevaikārtha[kriyā]pratiniyamalakṣaṇaṃ sahakāritvamicchato'bhyupeyā|

punarapyakṣaṇikānāmekārthakriyāpratiniyamaṃ nirākartumupacayahetumāha- “api ca” ityādi| yo'sāvakṣaṇiko bhāvaḥ sakaleṣu sahakāriṣu svakāryaṃ karotītīṣyate, sa tadaiva tāvat kasmāt karoti ?| yena hi kāraṇena tatkāryakriyāsvabhāvatvena tadā karoti tene(nai)va sthirasvabhāvatvāt prāgapi kuryāt, tataḥ kuto'syaikārthakriyāpratiniyamaḥ ? iti bhāvaḥ|

“kā cānyā mṛgyate yuktiḥ yathā tad dṛśyate tathā ” iti sarvvatreyamapratihatā yuktiriti manyamānaḥ kumārilaḥ prāha- “kurvvan dṛṣṭaḥ” ityādi| yatastadaiva kāryaṃ kurvvam(n) dṛṣṭo mayā “tena darśanabalena karotīti brūmaḥ”, kimatrānyayopapattyā'bhihitayā ?, prāk tat kurvvanna dṛṣṭaḥ tena na karotītyekārtha[kriyā]pratiniyamaḥ sidhyati akṣaṇikānāmapīti| bhāvo hi kāryaṃ karoti tajjananasvabhāvatayā na darśanabalenādṛṣṭasyāpi svakāryakaraṇāt ato nedamuttaraṃ sambadhyata ityupahasannāha- “aho mahāsamarthyam” ityādi| mahāprabhāvasya bhavato mahasāmarthyaṃ darśanam, yasmādetabhdāvān kāryakaraṇasvabhāvavikalānapi-yadi kāryakaraṇasvabhāvatvād bhāvāḥ kāryaṃ kuryuḥ tadaitadevottaraṃ kiṃ noktam ?, yataḥ kāryakaraṇe darśanamuttarīkṛtamiti kṛtvā-“svabhāvamātreṇa” ātmasattāmātreṇa “nānāprakāreṣu vyāpāreṣu niyuṅkte” tat kathaṃ mahāsāmarthyaṃ na syāt ?| na cātra me kācidakṣamā kintu “yadi nāma kiñcit” kāraṇaṃ “kathañcid” anādṛtasya vā vyākṣiptasya vā “atra bhavata” iti pūjāvacanam “darśanasya viṣayatāmatikrāmet” tadā “hanta” iti dainyobhdāvanametat, aprasavo dharmmo'sya tadidam- “aprasavadharmmakaṃ” tato'petasantānaṃ “syādi”ti iyamasmākaṃ cintā cittaṃ dunoti|

para āha- “na vai vayam” ityādi| naiva vayaṃ kāryakaraṇasvabhāvarahitānāṃ “bhāvānāmasmaddarśanavaśāt kāryakriyāṃ brūmaḥ, kintu” svabhāvenaiva te bhāvāḥ tatkāryakaraṇasvabhāvāḥ, tataḥ svakāryaṃ kurvvanti| “tān paśyantaḥ kevalaṃ jānīmahe” ta ete kārakasvabhāvā iti| darśanasya hi yathāvasthitavastuvijñāne vyāpāraḥ, nāvidyā(dya)mānasvabhāvakriyāyāmiti|

siddhāntavādyāha- “satyam, idamapyasti”| kiṃ vayaṃ nyāyānurāgitayā nyāyyaṃ vacanamupalakṣayāmaḥ, uta bhavāneva sarvvadā nyāyyavacanarahito'pi kathañcinnyāyyamuktavān iti sañjātaparitoṣaḥ pṛcchati-kiṃ tad ? ityāha- “svabhāvasteṣāṃ” bhāvānāṃ “kāryakriyādharmmā” kāryakaraṇadharmmā “tena” kāraṇena “samastāḥ” samagrāḥ pratyayāḥ sahakāriṇo yeṣāṃ teṣāmakṛtvā kāryaṃ “nopekṣāpattiḥ” naudāsīnyapratipattiḥ iti satyam-idamapyasti bhavato nyāyyaṃ vacanamiti, kintu idamasi praṣṭavyaḥ- “sau['kṣepa]kriyādharmmā svabhāvaḥ kiṃ teṣāṃ tadaivāntyāvasthāyāṃ” samagrāvasthāyāṃ yadanantaraṃ kāryamutpadyate tadaiva “utpannaḥ ? āhosvit prāgapi” parasparavirahāvasthāyāmapi “āsīt” ?|

tatra tadaivotpanne tatsvabhavatve'pūrvvotpattireva, atatsvabhāvatve so'kāraka eveti prāguktadoṣabhayāt para āha-“āsīt”| kutaḥ ? pracyutaśca utpannaśca pracyutotpannaḥ, tasya pratiṣedhaḥ “apracyuto'nutpa(apracyutotpa)nnaḥ” sthira ekaḥ svabhāvo yeṣāṃ bhāvānāṃ teṣāṃ kasmiṃścit kāle “kasyacit” svabhāvasya tatropalabdhasya “abhāvavirodhāt”| kṣaṇikeṣveva hyekadā dṛṣṭaḥ svabhāvo'nyadā na bhavet tadā tasyānyatvāt| nāpracyutānutpannapūrvvāpararūpeṣu sthireṣu bhāveṣviti|

atrāha-“tat kimidānīm” ityādi| syānmatam-naivedamanena vākyena sadṛśamasmadvākyamityāha-“ko vā'sya” ityādi| yadyetadanena tulya na bhavati tadā sakalasahakāryavasthāyāḥ “prāgapi” ayam “akṣepakriyāsvabhāvaḥ” avilambitakāryakaraṇasvabhāvaḥ “kāryaṃ ca na karotī”tyasya bhāṣitasyārtho vaktavya iti|

naiyāyikāstu manyante-bhāvānāṃ sahakārisannidhānāsannidhānāpekṣayā kārakākārakasvabhāvavyavasthā, na svabhāvataḥ, tenāyamapracyutotpannasthiraikasvabhāvatve'pi na prāgapi svakāryajananasvabhāvaḥ, kintu sannihitasakalasahakāripratyaya eveti| tanmatamāśaṅkamāna āha- “sahitaḥ” ityādi|

etannirasyati- “anyastarhi” ityādi| yadi nāma sahitasya svakāryajananasvabhāvatā, kevalasya ca tadviparītarūpatā, anyatvaṃ tu kasmābhdavati ? ityata āha- “svabhāvabheda” ityādi| “svabhāva bheda eva hi bhāvabhedasya lakṣaṇam”| sa cet tatkāryajanakājanakarūpatayā bhidyate, śāliyavabījādīnāmiva kathamiva bhāvabhedo na syāt ?| nahi svabhāvādanyo bhāvaḥ yatastabhdede'pi na bhidyeta, niḥsvabhāvatāprasaṅgāt|

nanu coktaṃ svato janakājanakasvabhāvatāvirahāt pratyayāntarabhāvādyapekṣatvāt janakājanakarūpatāyāstabhdede'pi kuto bhāvabhedaprasaṅgaḥ ?, tasyāparāpekṣasvabhāvabhedalakṣaṇatvāt ityata āha-“nahi sa sāhitye'pi” ityādi| tadaitaduttaraṃ bhāvatkaṃ sambadhyeta yadi bhāvo yo'sau paraḥ sahakāritvābhimataḥ sannidhīyate tadrūpeṇa karttā syāt na svarūpeṇa| na caitadasti, tathābhāve hi paramārthataḥ sa eva paraḥ karttā syāt| tatra tu kartṛtvavyapadeśaḥ kalpanānirmmita eva bhavet| na ca kalpanānuvidhāyinyo'rthakriyāḥ| nahi māṇavako dahanopacārādādhīyate pāke| tataśca nāsyānupakāriṇo bhāvamapekṣeta kāryamiti tadrahitebhya eva sahakāribhyo bhavet| yadvā tebhyo'pi na bhavet| teṣāmapi pararūpeṇa kartṛtve svayamakārakatvāt| tataḥ sarvveṣāmevaṃ svayamakārakatve pararūpeṇāpyakārakatvāt sarvvathā kārakoccheda eveti na kiñcit kutaścit jāyeta| tasmāt svarūpeṇaiva bhāvaḥ svakāryasya karttā na pararūpeṇeti nāsyottarasyāvakāśaḥ| tato'nyaḥ sahito'nyaśca kevalaḥ ityetadavicalameveti|

atha yena svarūpeṇāyaṃ janakastadasya sahitāsahitāvasthayoḥ sarvvadā'sti tadā svarūpaṃ ca svakāryajanakamasya sthirasvabhāvasya prāgapi sahitāvasthāyāstadeva yatsahitāvasthāyāmakṣepakriyāsvabhāvamiti tasmāt na kathaṃcit kāryakriyāvirāmaḥ| athavā kadācit paro brūyāt svahetubhirevāyaṃ pratyayāntarāpekṣaḥ svakāryajananasvabhāvo janita iti kevalo na karoti| na cāsya sahitāsahitāvasthayoḥ svabhāvabhedaḥ, pratyayāntarāpekṣasvakāryajananasvabhāvatāyāḥ sarvvadā bhāvāt ityata āha- “nahi sa sāhitye'pi” ityādi| svarūpeṇaivāsya kartṛtvāt tasya ca prāgapi bhāvāt pratyayāntarāpekṣāyāśca tato labhyasyātmātiśayasyābhāvenāyogāt upakāralakṣaṇatvādasya, anyathā'tiprasaṅgāt, kevalasya kāryakaraṇamanivāryamiti akurvvataḥ kathaṃ sahitāvasthāyā na bhedaḥ syāt ? iti bhāvaḥ| pratyayāntarāpekṣasvakāryakaraṇasvabhāva ityapi pararūpeṇākārakasya pratyayāntarasannidhānopalakṣitakāle kārakatvaṃ na prāgityayamarthaḥ| tataśca kadācit kāryakriyāsvabhāvo na sarvvadā iti brūvatā kathaṃ sarvvadā kāryajananasvabhāvatā'syoktā bhavati ?| nanvevaṃ svabhāvabheda evāsya tadatatkālayoḥ samarthitaḥ syāt| tasmānnākṣaṇikānāmekārthakriyāpratiniyamalakṣaṇaṃ sahakāritvamiti sthitam|

paraḥ samānadoṣatāmāpādayannāha- “yasyāpi” ityādi subodham| yadi nāma kṣaṇikastathāpi kinna bhavati ? ityāha- “uktaṃ yādṛśasya” sahakāribhirapṛthagbhāvinaḥ “kriyā”| ‘te samarthā eva svabhāvato'ntyāḥ pratyayāḥ saha jāyante kṣaṇikā yeṣāṃ prākpaścātpṛthagbhāvo nāsti’ ityatra| “sa kathamekakṣaṇabhāvī” ekasminnevāntye kṣaṇe bhavanaśīlaḥ “anyathā bhavet” antyakṣaṇāt prāk paścāt pṛthagvā bhavet ? “yaśca” anyathā “bhavati sa” evāntyakṣaṇabhāvī sahakārisantānopakṛtasvabhāvo'kṣepakriyādharmmā “na bhavatīti nāyam” akṣaṇīkapakṣoditaḥ “prasaṅgaḥ” kṣaṇikapakṣe| kutaḥ ?| “kārakākārakayoḥ” ityādi| kārako'ntyaḥ akārakastadanyaḥ tayoryaḥ “svabhāvaḥ” sa bhinno'pi bhedāvivakṣayaikatvenoktaḥ| tathā kārakasya yo heturupāntyaḥ, akārakasyāpi yo hetustadanyaḥ sa bhinno'pyabhedavivakṣayaivaikatvenoktaḥ| tena kārakākārakayoryau svabhāvau tayorekatra dharmmiṇi virodhāt| tathā tayoḥ svabhāvayorjanakau yau hetū-ekaḥ kārakasvabhāvajanako'nyaścākārakasvabhāvajanakaḥ- tayorapyekatra dharmmiṇi virodhāt, anyatve sati| akārakasvabhāvajanakahetorutpannasyākārakasya svabhāvasyānyatvāt “yaśca bhavati sa eva na bhavatīti nāyaṃ prasaṅga” iti|

[41. kāryasyaiva sahakāryapekṣeti matasya nirāsaḥ|]
aparastvanyathā śirarūpeṣvekārthakriyāpratiniyamaṃ kalpitavān tamupanyasyati “yo'pi manyate” ityādi| bhāvasya hyakṣepakriyādharmmaiva sarvvadā svabhāvaḥ, na tu yathā kecid brū(bru)vate- sahakārisannidhānāpekṣā vastūnāṃ karakasvabhāvavyavasthā, na svata iti| svato'kārakatve pararūpeṇa kārakatvāyogāt karakavyavasthocchedaprasaṅgāt| sa evaṃvidhasvabhāvo na kadācit sāhityaṃ svakāryakaraṇe'pekṣate yato'nyaḥ sahito'nyaśca kevalaḥ kārakākārakasvabhāvabhedāt syāt| sa tarhi sarvvadā tatsvabhāvaḥ kāryaṃ kinna karoti ? iti cet| kāryasya pratyayāntarāpekṣasvabhāvatayā tasmiṃ (smin) sarvvadā janakatvenāvasthite'pi kevalādabhāvāt, tenātra kāryamevāparādhyati, yat tasmiṃ(smin) kevale janakatayā'vasthite'pi pratyayāntarāṇyapekṣata iti| tataḥ tadātmanaḥ kāryasya sahitebhya eva bhāvādekārthakriyālakṣaṇaṃ sahakāritvamakṣaṇikānāmapyupapadyata iti| siddhāntavādī pūrvvadoṣānatikramamasya darśayannāha-“tasyāpi” evaṃvādinaḥ “kathaṃ sa” nityābhimato bhāvaḥ “kevalaḥ karotyeva” ‘akṣepakriyādharmmaiva sa tasya svabhāvaḥ’ iti vacanāt| kāryaṃ ca sahitebhya eva bhavati, ‘sāmagrījanyasvabhāvatvāt tasya’ iti vacanāt| tasmāt kevalānna bhavatīti “tadavastho virodho” yaḥ pūrvvamuktaḥ| tathāhi-yadyakṣepakriyādharmmā tadā'vaśyamanena kāryaṃ kartavyam na cedavaśyaṃ karoti kathamakṣepakriyāsvabhāvaḥ|

akṣepeṇā kāryadarśanādakṣepakriyāsvabhāvatā'vagamyate nānyathā iti parābhiprāyāśaṅkayā''ha- “na kevalaḥ” ityādi| naivaṃ mayoktaṃ kevalaḥ karotyeveti kintvakṣepakriyāsvabhāva iti| atrāha- “kathamidānīm” ityādi| yadi karotyeveti neṣyate kathamakṣepakriyāsvabhāva iti kathyate ?| atha tathocyate tathā nanvetadevānena “vacasā paridīpitam” abhihitaṃ bhavati| kiṃ tat ?| karotyeveti| sa eva hyakṣepakriyāsvabhāvo yaḥ karotyeva, yastu nāvaśyaṃ karoti sa kathaṃ tadrūpaḥ syat ?| yadapyuktaṃ ‘kāryasyaivāyamaparādho yat tasmiṃ (smin) janakatayā'vasthite pratyayāntarāṇyapekṣate’ iti tadapyayuktam, yataḥ “kāryaṃ” cāyamakṣaṇiko bhāvaḥ “kevalo'pi samarthaḥ san paraṃ” pratyayāntaram “apekṣamāṇaṃ kathamupekṣeta ?” naiva| anupekṣamāṇena kiṃ karttavyam ?| āha- “paraṃ” pratyayāntaram “anādṛtya” tiraskṛtya etat kāryaṃ “prasahya” haṭhāt “kuryāt”| ka evaṃ satyasya guṇo bhavati ? iti cet, āha- “evaṃ hi” paramanādṛtya haṭhāt svakāryaṃ “kurvvatā'nena” kevalenāpi samarthena satā yat tadātmanaḥ kevalasyāpi “sāmarthyaṃ” tad “darśitaṃ” prakāśitaṃ bhavati| anyathā'nyasahitasyaiva karaṇāt kevalasya ca kadācidapyakaraṇāt na ‘ayaṃ kevalo'pi samarthaḥ’ iti pareṣāṃ buddhiḥ syāt| tato'yaṃ tiraskṛtaprabhāva iva kathaṃ bhrājeta ?| tasmādayuktamucyate kāryaṃ pratyayāntarāpekṣamiti|

kāryāpekṣayā'pi virodhasya tādavasthyaṃ darśayannāha- “kāryaṃ param” ityādi| kāryasya parāpekṣāṃ brūvan kevalāt kāraṇādanutpattimasya kathayasi, ‘sa kevalo'pi samarthaḥ’ itīdaṃ vadaṃstataḥ kevalādutpattiṃ kāryasya brūṣe| ete caikasyaiva kāryasya| tat evaikasmāt kāraṇādutpattyanutpattī parasparaviruddhe “kathamekatra” kāryākhye dharmmiṇi “syātām ?” viruddhadharmmādhyāsasya bhedalakṣaṇatvāt| ekatra te brūvāṇo ‘mātā ca vandhyā ca’ ityanena sadṛśaṃ brūṣa iti na pūrvoktadoṣānmucyase, yata evamapi brūvāṇo viruddhameva brūte na ca lakṣayati “tat” tasmāt “ayam” akṣaṇikavādī kṣaṇikapakṣasyānavadyatayā tadvādināṃ nirddoṣatāsampatsu amarṣalakṣaṇerṣyā eva śalyaṃ antarduḥkhahetutvāt tena vitudyamānāni vyathyamānāni marmmāṇi yasya so “'yamīrṣyāśalyavitudyamānamarmā” varāko'svasthacittatayā viruddhābhidhānamapyalakṣayan “viklavam” ākulaṃ pūrvvāparāsambaddhaṃ “vikrośati” viroditi “iti” kṛtvā asvasthacittavacaneṣvanādarāt taddoṣobhdāvanasya sutarāṃ duḥkhotpādanena kṣatakṣāraniṣekatulyatvāt “upekṣāmeva” vipaścitānāṃ (ścitāṃ) kṛpādhanānām “arhatīti”|

tadevamakṣaṇikeṣu na kathañcidekārthakriyāpratiniyamalakṣaṇaṃ sahakāritvaṃ sambhavatīti pratipādyopasaṃharannāha- “tasmādidam” ityādi| yeṣāṃ hi sthirarūpatayā pṛthagapi bhāvaḥ sambhavati teṣāmakṣaṇikānāṃ “pṛthak” kevalānāṃ “kāryakaraṇasambhavena” hetunā sahaiva kurvantīti sahakāritvaniyamāyogādidamekārthakriyālakṣaṇaṃ sahakāritvaṃ kṣaṇikānāmeva| teṣāṃ svahetupariṇāmopanidhidharmmāṇāṃ parasparopādānasahakāripratyayaikasāmagrījanyānāṃ pṛthagasambhavāt|

[42. kṣaṇīkapakṣe eva ekārthakriyārūpasahakāritvasya vyavasthā|]
nanu atiśayotpādanalakṣaṇamapi sahakāritvaṃ bhāveṣu dṛśyate tat kathamuktaṃ prāk ‘sarvvatra naivātiśayotpādanaṃ sahakriyā, kiṃ tarhi bahūnāmekārthakaraṇameva’ ityata āha- “yatra tu santānopakāreṇa” ityādi| ekārthakriyālakṣaṇameva sahakāritvaṃ sarvvatra na kvacidatiśayotpādanaṃ sambhavati| yatra tu santānopakāreṇa pūrvvapūrvvapratyayebhyo viśiṣṭaviśiṣṭatarottarottarakṣaṇajanena bhāvāḥ sahakāriṇo vivakṣitakāryasya hetutāṃ pratipadyante-yathā taṇḍulādibhya odanādijanmani dahanodakādayaḥ, bījādibhyaścāṅkurādijanmani pṛthivyādayaḥ - tatra viśeṣotpādanaṃ pratyayānāṃ sahakriyocyate loke| santānāśrayeṇa pūrvvakṣaṇebhyo dvitīyādiviśiṣṭakṣaṇalakṣaṇaṃ santānākhyaṃ kāryamāśrṛ(śri)tya purvvottarakṣaṇayorekatvādhyavasāyena tasyaivāyamatiśaya iti na dravyāśrayeṇa| aupacārikameva na tu pāramārthikam| pūrvvapūrvvakṣaṇebhyastu svahetupariṇāmopanidhidharmmabhya uttarottaraviśeṣotpattau pūrvvakāraṇakalāpasyaikārthakriyālakṣaṇameva tatra paramārthataḥ sahakāritvamiti na kācit kṣatiriti| kasmād dravyāśreyeṇātiśayotpādanaṃ neṣyate ?| kṣaṇike dravye vastuni viśeṣasyānutpatteḥ tasyānantarakṣaṇabhāvarūpatvād|

yadi tarhi kṣanike taṇḍulādidravye viśeṣo notpadyate, anantaramapyasau mā bhūt| tato yathā parasparato viśeṣamanāsādayanto'pi kṣaṇikāḥ sahitā eva kurvvanti na kevalāḥ, evamakṣaṇikā api| tenaiṣāmekārthakriyālakṣaṇameva sahakāritvaṃ bhaviṣyati| na ca śakyaṃ vaktum-yo yasya prāgakārakaḥ svabhāvaḥ sa paścādapīti| tathā hi-prabhāsvarādapavarakaṃ praviṣṭasyendriyamarthapratipattimakurvvadapi paścāt kurvvāṇamupalabhyate| taduktam-

“na hi praviṣṭamātrāṇāmuṣṇād garbhagṛhādiṣu|
arthā na pratibhāntīti gṛhyante nendriyaiḥ punaḥ||” iti|
ata āha-“nahi taṇḍulādīnām” ityādi| viśeṣānutpattau sannidhānasyāpyasannidhānatulyatvāt dahanādibhāve'pi taṇḍulādibhyo naudanajanma syāt| tathā prabhāsvarādapavarakaṃ praviṣṭasya yadīndriyaṃ svopakāribhyo'tiśayaṃ krameṇa na pratipadyate tadā prāgiva paścādapyarthapratipattiṃ naiva janayet| tasmādyadasambhavi kāryaṃ yatra dṛśyate tasya tato'nyatvameva, śālibījādiva kodravabījasyeti niratiśayādanyatvameva sātiśayatayā tatkāryakāriṇa iti| evaṃ tāvad yatra sahakāribhyaḥ krameṇa kāryaṃ bhavati tatrātiśayotpādanalakṣaṇamaupacārikaṃ sahakāritvamekārthakriyālakṣaṇameva tu mukhyaṃ tatrāpīti pratipāditam|

yatra tvakṣepeṇaivārthasannidhimātreṇa sahakāriṇaḥ kāryaṃ kurvvanti kiṃ tatrāpi santānāśrayamatiśayotpādanamasti ? ityata āha- “akṣepakāriṣu” ityādi| ‘ye hyavyavadhānādideśā indriyādayaḥ svahetubhyo jātāsteṣvavilambitakāriṣu na viśeṣotpattiḥ parasparataḥ sambhavati, kṣaṇikatvāt’ ityuktaṃ prāk|

yadi na viśeṣotpattiḥ tadā kathaṃ nirvviśeṣā jñānasya kāraṇībhavanti ? ityata āha- “tatra yathāsvaṃ” yasya ye ātmīyāḥ pratyayāḥ taiḥ, “parasparopasarppaṇavyavadhānādivirahāderāśrayabhūtairye jātāḥ” yogyaścāsāvatyāsannatvātiviprakarṣavirahād deśaśca sa ādiryasyāvyavahitadeśādeḥ tatrāvasthānamavasthā yeṣāṃ “te saha svabhāvaniṣpattyā” svabhāvaniṣpattirvvidyata ityeva kṛtvā “jñānahetutāṃ pratipadyante” tatra kiṃ parasparato viśeṣotpattyā prārthitayā ?| yadi hi svahetubhya eva parasparopasarppaṇādyāśrayebhyaḥ svakāryajananakṣamā yogyadeśādyavasthānalakṣaṇaviśeṣayogino notpadyeran, tadaiṣāṃ parasparato viśeṣotpattiḥ prārthyeta, na tu svahetubhya eva tathāvidhānāmutpattau| yata evaṃ “iti” tasmāt “tatra”teṣu akṣepakāriṣvindriyādiṣu “ekārthakriyaiva” mukhyaṃ “sahakāritvaṃ” na santānāśrayeṇa vyavasthāpyamānamatiśayotpādanalakṣaṇaṃ gauṇamiti|

atha viśeṣotpādanalakṣaṇaṃ sahakāritvaṃ kathaṃ na vyavasthāpyate ?| tadapi hi loke pratītatvād vyavasthāpanīyamevetyata āha- “yatra tu” kārye nāvyavadhānādideśopanipātamātreṇaivendriyādaya iva sahakāriṇaḥ pratyayatāṃ pratipadyante, kintu vivakṣitakāryotpādānuguṇaṃ pratikṣaṇaṃ prakṛṣyamāṇaṃ viśeṣamutpādayantaḥ “tatra” kālakṣepabhāvini kārye karttavye “hetusantāno”'parāparakṣaṇabhāvalakṣaṇa ātmātiśayāsādanārthaṃ sahakārīṇi pratyayāntarāṇyapekṣate, na tu tatsamānakālaḥ kāraṇakṣaṇa iti| “tata” stebhyaḥ kāraṇāntarebhyaḥ “svabhāvāntarasya” kāryotpādānuguṇaviśeṣaparamparālakṣaṇasya “pratilambhaḥ” santānasyaikatvenādhimuktasyocyate loke| paramārthatastu tatrāpi pūrvvaḥ pūrvvaḥ pratyayakalāpa uttarottarakāryotpādānuguṇe viśiṣṭakṣaṇe pratiniyata ityekārthakriyālakṣaṇameva sahakāritvamanubhavati|

kathaṃ punaḥ svabhāvāntarapratilambhasteṣām ?, yataḥ krameṇa kāryaṃ nirvvarttayantītyata āha- “tatra svarasataḥ” ityādi| “tatra” tasmin hetusantāne ye hetava upādānakāraṇākhyāḥ ye ca pratyayāḥ sahakārisaṃjñitāsteṣāṃ ye pūrvve prathama upanipātakṣaṇāḥ teṣāṃ vināśahetvanapekṣitayā svarasato nivṛttau satyāṃ tebhya eva svarasato nivarttamānebhyaḥ prathamakṣaṇebhyaḥ kāryotpādānuguṇena viśeṣeṇa viśiṣṭasya kṣaṇasyotpattiḥ tebhyo'nuguṇataraviśeṣavatāṃ tṛtīyakṣaṇānāṃ tebhyonuguṇatamaviśeṣavatāṃ caturthakṣaṇānām; evaṃ yāvadatyantātiśayavānantyaḥ kāraṇakalāpo jātaḥ tataḥ kāryasyotpattiḥ ityevaṃ sahakāribhyaḥ svabhāvāntarapratilambhaḥ, kṣepavatī ca kāryotpattiriti|

atra paraścodayannāha- “sahakāriṇaḥ” saha karaṇaśīlāt kāraṇāt, jātāvekavacanam, yat samutpannaviśeṣamanantaroktena prakāreṇa kāraṇaṃ antyasāmagrīkṣaṇalakṣaṇaṃ tato'ṅkurādikāryotpattau iṣyamāṇāyāṃ tasyaiva viśeṣasyādyasya kāryotpādanānuguṇasya yaḥ krameṇābhivarddhamānaḥ kāryasya janaka iṣyate tasyaiva utpattirnna syāt prathamakṣaṇopanipātināṃ parasparato viśeṣānāsādanāt kṣaṇānāmavivekāt anabhyupagamācca|

parasparato'navāptaviśeṣā eva kāryotpādanānuguṇaṃ viśeṣamārapsyanta iti cedāha- “aviśiṣṭāda” viśiṣṭebhyaḥ parasparato “viśeṣasya” kāryotpādānuguṇasyotpattāviṣyamāṇāyāṃ “kāryasya” aṅkurādeḥ syāt, viśeṣābhāvādityabhiprāyaḥ| tataśca parasparato viśeṣotpādānapekṣiṇa eva sahakāriṇaḥ kāryaṃ kurvvīran|

kimevaṃsati siddhaṃ bhavati ? iti cet, āha- “tena” yena kṣaṇikā api parasparato viśeṣotpādā'napekṣā eva svakāryaṃ kurvvanti ekakāryapratiniyamalakṣaṇaṃ ca sahakāritvaṃ pratipadyante tena kāraṇena “akṣaṇikānāmapi kāraṇatā syāt, apekṣaṇīyebhyaḥ svabhāvātiśayotpatiśca na syāt” ityakṣaṇikavādī kṣaṇikapakṣeṇa svapakṣasya sāmyamāpādayati| yadāha-

“kaḥ śobheta vadannevaṃ yadi na syādahrīkatā|
ajñatā vā yataḥ sarvvaṃ kṣaṇikeṣvapi tatsamam||
viśeṣahetavasteṣāṃ pratyayā na kathañcana|
nityānāmiva yujyante kṣaṇānāmavivekataḥ||”

iti| tatraitat syāt prathamakṣaṇe'pi kṣitibījādayaḥ parasparataḥ samutpannaviśeṣā eva sannidhīyante-

“yena yasyābhisambandho dūrasthasyāpi tena saḥ|”
iti nyāyāddhi dūradeśavarttināmapi hetuphalabhāvāt ityāśaṅkayāha-“atha sahakāriṇā” ityādi| sahakāriṇaḥ parasparasamparkkavikalā api vastudharmmatayaivānyonyamupakurvvantīti śahakāriṇā kāryotpādānuguṇaviśeṣajananāya kṛtaviśeṣa eva samparkkakāla upatiṣṭheta, evaṃ satyanavasthā syāt| tathā hi- tadviśeṣotpattāvapyaparaḥ sahakārikṛto viśeṣo'bhyupagantavyaḥ, tathā tadutpattāvapyanya iti|

atha naivaṃ sahakāriṇaḥ parasparasya kāryotpādānuguṇaviśeṣaṇimittamaparaṃ viśeṣaṃ kurvvanti, svabhāvata eva tatra teṣāṃ yogyatvāt ityata āha-“na ca” ityādi| naiva hi sahakāriṇaḥ kṣitibījādayaḥ parasparasya kāryotpādānuguṇo yo viśeṣaḥ tadutpādane “nityaṃ” sarvvakālaṃ yogyāvasthā “yena” yogyāvasthatvena “nityānuṣaktaḥ” nityānubaddhaḥ “eṣāṃ” kṣitibījādīnāṃ kāryotpādānuguṇaviśeṣajanako viśeṣaḥ syāt yataḥ ‘aviśiṣṭād viśeṣotpattau kāryasyāpi syāt’ ityetadapi parihriyeta|

kuta etad ? ityāha- “tadupāya” ityādi| teṣāṃ kṣitibījādīnāmupāye-yogyadeśopanipāte kāryavyaktidarśanāt apāye ca-parasparasamparkkavirāme kāryānutpattidarśanāt| yadi hi kāryotpādanuguṇaviśeṣotpādane sarvvadā yogyāvasthāḥ syuḥ tadā so'pi viśeṣaḥ sarvvadā syat| tatastatparamparābhāvi kāryamiti tadupāyāpāyayoḥ kāryasyotpattyanutpattī na syātām| tasmānna sahakāriṇaḥ kāryotpādānuguṇaviśeṣotpādane yogyāvasthāḥ sarvvadeti| yataḥ sahakāriṇā pṛthagavasthitenānavasthābhayāt kṛtaviśeṣo nopatiṣṭhate parasparataśca prathamasamparkkakṣaṇabhāvināṃ nopeyate yujyate vā| tena kāraṇenādyo viśeṣaḥ kāryotpādānuguṇaḥ sahakāribhyaḥ samānakālatayā nirupakārasya kṣitibījādeḥ “notpadyate”, utpadyate cāsau itīṣyate| tena samagrāvasthāvat sarvveṣāṃ vyagrāvasthābhāvināmapi kṣaṇānāmaviśeṣāt tajjananasvabhāvatve'pyajananāt samagrāvasthāyāmeva jananād| yathā kṣaṇikānāmekārthakriyāpratiniyamalakṣaṇaṃ sahakāritvaṃ tathā sthirasvabhāvānāmapi bhaviṣyatīti kṣinasarvvopāyo'kṣaṇikavādī sāmyamevātura iva bahumanyamānastatraiva bharaṃ kṛtavān|

siddhāntavādī bhaṅgyā paramupahasannāha-“nāsmākaṃ punaḥ punaḥ” ityādi| yadi punaḥ punarvvacane'pi lokasya nyāyapratītirbhavati śataśo'pi brūmaḥ| kimaṅga punarddhau trīn vā vārān ?| nahi parārthapravṛttānāmasmākaṃ punaḥ punarabhidhāne kaścidudvego bhavati| evaṃvādinaśca śāstrakṛtaḥ kvacit prakārāntareṇa tamevārthaṃ sphuṭīkurvvato ye punaruktatāaprihārāya yatante sa teṣāmasthānapariśrama eva| yadi nodvego hanta tarhyucyatām ityata āha- “na viśeṣotpādanādeva” ityādi| naiva viśeṣotpādanāt sahakāriṇāṃ sahakāritvaṃ paramārthataḥ kvacit sambhavati, yataḥ prathamakṣaṇabhāvināṃ bījādīnāṃ tadabhāvāt kāryotpādānuguṇe viśeṣe karttavye sahakāritāvirahaḥ syāt| kintvekārthākriyaiva sahakāriṇāṃ pāramārthikaṃ sahakāritvaṃ pūrvvoktābhiryuktibhiḥ sambhāvyate| sā ca prathamamasamparkkabhājāmastyeveti kiṃ na sahakāriṇaḥ syuḥ ?|

para āha- sā'pyekārthakriyā na bhavet parasparato viśeṣarahitānām| yadi punaḥ parasparato viśeṣarahitānāmapi tadekārthakriyā'ṅgikriyate tadā pratyekaṃ tadavasthāyāṃ tadutpādanasāmarthyābhyupagamāt tadavasthāyāmiva pṛthagapi sā bhavet| tathāhi-te tadavasthāyāmapi parasparato nirvviśeṣā eva kurvvanti| teṣāṃ pṛthagapi tadviśeṣakriyā kathamiva na prasajyeta ?| nahyeṣāṃ saṃhatāsaṃhatāvasthayoḥ kaścidviśeṣo'stīti| bhavatu, ko doṣaḥ ? iti cet; “tathā ca” kāryotpādānuguṇaviśeṣasya pṛthakkaraṇaprasaṅge sati “tasmād viśeṣād bhavanaśīlam” aṅkurādi “kāryamapi” viśeṣavat kevalāt sahakāriṇaḥ syāt iti cenmanyase, atrāpi sarvvamuktamuttaram| tathā hi- saṃhatāsaṃhatāvasthayonnirviśeṣā eva kṣaṇakṣayiṇo bhāvā iti yaducyate tat kiṃ tāvadviśeṣamātrāpekṣayā ? āhosvit kāryotpādānuguṇaviśeṣajanakaviśeṣāpekṣayā ?| yadi prācyo vikalpaḥ tadayuktam| na hi kācid viśeṣamātrarahitā'vasthā sambhavati, sarvvadā'paraparapratyayayoganibandhanasyāparāparaviśeṣasya bhāvāt| nahi kadācit kiṃcidekameva, ādhāracchāyātapavātaśītāderyathāsambhavaṃ bhāvāt| na ca tabhdāve'pi tat tādṛśameva, kāraṇabhedāt| etāvattu syāt- kaścid viśeṣaḥ kvacit kārye'nuguṇo na sarvvaḥ sarvatreti| etacca prāgevoktamiti darśayannāha- “pratikṣaṇamaparāparaiḥ pratyayaiḥ” iti| ‘aparāparapratyayogena pratikṣaṇaṃ bhinnaśaktayaḥ saṃskārāḥ santanvanto yadyapi kutaścit sāmyāt sarūpāḥ pratīyante, tathāpi bhinna evaiṣāṃ svabhāvaḥ, tena kiñcideva kasyacit kāraṇam’ iti, ‘kṣaṇikeṣu bhāveṣvaparāparotpattairaikyābhāvāt’ iti cātra saṃkṣipyataramuktam| evaṃ ca ’nāsmākaṃ punaḥ punarvvacana’ ityatra dviḥ punargrahaṇaṃ yujyate| yathā yena prakāreṇa bhāvasantāne viśeṣasyotpattiḥ [ta]dapyuktam ‘tatra svarasataḥ pūrvvakṣaṇanirodhe tebhya eva viśiṣṭakṣaṇotpādād viśeṣotpattiḥ’ iti| atha kāryotpādānuguṇaviśeṣajanakaviśeṣāpekṣayā prāgvat prathamasamparkkabhājaḥ parasparato nirvviśeṣā ityabhimataṃ tadapyayuktam| yataḥ kāryotpādānuguṇasya viśeṣasya janakāḥ kṣitibījādayaḥ kīdṛśāḥ ye vyavadhānādirahitatvenopanipātinaḥ| tabhdāva eva tasya bhāvāt etāvanmātranibandhanatvācca janakaṃ vya(kavya)vasthāyāḥ| te ca tathāvidhāḥ sarvadā na bhavantīti kathaṃ pṛthagapi kāryotpādānuguṇaviśeṣārambha eṣāṃ syāt ?, yataḥ kevalānāmapi kāryakriyā prasajyeta tad darśayati- yogyo deśo yeṣāṃ te yogyadeśāḥ, tabhdāvo yogyadeśatā, sā ādiryeṣāmavyavahitadeśatvādīnānavasthābhedānāṃ te tathoktāḥ, te ca te avasthābhedāśca tathoktāḥ| “yogyadeśatā a(tādya) vyavahitadeśatādayo” ye “avasthāviśeṣāḥ” kṣitibījādīnāmupajāyante te kāryotpādānuguṇaviśeṣalakṣaṇakāryakaraṇaśīlāḥ, naivaṃvidhāḥ sarvvadā bījādaya iti kathameṣāṃ pṛthagapi tathāvidhaviśeṣārambhaḥ syāt ?| etadapi prāgevoktam ‘tatra yo'vyavadhānādideśo rūpendriyādikalāpaḥ sa vijñānajanane samartho hetuḥ’ iti vacanāt| tasya codāharaṇamātratvāt| ihāpi tatra yo'vyavadhānādideśaḥ kṣitibījādikalāpaḥ sa kāryotpādānuguṇaviśeṣajanane samartho heturiti pratīyata eva| sa ca tathāvidhoviśeṣaḥ sarvvadā na bhavati, tajjanakasya hetorabhāvāt| parasparopasarppaṇādyāśrayasyaiva pratyayaviśeṣasya tadvetutvāt| etadapi pūrvvamevoktamityāha-teṣāṃ ca kāryotpādānuguṇaviśeṣa[janane] viśeṣavatāṃ yata utpattistadapyuktamasakṛdeva ‘yasteṣāṃ parasparopasarppaṇādyāśrayaḥ pratyayaviśeṣaḥ sa taddhetujanane samartho hetuḥ’ iti| tathā ‘yathāsvaṃ pratyayaiḥ parasparopasarppaṇādyāśrayairye yogyadeśādyavasthā jātāste saha svabhāvaniṣpattyā jñānahetutāṃ pratipadyanta’ ityanena, ihāpi gamyamānatvāt| tato yadyapyeṣāṃ parasparato'nupapattervviśeṣo na bhavati, svahetukṛtastu kena vāryate ?| na ca svahetuta eva sañjātaviśeṣāṇāṃ bhāve parasparatastadāśaṃsā, yataḥ parasparato viśeṣāyogaḥ pratipādyamānaḥ śobheta| teṣāṃ ca kāryotpādānuguṇaviśeṣajanakānāṃ pratyayānāṃ pratyekaṃ sāmarthye'pi khaṇḍaśaḥ kāryotpādāyogāt sakalasyaiva pratyekaṃ karaṇāt| yathā kevalānāmakriyā kartṛviśeṣasyāvyavadhānādideśakṣitībījādikalāpasya pṛthagekaikasya samarthasya bhāvasyābhāvādityetadapyasakṛdevoktam ‘teṣāṃ ca na pūrvvaṃ na paścāt na pṛthagbhāva iti samarthānapi pūrvvāparapṛthagbhāvabhāvino doṣā nopalīyante’ ityādivacanāt| tatastathāvidhaviśeṣasya svopādānamātranibandhanasyānabhyupagamena kevalānāmaprasaṅgāt kutaḥ kāryotpādānuguṇaviśeṣārambhadvārakaṃ kāryamapi syāditi ?|

kutaḥ punarayaṃ kāmacāro labhyate yadaṅkurādikāryaṃ sahakāriṇaḥ parasparasya kāryotpādānuguṇāṃ viśeṣaparamparāṃ janayantaḥ kurvvanti, kāryotpādānuguṇaṃ tu viśeṣaṃ vyavadhānādirahitadeśopanipātamātreṇetyata āha- “kāryadvaividhyaṃ ca yasmāt tasmādevaṃ vibhajyate”| kathaṃ dvaividhyaṃ kāryāṇāmiti ? ata āha-sahakāribhiravyavadhānādideśairanantaraṃ sañjanitāḥ parasparasya prāgavasthāpekṣaviśiṣṭakṣaṇabhāvalakṣaṇā ye viśeṣāstatparamparayā uttarottaraviśiṣṭaviśiṣṭatarādikṣaṇabhavarūpayā utpattirddharmmo yasya tadātmakamekaṃ kāryam| anyacca tadviparītaṃ yat sahakārisannidhimātreṇa bhavati na parasparakṛtāṃ viśeṣaparamparāmapekṣate| atrodāharaṇam- “aṅkurādivat”, ādigrahaṇādodanādivat| tathā'kṣepeṇa karaṇaśīlaṃ yadindriyaṃ tadvijñānādivacca| prabhāsvarādapavarakapraviṣṭendriyanirāsārthaṃ caitad viśeṣaṇam| kuta etad ? iti cet ; kāryakāraṇayoḥ svabhāvabhedāt| kiṃciddhi kāryaṃ kāraṇasāmagrīsannidhimātrajanyasvabhāvam, tadanyattu tatpariṇāmāpekṣamiti| kāraṇamapi kiñcit svasannidhimātreṇa kāryajananasvabhāvaṃ svakāraṇebhya eva bhavati, yena parasparakṛtāṃ viśeṣaparamparāṃ svakāryakaraṇe nāpekṣate| anyattu tadviparītasvabhāvam| yathā kiñcideva śālyaṅkurajananasvabhāvam, tadviparītaṃ cāparam| śālyaṅkuraśca tabdījajanyasvabhāvo na yavādībījajanyasvabhāva iti na bhāvānāṃ svahetubalāyātāḥ pramāṇādhigatāḥ svabhāvāḥ paryanuyojyāḥ| ye tu yajjananasvabhāvāḥ pramāṇato'dhigatāḥ te kiṃ sarvvadaiva tatsvabhāvāḥ ? āhosvit tadaiva ? ityatra cintā pravarttate| tatra sarvvadā tatsvabhāvatve paścādiva prāgapi tatkāryakriyāprasaṅgena pararūpeṇākārakasya bhinnasvabhāvatā kārakākārakāvasthayoḥ śāliyavabījādīnāmiva tattvacintakairūcyate| sadṛśāparabhāvanibandhanaṃ caikatayā pratyabhijñānaṃ lūnapunarjāteṣviva keśanakhādiṣu ityatra virodhābhāvāditi| yadā ca taktāryakāraṇasvabhāvabhedāt kāryavdaividhyam, “tatrai”tasmiṃ(smin) sati “sahakāribhyaḥ” kṣitibījādibhyasteṣāṃ parasparasantānopakāramapekṣate yat kāraṇamantyāvasthāprāptaṃ tasya yat kāryamaṅkurādikaṃ tajjanmanimittaṃ “sahakāriṇāṃ” prathamakṣaṇāntaraṃ viśiṣṭadvitīyakṣaṇabhāvarūpo yo viśeṣaḥ kāryotpādānuguṇaḥ “ādyo” bhavati “sa teṣāṃ” sahakāriṇāṃ prathamasamparkkabhājāṃ parasparakṛto yo viśeṣastajjanmā na bhavati parasparopasarppaṇādyāśrayādeva pratyayaviśeṣāt tasya bhāvāt| tataḥ kāryotpādānuguṇādādyād viśeṣāt prathamakṣaṇopanipātibhiḥ sahakāribhiranyataḥ samāsāditaviśeṣaiḥ janitāt tatprabhṛti “ye viśeṣāḥ” prakṛṣyamāṇataduttarottarakṣaṇabhāvalakṣaṇā jāyante “te tajjanmānaḥ” sahakārikṛtaviśeṣajanmānaḥ| kutaḥ ? “tatprakṛtitvāt” tasyādyasya viśeṣasya parasparopasarppaṇādyāśrayāt pratyayaviśeṣādāsāditatadanukūlaviśeṣaiḥ sahakāribhiḥ parasparopakāranirapekṣairjanyasvabhāvatvāt, taduttareṣāṃ ca viśeṣāṇāṃ sahakārikṛtakāryotpādānuguṇaviśeṣajanyasvabhāvatvāt| yata evam “iti” tasmāt “nānavasthā” prāguktā| atha sahakāriṇā kṣityādinā kuśūlādyavastho'pi bījādiḥ tenāpi kṣityādiḥ kṛtaviśeṣa evopatiṣṭhetānavasthaivaṃ syāt iti| tasya prakārasyānabhyupagamāt puruṣaprayatnādereva kṣetraprakiraṇahetoravyavahitasnigdhapṛthivībījasamparkkalakṣaṇasya kāryotpādānuguṇaviśeṣajanakasya viśeṣe'syopagamāt| tatra yaduktaṃ pareṇa ‘yathā prathamasamprarkkabhājaḥ kṣitibījādayaḥ parasparasya viśeṣamanādadhānāḥ kāryotpādānuguṇaṃ viśeṣaṃ janayanti, tathā sthirarūpā api bhāvāḥ tadekakāryapratiniyatāḥ parasparakṛtaviśeṣanirapekṣā eva bhaviṣyanti’ iti, tadabhyupagacchannāh “tathā yadyakṣaṇiko'pi” ityādi| kṣaṇikavadakṣaniko'pi yadi kāryaṃ karoti karotu nāma| nā kaścid vārayati| kintu yena svabhāvena kāryaṃ karoti sa yadi “avilambitakāryakartṛdharmmā” akṣepeṇa karotītyevaṃśīlo dharmmo yasya sa tathoktaḥ, tadā “pṛthagbhāvasya sambhāvāt kevalo'pi” na kevalaṃ sahitaḥ “tathā syāt” tatkāryakārakaḥ syādityuktaṃ bahuśaḥ| “atatsvabhāvastu” akṣepakartṛsvabhāvavikalastu “tadā'pi” sahitāvasthāyāmapi prāgvat “akāraka eva” pararūpeṇa kartṛtvasya pūrvvameva niṣedhāt|

tadevamekārthakriyayā viśeṣotpādanena cākṣaṇikānāṃ sahakāritvaṃ niṣidhyopasaṃharannāha- “tasmāt” ityādi| dvividhasyāpi sahakāritvasyāyogānnaivākṣaṇikasya kaścit sahakārīti kevalo'pi svakāryaṃ kuryāditi sahakāripratyayāpekṣasyākṣaṇikasya hetutāṃ bruvāṇasya kiṃ yuktamiti darśayannāha- “prāyastu” ityādi| yo hi sthirahetuvādī tasya yadi sa hetuḥ pratyayāntarāṇyapekṣya kāryaṃ karoti tadā “vyaktam” avaśyaṃ tasya sthirasya hetoḥ pratyayāntarāpekṣakārakasya svabhāvāntarasyotpattiriti| “nākāryasya” kāryatāmananubhavato apekṣetyucyate| yataḥ sahakāriṇāṃ yaḥ “saṃghātaḥ” sannipātaḥ “tatsthāyī” tatra varttamāno bhāvasantānaḥ “prāyaḥ” bāhulyena “sahakāripratyayairupajanitaviśeṣaḥ” san “svakāryaṃ kurvvan dṛṣṭo bījādivat” tasmādevaṃ vibhajyate| prāyograhaṇaṃ cākṣepakārīndriyādisaṅghātavyavacchedārtham| tatsambhavino nyāyasyākṣaṇikeṣu pṛthagbhāvasambhavena kathañcidapi kalpayitumaśakyatvāt| prāgakārakasya paścāt kārakasvabhāvāntarotpattistu na virudhyate| tasyaiva hyakārakasya tadātmā kārakaḥ svabhāvo na yujyate na tvatadātmā| ata eva svabhāvāntaragrahaṇam| tatra kevalamakārakasvabhāvasya svarasanirodhitāmātramupeyam| tataḥ sarvvaṃ susthamiti|

atha matam-kārakasvabhāvāntarotpattiriṣyeta yadi sthirasya hetoḥ prāgapi kārakasvabhāvo na syat| tasya tu prāgapi bhāvāt pratyayāntarāpekṣā tadutpattirapyayukteti ata āha- “kārakasya” ityādi| yadi hi samagrāvasthāyāḥ prāgapi kārakasvabhāvo bhavet tadā'syākriyā na yujyate, saṃhatāvasthāyāmapi tatsvabhvatayaiva karaṇāt, pararūpeṇa kartṛtvasya prāgeva niṣiddhatvāt| na ca karoti| tasmāt so'sya svabhāvaḥ prāṅnaivāsīt| yadi ca pratyayāntarairapyasau na kriyeta tat kimiti mudhaiva tānyapekṣate ? iti|

[43. nirhetukavināśacarcāyā upasaṃhāraḥ|]
tadevaṃ ‘tatsvabhāvasya jananāt’ tyasya ‘yo yatsvabhāvaḥ sa svahetorevotpadyamānaḥ tādṛśo bhavati punastabhdāve hetvantaramapekṣate’ ityasyānekāntaparihārāyoktasya prakārāntareṇānekānte ubhdāvite tatparijihīrṣayā “aparāparapratyayayogena” ityādyabhihitam| tatra yena nyāyena kṣaṇikānāṃ hetuphalasvabhāvaḥ tasyākṣaṇikeṣvasambhavaṃ pratipādayituṃ prāsaṅgikaṃ yadupakrāntaṃ tat parisamāpayya prakṛtamanubadhnannāha- “tasmād yo yadātmā” ityādi| yadi svabhāvenāsthitidharmmaṇo bhāvasya na nāśakāraṇaiḥ prayojanaṃ svabhāvena sthitidharmmaṇo bhaviṣyatītyata āha- “sthitidharmmaṇo'pi” ityādi| sthitidharmmaṇo'pi hi naiva nāśakāraṇaiḥ kiñcit prayojanam| tasya svahetubhyaḥ samupajāto yaḥ sthiraḥ svabhavaḥ tadanyathātvasyāsthirātmatāpatteḥ kenacit karttumaśakyatvāt| kāmaṃ hi bhāvāḥ svayaṃ na bhaveyuḥ| na tu santa eva svaṃ svabhāvaṃ parityajanti| atha sthitidharmmaṇo'pyanyathātvapratipattiriṣyate tadā'nyathātvapratipattau vā “tatsvabhāva eva” sthitidharmmaiva “na syāt” ātmabhūtasyāsthitidharmmaṇaḥ svabhāvasya paścāt sambhave prāgapyabhāvāyogāt| nahi tadātmanastasmiṃ(smin) sannihite kadācidabhāvo yuktaḥ, atastvabhāvatāprasaṅgāt ‘viruddhadharmmādhyāasya bhedalakṣaṇatvāt’ ityuktam| tathā ca sati “pūrvva” eva “vikalpaḥ” svabhāvenāsthitidharmmā bhāva iti| “tatra ca” pūrvvavikalpe prāgevoktaṃ dūṣaṇaṃ vināśahetorvaiyarthyamiti|

athāsau śirasvabhāva eva, kevalamasyāśirasvabhāvatā prāgasati vināśahetorupajāyate, anyathā nivṛttyayogādityata āha- “yaśca parasmāt” nāśahetoḥ sthitidharmmaṇaḥ sata “anyathābhāvaḥ” asthitidharmmatālakṣaṇo bhavati, sa pūrvvakāt sthitidharmmaṇaḥ svahetusamubhdūtāt svabhāvāt “aparaḥ” anyaḥ “svabhāvastasminniṣpanne” paścā[jjanya]tvād bhinnahetukatvācca “kathaṃ tasya” svabhāvaḥ “syāt” ?| tadātmatayā pratibhasanāditi cet| sārūpyādalakṣitavivekasya tathā pratibhāsanaṃ syāt yadyasau pūrvvasvabhāve satyevānyato bhavet| anyathā virodhaḥ kathaṃ parihriyeta ?| bhavatvaparaḥ svabhāva iti cet| yaścāparaḥ svabhāvaḥ sa kathaṃ tasya ?| na hyanyo'nyasya svabhāvo yuktaḥ, atiprasaṅgāt| yo'paraḥ svabhāvaḥ sa kimiti tasya na bhavati ? ityata āha- “svabhāvabheda-” ityādi| bhavatu vastvantarameva tadaparasvabhāvatayā ko doṣaḥ ? ityata āha- “tathā ca” vastvantaratve sati vināśahetorupajāyamānasya svabhāvasya pūrvvako bhāvaḥ svahetubhyo yaḥ sthitidharmmā jātaḥ so'cyutidharmme sthito nivṛttibhāṅna bhavati, vināśahetorvvastvantarotpattau vyāpṛtatvāditi na “tasya” sthitidharmmaṇo “'nyathābhāvo” nivṛttiḥ| nahi mugdarādervvastvantarasya bhāve'parasya nivṛttiryuktā, atiprasaṅgāt| tadupamarddena tadutpattau ca prāgeva proktam|

nanu ca dṛśyata eva kaṭhinādirūpasya tāmrāderagnayādervvināśahetordravādisvabhāvāntarotpattiḥ| na ca pūrvvakasya pracyutidharmmatā ityata āha- “etena” anantaroktena “kaṭhinādīnām” ādiśabdād dravādīnāṃ tāmrasuvarṇṇādināmagniśītavātādibhyo dravatvakaṭhinatvādisvabhāvāntarotpattirvyavasthitarūpasya tāmrādeḥ “pratyuktā” pratyākhyātāḥ, tulyadūṣaṇatvāt|

kathaṃ tarhi svabhāvāntarotpattiḥ pūrvvasya cāpracyutidharmme sthitasyābhāvo yuktaḥ ? ityāha- “tatrāpi” kaṭhinādirūpe tāmrādau “pūrvvakasya” kaṭhinadravādirūpasya “svarasanirodhitvāt” vināśahetvayogena| “vināśe” sati “agnyādeḥ” ādigrahaṇājjalaniṣekaśītavātādeḥ| sahakāriṇaḥ parasparopasarppaṇādyāśraya pratyayaviśeṣopajātātiśayā “dupādānācca” yat tat kaṭhinādirūpaṃ tāmrādi svarasato nirudhyate| tata eva upādānakāraṇādagnyādisahakārikāraṇopādānapratyayopajātaviśeṣād “apara eva” anya eva dravakaṭhinādisvabhāvo dravagrahaṇasyopalakṣaṇatvāt, “utpanno” na tu pūrvvakameva kaṭhinadravādirūpaṃ tāmrādi vyavasthitātmakaṃ dravakaṭhinādisvabhāvena pariṇatamiti|

atra para āha- “kenoktaṃ” yathā ‘sthitidharmmaṇaḥ sato vināśahetorasthitisvabhāvotpattistato vināśaḥ’ iti, yena ‘yaśca parasmādanyathābhāvaḥ so'paraḥ svabhāvaḥ’ ityādyucyate| kintu sa svayaṃ sthitidharmmaiva svahetubhirjanito nāsyāsthirasvabhāvatā vināśahetorupajāyate| kathaṃ jñāyate yathā ‘svahetubhiḥ svabhāvena sthitidharmmaiva janitaḥ’ iti ?| vināśaheoragnyāderasambhave avasthānāt| yadi svabhāvenāsthitidharmmā svahetorjātaḥ syāt tadā tadasambhave'pi nāvatiṣṭheta| tasya svabhāvena sthitidharmmaṇaḥ svahetubhirevāyamaparaḥ svabhāvo niyamito yaduta “parasmāt” virodhino'gnyāde “rvvināśaḥ svayaṃ bhavatīti”| parasmāditi karmmaṇi lyaplope pañcamī paramapekṣya ityarthaḥ| svahetubhirevāyaṃ niyamitasvabhāvo jāto yathā tvayā virodhinamapekṣya svayaṃ nirvva(va)rttitavyamiti| taduktam-

“svabhāvo'pi sa tasyetthaṃ yenāpekṣya nivarttate|
virodhinaṃ yathā'nyeṣāṃ pravāho mugdarādikam||” iti|
nanu yadyasya vināśao virodhisannidhāne svayameva bhavatyahetukaḥ prāpnoti, ahetośca deśakālasvabhāvaniyamo na yukta ityata āha- “na ca” naiva vināśo nāma vinaṣṭuraparaḥ svabhāvaḥ, yato'yaṃ doṣaḥ syāt, kintu “bhāvacyutireva vināśaḥ”| tasyāśca niḥsvabhāvatvāddhetumattā naiva yujyate| nahi sā tasya bhavati| kevalamasau svayameva na bhavati| tato bhaviturabhāvāt kasya hetumattopagamyate ?|

siddhāntavādyāha- “nedamanantaroktaṃ vikalpadvayamatikrāmati”| kīdṛśaṃ vikalpadvayam ?| ‘kiṃ nityo bhāvaḥ ?’ ityādi| nanu ca kālāntarasthitiradharmmatāmupagacchato naiva nityavikalpasyāvakāśaḥ| na| tadupagame'pi nityataivopagatā bhavati| tathā hi- yadyayaṃ saṃvatsarasthitidharmmā svahetubhirjanitastadā saṃvatsaraparisamāptau yo'syādāvudayakāle saṃvatsarasthitidharmmā svabhāvo yato'yaṃ saṃvatsaraṃ sthitaḥ sa eva tadante'pi| tato'paraṃ saṃvatsaramavatiṣṭheta| tadante'pi prathamotpannasaṃvatsarasthitidharmmasvabhāvāparityāgādaparāparasaṃvatsarasthitiprasaṅgāt kālāntarasthitidharmmatopagame'pi nityataivopagatā bhavatīti nityavikalpo durnnivāraḥ| vināśahetusannidhau svayaṃ nivarttata iti copagamādanityavikalpo naśvarātmatāvikalpaḥ| tathā hi- vināśahetvabhimatasannidhau svayaṃ vinaśyato yo'sya svabhāvaḥ sa eva bhāvasyaikarūpatvādutpannamātrasyeti tadaiva vināśaprasaṅgāt kathamasya kālantarasthitidharmmatā sambhavati ?| evaṃ vikalpe kṛte pāścātyavikalpopagame kālāntarasthitirevāsya truṭyatīti nityavikalpa evānenopagantavyaḥ| tatra vināśahetusannidhau svayaṃ nāśopagame prāṅnityo bhūtvā paścādanityo vinaśvarasvabhāvo bhavatīti brūte| “evaṃ ca brūvāṇo bhāvadvayaṃ cāha”| vakṣyamāṇāpekṣaścakāraḥ| kīdṛśaṃ bhāvadvayam ?| nityānityau svabhāvau bhedau yasya tathā| yo'sau nityaḥ svabhāvaḥ prāktanaḥ tasya nityābhimatasya svayaṃ paścānnāśaṃ brūvāṇaḥ sarvvadā pratikṣaṇameva nāśaṃ prāha| anyathā pūrvvoktena nyāyena paścādapi nāśāsambhavāt| atha pratikṣaṇamasya nāśo na bhavati tadā paścādapi tadayogāt sarvvadaivānāśaṃ prāheti kṛtvā pūrvvasminnityābhimate svabhāve vināśaheturasamartho'kiñcitkara eva|

nanu ca vināśahetornaiva sāmarthyamupagataṃ parena virodhisannidhimapekṣya svayaṃ nāśopagamāt| na| ata eva tannibandhanatvaprasaṅgāt nāśasya| anyathā hyakiñcitkaraḥ kimityasāvapekṣyate ?, hetubhāvasyāpekṣālakṣaṇatvāt| svahetava evātrāparādhyanti yadakiñcitkare'pi tatrāpekṣāyāṃ niyuñjata iti cet| kaḥ punarayamasthānābhiniveśaḥ teṣāṃ yat tatra tathā niyuñjate| tasmādupakāryapekṣāyāmeva hetavo niyuñjānāḥ śobhante| anyathā te'pi kāryātmāno naiva tanniyogamādriyeran| kathaṃ cākiñcitkaro virodhī nāma ?| na hyasyāvirodhitvābhimatādviśeṣaḥ kaściditi yatkiñcidetat|

yadapyuktaṃ ‘yathā'nyeṣāṃ kṣaṇikavādināmakiñcitkaramapi mugdarādikamapekṣya ghaṭādipravāho nivarttate tathā'smākamapi kālāntarasthāyī bhāvaḥ’ iti tadapi parasamayānabhijñatayocyate| yato nāsmākaṃ pravāho nāma kṣaṇavyatirikto'sti yo'kiñcitkaramugdarādisannidhau nivartteta| kṣaṇā eva hi kevalaṃ santi| te ca svanivṛttau na mugdarādikamapekṣante, svarasata eva nirodhāt| yā tu teṣāṃ kapālādivṛttilakṣaṇā paryudāsavṛttyā nivṛttiḥ yasyāṃ satyāmekatvābhiniveśino lokasya sadṛśāparabhāvarūpasya vibhramanimittasyāpagamāt ‘nivṛttā ghaṭādayaḥ’ iti vyavahāraḥ, tatrākiñcitkaratvaṃ mugdarādīnāṃ naivāsti, tabhdāva eva teṣāṃ bhāvāt| vegavanmugdarādisahakāriṇo ghaṭakṣaṇāt parasparopasarppaṇādyāśrayāt pratyayaviśeṣāt sañjātātiśayāt kapāladerbhavanadharmmatvāt tasya ca tajjannasvabhāvatvāditi|

svabhāvadvayopagamaprasaṅgāditi parijihīrṣayā para āha- “na prāg” ityādi| kuta etat ?| “ekasvabhāvatvāt”| sarvvadaikasvabhāvasya sarvvadā nityataiva na paścādanityasvabhāvatāsambhava iti|

siddhāntavādyāha- “sa tarhi bhāvaḥ” sarvvadā nityasvabhāvaḥ svabhāvena “nāśamanāviśan” apratipadyamānaḥ kathaṃ naiva naṣṭo(kathaṃ naṣṭo) nāma ?| kutaḥ ? “tatsvabhāvavināśayoḥ” nityasvabhāvatāyā, vināśasya cānityarūpatāyāśca “aparaspararūpatvāt” parasparaparihārarūpatvāt| upasaṃharannāha- “yata evaṃ” sthitidharmmaṇāṃ vināśo naiva yujyate tasmāt sati asya vināśe yadyavaśyambhāvī kṛtakarūpasya sato vināśa iṣyate paraistadā “vināśasvabhāvena”- vinaśyati nāvatiṣṭhata iti vināśaḥ| karttari bahulavacanād ghañ| sa svabhāvo yasya tena vināśasvabhāvenāsthitidharmmaṇā| “tena” kṛtakarūpeṇa satā vastunā svahetubhyo “bhavitavyam” anyathā'vaśyambhāvitayopagatasya kṛtakātmanāṃ satāṃ vināśasyaivāyogāt|

bhavatvevam iti cet| āha- “tathāpi” svayaṃ vināśasvabhāvatve'pi na kevalamavinaśvarasvabhāvatve svabhāvānyathātvāsambhavād vyartho vināśaheturiti prathamavikalpopanyāsa evoktam na punarucyate| yata evaṃ “tena” ityādi sugamam|

tadevaṃ vināśaṃ pratyanapekṣāmasāmarthya-vaiyarthyābhyāṃ taddhetvayogena kṛtakalakṣaṇasya sattvasya pūrvvācāryadarśitāṃ pratipādya yathā'sau viparyaye bādhakapramāṇatāmanubhavati tada darśayannāha- “tasmād vināśa” ityādi| prayogastvevam- ye yabhdāvaṃ pratyanapekṣāste tabhdāvaniyatāḥ| tadyathā-antyā kāraṇasāmagrī svakāryotpādane| anapekṣaśca kṛtakarūpaḥ san bhāvo vināśe'vaśyambhāvivināśatayopagataḥ parairiti svabhāvahetuprasaṅgaprayogo viparyaye bādhakaṃ pramāṇaṃ pūrvvācāryapradarśitam| “tataḥ” tabhdāvaniyatatve, nāśasyākādācitkatvādudayānantaraṃ nāśa iti “yaḥ san” kṛtakalakṣaṇo bhāvaḥ “sa vināśī” vinaśvarasvabhāvo naśvaratāyāḥ sādhyadharmmasya nivṛttau ca kṛtakalakṣaṇasattvanivṛttiriti kṛtvā kṛtakalakṣaṇasya sattvasya kṣaṇikatāyāmanvayavyatirekasiddhiḥ sampadyate anapekṣayā'nukrāntasattvakṣaṇikatvayostādātmyasiddheḥ tannibandhanayoranvayavyatirekayorapi niścayāt|

tadevaṃ pūrvvācāryān prati akṛtakasya sato'bhāvāt “sadakāraṇavannityam” iti nityalakṣaṇavirahādeva na tannityatvam| yattu sad utpattimat tad uktena nyāyenāvaśyaṃnāśitayopagataṃ paraiḥ kālāntarasthāyi na bhavatīti prati pāditam|

[44. sāmānyena sattvakṣaṇikatvayostādātmyavyāptipradarśanam|]
yadā tu yat sat tat kṣaṇikameveti sāmānyenocyate kṛtakākṛtakalakṣaṇaṃ sato bhedamanapekṣya prauḍhavāditayā kṛtakasyāpi cāvaśyambhāvī vināśa iti paropagamo nāpekṣyate, tadā vināśaṃ pratyanapekṣatvameva sarvvasya na sidhyati| yeṣāṃ hi vināśo bhavaṃ(van) dṛṣṭo ghaṭādīnāṃ teṣāmeva taddhaitvayogat tatrānapekṣā yujyate| ye tu deśādivyavahitāḥ parvvatādayo vā vinaśāmāviśanto na dṛṣṭāḥ teṣāmavaśyaṃ vināśitvopagamanibandhanābhāvādantye'pyayaṃ vināśaṃ pratyanapekṣa eva vinaśyanna'viśeṣādādāvapi tabhdāvaniyata iti vaktumaśakyatvāt tatsvabhāvasāpekṣatvāt| vināśaṃ pratyanapekṣatvāsiddherakṛtakānāṃ cākāśādīnāṃ vināśisvabhāvasāpekṣāṇāmityanapekṣayā sato naśvarasvabhāvatā'siddheḥ anvayavyatirekayostannibandhanayorayogamutpaśyannarthakriyāvirodhalakṣaṇameva tadā bādhakaṃ pramāṇaṃ tādātmyaprasādhakamabhidhānīyamiti manyamānaḥ pūrvvapakṣamutthāpayannāha- “svabhāvato” naśvaratve'pyuktena nyāyena paridṛśyamānavināśānāṃ ghaṭādīnāṃ “kaścid” deśādivyavahitaḥ parvvatādirvvā'nupalabdhavināśaḥ kṛtako'pi sadrūpa ākāśādirvvā'kṛtakaḥ sanna “'tatsvabhāvo'pi” avināśisvabhāvo'pi syāt| apiśabdaḥ sambhāvanāyām| tasya vināśisvabhāvasaṃsādhakapramāṇābhāvādāśaṅkayata etat| tataśca vināśisvabhāvasāpekṣatvāt tadanapekṣatvamasiddhamiti tadvaśāt sādhyasya kṣaṇikatvasya sattvasvabhāvatvāsiddheḥ tannibandhanā nānvayavyatirekasiddhiriti| kiṃ punaratrāśaṅkānimittaṃ yena kaścidatatsvabhāvo'pyāśaṅkayata ityāha- “na hi sarvvaḥ sarvvasya svabhāvaḥ” iti| vicitrasvabhāvā hi bhāvā dṛśyante- kecit sapratighāḥ kecidapratighāḥ, tathā nīlānīlādisvabhāvāḥ, tathā kecidvināśinaḥ anye tvavināśisvabhāvāḥ śaṅkayanta iti pūrvvapakṣāśaṅkā|

na-‘kaścidatatsvabhāvo'pi syāt’- iti āśaṅkanīyam, tathābhāve hyakṣaṇikatvaṃ tasya syāt| tasmiṃśca satyavastutvaprasaṅgāt kuto'tatsvabhāvatāśaṅkā ?| kathaṃ punarakṣaṇikatve'vastutvaprasaṅgaḥ ?| yataḥ sattvasya kṣaṇikatvasvabhāvatayā'nvayavyatirekasiddhirityata āha-“śaktirhi” ityādi|

[45. arthakriyākāritvameva sattvaṃ, tacca kṣaṇikānāmeveti|]
evaṃ manyate- iha tāvadidameva vicāraṇīyam kiṃlakṣaṇametad bhāvānāṃ sattvaṃ yuktamiti| tatra na sattāyogalakṣaṇamavyāpteḥ, sāmānyadiṣvabhāvāt| vandhyāsutādiṣvapi bhāvād ativyāptervā| vandhyāsutādīnāmasattvāt kathaṃ sattāyogaḥ ? iti cet| na| itaretarāśrayāt| yatasteṣāmasattvaṃ sattāyogavirahādeva tadvirahaścāsattvāditi| yadi ca satāmeva sattāyogaḥ evaṃ tarhyanyat sattvalakṣaṇamabhidhānīyam sattāyogasya ca vaiyarthyam, tat eva vastunaḥ sattvāt| sarvvārthakriyāsāmarthyavirahāt sattāyogābhāvasteṣāmiti cet| evaṃ sati yadevārthakriyasāmarthyayuktaṃ tasyaiva sattāyoga ityarthakriyāsāmarthyameva bhāvalakṣaṇamāyātamityapārthakaḥ| sattāyogaḥ| “itthaṃ ca” evam| anyathā sāmānyādīnāṃ kathaṃ svarūpaṃ sattvaṃ syāt ?| arthakriyāsāmarthyaṃ tu sarvveṣāmastīti tadeva bhāvalakṣaṇam|

“utpādavyavyaghnauvyayuktaṃ sat” ityetadapyayuktam, dhrauvyeṇotpādavyayayorvvirodhāt ekasmiṃ(smin) dharmmiṇyayogāt| kathañcidutpādavyayau kathañcit dhrauvyamiti cet| yathotpādavyayau na tathā dhrauvyam, yathā ca dhrauvyaṃ na tathotpādavyayāviti naikaṃ vastu yathoktalakṣaṇaṃ syāt| tato'nyasya bhāvalakṣaṇasyāyogāt śakteścāntaśaḥ svajñānajanane'pyupagamāt paraiḥ, anyathā ṣaṭpadārthādivyavasthānāyogāt saiva bhāvalakṣaṇam, sarvvaśaktivirahaḥ punarabhāvalakṣaṇam|

sarvvagrahaṇaṃ ca sarvvasya vastuno vastvantaraśaktiviraharūpatvādabhāvatānirāsārtham| yasya tu na kvacicchaktiḥ sa evaikāntenābhāva ucyate|

śaktilakṣaṇameva sattvamakṣaṇike syāt tataḥ kṣaṇikātmatā sattvasya na sidhyatīti kuto'nvayavyatirekau ? iti cet, āha- “na caivākṣaṇikasya” kvacit kārye'ntaśo jñānalakṣaṇe'pi śaktirasti tat kutastasya tallakṣaṇaṃ sattvamatītāderiva bhaviṣyati ?, yataḥ sattvasya kṣaṇikātmatā na sidhyet|

nanu ca śakteratīndriyatvāt kāraṇānāṃ kāryarambhaniyamābhāvācca kathaṃ tadviraho'kṣaṇikasya bhavet yato'sya sarvvaśaktivirahalakṣaṇenāsattvena virodhinā nirākriyamāṇaṃ sattvaṃ kṣaṇikātmatāmevānubhavet yato'nvayavyatirekau syātāmityata āha- “kramayaugapadyābhyām” ityādi| naiva pratyakṣataḥ kāryavirahādvā sarvvaśaktiviraho'kṣaṇikatve ucyate, kintu tavdyāpakavirahāt| tathā hi- kramayaugapadyābhyāṃ kāryakriyā vyāptā prakārāntarābhāvāt| tataḥ kāryakriyāśaktivyāpakayostayorakṣaṇikatve virodhāt nirvṛttestavdyāptāyāḥ kāryakriyāśakterapi nivṛttiriti sarvvaśaktivirahalakṣaṇamasattvamakṣaṇikatve vyāpakānupalabdhirākarṣati, viruddhayorekatrāyogāt| tato nivṛttaṃ sattvaṃ kṣaṇikeṣvevāvatiṣṭhamānaṃ tadātmatāmanubhavatīti- ‘yat sat tat kṣaṇikameva’ ityanvayavyatirekarūpāyā vyāpteḥ siddhirniścayo bhavati|

nanu ca prakārāntarābhāvāt kāryamaṅkurādikaṃ bījādinā kramayaugapadyābhyāmeva kriyata ityucyate sa eva tu prakārāntaravirahaḥ kāryātmanaḥ kutaḥ siddhaḥ ?| prakārāntarasyopalabdhilakṣaṇaprāptatve kathamatyantāsambhavaḥ ?| kevalaṃ deśādiniṣedhamātrameva syāt| anupalabdhilakṣaṇaprāptatvenā'sattāniścayo viprakarṣiṇāmiti kutastadabhāvasiddhiḥ ?| tataḥ prakarāntareṇārthakriyāsambhavāt kramayaugapadyanivṛttāvapi nārthakriyāsāmartthyanivṛttiriti kuto'kṣaṇikatve sati sarvvasāmarthyavirahalakṣaṇamasattvam ?, yataḥ sattvasya kṣanikātmatayā'nvayavyatirekau syātām ?| na| ubhayathā'pyadoṣāt| tathā hi-kramo nāma paripāṭiḥ kāryāntarāsāhityaṃ kaivalyamaṅkurādeḥ, yaugapadyamapi tasyāparairbbījādikāryaiḥ sāhityaṃ| prakārāntaraṃ cāṅkurādeḥ tadubhayāvasthāvirahe'pyanyathābhavanam| tasya cāṅkurādisvabhāvasyānyasahitasya kevalasya vā'bhāve pratyakṣabodhagamyamāne satyupalabdhilakṣaṇaprāpta eva svabhāvaḥ kramayaugapadyabhāvabahirbhūto nopalabhyate| vastunaḥ upalabhyasyānyasāhitye kaivalye cāpanīte tadviviktadeśādipratibhāsinaḥ pratyakṣasyodayāt svabhāvānupalambhata evābhāvaniścayādilakṣaṇavyavahāravṛtteḥ| tasya cāṅkurādibhāvasyāvasthādvayabahirbhāvaniṣedhe kayościddeśakālayoḥ deśāntarādau krameṇāṅkurādibhāvavatīratarasmin vā bhāve'pi na kācit kṣatiḥ| tataḥ pratyakṣata eva prakārāntarābhāvasiddheḥ kathaṃ kramayaugapadyābhyāmarthakriyāśaktiravyāptā syāt ?| śāstrakārastu yathā pratyakṣata eva prakārāntarābhāvasiddhiḥ tathā svayam “etena kramākramādayo'pī”ti atidiśan vakṣyati|

anupalabdhilakṣaṇaprāptatve'pi prakārāntarasya kramayaugapadyayoranyo'nyavya vacchedarūpatvādevāśrayasi (devābhāvasi)ddhi tathāhi-anyonyavyavacchedarūpāṇāmekaniṣedhenāparavidhānāt tasyā'pratiṣedhe vidhipratiṣedhayorvvirodhādubhayapratiṣedhātmanaḥ prakārāntarasya kutaḥ sambhavaḥ ?| atra prayogaḥ- yatra yatprakāravyavacchedena yaditaraprakāravyavasthānaṃ na tatra prakārāntarasambhavaḥ, tadyathānīlaprakāravyavacchedenānīlaprakārāntaravyavasthāyāṃ pīte| asti ca kramayaugapadyayoranyataraprakāravyavacchedena taditaraprakāravyavasthānaṃ vyavacchidyamānaprakārāviṣayīkṛte sarvvatra kāryakāraṇarūpe vastunīti viruddhopalabdhiḥ vyavacchidyamānaprakāretaravyavasthānaṃ ca, prakārāntarasambhavaśca tato bahirbhāvalakṣaṇa ityanayostattvā'nyatvarūpayoranyonyaparihārasthitalakṣaṇatvāt| na cātrāpi bādhakāntarāśaṅkayā'navasthānamāśaṅkanīyam, pūrvaprasiddhasya virodhasya smaraṇamātratvāt| viruddhopalabdhiṣu bahirddharmmiṇi hetoḥ sabhdāvamupadarśya virodhasādhanameva bādhakam, taccehāsti| tato viruddhayorekatrāsambhāvāt pratiyogyabhāvaniścayaḥ śītoṣṇasparśayoriva bhāvābhāvayoriva veti kuto'navasthā ?|

tatra na krameṇākṣaṇikaḥ kāryāṇi karotyaviśeṣādakārakāvasthāyāmiva| sahakāryapekṣā ca dvividhasyāpi sahakāritvasyāyogādanupanyasanīyā| sarvveṣāṃ caikakriyākāla eva kriyāprasakteḥ, tatkārakasya svabhāvasya tadaiva bhāvāt| nāpi yugapat, pratyakṣādivirodhāt, punastatkriyāprasaṅgācca| kṛtatvānneti cet, na, sāmarthyānapāyāt| anyathā prāgapyakārakarūpaviśeṣādakriyā syāt| kṛtasya karttumaśakyatvāditi cet| śaktāśaktatayā tarhyekatraiva kārye bhedaprasaṅga śālikodravabījāderiva| nityaśca yadā yugapat karoti tataḥ prāgapi bhāvāt tadaiva tatkriyāprasaṅgaḥ punastato'pi pūrvvataram ityevaṃ na kadācidyugapat kriyā syāt| pṛrvvottarakālayoścaikadā yugapatkāriṇo'nyadā sarvvārthakriyāsāmarthyavirahalakṣaṇamasattvaṃ syāditi kathaṃ na kṣaṇikatā ?| kriyopagame vā kramapakṣa eva| tatra cokto doṣaḥ| evamakṣaṇikatve sati cakṣurādyāyatanānāmasattvaprasaṅgāt kṣaṇikatāyāmeva sattvamiti yat sat tat kṣaṇikameveti sato naśvarātmatāsiddheḥ anvayavyatirekarūpavyāptisiddhiriti||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project