Digital Sanskrit Buddhist Canon

Hetoḥ sāmānyanirūpaṇam

Technical Details
śrīmadarcaṭaviracitā

|| hetubinduṭīkā||

|ṃamaḥ sarvajñāya||

[jinamanaskāreṇa maṅgalam|]

yaḥ sañjātamahākṛpo vyasaninaṃ trātuṃ samagraṃ janam,
puṇyajñānamayaṃ pracitya vipulaṃ hetuṃ vidhūtaśramaḥ|
kṛtsnajñeyavisarppi[nirmalataraprajñoda]yādriṃ śrito
loke hārddatamopaho jinaravirmūrdhnā namasyāmi tam||1||

[dharmakīrtivacasāṃ sarasatamatvakhyāpanam|]
varaṃ hi dhārmmakīrtteṣu carvviteṣvapi carvvaṇam|
niṣpīḍitā'pi mṛdvī[kā nanu svādaṃ jahā]ti kim ?||2||

[svalāghavaṃ prakhyāpya granthavivaraṇapratijñā|]
nyāyamārggatulārūḍhaṃ jagadekatra yanmatiḥ|
jayet tasya kva gambhīrā giro'haṃ jaḍadhīḥ kva ca ?||3||
tathāpi mandamatayaḥ santi matto['pi kecana|
teṣāṃ kṛte] mayāpyeṣa hetubindurvvibhajyate||4||

[ādivākyasya prayojanaprakaṭanam|]
“parokṣe”- tyādinā prakaraṇārambhe prayojanamāha|
tacca śrotṛjanapravṛttyartham iti kecit|
taduktam[m-

“sarvasyaiva hi śā]strasya karmaṇo vā'pi kasyacit|
yāvat prayojanaṃ noktaṃ tāvat tat kena gṛhyatām||”

iti| tadayuktam| yato'sya prakaraṇasyedaṃ prayojanamiti [pradarśane prayo] janaviśeṣaṃ prati upāyatāṃ prakaraṇasya niścityānupāye pravṛttyasambhavāt prekṣāvatāṃ tadarthitayā pra[karaṇaśravaṇādau pravṛttiḥ] syāditi tadabhidhānasyārthavattā varṇyate| na caitad yuktam| yataḥ prekṣāvatāṃ pravṛttiḥ prayojanārthināṃ tadupāye tabhdāvaniścayāt| yathā kṛṣīva[lādīnāṃ sasyā]dyupāye bījādāva'bījādivivekenā'vadhṛtabījādibhāvānām| anyathā hyaniścitopāyānāmupeyārthināṃ pravṛttau prekṣāvattaiva hīyeta| upeye tu [pramā]ṇavyāpārāsambhavādaniścaye'pi vivecitopāyāḥ pratibandhavaikalyayorasambhave ‘yogyametadvivakṣitaṃ kāryaṃ niṣpādayitum’ iti saṃ[bhāvanayā pravṛttau] prekṣāvattāto na hīyeran|

niścayaśca pramāṇādeva| na ca prayojanavākyasya prāmāṇyamasti, śābdānāṃ bahirarthe pratibandhābhāvāt| vivakṣāyāṃ [tasya prāmāṇye'pi yathā] vastupravṛttiniyamābhāvāt na tataḥ prakaraṇasya prayojanavise(śe)ṣaṃ prati upāyatāniścayaḥ samasti| na hi ye yathā yamarthaṃ vivakṣanti te tathaiva tamanu[tiṣṭhanti vi]saṃvādanābhiprāyāṇāmanyathā'bhidhāyānyathāpravṛttidarśanālloke sarvvatrānāśvāsāt|

prayojanaviśeṣopanyāsāt prakaraṇasya tadupāyatā[viṣaye saṃśayaḥ ja]nyate tatastabhdāvanirdhāraṇāya kṛṣīvalāderiva bījādyavadhṛtaye pravṛttiryukteti cet; na, prayojanaviśeṣopāyatāsaṃśayasya tadabhidhā[nāt prāgapi] bhāvāt| tatsādhakabādhakapramāṇābhāve tasya nyāyaprāptatvāt| anumānādivyutpattyarthānāṃ ca prakaraṇānāṃ darśanāt kimasyānumā[navyutpādanaṃ pra]yojanamanyaddhā, na vā kiñcidapītyevaṃrūpaśca saṃśayaḥ prāk pravarttamānaḥ kena nivāryeta| api ca kimidaṃ niṣprayojanam, uta prayojana[vat, athāsmadabhima]tena vā prayojanena tadvaditi jijñāsoḥ pravṛttisambhave vyartha eva prayojanavākyopanyāsaḥ|

tasmād ‘yat prayojanarahitaṃ vākyam, tadartho vā, na tat prekṣāvatā''rabhyate kartuṃ pratipādayituṃ vā| tadyathā daśadāḍimādivākyaṃ kākadanta[parīkṣā ca| niṣprayojanaṃ cedaṃ] prakaraṇaṃ tadartho vā’ iti vyāpakānupalabdhyā pratyavatiṣṭhamānasya tadasiddhatobhdāvanārthamādau prayojanavākyopanyāsaḥ|

[prakaraṇatadabhidheyayoḥ prayojanacintā|]
tatra “tadyutpādanārtham” iti vākyena svayamasya prakaraṇasya prayojanamāha| yathāsvamabhidheyapratītirhi vākyasya prayojanam| taccehāsti padānāmavāntaravākyānāṃ ca parasparasaṃsargāt samāsārthapratīteḥ| tathā hi-anumānamatra prakaraṇe vyutpādyata iti tad abhidheyam| tasyaiva tacchabdena sambandhāt| yadyapi parokṣārthapratipattau gu[ṇabhūtamanu]mānaṃ tathāpi vakturabhiprāyānuvidhāyitayā śabdavṛtteḥ tacchabdena parāmṛśyate| anyathā pradhānasaṃsparso(rśo)pi kathaṃ syāt ?| śabdānāṃ sva[bhāvataḥ] sambaddhā(ndhā)yogāt| “pakṣadharmma” ityādinā cānumānasyaiva vyutpādanāt| tasya vyutpatti [raviparītasvarū] papratītirasya prakaraṇasya prayojanam, tatsādhyatvāt| ata eva cānumānavyutpattiviṣayaṃ prakaraṇa[vyāpāraṃ pratipāda]yituṃ ṇicā nirdiśati-“tadvayutpādanārtham” iti| tataśca prakaraṇaprayojanayoḥ sādhyasādhanalakṣaṇaḥ sambandho'pyukto bhavati| yadyapi śabdavṛttenā[numānavyutpattivi]ṣayasya prakaraṇavyāpārasya prādhānyaṃ tathāpi vastuvṛttena vyutpattereva pradhānatā tasyāstatsādhyatvāt| itarasya ca tadupāyatvenāpradhānatvāt| tasmādanumānavyutpatti reva prayojanatayā pratīyate na prakaraṇavyāpāra iti|

“parokṣārthaprati[patteḥ amumānāśraya]tvāt” ityanena tu prakaraṇārthasyānumānalakṣaṇasya prayojanamāha| na hi vākyasya svārthapratītilakṣaṇaṃ phalamastītyetā[vataiva prekṣāvān prava]rttate'pi tu tadabhidheyārthasya puruṣārthopayogitve sati| taccehāsti yataḥ parokṣārthasya yā pratipattiḥ-niścayaḥ-tasyā anumā[naṃ-trirūpaliṅgam] kāraṇe kāryopacārāt| ananyopāyasādhyatāṃ darśayituṃ paramatanirāsārtham āśrayaḥ-kāraṇam, anumānamāśrayo yasyeti sāmānyena vigṛhya| [tadanu ca] kasyānumānāśrayatvāditi viśeṣāpekṣāyām-yadyapi parokṣārthapratipattiśabdasambandhe strītvaṃ gamyate tathāpi tat padasaṃskāravelāyāṃ buddhyasaṃnihitatvāt bahiraṅgamiti na strīpratyayanimittaṃ yathā bhūtamiyaṃ brāhmaṇī, āvapanamiyamuṣṭriketi|

[sarvaparokṣapratīterliṅgajatvādevānumānatvasūcanam|]
anena ca sarvvā parokṣā[rtha]pratipattiḥ pramāṇabhūtā, anyasmāt tatpratipattyayogāt, trirūpaliṅgāśrayaivetyuktaṃ bhavati anumānāśrayatvādeveti avadhāraṇāt| [tataśca śabdādī]nāṃ sati prāmāṇye'numānatā, anyathā teṣāmapi vyutpādyatāprasaṅgo nimittasya samānatvāt|

tathā hi-sarvvā parokṣārthapratipattiḥ pra[māṇabhūtā], na svatantrā bhavati| tasyāḥ svārthapratibandhābhāvena niyamena tatsaṃvādāyogāt| avisaṃvādalakṣaṇatvācca pramāṇasya| anyato'pi [yadi syā]t sarvvataḥ sarvvapratipattiprasaṅgāt dharmyasambandhe'pi sarvvatra pratītiṃ janayet, pratyāsattiviprakarṣābhāvāt| evambhūtaśca trirūpa[liṅgamevārtho bhava]tīti sarvvā parokṣārthapratipattistrirūpaliṅgajatvenānumānāt na bhidyata iti| eṣa cārthaḥ “pakṣadharmmastadaṃśena vyāpto hetuḥ”, kasya ?, parokṣā[rthapratipatte]riti prakṛtena saṃbandhād darśitaḥ, pakṣadharma eva tadaṃśena vyāpta eva ca parokṣārthapratipatterheturityavadhāraṇāt|

[svalakṣaṇasyaiva vastutvaṃ na sāmānyasyeti sthāpanam]
arthagrahaṇaṃ tu parokṣārthapratipatteritya[numā]nasyāpi svalakṣaṇaviṣayaṃ prāmāṇyaṃ darśayitum| arthakriyāsamartho hyarthaḥ, svalakṣaṇaṃ caivamātmakam| ata eva-“vastvadhiṣṭhānatvāt pramāṇavyavasthāyāḥ”-[iti va]kṣyati| anyathā'numānāt tatra pravṛttirnna syādarthakriyārthinaḥ|

sāmānyasyāvastutve'pi jñānamātralakṣaṇatvāt tadarthakriyāyāḥ tasyāśca tadu[tpādya]tvena siddhatvāt| na hi jātirdāhapākādāvupayujyate, svalakṣaṇasyaiva tatropayogāt| tatsambandhāt tatra pravṛttiriti cet; na, nityasyānupakāra[katvena] kenacitsambandhābhāvāt| satyapi ca sambandhe kathamanyapratipattāvanyatra pravṛttiḥ, atiprasaṅgāt| samavāyasya sūkṣmatvenānavasitavivekasyāvasāyād bhrāntyā tatra pravṛttiriti cet; evaṃ tarhi bhrāntimātramevāstu, kimantargaḍunā sāmānyena ?| nirbbījabhrāntyayogāditi cet; tā eva vyaktayastadekakā[ryakāriṇyo bhrānterbījam]| varṇṇākṛtisamānākāraṃ hi sāmānyajñānam| na ca sāmānyaṃ tadrūpam, tat kathaṃ tad bhrānterbbījam| sādṛśyanibandhanā hi bhrāntiriṣyate paraiḥ| vyaktaya eva cā[samānajā]tīyavyāvṛttāḥ sāmānyākārajñānasvarūpāstatastā eva bhrāntibījam, atadrūpavyāvṛttestāsu bhāvāt| vastubhūtasya tu sāmānyasya sambandha[āsaṃbhave]na tāsu bhāvāyogācca|

yaistu vyaktyātmakameva sāmānyaṃ kalpitaṃ taiḥ svalakṣaṇaviṣayamanumānasya prāmāṇyamabhyupagatameva bhavati| svalakṣaṇātmakaṃ tu sāmānyaṃ kathamanumāne pratibhāsate iti cintyam| na ca vyaktirūpamapāsyāparaṃ sāmānyasya rūpamiṣyate, vaiśeṣikadarśanopagamaprasaṅgāt| ...........................................................................................................

[1. hetoḥ sāmānyanirūpaṇam|]

[1. hetostritvena vyāptiḥ kathaṃ phaliteti carcā|]

.............hi kathitam| tatra kāryasvabhāvayorvvidhisādhanatvānna pratiṣedhe sādhye vyāpāraḥ| anupalabdhito'pi na hetvantarābhāvaniścayo yataḥ sā caturddhā'vasthitā svabhāva[kāraṇa]vyāpakānupalabdhayo viruddha vidhiśceti| tulyayogyatārūpasyaikajñānasaṃsargiṇaḥ svabhāvānupalabdhiranyopalabdhirūpā abhāvavyavahāraheturiṣyate| na [ca hetvan]taramatyantābhāvatayopagatamanukrāntarūpam, yadi hi syāddeśādiniṣedha evāsya syāt nātyantābhāvaḥ| kāraṇavyāpakānupalabdhī tu siddhe kārya[kāraṇa]vyāpyavyāpakabhāve bhavataḥ| na ca hetvantare'tyantāsattayāṅgīkṛte prakāro'yaṃ sambhavati| tat kathaṃ te tadabhāvaṃ gamayiṣyataḥ| virodho'pyavikala[kāraṇasya] bhavato'nyabhāve'bhāvādavagamyata iti viruddhopalabdhirapyasambhavinī| sambhave vā kāraṇānupalabdhyādīnāṃ kathamatyantaniṣedhaḥ ? ityāśaṅkayāha- “hetvābhāsāstato'pare” iti| “tataḥ” trividhāddhetoḥ “apare” anye “hetvābhāsāḥ” yatastatastridhaiva sa iti|

evaṃ manyate-iha yad yatra niyamyate [taddhi]paryayeṇa tadvipakṣasya vyāptau sa niyamaḥ siddhyati| yathā yat sat tat kṣaṇikameveti sattvasya kṣaṇikeṣu niyama ucyamānaḥ sattvaviparyayeṇā[sa]ttvena kṣaṇikavipakṣasyākṣaṇikasya vyāptau siddhyati| evamihāpi tritve heturniyamyamāno hetuviparyayeṇa hetvābhāsatvena trisaṃkhyābā[hyasyārtha]sya vyāptau trisaṃkhyāyāmeva niyato bhavati| tatastrividhahetuvyatiriktānāmarthānāṃ hetvābhāsatāṃ darśayati| tena svabhāvaviruddhopalabdhyā [kārya-sva] bhāvānupalambhavyatiriktānāmarthānāṃ hetutvābhāvaniścaya iti| hetutadābhāsayośca parasparaparihārasthitalakṣaṇatayaiva virodho [hetula]kṣaṇapratītikāla eva pratipannaḥ| tadātmaniyatapratibhāsajñānādeva tadviparītasyānyatayā tadābhāsatāpratīteḥ, parasparamitaretararūpābhāva[niśca]yāt| tatra trividhahetuvyatirikteṣvartheṣu hetvābhāsatvamupalabhyamānaṃ svaviruddhaṃ hetutvaṃ nirākaroti| te ca hetutrayabāhyā arthā nātyantāsatta[yopa] gatā nāpi hetutvaṃ teṣu niṣidhyamānaṃ, kevalaṃ vyāmohāt hetutvamanyatra prasiddhameva tatrā''ropitamāśaṅkitaṃ vā tadviruddhopalambhādapasāryate| tat kimucyate- “[atyantāsaṃbha]vinaḥ kathaṃ virodhaḥ” iti| na ca sahānavasthānalakṣaṇa eva virodho yena tannyāyaḥ sarvvatropavarṇyeta| nāpi yad yatra pratiṣidhyate tasya tatraiva viro[dhaḥ prati]pattavyo yena “kathamasataḥ kenacid virodhagatiḥ?” iti codyeta| na hi nātra śītasparśo'gneriti sādhyadharmiṇyeva śītasparśasyāgninā virodha[saṃba]ndho (?)yathā tu asyānyatra pratītavirodhasyāgninā sādhyadharmmiṇi niṣedhaḥ tathā hetvābhāsatvopalambhād hetutrayabāhyeṣvartheṣu hetutvanirāsaḥ| [atyantāsa]to 'pi ca lākṣaṇiko virodhaḥ pratīyate yathā kṣaṇikatvenākṣaṇikatvasya tasya vastuni kvacidapyasambhavāt, bhāvena vā yadvadabhāvasya sarvva[śaktivirahala]lakṣaṇasyetyalaṃ durmmativiṣpanditeṣvatyādareṇeti sthitametat-tritve hetutvaṃ niyamyamānaṃ [tadviparyayasyā]'pi ca vyāptau satyāṃ tatra niyataṃ bhavatītyabhiprāyavatā viparyayavyāptiṃ pradarśayitumidamuktam-“hetvābhāsa(sā)stato'pare” iti|

[2. trividhabāhyārthānāṃ hetvābhāsatvena vyāpteścarcā|]
tatraitatsyāt-kṣaṇikavipakṣa[sya sattva]viparyayeṇa vyāptirbādhakapramāṇavaśādavasitā iha tu trisaṅkhyābāhyānāmarthānāṃ hetvābhāsatvena vyāptiḥ katareṇa pramāṇenāvasitetya [trāha]-“avinābhāvaniyamāt” iti| trividhahetuvyatirikte liṅgatayopagate śaṅkayamāne vā vastuni pakṣadharmmatāsabhdāve'pyavinābhāvābhāvā[dityarthaḥ]| tathā ca vakṣyati-“na sa trividhāddhetoranyatrāstītyatraiva niyata ucyate” iti| avinābhāvavaikalyaṃ ca hetvābhāsatvenāsiddhaviruddhānaikāntikasāmānya[dharme]ṇa vyāptaṃ prameyatvādau niścitamiti hetvābhāsatve sādhye'vinābhāvavaikalyaṃ svabhāvahetuḥ|

avinābhāvavaikalyaṃ ca trividhahetuvyatiriktatvādeva [tadanyeṣāṃ] [vyāpa]kānupalabdhitaḥ siddham| tathā hi-tādātmyatadutpattibhyāmavinābhāvo vyāptaḥ, tayostatrāvaśyaṃbhāvāt| tasya ca tayoreva bhāvādatatsvabhāvasyātadutpatteśca [tadanāyattata]yā tadavyabhicāraniyamābhāvāt| taduktam-

“kāryakāraṇabhāvādvā svabhāvādvā niyāmakāt|
avinābhāvaniyamo'darśanānna na darśanāt||
[avaśyaṃbhāva]niyamaḥ kaḥ parasyānyathā paraiḥ|
ana(arthā)ntaranimitte vā dharmme vāsasi rāgavat||”

iti|
rūpādinā'pi hi rasāderavinābhāvo na sva[taḥ kintu svakāra]ṇāvyabhicāradvāraka iti tatkāraṇotpattirevāvinābhāvanibandhanam| anyathā tadanāyattasya tatkāraṇānāyattasya vā tenā[vinābhāvakalpa]nāyāṃ sarvvasya sarvārthairavinābhāvaḥ syāt, aviśeṣāt| ekārthasamavāyanimitto rūparasāderavinābhāva iti cet| nanu samavāyo'pyādhāryā[dhāra]bhūtānāmupavarṇyate| sa cādhārādheyabhāvastadātmānupakāre'tiprasaṅgato na sidhyatītyekasāmagryadhīnataivaikārthasamavāyo['vase]yaḥ| anyo vā vastubhūtaḥ saṃbandho'sambhavī tathā sambandhaparīkṣāyāṃ vistarataḥ śāstrakṛtā pratipādimeveti tata evāvadhāryam| asa-na vā ja(nanvasatyapi ja)nyajanakabhāve, tādātmye vā, tenaivāvinābhāvo nānyenetyatra vastusvabhāvairevottaraṃ vācyam ye evaṃ bhavanti nāsmābhiḥ, ke[valaṃ vayaṃ draṣṭāra] iti cet; ākasmikastarhi sa vastūnāṃ svabhāva iti na kasyacinna syāt| na hyahetorddeśakāladravyaniyamo yuktaḥ| [taddhi kiñcit kvacidupa] nīyeta na vā yasya yatra kiñcidāyattamanāyattaṃ vā| anyathā viśeṣābhāvādiṣṭadeśakāladravyavadanyadeśādibhāvaḥ ke[na vāryeta viśeṣābhāvāt| tato ya]dyenāvinābhūtaṃ dṛśyate tasya tenāvyabhicārakāraṇaṃ tattvacintakairabhidhānīyam, na tu pādaprasārikā'valambanīyā| taccāvyabhicārakāraṇam yathoktādanyanna yujyate iti tadvikalā na hetulakṣaṇabhāja iti| tathā cāha-

“saṃyogyādiṣu yeṣvasti pratibandho na tādṛśaḥ|
na te hetava [ityuktaṃ] vyabhicārasya saṃbhavāt||” iti|

atra prayogaḥ-yasya yena saha tādātmyatadutpattī na sto na sa tadavinābhāvī, yathā prameyatvādiranityatvādinā, na staśca kenacit tādātmyatadutpatti svabhāvakāryavyatirekiṇāmarthānāmiti vyāpakānupalabdhiḥ| svabhāvānupalabdhistu svabhāvahetāvantarbhāviteti tasyāḥ [tādātmya]lakṣaṇa eva pratibandhaḥ| vyāpakakāraṇānupalabdhī tu tādātmyatadutpattilakṣaṇapratibandhavaśādeva vyāpyakāryayornivṛtti sādhayataḥ|

[taduktam-
“tasmā]t tanmātrasaṃbaddhaḥ svabhāvo bhāvameva vā|
nivartayetkāraṇaṃ vā kāryamavyabhicārataḥ||” iti|

tadevaṃ hetulakṣaṇaṃ 1 saṃkhyāniyamaḥ 2 tadupadarśa[kaṃ ca pramāṇa]m 3 atra śloke nirdiṣṭamiti|

[3. avinābhāvaniyamādityasya prakārāntareṇa vyākhyānam]
athavā ‘tridhaiva saḥ’ iti sa pakṣadharmmastriprakāra eva svabhāvakāryānupalambhākhyastadaṃśena vyāpto nānyaḥ| [sa] triprakārastadaṃśena vyāpta eveti sambandhaḥ| kiṃ kāraṇam ?| “avinābhāvaniyamāt”| avinābhāvasya-vyāpteḥ| trividha eva pakṣadharmme niyamāt| trividhasya ca pakṣadharmmasyāvinābhāvaniyamāt| tena ca [sva]bhāvakāryānupalambhātmakatrividhapakṣadharmmavyatiriktā na tadaṃśena vyāptā iti| trividhaśca kāryasvabhāvānupalabdhirūpaḥ pakṣadharmmastadaṃśena vyāpta eveti na tasyāhetutvamityuktaṃ bhavati| tatastrividhahetubāhyeṣvavi[nābhā]bāddhetuvyavahāraṃ kurvvantaḥ, trividhe ca hetāvavinābhāvasyāvaśyambhāvā[bhāvā]dahetutvamācakṣāṇā nirastā bhavanti|

[4. hetvābhāsalakṣaṇānabhidhānepi tatsūcanam|]
tatraitat syāt-hetvābhāsānamapi [lakṣaṇam]bhidhānīyaṃ tatra śiṣyāṇāṃ hetuvyavahāranivṛttaya ityāha “hetvābhāsāstato'pare” iti| “tataḥ” pakṣadharmmastadaṃśena vyāpta iti hetulakṣaṇād “apare” a[nye ta]lakṣaṇavikalā hetvābhāsā gamyanta eveti na tallakṣaṇamucyate| tathā hi-“pakṣadharmmaḥ” ityukte yatra pakṣadharmmatā nāsti na sa hetuḥ| “tadaṃśena vyāptaḥ” iti vacane yatra tadaṃśavyāptiviraho viparyayavyāptervyāpakasya vā tatrāvaśyambhāvābhāvāt, te heturūpavikalatayā “hetvābhāsāḥ” asiddhaviruddhānaikāntikā gamyanta eva| tathā hi-yallakṣaṇo yo'rthaḥ śiṣyasya vyutpāditaḥ tallakṣaṇavirahite na tadvayavahāraṃ svayameva pravartayiṣyati a[tadrūpa]parihāreṇaiva tadrūpapratipatteriti na tatra yatnaḥ phalavān bhavati| yattvanyatra hetvābhāsavyutpādanaṃ tanmandabuddhīnadhikṛtya| idaṃ tu prakaraṇaṃ vipulamatīnuddiśya praṇītam “saṃkṣepataḥ” iti vacanāt| ta eva hi saṃkṣepoktaṃ yathāvadavagantuṃ kṣamāḥ na mandamatayaḥ, teṣāṃ vistarābhidhānamantareṇa yathāvadarthapratipatterabhāvāt| ata evārthākṣiptopanyāsapūrvakameva hetvābhāsalakṣaṇaṃ tatropavarṇitamiti| tadatra vyākhyāne hetulakṣaṇaṃ 1 hetusaṃkhyāniyamaḥ 2 tasya ca trividhasya hetutvāvadhāraṇaṃ 3 tadubhayakāraṇaṃ 4 śliṣṭanirddeśā[khyānaṃ 5] hetvābhāsalakṣaṇānabhidhānakāraṇaṃ 6 ceti ṣaḍarthāḥ śloke'tra nirdiṣṭā iti|

kiñca-idamapi sādhu dṛśyate-“tridhaiva” kāryasvabhāvānupalabdhi[bheda]bhinnaḥ sa hetuḥ| tathā, tridhaiva pakṣadharmmānvayavyatirekarūpabhedāt “triprakāra eva” trirūpa eva| tadaṃśavyāptivacanenānvayavyatirekayorabhidhānāt| nābādhitaviṣayatvādirūpāntarayogyapi sa hetuḥ| kutaḥ ? yataḥ “hetvābhāsāstato'pare” “tataḥ” trividhāt svabhā[vā]deḥ, pakṣadharmmādirūpatrayayogino vā “apare” anye saṃyogyādayo'bādhitaviṣayatvādivyatiriktarūpavanto vā| kasmād ?| avinābhāvasya atraiva trividha eva trirūpa eva ca hetau niyamādanyatra svabhāvādivyatirikta(kte) rūpāntarasambhavini vā avinābhāvābhāvādityarthaḥ| na hi svabhāvādivya[ti]rikte pratibandhanibandhanasyā'vinābhāvasya saṃbhavaḥ tadvati vā rūpāntarasya| yathā cā(ca) satyevāvinābhāve rūpāntarasya na sambhavastathā “ṣaḍlakṣaṇa” ityādinā vakṣyati|

[5. diṅnāgānusāreṇa pakṣaśabdasya dharmimātraparatvam|]
“pakṣadharmmaḥ” ityatra hetulakṣaṇe'pi kriyamāṇe yadi samudāyaḥ pakṣe(kṣo) gṛhyate yo'numānaviṣayastadā sarvvo heturasiddhaḥ, siddhau vā'numānavaiyarthyamityāha “pakṣo dharmmī” iti| kathaṃ punaḥ samudāyavacanaḥ pakṣaśabdo dharmmimātre vartata iti cet? “avayave samudāyopacārāt”| pakṣākhyasya hi samudāyasya dvāvavayavau dharmmī dharmmaśca| tadatra dharmmimātre samudāyopacārāt pakṣaśabdo vartate| tadekadeśatvaṃ ca samudāyopacāranimittamiti na sādhyadharmmiṇo'nyatra tatprasaṅgaḥ| taduktam-

“samudāyasya sādhyatvāt dharmmamātre [ca]dharmmiṇi|
amukhye'pyekadeśatvāt sādhyatvamupacaryate||”iti|

[6. diṅnāgavyākhyāne īśvarasenākṣepastatuddhāraśca|]
tadetadācāryīyaṃ vyākhyānamīśvarasenenākṣiptaṃ parihartuṃ pūrvvapakṣayannāha “prayo[jane]” tyādinā|

“nartte, prayojanādiṣṭraṃ(ṣṭaṃ) mukhyaśabdārthalaṅghanam|”

ityasati prayojane nopacāro yuktaḥ| tato dharmmidharmma ityevāstviti paraḥ| “na” prayojanābhāvaḥ| kutaḥ ? sarvvaścāsau vivādāśrayo'nyo vā dharmmī yastasya pratiṣedho'rthaḥ prayojanaṃ yasyopacārasya tabhdāvastasmāt “sarvvadharmmidharmmapratiṣedhārthatvādupacārasya” iti prayojanābhāvādityasiddho hetuḥ|

ka evaṃ sati guṇaḥ ? iti cedāha “evaṃ hi” upacāre sati “cākṣuṣatvādi” ādigrahaṇāt ‘kākasya kārṣṇyāt’ ityādi vyadhikaraṇāsiddhaṃ “parihṛtaṃ” hetutvena nirastaṃ “bhavati”| dharmmidharmma iti tu sāmānye [nābhi]dhānāt teṣāmapi hetutā syāditi|

asatyupacāre dharmmigrahaṇādapyetat sidhyati| tato'narthaka evopacāra ityāha paraḥ- “dharmmavacanenāpi ” na kevalaṃ dha[rmmiva]canena| “dharmyāśrayasiddhau” dharmmiṇa āśrayaṇamāśrayaḥ parigrahastasya siddhistasyāṃ satyām| kiṃ punarddharmmasya dharmyākṣepanimittamiti cet ? “parā[śrayatvā]t”-dharmmiparatantratvāt “dharmmasya” avaśyamasau dharmmiṇamākṣipati| tato dharmmivacanamatiricyamānaṃ viśiṣṭaṃ sādhyadharmmiṇameva pratipādayati, [na dharmimātram]| syānmatam-dharmmigrahaṇād viśiṣṭo'tra dharmmī kaścidabhipreta iti gamyeta| sa tu sādhyadharmmīti kutaḥ? ityāha- “pratyāsatte”rnyāyāt| pratyāsattiścātra dharmmi[vacanasāmarthyāda]bhipreteti gamyate| vyāptau tu nyāye dharmmavacanenāpi dharmmimātrākṣepat dharmmigrahaṇa-vaiyarthyam| pratyāsannatā ca sādhyadharmmiṇa eva, tatra prathamaṃ he [tūpa]darśanāt| na pratyāsatteḥ sādhyadharmmiparigrahaḥ| kutaḥ ?| “dṛṣṭāntadharmmiṇo'pi” na kevalaṃ sādhyadharmmiṇaḥ pratyāsatteḥ| kadācid vyāptidarśanapūrvvake prayoge dṛṣṭāntadharmmiṇyapi prathamaṃ hetusabhdāvopadarśanāt|

yadi na pratyāsatteḥ sādhyadharmmisiddhiḥ pāriśeṣyāt tarhi bhaviṣyati| yataḥ “tadaṃśavyāptyā” hetubhūtayā “dṛṣṭāntadharmmiṇi” dharmmasya satva(ttva)siddheḥ| nahi dṛṣṭāntamantareṇa hetoḥ sādhyena vyāptiḥ pradarśayituṃ śakyata iti manyate| tato dharmmigrahaṇādvayatiricyamānāt sādhyadharmmiṇa eva parigrahaḥ| “tadaṃśena” iti ca tacchabdena dharmmavacanākṣipto dharmmī sambhantsyata iti tatsambandhanārthamapi dharmmigrahaṇaṃ nā''śaṅkanīyam| yatra prayojanāntaraṃ na sambhavati sa pāriśeṣyaviṣayaḥ, dharmmivacanasya tvanyadapi prayojanaṃ sambhāvyate| tat kutaḥ pāriśeṣyāt “dharmmivacanāt sādhyadharmiparigrahaḥ” ? iti manyamānaḥ siddhāntavādyāha-“siddhe tadaṃśavyāptyā dṛṣṭāntadharmmiṇi satva(ttve) punarddharmiṇo vacanaṃ dṛṣṭāntadharmiṇa eva yo dharmmaḥ sa heturiti niyamārthamāśaṅkayeta| tataśca cākṣuṣatvādaya eva hetavaḥ syuḥ, na kṛtakatvādaya iti aniṣṭameva syāt tasmādupacāraḥ kartavyaḥ” iti|

kiṃ punastarkkaśāstra dṛṣṭaṃ kvacit niyamārthavacanamitya āha-
“dṛṣṭaṃ sajātīya eva” ityādi| “tatra yaḥ san sajātīye-” [nyāyamukha 7] ityatrā'cāryīye hetulakṣaṇe ‘sajātīya e[va] satva(ttva)mi’tyavadhāraṇena siddhe'pi hetorvyatireke| kutra ?| sādhyābhāve| yadetat “asaṃstadatyaye” [nyāyamukha 7] iti asatva(ttva)vacanaṃ tanniyamārthamācāryeṇa vyākhyāta[m a]satyeva nāstitā yathā syāt nānyatra na viruddha iti| tathehāpi dharmmivacanaṃ tatraiva bhāvaniyamārthamāśaṅkayeta| kadā ? siddhe'pi dṛṣṭāntadharmmiṇi [sa]tve(ttve)| kutaḥ ? tadaṃśavyāptivacanāt| kva bhāvaniyamārtham ? “[ta]traiva” dṛṣṭāntadharmmiṇi, sati cāśaṅkāsambhave| kutaḥ ?| pāriśeṣyāt sādhyadharmmiparigrahaḥ| nanu apakṣadharmmasyāhetutvāt na niyamārthatāśaṅkā| tathā hi-sādhyadharmmeṇa vyāpto'pi dharmmo yadi kvacid dharmmiṇyupalabhyeta tadā tatraiva svavyāpakapratītiṃ janayet nānyatra [pratyā]sattiviprakarṣābhyāṃ yathākramam| anupalavdhastu kvacid dharmmiṇi kathaṃ gamakaḥ ?| tathābhāve vā sarvvatra svavyāpakaṃ gamayet pratyāsattiviprakarṣābhāvāde[vetyata] āha- “tasmāt sāmarthyāt” ityādi| yadidamanantaraṃ sāmarthyaṃ samupavarṇṇitam āsmāt sāmarthyādarthasya sādhyadharmmiparigrahalakṣaṇasya bhavati pratīti[rpa]ṭudhiyāṃ śrotṛṇām, kintvaśabdakamarthaṃ svayamanusaratāṃ pratipattigauravaṃ syāt| tadupacāramātrāt svayamaśabdakārthābhyūharahitād dharmmidharmma ityane [na pa]kṣadharmma iti “samānanirddeśāt [pratipattigauravaṃ ca] parihṛtaṃ bhavati|” “pratipattigauravaṃ ca” iti ‘ca’śabdenaitadāha-ye paropadeśamākāṅkṣanti tairayamartho lakṣaṇa[vaca]nād boddhavya iti|

yathālakṣaṇaṃ pratīterapakṣadharmmo na heturiti kutaḥ ? iyamāśaṅkā| tatasteṣāṃ lakṣaṇānusāriṇāṃ niyamāśaṅkāparihārārthaṃ copacārakara[ṇami]ti|

[7. pakṣadharma ityatra niyamavyavasthā|]
iha vyavacchedaphalatvāt śabdaprayogasyāvaśyamevāvadhārayitavyam| ṣaṣṭhīsamāsācca pakṣadharmma ityatra nānyaḥ samāsaḥ sambhavati| tathā ca pakṣasyaiva dharmma [i]tyevamavadhāraṇāt tadaṃśavyāptirvvirudhyata iti viruddhalakṣaṇatāmubhdāvayannāha “pakṣasya dharmmatve tvaṃ(taṃ) pakṣaṃ viśeṣaṇamanyato vyavacchedakamapekṣata” iti “tadviśeṣaṇāpekṣasya” dharmmasya “anyatra” pakṣīkṛtādanyasmin sapakṣe ”ananuvṛttiḥ”| tathā hi-yaḥ pakṣeṇa viśeṣyate sa pakṣasyaiva bhavati nānya[sya]| yathā-yo devadattasya putraḥ sa tasyaiva putro na yajñadattasyāpi| tato'nyatrānanuvṛtteḥ “asādhāraṇatā”-sādhāraṇatā na syāt| tadaṃ śavyāptivirodha [i]ti yāvat| sādhāraṇatāyāstva(yāśca) tadaṃśavyāptyā pratipādanāt| tato yadi pakṣadharmmo na ta[daṃśe]na vyāptiḥ, atha tadaṃśavyāptirnna pakṣadharmma iti vyāhataṃ lakṣaṇamiti|

nanu ca tadaṃśavyāptirnāma sādhyadharmmasya vyāpakasya tatra hetau sati tadādhāradharmmiṇi bhāva, eva, vyāpyasya vā hetostatraiva vyāpake sādhyadharmme satyeva bhāva iti svasādhyāvinābhāvalakṣaṇā vakṣyate| na cānayā'vaśyaṃ pakṣīkṛtādanyatra vṛttirākṣipyate, yato lakṣaṇavyāghāta āśaṅkyeta| tathā hi-tatraiva pakṣīkṛte satyeva sādhyadharmme heturvvarttamānastadaṃśavyāptiṃ pratipadyata eva| yaiva cāsya sādhyadharmmiṇi svasādhyāvinābhāvitā saiva gamakatve nibandhanaṃ nānyadharmmiṇi| sa ca svasādhyāvinābhāvaḥ pratibandhasādhakapramāṇanibandhanaḥ, na sapakṣe kvacid bahulaṃ vā sahabhāvamātradarśananibandhanaḥ| na hi lohalekhyaṃ vajram pārthivatvāt kāṣṭhādivat iti tadanyatra pārthivatvasya lohalekhyatā'vinābhāvo'pi tathābhāvo bhavati| yadi ca pakṣīkṛtādanyatraiva vyāptirādarśayitavyeti niyamastadā satvaṃ(ttvaṃ) kathaṃ kṣaṇikatāṃ bhāveṣu pratipādayet ?| yo hi sakalapadārthavyāpinīmākṣa(nīṃ kṣa)ṇīkatāmicchati taṃ prati kasyacit [sa]pakṣasyaivābhāvāt| yadapi kaiścit jvālādeḥ kṣaṇikatvamabhyupagamyate tadapi na pratyakṣataḥ, kṣaṇavivekasyātisūkṣmatayā'nupalakṣaṇāt| anyatraiva ca vyāptirādarśanīyā na sādhyadharmmiṇyapīti ko'yaṃ nyāyaḥ ?| evaṃ hi kālpanikatvaṃ hetulakṣaṇasya pratipannaṃ syāt, na vastubalapravṛttatvam, tasmāt svasādhyapratibandhād hetustena vyāptaḥ sidhyati| sa ca viparyaye bādhakapramāṇavṛttyā sādhyadharmmiṇyapi sidhyatīti na kiñcidanyatrānuvṛttyapekṣayā| ata evānyatroktam- “yat kvacid dṛṣṭaṃ tasya yatra pratibandhaḥ tadvidaḥ tasya tad gamakaṃ tatreti vastugatiḥ” iti|

yadapi “anumeye'tha tattalye sabhdāvaḥ-” ityādi lakṣaṇaṃ tatrāpi sādhyadharmmavāneva sapakṣa ucyate| tataḥ satyeva sādhyadharmme vā'stītyevaṃparametat| tataśca taddharmmaṇaḥ sādhyadharmmiṇo'pi vāstavaṃ sapakṣatvaṃ na vyāvarttate| sādhyatveneṣṭatayecchāvyavasthitalakṣaṇena pakṣatvena tasya nirākarttumaśakyatvāt| tasmāt tadaṃśavyāptivacanena svasādhyāvinābhāvitvasya pratibandhanibandhanasyānyathā tadayogādabhidhānānnāvaśya manyatra vṛttirākṣipteti, kathamidamāśaṅkitam?| satyam, naivedamāśaṅkanīyam, yadi sarvvasya hetoḥ pakṣīkṛte eva dharmmiṇi svasādhyapratibandhaḥ pramāṇato niścetuṃ śakyeta| yathā sattvalakṣaṇasya svabhāvahetoḥ kṣaṇikatāyāṃ sādhyāyāṃ tādātmyaṃ viparyaye bādhakapramāṇavṛttyā| kāryahetostu pa[kṣīkṛtadharmiṇā| kasyacit svabhāvahetoḥ] pratyakṣānupalambhasādhanaḥ pratibandhaḥ kathaṃ parokṣe sādhyadharmme gṛhyeta?| tasmāt tasyānyatraiva [prasiddhiriti tadviśeṣaṇāpekṣasya tatra apekṣaṇāt anya]trānanuvṛtteḥ asādhāraṇatā sambhavamātreṇāśaṅkitā| tadā hyanyatrāvartamānaḥ sādhyaviparīta[vyatireka]...........................................................tadubhayabahirbhāvāyogāt taddharmmiṇaḥ sādhyavṛttivyavacchedābhyāṃ sarvvasaṃgrahāt tatra saṃśayahetu[rbhavati| syānmatam- kvacidāśraye sattāyāḥ prākpravṛttapūrvagṛhī]tavismṛtapratibandhasādhakapramāṇasmṛtaye'nyatra vṛttirapekṣaṇīyā| etat pariharati| “na” ityādi| [nānyatrānanubhavattiḥ| kutaḥ ? ayogo'samba]ndhaḥ tavdyavacchedena viśeṣaṇāt pakṣasya| na hyanyayogavyavacchedenaiva viśeṣaṇaṃ bhavati| [kintu ayogavyavacchedenāpi| yatra dharmiṇi dha]rmmasya sabhdāvaḥ saṃdihyate tatrā'yogavyavacchedasya nyāyaprāptatvāt| atra ca dṛṣṭāntaḥ[“yathā caitro dharnurdhara iti”| caitre hi dhanurdhara]tvaṃ saṃdihyate kimasti nāsti iti| tataścaitro dhanurddhara iti tatsabhdāvapratipādikā śrutīḥ [pakṣāntaramadhanurdharatvaṃ śroturāśaṅkopasthāpitaṃ] nirākarotītyayogavyavacchedo'tra nyāyaprāptaḥ| parābhimatavyavacchedanirācikīrṣayā''ha-[“na, anyayogavyavacchedena viśeṣaṇāt” anyatrānanuvṛttera]sādhāraṇateti sambandhaḥ| atrāpi dṛṣṭānto “yathā pārtho dhanurddhara iti”| sāmānyaśabdo'pyayaṃ dha[nurdharaśabdaḥ prakaraṇasāmarthyādinā prakṛṣṭaguṇavṛttiḥ| iha pārthe] hi dhanurddharatvaṃ siddhameveti nāyogāśaṅkā| [tādṛ]śaṃ tu sātiśayaṃ kimanyatrāsti nāstītyanyayoga [śaṅkāyāṃ śrotuḥ yadā pārtho dhanurdhara iti ucya]te tadā'nyayogavyavacchedo nyāyaprāptaḥ, pratipādyāśaṅkopasthāpitayoreva pakṣayoḥ para[sparaṃ virodhāt ekanirdeśena anyayogavyavacchedasya] nyāyabalāyātatvāt| tadiha pakṣe'styayaṃ dharmmo na veti saṃśītau [pakṣadharma ityukte pakṣasya dharma eva nādharmaḥ| dharmaśca āśritatvādviśeṣaṇaṃ tenāyogo vya]vacchidyate nānyayogastadaṃśavyāptyā tasya pratipādita[tvena dṛṣṭānte saṃdehābhāvāt|

“tadaṃśaḥ” taddharma iti]| tacchabdena pakṣaḥ parāmṛśyate na dharmmaḥ, dharmmasya dharmmāsambhavāt| aṃśaśca dharmmo naikadeśaḥ, pakṣa[śabdena dharmimātravacanāt| na tadaṃśaḥ tasya eka]deśābhāvāditi|

[8. vyāptervyāpyavyāpakobhayadharmatvam|]
tasya pakṣadharmmasya sato vyāptiḥ- yo vyāpnoti yaśca vyāpyate [tadubhayadharmmatayā pratīteḥ| yadā vyāpakadharmatayā vivakṣyate ta]dā vyāpakasya gamyasya| tatrāta satsaptabhyarthapradhānametat nādhārapradhānam, dharmmāṇāṃ dharmma[āntaratvābhāvāt| tenāyamarthaḥ]-yatra dharmmiṇi vyāpyamasti tatra sarvvatra bhāva eva vyāpakasya svagato dharmmo vyāptiḥ| tata[śca vyāpyabhāvāpekṣayā vyāpyasyaiva vyāptatāpratītiḥ]| na tvevamavadhāryate| vyāpakasyaiva tatra bhāva iti| hetvabhāvaprasaṅgādavyāpakasyāpi mūrttatvādestatra bhāvāt| nāpi ‘tatraive’ ti prayatnānantarīyakatvāderahetutāpatteḥ| sādhāraṇaśca hetuḥ syāt| nityatvasya prameyeṣveva bhāvāt| yadā tu vyāpyadharmmatā(rmatayā) vivakṣā vyāptestadā vyāpyasya vā gamakasya tatraiva vyāpake gamye sati| ytatra dharmmiṇi vyāpako'sti tatraiva bhāvo, na tadabhāve'pi vyāptiriti| atrāpi vyāpyasyaiva tatra bhāva ityavadhāraṇaṃ hetvabhāvaprasaktereva nāśritam, avyāpyasyāpi tatra bhāvāt| nāpi vyāpyasya tatra bhāva eveti sapakṣaikadeśavṛtterahetutvaprāpteḥ| sādhāraṇasya [ca] hetutvaṃ syāt| prameyatvasya nityeṣvavaśyaṃbhāvāditi| vyāpyavyāpakadharmmatāsaṃvarṇanaṃ tu vyāpterubhayatra tulyadharmmatayaikākārā pratītiḥ saṃyogivat mā bhūditi pradarśanārtham| tathā hi-pūrvvatrāyogavyavacchedenāvadhāraṇam uttaratrānyayogavyavacchedeneti kuta ubhayatraikākāratā vyāpteḥ ?| taduktam-

“liṅge liṅgī bhavatyeva liṅginyevetarat punaḥ|
niyamasya viparyāse'sambandho liṅgaliṅginoḥ||”iti|

etenā''cāryeṇa saṃyogabalāt gamakatve yo doṣa uktaḥ-
“na ca kenacidaṃśena na saṃyogī hutāśanaḥ|
dhūmo vā sarvvathā tena prāptaṃ dhūmāt prakāśanam||” iti|

sa iha nāvataratītyākhyātaṃ bhavati| tathā hi-saṃyogasya ubhayatrāviśeṣāt eṣa prasaṅgo na tu vyāpteḥ| na hi yādṛśī vyāpakadharmma vyāptiḥ tādṛśyeva vyāpyadharmma iti| tathā cāha-

“sambandho yadyapi dviṣṭhaḥ sahabhāvyaṅgaliṅginoḥ|
ādhārādheyavad vṛttistasya saṃyogivanna tu||” iti|

tena vyāpako vyāpyo na bhavati vyāpyaśca [na] vyāpaka iti| “tadaṃśena vyāpto hetuḥ” iti vacanāt na saṃyogipakṣokto doṣaḥ| nā'pyubhayorggamyagamakatāprasaṅgaḥ, yathoktād hetulakṣaṇād vyāpakasyaiva gamyatvapratīteḥ, vyāpyasyaiva gamakatāsampratyayāditi|

[9. vyāpteranvayavyatirekarūpayossūcanam|]
yadi tarhi “pakṣadharmmastadaṃśena vyāptaḥ” ityetaddhetulakṣaṇaṃ tataḥ pakṣadharmmatvaṃ tadaṃśavyāptiśceti dvirūpo hetuḥ syāt, anyatra ca trirūpa uktaḥ tat kathaṃ na vyāghātaḥ ? ityāha “etena” tadaṃśavyāptivacanena “anvayo vyatireko vā uktaḥ” veditavya iti sambandhaḥ| anvayavyatirekarūpatvād vyāpteriti bhāvaḥ| tathā hi-ya eva yenānvito yannivṛttau ca nivarttate sa eva tene vyāpta ucyate iti tadātmakatvād vyāptervyāptivacanenānvayavyatirekābhidhānam| tato vyāptivacanena rūpadvayābhidhānāt na vyāghāta iti|

[10. vyāpteḥ pratyakṣeṇānumānena vā niścayaḥ|]
tau ca jñapakahetvadhikārāt niścitau| “niścayaśca tayornnaikenaiva pramāṇena api tu yathāsvam|” yasya yad ātmīyaṃ pramāṇaṃ niścāyakaṃ tena| yasya ca yat niścāyakaṃ pramāṇaṃ tad uttaratra vakṣyati|

“anvayo vyatirako vā” iti tulyakakṣatāsūcanārtho ‘vā’śabdaḥ| tena sādharmyavaidharmyavatoḥ prayogayorekenaiva dvitīyagatervvidhipratiṣedharūpatayā vyāvṛttibhede'pi paramārthatastādātmyāt nobhayopadarśanamiti sūcitaṃ bhavati| vyatireko hi sādhyanivṛttau liṅgasya nivṛttidharmmakatvaṃ svabhāvabhūto dharmma ityanvayarūpatā vastuto'sya na virudhyate| “pakṣadharmmaśca”| kiṃ ?| “yathāsvaṃ pramāṇena niścitaḥ” ukta iti sambandhaḥ| niścayaprasaṅgena so'pyatra pratipādyate, niścitasya gamakatvāmākhyātum|.................................................................................... iti pradarśanārtho ‘vā’śabdaḥ| “pratyakṣeṇa ca svayaṃ svalakṣaṇākāratve'pyanantarasāmānyavikalpajananāt prasiddhiḥ” upacārato niścaya ucyate-pratyakṣapṛṣṭhabhāvino vikalpasyānadhigatārthādhigantṛtvābhāvaṃ darśayituṃ| tena yadyapi sāmānyarūpaṃ liṅgamavasthāpyate tathāpi svalakṣaṇapratītireva tadvyavasthānibandhanamiti pratyakṣataḥ pakṣadharmmasya sādhyadharmmiṇi prasiddhirucyate| etaccānantarameva vyaktīkariṣyate| “anumānato vā sādhyadharmmiṇi pakṣadharmmasya prasiddhi” rnniścayaḥ| pramāṇaphalabhedācca “anumānataḥ” anumānena niścaya iti āha| “atrodāharaṇe” yathākramaṃ “yathā pradeśe dhūmasya” dhūmasāmānyasya pratyakṣato niścayaḥ iti|

[11. uddayotakaramataṃ nirasya deśādyapekṣakāryahetorgamakatvoktiḥ|]
yastu manyate-‘yaḥ pradeśo'gnisambandhī so'pratyakṣo yastu pratyakṣo nabhobhāgarūpa ālokādyātmā dhūmavattayā dṛśyamāno na so'gnimān ataḥ kathaṃ pradeśe dhūmasya pratyakṣataḥ prasiddhiḥ| tasmād dhūma eva dharmmī yuktaḥ| sāgnirayaṃ dhūmaḥ dhūmatvāt ityevaṃ sādhyasādhanabhāvaḥ’ iti-tasyāpi sāgneḥ dhūmāvayavasyā'pratyakṣatvāt, paridṛśyamānasya corddhavabhāgavartino'gninā sahāvṛtteḥ, kathaṃ dhūmasāmānyasya sādhyadharmmiṇi pratyakṣataḥ prasiddhiḥ ?| dhūmāvayavī pratyakṣa iti cet; na, avayavavyatirekeṇa tasyābhāvāt| lokādhyavasāyatastasyaikatve vā pradeśasyāpi tāvataḥ kalpitamekatvaṃ na nivāryate| pradeśe eva ca loko'gni pratipadyate, na dhūme| deśakālādyapekṣayaiva ca kāryaheturggamakaḥ| yadāha-

“iṣṭaṃ viruddhakārye'pi deśakālādyapekṣaṇam|
anyathā vyabhicāri syād bhasmevā'śītasādhanaḥ (dhane)||
iti|

“tato deśādyapekṣā'gnisādhane dhūmavattayā|
gṛhyamāṇasya deśasya dharmmitā na virudhyate||”

yathā balākāvato vṛkṣāderddeśādyapekṣayā jalasādhanatvamiti|
“śabde vā kṛtakatvasya” pratyayabhedabhiditvādinānumāneneti|

[12. nirvikalpaṃ kathaṃ sāmānyagrāhīti kumārilākṣepasyottaram|]
atra yathopavarṇṇitaṃ pratyakṣataḥ pakṣadharmmasya sādhyadharmmiṇi prasiddhāvabhiprāyamapratipadyamānaḥ kumārilaḥ-‘kathaṃ pratyakṣeṇa(ṇā)vikalpena sāmānyātmano liṅgasya dhūmādeḥ svarūpagra[haṇa]mapi tāvad yujyate, dharmmiṇo vā kuta eva tatsambandhagrahaṇam’- iti pratyavatasthe| tena hi “pratyakṣapūrvvakatvāccānumānāderddharmmaṃ pratyanimittatvam” ityetad bhāṣyam-

“kathaṃ pratyakṣapūrvvatvamanumānādino bhavet ?|
yadā smṛtyasamarthatvānnirvvikalpendriyasya dhīḥ||
na cāvikalpyaliṅgasya dharmmisambandhayostathā|
gṛhītiḥ”

ityākṣipya-
“ pratyakṣāgrahaṇaṃ yattu liṅgāderavikalpanāt|
tanneṣṭatvād vikalpasyāpyartharūpopakāriṇaḥ||
asti syālocanājñānaṃ prathamaṃ nirvvikalpakam|
bālamūkādivijñānasadṛśaṃ śuddhavastujam||
tataḥ paraṃ punarvvastu dharmmairjātyādibhiryayā|
buddhyāvasīyate sā'pi pratyakṣatvena sammatā||”

iti bruvatā-‘saugatānāmevāyaṃ liṅga-dharmmi-tatsambandhāgrahaṇalakṣaṇo doṣo yeṣāmavikalpakameva pratyakṣaṃ, nāsmākaṃ savikalpamapi pratyakṣamicchatām’ ityuktaṃ bhavati| tatastadupavarṇṇitadoṣapratividhānāyā''ha-“sadhūmaṃ hi” ityādi| ayamatra samudāyārthaḥ-pratyakṣaṃ hi purovasthitamauttarādharyeṇa dhūmapradeśādikaṃ vidhirūpeṇa dhūmādisvalakṣaṇaṃ sakalasajātīyavijātīyavyāvṛttaṃ ca svasvabhāvavyavasthiteḥ sarvvāsāmarthamātrāṇāṃ parasparamasaṃkīrṇṇarūpatvāt tatsāmarthyabhāviyathāsthānamanukurvvatpāścāttyavidhipratiṣedhavikalpadvayaṃ janayati yena dhūmapradeśākhyau dharmmadharmmiṇau tayoścauttarādharyam ‘evametat nānyathā’ iti vikalpayati| yathānubhavamabhyāsapāṭavādipratyayāntarasahakāriṇāṃ vikalpānāmudayāt| tato dharmmadharmmiṇoḥ svarūpaniścayaḥ sambandhaniścayaśca pratyakṣanibandhanaḥ sampadyate| tathā hi-ayameva dhūmapradeśayoḥ sambandhasya niścayo yaḥ ‘atrāyam’ ityadhyavasāyaḥ| sa cāvikalpenāpi pratyakṣeṇa yathoktena prakāreṇa sampādita eva| na cauttarādharyāvasthitād vastudvayādanya eva kaścidādhā[rādhe]yabhāvalakṣaṇaḥ sambandhaḥ yataḥ tasya pratyakṣeṇānanubhūtatvāt paścāda(d) vikalpanaṃ syāt| vastubhūtasya tasyānyatra niṣedhāt| tasmādayaṃ tadeva tathāvasthitamarthadvayamāśritya kalpanāsamāropita eva| tena sambandhaḥ sambandhīti bhedāntarapratikṣepāpratikṣepābhyāṃ dharmmadharmmitayā vyavahāro loke na tu pāramārthikaḥ| sāmānyavyavahāro'pi vijātīyavyāvṛttāneva bhāvānāsṛ(śri)tya kalpanāsamāropita eva pratanyate| teṣāmeva bhinnānāmapyanubhavadvāreṇa vijātīyavyāvṛttatayā prakṛtyaivaikākāraparāmarśapratyayahetutvāt| tathā cāha-

“ekapratyavamarśārthajñānādyekārthasādhane|
bhede'pi niyatāḥ kecit svabhāvenendriyādivat||”

tataḥ sāmānyavi[kalpajananadvārā] tatpratibhāsino dhūmākārasya vijātīyavyāvṛ[ttarūpasya sāmānyarūpatayā] pratyakṣeṇaiva gṛhītatvāt| na hi vijātīyavyāvṛttirvyāvṛttādanyaiva kācid yasyāḥ pratyakṣeṇāgrahaṇaṃ syāt| tasmād yathāparidṛṣṭaṃ dhūmādisvalakṣaṇamevānyato vyāvṛ[ttātmanā vi]kalpyata iti pratipatradhyavasāyavaśāt smṛtireva| dvividho vikalpaḥ pratyakṣapṛṣṭhabhāvī vastutaḥ punarnnirvviṣaya eva| tato yadāha- sāmānyasyānanubhūtatayā-

“smārttametadabhedena vijñānamiti yo vadet|
tasya vandhyāsute'pyasti nūnaṃ smaraṇaśaktatā||”
iti tadapyapāstamiti||

[13. anumiteḥ sāmānyaviṣayatve'navastheti kumārilākṣepasyottaram|]
athavā'paraṃ kumārilenābhihitam- “svalakṣaṇaviṣayaṃ pratyakṣaṃ sāmānyalakṣaṇaviṣayamanumānam” iti vacanāt dhūmādisāmānyamanumānagrāhyameva| tatra cānavasthā liṅgagrāhiṇo'pyanumānasya tadanyaliṅgabalenotpatteḥ| tasya ca sāmānyarūpatayā tadanyānumānamānaviṣayatvāt tathā tadanyasyāpīti kasyacidekasyāpi liṅginaḥ pratipattiḥ yugasahasrairapi na sambhavati| kimaṅga punarekena puruṣāyuṣkeṇeti| tathā cāha-

“sāmānyaṃ nānumānena vinā yasya pratīyate|
na ca liṅgavinirmuktamanumānaṃ pravarttate||
asāmānyasya liṅgatvaṃ na ca kenacidiṣyate|
na cānavagataṃ liṅgaṃ kiñcidasti prakāśakam||
tasyāpi cānumānena syādanyena gatiḥ punaḥ|
tadubhdūtiśca liṅgāt syāt sāmānyajñānasaṃhitāt||
tasya cāpyanumānatvaṃ liṅgena ca tadubhdavaḥ|
anumānāntarādeva jñātenaivaṃ ca kalpane||
liṅgaliṅgyanumānānāmānantyādekaliṅgini|
gatiryugasahastreṣu bahuṣvapi na vidyate||”

ityāśaṅkayā''ha “sadhūmaṃ hi” ityādi| evaṃ manyate| yasyānumānantareṇa sāmānyaṃ na pratīyate bhavatu tasyāyaṃ doṣaḥ, asmākaṃ tu pratyakṣapṛṣṭhabhāvinā'pi vikalpena prakṛtivibhramāt sāmānyaṃ pratīyate| liṅgavikalpasya ca svalakṣaṇadarśanāśrayatvāt paramparayā vastupratibandhādavisaṃvādakatvam, maṇiprabhāyāmiva maṇibhrānteḥ| kāryahetutvamapi vikalpāvabhāsino dhūmasāmānyasya liṅgatayā'vasthāpyamānasya kāryadarśanāśrayatayā tadadhyavasāyācca| na hi dhūmasvalakṣaṇasya liṅgatā'vasthāpayituṃ yuktā, tasyāsādhāraṇasya sapakṣe vṛttyabhāvāt, tadaṃśavyāptyayogāt, sādhyasādhanasaṃkalpe vastudarśanāsambhavācceti|

yattūktam ‘sāmānyalakṣaṇaviṣamanumānam‘ iti tatra naivamavadhāryate-sāmānyalakṣaṇaviṣayamanumānameveti| pratyakṣapṛṣṭhabhāvino vikalpasyāpi tadviṣayatvāt tadanyasya ca vikalpasya| kintu sāmānyalakṣaṇaviṣayamevānumānamityavadhāryate svalakṣaṇaviṣayatvaniṣedhārthamiti| tatra saha dhūmena vartata iti “sadhūmaḥ”| pakṣadharmmatāpratipadanārthamevamuktam| vidhivikalpasya caitadeva bījam| taṃ “sadhūmaṃ pradeśaṃ dṛṣṭavataḥ” pratyakṣeṇeti sambandhaḥ| kīdṛśam “arthāntaraviviktarūpam” arthāntaraiḥ sajātīyavijātīyairvviviktamasaṅkīrṇṇaṃ rūpamasyeti vigrahaḥ| sarvvabhāvānāṃ svasvabhāvavyavasthiteḥ svabhāvasāṅkaryābhāvāt| anyathā sarvvasya sarvatropayogādatiprasaṅgaḥ| anena pratiṣedhavikalpasya nimittamākhyātam, sāmānyotprekṣāyāśca bījam| taduktam-

“itaretarabhedo'ntya(sya) bījaṃ saṃjñā yadarthikā”
iti|
tathā hi-arthāntaravyāvṛttiṃ parasparavyāvṛttānāmapi samānāmutpaśyato bhinnameṣāṃ rūpaṃ tirodhāyā'bhinnaṃ svabhāvamāropayantī kalpanotpadyate| “asādhāraṇātmanā” iti arthāntaravyāvṛttena svabhāvena| na tu yathā kumārilo manyate- ‘arthāntaraviveko'bhāvapramāṇagrāhyo na pratyakṣāvaseyaḥ’ iti| nahi vastubalabhāvinā pratyakṣeṇa anyathādarśanasambhavo bhrāntatāprasaṅgāt| tenātmanā dṛṣṭavataḥ sataḥ puṃso'nantaraṃ “smārttaṃ liṅgajñānamutpadyate”iti sambandhaḥ| smṛtireva “smārttam”| liṅgapratibhāsi jñānaṃ “liṅgajñānam”| anena pratyakṣapṛṣṭhabhāvini vikalpe yatsāmānyamābhāti tasya līṅgavyavasthāmāha|

paramārthataḥ kiṃ viṣayaṃ ?| “yathādṛṣṭabhedaparamārtha[viṣayam”].............................................................................

[14. darśanavidhipratiṣedhavikalpeṣu prāmāṇyāprāmāṇyavyavasthā|]
[da]rśanavidhipratiṣedhavikalpānāṃ pramāṇāpramāṇacintāmārabhate| “tatra” teṣu darśanavidhipratiṣedhavikalpeṣu| tadādyaṃ yadetat-

“asti hyālocanājñānaṃ prathamam-” iti
ādau vikalpapravṛtterbhavamiti “ādyam” ākhyātam “asādhāraṇaviṣayam” svalakṣaṇaviṣayaṃ darśanaṃ tad “eva” pramāṇaṃ na vidhipratiṣedhavikalpāvapi| tasyaiva pramāṇalakṣaṇayogāditarayośca tadasambhavāt| tathā hi-anadhigataviṣayatvamarthakriyāsādhanaviṣayatvaṃ ca pramāṇalakṣaṇam| tad darśanasyaivāsti|

tatra “ādyam” ityapūrvvārthavijñānatvamākhyātam “asādhāraṇaviṣayam” iti arthakriyāsādhanaviṣayatvam| svalakṣaṇasyaivārthakriyāsādhanatvāt|

[15. pratiṣedhavikalpasyāprāmāṇyasthāpanam|]
tatra pratiṣedhavikalpasya tāvat pratyakṣagṛhītārthaviṣayatayā smṛtitvaṃ pratipādayannāha- “tasmin” asādhāraṇe “tathābhūte” arthāntarairasaṅkīrṇṇarūpe “darśanena” asaṅkīrṇṇarūpasāmarthyabhāvinā “dṛṣṭe” adhigate “sati”| tathā hi-vyatiriktamapi bhāvāṃśādabhāvāṃśamicchatā bhāvāṃśaḥ svabhāvenāsaṅkīrṇṇarūpaḥ kalpanīyaḥ, anyathā sa evābhāvāṃśo na sidhyet| na ca svabhāvenāsaṅkīrṇṇarūpatāyāmasatyāṃ pṛthagbhūtābhāvāṃśasabhdāve'pi sā yuktimatī, svahetubalāyātasya saṅkīrṇṇarūpasyākiñcitkarābhāvāṃśasambhave'pi tyāgāyogāt| na ca tenaiva tadvināśanam, vināśahetvayogasya pratipādayiṣyamāṇatvāt| tena saṅkīrṇṇarūpavināśane ca varaṃ svahetoreva svabhāvato'saṅkīrṇṇarūpāṇāmudayo'stu kiṃ parivrāḍmodakanyāyopagamena ?| tasmāt svabhāvata eva bhāvānāṃ pararūpavikalatvamabhāvāṃśaḥ nānyaḥ| sa ca tathābhūto darśanena gṛhīta eva| tasmiṃstathābhūte dṛṣṭe “sa” padārtho “yena” vastunā “asādhāraṇaḥ” samānasvabhāvo na bhavati tadrūpavikalasvabhāvatvāt “tadasādhāraṇatāṃ” tena tenātadrūpeṇāsamānasvabhāvatāṃ etadeva vyanakti| “tataḥ” arthāntarād “bhedaṃ” vailakṣaṇyamanyarūpamidaṃ na bhavatīti “abhilapantī” abhimukhayantī dṛṣṭavailakṣaṇye pravartamānatayā “smṛtirutpannā pratyakṣabalena”| yadi tu liṅgabalenotpadyeta vyavacchedaviṣayā'pi smṛtirnna syāditi bhāvaḥ| kiṃ viṣayā ?| “atadvyāvṛttiviṣayā|” tacchabdena darśanaviṣayasya vastunaḥ parāmarśaḥ kṛtaḥ| na tat atat vijātīyam| atasmād vyāvṛttiḥ atavdyāvṛttiḥ| sā viṣayo yasyāḥ sā tathā| athādṛṣṭa evārthāntarebhyo bhedo mayā'pi kalpyate iti pratipatra (ttara) dhyavasāyāccaivamuktam| parāmarthato nirvviṣayatvāt| sā “na pramāṇaṃ” nābhāvapramāṇaphalamityarthaḥ| na hi smṛtijanakatvena pramāṇatā yuktā| kasmāt na pramāṇam ?| yathādṛṣṭasyākāro'bhyāsapāṭavādipratyayāntarasāpekṣo viśeṣastasya grahaṇāt| na hi dṛṣṭimityeva vikalpena gṛhyate, darśanāviśeṣāt sarvvākāreṣu vikalpodayaprasaṅgāt, api tu kaścidevābhyāsādipratyayāpekṣa ityākāragrahaṇenācaṣṭe|

bhavatu yathādṛṣṭākāragrahaṇam| pramāṇaṃ tu kasmānna bhavatīti parasya taduktapramāṇalakṣaṇavirahaṃ darśayannāha- “prāg” ālocanājñānodayakāle “asādhāraṇam” assaṅkīrṇṇarūpaṃ dṛṣṭvā asādhāraṇamarthāntararūpaṃ na bhavatīti “abhilapataḥ” vikalpayataḥ “pratiṣedhavikalpasyāpūrvvārthādhigamābhāvād” apūrvvārthavijñānatāvirahāt| apūrvvārthavijñānaṃ ca pramāṇaṃ bhavatocyata iti bhāvaḥ|

[16. vidhivikalpasyāsyaprāmāṇyavyavasthāpanam|]
yadyuktena prakāreṇa pratiṣedhavikalpo na pramāṇaṃ, vidhivikalpastarhi pramāṇaṃ bhaviṣyati| nahi tasyāpūrvvārthavijñānatvābhāvaḥ sambhavati| tatpratibhāsino'nugatasya sāmānyākārasyāsādhāraṇarūpāvalambinā darśanenānadhigamāt tat kuto'syāprāmāṇyam| taduktam-

“tataḥ paraṃ punarvastu”
ityādi| tadetat kumarilavacanamāśaṅkya vidhivikalpasyāpi prāmāṇyamanupa(mapa)nudannāha- “arthakriyāsādhanasya” svalakṣaṇasya “ālocanājñānena darśanādadṛṣṭasya punastatsādhanasya” arthakriyāsādhanasya svabhāvasya “vikalpenāpratipatteḥ vidhivikalpo na pramāṇam”| yadyapi tenānadhigataṃ sāmānyamadhigamyata iti varṇyate tathā'pi tad arthakriyāsādhanaṃ na bhavati iti tadadhigantā taimirikādijñānaprakhyo vidhivikalpo na pramāṇam|

“tataḥ paraṃ punarvvastu dharmmairjātyādibhiryayā|
budhyāḥ(ddhyā)'vasīyate”
iti cocyate| tatra punarvvastugrahaṇena nirvvikalpakapratyakṣaviṣayasyaiva vastuno jātyādi viśiṣṭasya vikalpabudhyā(ddhyā)'vasāya ucyate| tasya ca nirvvikalpajñānenaivādhigamāt na tatra prāmāṇyam, jātestvarthakriyāsādhanatvābhāvādanadhigatāyā adhigame'pi keśādijñānasyeva na prāmāṇyam| ata evārthakriyāsāmarthyavirahiṇā sāmānyenendriyāṇāṃ samprayogābhāvāt pratyakṣatā'pyasaṃmbhavinī| ‘ca’kāreṇa smṛtitvācceti pūrvoktakāraṇasamuccayaḥ| smṛtitvaṃ cāsyottaratra pratipādayiṣyate| “anumānavad” iti vaidharmyadṛṣṭāntaḥ| yathā pratyakṣeṇārthakriyāsādhane pradeśākhyai dharmmiṇyadhigate'pyanadhigatasyāgnerarthakriyāsādhanasyāsāmānyākāreṇa parokṣasya svalakṣaṇākāreṇa pratipattumaśakyatvāt pratipattirnnaivaṃ vidhivikalpena sāmānyakāreṇānadhigamarthakriyāsādhanamadhigamyate, taisyālocanājñānenaivādhigamāt| tasmiṃ(smin) smṛtirevāsāviti na pramāṇamiti|

[17. arthakriyāsādhanaviṣayajñānasyaiva prāmāṇyasamarthanam|]
“arthakriyāsādhanaviṣayameva pramāṇam” netaraditi kuta etat? iti cet “arthakriyārthī hi” puruṣo yasmāt hitāhitaprāptiparihārārthī “sarvo” na kākatālīyanyāyena kaścideva, “prekṣāvān” buddhipurvvakārī “pramāṇamapramāṇaṃ vā” pramāṇādeva sarvvadā pravarta(rte)ya apramāṇāt mā kadācit, vipralambhasambhavād, “ubhayamanveṣate” na vyasanitayā| tato'yamarthakriyāsādhanaviṣayameva pramāṇaṃ bravīti, tasyārthakriyāsādhane pravṛttyaṅgatvāt| netarat, tadviparītatvāt| tathāhi-pramāṇamavisaṃvādakamapratārakamucyate loke'pi| yaccārthakriyāsādhanamanadhigacchanna tatra pravartayati, kuta eva tat prāpayet tat kathamavisaṃvādakatayā prekṣāpūrvvakārī pramāṇamācakṣīta ?|

[18. sāmānyasya vistareṇāvastutvasādhanam|]
yadyevaṃ sāmānyamapyarthakriyāsādhanameva tatastadviṣayo vidhivikalpaḥ pramāṇaṃ bhaviṣyatīti ced āha-“na ca”naiva “sāmānyaṃ kāñcit” tatsādhyatayopagatāmabhinnajñānābhidhānalakṣaṇāmanyāṃ vā vyaktisādhyām “arthakriyāmupakalpayati”| kīdṛśam ?, “svalakṣaṇapratipatteḥ” vyaktipratipatterālocanājñānasaṃjñitāyā “urddham” uttarakālaṃ “tatsāmarthyotpannavikalpavijñānagrāhyam” iti| tacchabdena svalakṣaṇapratipattiḥ sambadhyate| ‘tataḥ paraṃ punarvvastu’ ityādi parairabhidhānādevaṃ bravīti

darśanapṛṣṭhabhāvino vikalpasya pratyakṣapramāṇatāṃ nirākartum| sarvvameva tu sāmānyaṃ na kāñcidarthakriyāmupakalpayati| yat tu sāmānyamanumānavikalpagrāhyaṃ tat kāraṇavyāpakasambaddhaliṅganiścayadvārā''yātaṃ sambaddhasambandhādanadhigatārthakriyāsādhanaviṣayāmarthakriyāmupakalpayatīti tadviṣayo vikalpaḥ pramāṇam| idaṃ tu naivam, adhigatatvādarthakriyāsādhanasyālocanājñāneneti| atrodāharaṇam “yathā-nīlaṃ dṛṣṭvā nīlamiti jñāne” pratibhāsamānamiti śeṣaḥ| na sāmānyaṃ kāñcidarthakriyāmupakalpayatīti prakṛtena sambandhaḥ|

nanu ca liṅgavikalpapratibhāsi sāmānyaṃ prakṛtam tat kimanyadudāhriyate ?| sarvvasya darśanapṛṣṭhabhāvino vikalpasya paropagatāṃ pratyakṣapramāṇatāṃ tulyanyāyatayā nirākartum| kāṃpunarnnīlamiti vikalpajñāne darśanapṛṣṭhabhāvini pratibhāsamānaṃ sāmānyamarthakriyāṃ nopakalpayati ?| yadi vyaktisādhyām; tadā'nyo'pi padārtho'nyadīyāmarthakriyāṃ nopakalpayatīti tasyāpyanarthakriyāsādhanatvādavastutvaprasaṅgaḥ| atha svasādhyām; tadasiddham, abhinnajñānābhidhānalakṣaṇāyāḥ svasādhyāyāḥ karaṇādityāśaṅkayāha-“tadeva hi” yat tadālocanājñāne nopalabdhaṃ “nīlasvalakṣaṇam” nīlavyaktiḥ “tathāvidhasādhyārthakriyākāri”| tathāvidhaśabdena sāmānyamatrābhipretam, tādṛśaparyāyatvādasya, sādhāraṇarūpasya ca tādṛśatvāt| tena tathāvidhasādhyāṃ nīlasāmānyasādhyāmabhinnajñānābhidhānalakṣaṇāmarthakriyāṃ kartuṃ śīlamasya svalakṣaṇasyeti tat tathoktam|

evaṃ manyate-yathā bhinnā api vyaktayaḥ kayācit pratyāsattyā tadekakāryapratiniyamalakṣaṇayā tadekamabhinnaṃ sāmānyamupakurvvanti, tadaparasāmānyayogamantareṇāpi, anyathā'navasthāprasaṅgāt, tathā'bhinnajñānābhidhānātmikāmapyarthakriyāṃ sādhayiṣyanti| kimapramāṇakena pramāṇabādhitena ca sāmānyenopagatena ?| tathā hi-anumānādike jñāne yathāvidhamasyāspaṣṭaṃ rūpaṃ pratibhāsate na tathāvidhaṃ vyaktiṣu dṛśyamānāsupalakṣayāmaḥ| ekameva hi vyaktidarśanakāle spaṣṭaṃ nīlādirūpaṃ vibhāvayāmaḥ| tat kathamadṛṣṭakalpanayā''tmānaṃ svayameva vipralabhemahi ?| vyaktirūpasaṃsargād ayogolakavanhivadavibhāvanamiti cet; na, sarvvatra bhedābhedavyavasthāyā abhāvaprasaṅgāt| asyottarasyānyatrāpi sulabhatvāt| na ca sāmānyasya dve rūpe staḥ spaṣṭamaspaṣṭaṃ ca, yenaikena darśane pratibhāseta anyenānumānādijñāne, padārthadvayopagamaprasaṅgāt, pratibhāsabhedasyaiva sarvatra bhāvabhedavyavasthānibandhanatvāt, sāmānyasyāparasāmānyaprasakternniḥsāmānyasya cāsyopagamāt|

[19. kumāriloktadvayātmakabuddhernirasanam|]
etenaitadapi nirastam yadāha-
“sarvvavastuṣu buddhiśca vyāvṛttyanugamātmikā|
jāyate dvayātmakatvena vinā sā ca na yujyate||”
“na cātrānyatarā bhrāntirupacāreṇa ceṣyate|
dṛḍhatvāt sarvvadā buddherbhrāntistabhdāntivādinām||”

iti| yato yadīndriyabuddhimabhipretyocyate; tadāsiddham, aspaṣṭasya nīlādyākārasya spaṣṭanīlādyābhāsāyāṃ tatrānupalakṣaṇāt, spaṣṭasyāpi ca dvitīyasyānuyāyinaḥ| tabhdāve ca vyaktidvayāntarālamapyāpnuvataḥ kathaṃ tadanugamaḥ ?| vyāptau(vyaktau) copalabhyasya sataḥ tatrānupalakṣaṇaṃ kutaḥ ?| nahi tasya vyaktāvyaktarūpasambhavaḥ, ekatvāt| tathā cāha-

“vyaktāvekatra sā vyaktā'bhedāt sarvvatragā yadi|
jātirdṛśyeta sarvvatra [sāpi na vyaktapekṣiṇi]||”

iti| ekatrāpi ca vyaktāvupalabhyamānāyāṃ sakalatrailokyavyāpi rūpaṃ sakalasvāśrayavyāpi vā dṛśyeta ?| na hyekasyāḥ kiñcid dṛṣṭamadṛṣṭaṃ vā nāma kṣaṇikatādivad| dṛṣṭāyāmapyekatraivāśraye darśanāvasāyo na sarvvatreti cet; na, vikalpena taddarśanābhyupagamāt| na hi niścayaviṣayīkṛtaṃ cāniścitaṃ ceti yuktam| tataḥ sarvvagatarūpadarśane sarvvārthānāṃ darśanaprasaṅgaḥ| na hi taddarśane tatsahacāriṇa upalabhyasya tadabhinnasvabhāvasya cānupalambho yuktaḥ| tataḥ kathamindriyabuddherdvyātmakatā ?|

athānumānādibuddhim; tasyāmapi svalakṣaṇāpratibhāsanāt kuto dvayātmakatvam ?| na hi tāsu sāmānyagrāhiṇīṣvaspaṣṭo vyaktyākāra iva lakṣyamāṇaḥ svalakṣaṇapratibhāsaḥ| tadabhāve'pi tāsāṃ bhavāt| ākārāntareṇa ca svajñāne[']pratibhāsanāt anekākārāyogād ekasya, apratiprasaṅgācca| tasmānneyaṃ bhinnārthagrāhiṇyabhinnā sāmānyabuddhiḥ pratibhāti svalakṣaṇobhdavā satī| kintvanādivitatha vikalpābhyāsavāsanājanitā satī tathā'vabhāsate| dṛḍhatvaṃ ca buddhernnāvināśitvam, kṣaṇikatvābhyupagamāt kintvabādhyamānatvam| na cāsyāstat sambhavati, leśato bādhakasyoktatvāt| vistaratastu syāvdādabhaṅgād yathāvasaramihaiva tatra tatra vidhāsyamānād bādhakamavadhāryam| tasmād yathā vyaktayaḥ sāmānyāntaramantareṇa tadekamupakurvvanti tathā'bhinnajñānābhidhāne api pravartayiṣyantīti tadeva nīlasvalakṣaṇaṃ sāmānyasādhyatvopagatārthakriyākāri|

[20. kumāriladattasya doṣasya saugatabuddhyabādhakatvadarśanam|]
yastu-
“sāmānyaṃ nānyadiṣṭaṃ cet tasya vṛtternniyākam|
gotvenā'pi vinā kasmād gobuddhirnna niyamyate||
yathā tulye'pi bhinnatve keṣucid vṛttyavṛttitā|
gotvāderanimittā'pi tatha buddhirbhaviṣyati||”

iti pūrvvapakṣayitvā-
“viṣayeṇa hi buddhīnāṃ vinā notpattiriṣyate|
viśeṣādanyadicchanti sāmānyaṃ tena tad dhruvam||
tā hi tena vinotpannā mithyā syurvviṣayādṛte|
na tvanyena vinā vṛttiḥ sāmānyasyeha duṣyati||”

iti mithyātvaprasaṅgadoṣa ukto nāsau tathāgatasamayanayāvadātabuddhīn bādhate| sāmānyabuddhīnāṃ bādhakapratyayanibandhanasya mithyātvasyopagatatvāt| tathā hi-

“kasmāt sāsnādimatsveva gotvaṃ ? yasmāt tadātmakam|
tādātmyamasya kasmāt cet, svabhāvāditi gamyatām||”

iti vacanāt ‘vyaktisvabhāvaṃ ca sāmānyam| na cāsādhāraṇam vyaktyudayavināśayordhyā(yośca) nodayavyayayogi’ ityuyuktam, viruddhadharmmādhyāsato bhedaprasaṅgāditi| āha ca-

“tādātmyaṃ cetmataṃ jātervyaktijanmanyajātatā|
nāśe'nāśaśca keneṣṭaḥ ? tadvaccā'nanvayo na kim ?||
vyaktijanmanyajāta cedāgatā nāśrayāntarāt|
prāgāsīnna ca taddeśe sā tayā saṅgatā katham ?||
vyaktināśe na cennaṣṭā gatā vyaktyantaraṃ na ca|
tacchūnye na sthitā deśe sā jātiḥ kveti kathyatām||
vyakterjanmādiyoge'pi yadi jāteḥ sa neṣyate|
tādātmyaṃ kathamiṣṭaṃ syādanupaplutacetasām||” iti|

[21. nīlavikalpasyāprāmāṇyasamarthanam|]
yadi nīlasvalakṣaṇameva sāmānyasādhyārthakriyākāri tadeva tarhyadhigacchan vikalpaḥ pramāṇaṃ bhaviṣyatītyāha-“tacca” nīlakhalakṣaṇam| “tenātmanā” nīlasādhyārthakriyākāriṇā svabhāvena “dṛṣṭameva” ālocanāpratyayena| tato niṣpāditakriye karmmaṇyaviṣeṣādhāyi vikalpajñānaṃ kathaṃ pramāṇaṃ syāt ?| atha matam- sāmānyameva tarhyadhigacchan nīlavikalpaḥ pramāṇamastu| tacca sāmānyamarthakriyākāri| yato nīlasādhyāmevārthakriyāṃ nīlena saha sambhūya kariṣyati| vyaktisvabhāvānyeva hi sāmānyānītyāha- “na ca” naiva “tat svalakṣaṇagrahaṇottarakālabhāvino” nīlavyaktidarśanottarakālaṃ bhavanaśīlasya| liṅgagrahaṇottarakālabhāvinastu pūrvvoktena prakāreṇa vyaktisādhyārthakriyā sāmānyasya kalpitasya vyavasthāpayituṃ śakyata iti bhāvaḥ| “nīlavikalpasya viṣayeṇa” nīlasāmānyena “nīlasādhyārthakriyā” rañjanādikā “kriyate”| tasya vyaktisvābhāvyāyoge sati kalpitarūpasya tadasambhavāt| na ca nityasvabhāvatāmābibhrāṇena nīlavikalpasya viṣayeṇa nīlasādhyā'nyā vā'rthakriyā kriyate| kramayaugapadyavirodhāditi manyate|

[22. mīmāṃsakasaṃmatapramāṇalakṣaṇe doṣadarśanam|]
tadevaṃ ‘nīlaṃ dṛṣṭvā nīlam’ iti jñāne pratibhasamānaṃ sāmānyaṃ na kāñcidarthakriyāmupakalpayatīti prasādhya anarthakriyākāriviṣayasyāpi vikalpasya pratyakṣapṛṣṭhabhāvinaḥ prāmāṇyaprasaṅgādativyāptiriti “tatrāpūrvārthavijñānam” iti pramāṇalakṣaṇe mīmāṃsakairvviśeṣaṇamupādeyamiti darśayannāha-“tasmād” yata evamanarthakriyāsādhanaviṣayatayā darśanapṛṣṭhabhāvino vikalpasya prāmāṇyamayuktam tasmādasmadabhimataṃ “pramāṇamavisaṃvādi jñānam” iti pramāṇalakṣaṇaṃ vyudasya “anadhigatārthaviṣayaṃ pramāṇam”, “tatrāpūrvvārthavijñānaṃ pramāṇam” “iti api” etasminnapyāhopuruṣikayā'nyasmiṃ(smin) “pramāṇalakṣaṇe” kriyamāṇe “ativyāptiparihārāya viśeṣaṇīyaṃ” viśeṣaṇamupādeyam| kathaṃ viśeṣaṇīyam “anadhigate svalakṣaṇe iti”| anena hi viśeṣaṇenānumānavikalpasya ca prāmāṇyaṃ sidhyati, ālocanājñānapṛṣṭhabhāvinaśca vikalpasya prāmāṇyaṃ vyudasyata iti sarvvaṃ sustham|

tadevaṃ vidhivikalpasyānarthakriyāsādhanaviṣayatayā'nadhigatasāmānyadhigame'pi prāmāṇyaṃ nirākṛtya caśabdasamuccitaṃ smṛtitvaṃ pratiṣedhavikalpena sādhāraṇamaprāmāṇyakāraṇaṃ darśayannāha-“adhigate tu svalakṣaṇe” ālocanājñānena “tatsāmarthyajanmā” svalakṣaṇādhigamabalabhāvī “vikalpastadanukārī” sākṣādanutpatterddarśanasaṃskārādheyavaśaccāspa(cca spa)ṣṭanīlasvalakṣaṇākārānukārī dṛśyavikalpyayoścaikīkaraṇādevamucyate| vastutastu na kiñcidasāvanukaroti| “sa smṛtireva”| kutaḥ ? “kāryatastadviṣayatvāt” na paramārthataḥ| kāryamatra svalakṣaṇe puruṣasya pravartanam, tadadhyavasāyaśca| yataśca kāryataḥ tadviṣayatvāt smṛtirevāto “na pramāṇam” darśanabalotpanno vikalpaḥ| tathā hi-smṛterapyanubhūtasvalakṣaṇāṃśaviṣayāyā na paramārthatastadviṣayatvam| svalakṣaṇasyendriyabuddhāviva sphuṭarūpatayā smṛtāvapratibhāsanāt| kintu yathoktāt kāryata eva| tacca vidhivikalpe'pi samānamiti kathamasau smṛtirnna syāditi|

[23. anumānasya vidhivikalpavailakṣaṇyena prāmāṇyasamarthanam|]
tatraitat syāt-nanvanumānavikalpaḥ smṛtirūpo'pi pramāṇamiṣyate| tathā hi-yadevānagnivyāvṛttaṃ vastumātraṃ mahānasādāvanubhūtamāsīt tadeva pradeśaviśeṣe dhūmadarśanāt smaryate| tadvad vidhivikalpo'pi pramāṇaṃ bhaviṣyatītyata āha-“anadhigata”sya “vastu”no “rūpa”sya “anadhigateriti”| evammanyate-yat mahānasādāvanagnivyāvṛttaṃ vastumātraṃ prāganubhūtaṃ na tat taddeśādisambandhitayaivānumānavikalpena smaryate kintu yatra pradeśe prāgananubhūtaṃ tatsambandhitayā| tataḥ sādhyadharmmidṛṣṭāntadharmmigrāhidarśanadvayānadhigatasyānagnivyāvṛttasya vasturūpasyāyogavyavacchedenādhigamād yuktamasya prāmāṇyam| na tu darśanapṛṣṭhabhāvino vikalpasya, tadviparītatvāditi|

[24. pramāṇavyavasthāyāḥ vastvadhiṣṭhānatvaṃ, svalakṣaṇasyaiva ca vastutvam|]
yadi nāmānadhigataṃ vasturūpaṃ nādhigacchati, pramāṇaṃ tu kasmānna bhavatīti ced āha-“vastvadhiṣṭhānatvāt” ityādi| vastvadhiṣṭhānatvaṃ ca “pramāṇavyavasthāyāḥ” pramāṇavyāpāraviṣayamabhipretyocyate nālambanalakṣaṇam, anyathā'numānasya parikalpitasāmānyālambanatayā vastvadhiṣṭhānatvābhāvādavyāpinī pramāṇavyavasthā syād| yadi vastvadhiṣṭhānā pramāṇavyavasthā kathaṃ viprakṛṣṭaviṣayāyā anupalabdheḥ prāmāṇyam iti cet; tatrāpi pradhānādivikalpasyaiva bhāvānupādānatayā sādhyatvāt tasyā api vastvadhiṣṭhānatā'styevetyadoṣaḥ|

atha vastvadhiṣṭhānaiva pramāṇavyavastheti kuta etad ? ityāha-“arthakriyāyāṃ” sukhaduḥkhalakṣaṇāyāṃ yad “yogyaṃ” śaktaṃ “tadviṣayatvāt tadarthinām” arthakriyārthināṃ “pravṛtteḥ” prāptityāgalakṣaṇāyāḥ| yadi nāmarthakriyāyogye tadarthināṃ pravṛttistathāpi kathaṃ vastvadhiṣṭhānā pramāṇavyavasthā ?, arthakriyāyogyādhiṣṭhānā hi tathā sati syāt iti cet; āha-“arthakriyā”yāṃ yad “yogyaṃ” ta“llakṣaṇa”meva “hi vastu”| tato'rthakriyāyogyādhiṣṭhānatvena vastvadhiṣṭhānatvaṃ kathaṃ na syāt iti bhāvaḥ|

idaṃ ca vastvāśrayeṇa pramāṇavyavasthāpratipādanamanadhigate svalakṣaṇa ityukte kadācit paro brūyāt-vastumātranibandhanā hi pramāṇavyavasthā na svalakṣaṇāśrayaiva| tato yadyapyanadhigataṃ svalakṣaṇaṃ nādhigacchati tathāpyanadhigatavasturūpamadhigacchato vikalpasya prāmāṇyaṃ bhaviṣyatīti tadasiddhatobhdāvanārthamuktam- “anadhigatavasturūpe”tyādi| tadasiddhatobhdāvane cānadhigatavasturūpādhigantureva prāmānyaṃ netarasyeti kutaḥ ? iti paryanuyoge “arthakriyāyogye”tyādi uktam| tathā ca vastuviṣayamapi prāmāṇyaṃ bruvatā svalakṣaṇaviṣayamevoktaṃ bhavati, tasyaivārthakriyāsāmarthyalakṣaṇatvāt, sāmānyasya ca tadviparītatvāt iti manyate|

punarapyanubhavottarakālabhāvino nīlavikalpasya prāmāṇyamapanetumupacayahetumāha-“tato'pi” yathoktād vikalpād na kevalaṃ nīlasvalakṣaṇānubhavād “vastunyeva” svalakṣaṇa eva “tadadhyavasāyena” svalakṣaṇādhyavasāyena anyathā tatra pravṛttyayogāt “puruṣasya pravṛtte” adhigate svalakṣaṇe tatsāmarthyajanmā vikalpo na pramāṇamiti sambandhaḥ| pūrvvamanadhigatavasturūpānadhigateraprāmāṇyamuktam| adhunā tvadhigatasyaivādhigamāditi vidhipratiṣedharūpatayopapattyorbhedaḥ| yadvā “kāryatastadviṣayatvāt” iti yaduktaṃ tadevopacayahetuvyājena sphuṭīkṛtanam|

[25. vikalpasya darśanāt pṛthakpramāṇyābhāvaḥ|]
yadi nāma tadadhyavasāyena vastunyeva puruṣasya pravṛttistathāpyanadhigatasāmānyagrāhiṇo'sya darśanāt pṛthak prāmāṇyaṃ kimiti neṣyate? iti cet; āha-“pravṛttau” svalakṣaṇa eva satyāṃ “pratyakṣeṇa” ālocanājñānākhyena “abhinnayogakṣematvāt”| yogaḥ aprāptasya viṣayasya paricchedalakṣaṇā prāptiḥ, kṣemaḥ tadarthakriyānuṣṭhānalakṣaṇaṃ paripālanam| abhinnau yogakṣemāvasyeti sa tathoktaḥ| tatra vikalpasya nirvvikalpapratyakṣeṇābhinno yogaḥ svalakṣaṇādhyavasāyataḥ| abhinnaḥ kṣema ālocanāvijñānādiva vikalpādapi svalakṣaṇa eva pravṛtteḥ| ayamasyābhiprāyaḥ-yadi vikalpo nirvikalpacetasaḥ prameyāntaraviṣayastadā tatraiva puruṣaṃ pravartayatu tatsādhyāmarthakriyāmadhigantum| naiva vā pravartayet, tadviṣayatvābhimatasya sāmānyasyābhinnajñānalakṣaṇāyā evārthakriyāyā upagamād vikalpodayādeva ca tatsiddheḥ| nahi nīlānubhavāt prameyāntaraviṣayāḥ pītādipratyayāḥ puruṣaṃ nīlavastuni pravartayanti, sādhitārthakriyā vā kvacidapīti| tasmādālocanājñānānaivāyaṃ prameyāntaraviṣayaḥ| viśeṣeṇa yaireva vyākhyāyate-

“nirvikalpakabodhena dvayātmakasyāpi vastunaḥ|
grahaṇam”
iti| tato nīladarśanasyaiva nirvikalpasya prāmāṇyaṃ yuktam, na tadabhinnopayogasya smṛteriva vikalpasyāpi darśanāt pṛthageva| anyathā niṣphalāṃ pramāṇāntarakalpanāṃ kurvvataḥ smṛticchādveṣaprayatnādi pramāṇamanuṣajyata iti pramāṇānāmiyattā viśīryeteti|

[26. dhārāvāhikajñāneṣu yogitaditarāpekṣayā prāmāṇyāprāmāṇye|]
yadaikasminneva nīlādivastuni dhārāvāhīnīndriyajñānānyutpadyante tadā pūrvveṇābhinnayogakṣematvād uttareṣāmindriyajñānānāmaprāmāṇyaprasaṅgaḥ| na caivam, ato'nekānta iti pramāṇasaṃplavavādī darśayannāha-“pūrvvapratyakṣakṣaṇena” ityādi| etat pariharati-“na”, uttareṣāṃ prāmāṇyaprasaṅgaḥ| kutaḥ ?| “nānāyogakṣematvāt”| tathā hi-pratikṣaṇaṃ viṣayaparicchedalakṣaṇo yogaḥ, tadarthakriyānuṣṭhānalakṣaṇaśca kṣemaḥ paripālanarūpo bhidyate| tato vipakṣe vṛttyabhāvāt na heturanaikāntikaḥ| kadā nānāyogakṣematvam ?| “kṣaṇaviśeṣasādhyārthavāñchāyām”| yadā kṣaṇaviśeṣasādhye'rthe hitāhitalakṣaṇe vāñchā prāptiparihārecchā yogināṃ paropakāramuddiśya bhavati kasyacit kathañcit kvacidupayogāt tadā| yathā darśanamārgge duḥkhe dharmmajñānakṣāntirddamānāmanuśayānāṃ vāsanāṃ nirodhayati, tadviruddhāśayotpādanāt| duḥkhe dharmmajñānaṃ kleśaviviktatālakṣaṇāṃ nirvvāṇaprāptimutpādayati, anuśayaviruddhāśayadārḍhyotpādanāt| tat eṣāṃ grāhakāṇi paracittajñānāni pṛthageva pramāṇāni| parahitādhānadīkṣāvatāṃ ca samastavastuvistaravyāpijñānālokāvabhāsitāntarātmanāṃ bhagavatāṃ kaścidevārthakṣaṇaḥ kasyacideva parārthasyānugrāhako biabandhako veti sarvvabhāvān pratikṣaṇaṃ vīkṣamāṇānāmadhyakṣacetasāṃ tadviṣayakṣaṇānāṃ bhinnārthakriyāsūpayogato nānāyogakṣematvāt| tad yadi pratikṣaṇaṃ kṣaṇavivekadarśino'dhikṛtyocyate tadā bhinnopayogitayā pṛthak prāmāṇyāt nānekāntaḥ| atha sarvvapadārtheṣvekatvā'dhyavasāyinaḥ sāṃvyavahārikān puruṣānabhipretyocyate tadā sakalameva nīlasantānamekamarthaṃ sthirarūpaṃ tatsādhyāṃ cārthakriyāmekātmikāmadhyavasyantīti prāmāṇyamapyuttareṣāmaniṣṭameveti kuto'nekāntaḥ ? iti darśayannāha-“sādhāraṇe hi” iti| tatsantānavarttināṃ sarvvakṣaṇānāmekatvenādhyavasitānāṃ vyavahartṛbhiryat sādhāraṇaṃ pratikṣaṇamanyānyakāraṇatayā vibhinnamapi paramārthato viparyāsādekatāyā'bhiniviṣṭaṃ rañjanādikaṃ nīlādikakārtyaṃ tatra “na teṣām” uktareṣāṃ jñānakṣaṇānāṃ “sāmarthya” syārthaprāpaṇaśakte“rbhedaḥ”| pūrvvapratyakṣakṣaṇaviṣaya eva tebhyo'pi pravṛtterādyasyaiva tatra prāmāṇyam| tathā hi-arthakriyārthināṃ tatsādhanaprāpaṇasamarthe jñāne pramāṇavyavahāraṃ kurvvatāmaviklavadhiyāmarthakriyāsādhanabhedādeva prāmāṇyabhedavyavahāro jñāneṣu yuktaḥ anyathā smṛtyāderapi prāmāṇyaprasaṅgaḥ kathamapākriyeta ?, ādriyeta vā niṣphalā pramāṇavyavasthā prekṣāvatā iti ?|

keṣāmiva sādhāraṇe kārye na sāmarthyabhedaḥ ? ityāha- “aparāpare” ca te “dhūmā”śca taiḥ “pramitā”śca te “sannikṛṣṭāgraya”śca teṣviva tadviṣayāṇamiva “anumānajñānāmagnimātrasādhye'rthe” sandhukṣaṇādike vāñchite tadarthakriyāsādhanaprāpaṇavyaktibhedābhāvāt yathā prāmāṇyabhedo na yukto viduṣāṃ tathā'trāpi| yadā tu pañcatapastaptukāmo bhavati tadā'parāparadhūmapramitasannikṛṣṭāgniviṣayāṇāmapyanumānānāṃ sāmarthyabhedāt prāmāṇyamanivāritameva|

[27. vikalpaprāmāṇyanirāsasya phalitārthaḥ|]
tadevaṃ ‘yathā nīlaṃ dṛṣṭvā nīlamiti jñān(m)’ ityudāharaṇe nīlavikalpasya prāmāṇyaṃ nirākṛtya prakṛte yojayannāha- “etena” nīlasvalakṣaṇadarśanottarakālabhāvino nīlavikalpasya prāmāṇyanirākaraṇena|

“tanneṣṭatvād vikalpasyārtharūpopakāriṇaḥ|”
iti brūvatā kumārilena pradeśādidarśanottarakālabhāvino dharmmivikalpasya, tatā sambandhapratipattikāle'gnisvalakṣaṇadarśanasāmarthyabhāvino'gnisāmānyaviṣayasya sādhyadharmmavikalpasya, dhūmālocanājñānapṛṣṭhabhāvino dhūmasāmānyavabhāsino liṅgavikalpasya, ādigrahaṇād, dharmmadharmmisambandhavikalpasya ca pramāṇapṛṣṭhabhāvino “ dharmmyādisvarūpamātraviṣayālocanākhyapratyakṣapūrvvakasya”

“na cāvikalpyaliṅgasya dharmmisambandhayostathā
gṛhītiḥ”
ityākṣepabhayād yad abhyupagataṃ “prāmāṇyaṃ” tat “pratyuktaṃ” pratyākhyātam| pūrvvakameva svalakṣaṇaviṣayaṃ darśanaṃ yat pareṇālocanājñānamiti vyavahṛta tat pramāṇaṃ na tu tadvalabhāvī vikalpo yathoktena nyāyeneti sthitametat-“pakṣadharmmasya sādhyadharmmiṇi pratyakṣato'numānato vā prasiddhiḥ” niścaya iti|

tadevaṃ pratyakṣataḥ pakṣadharmmaniścayaṃ bruvatā prasaṅgena darśanapṛṣṭhabhāvino vikalpasya prāmāṇyanirākaraṇāt

“pratyakṣaṃ kalpanāpoḍham”
iti pratipāditam|

[28. anumānaprādhānyajñāpanam]
yadyevaṃ kasmad “anumānavyutpādanārthamidamārabhyate” ityuktam na sāmānyena ‘samyagjñānavyutpādanārtham’ iti ?| saṅkhayādivipratipattirapyatra tadviṣayā nirastaiva| parokṣārthapratipatteranumāna[mevāśra]yaḥ| kasmād ? yataḥ pakṣadharmma eva tadaṃśena vyāpta eva ca hetuḥ kāraṇaṃ tasyāḥ, nānya ityabhidhānāt parokṣārthaviṣayaṃ sarvvaṃ pramāṇamanumāne'ntarbhāvitamiti saṅkṣepataḥ saṅkhayāvipratipattiḥ samyagjñānaviṣayā nirastā| tathā, vyāpakāṃśasya gamyatvapratīteḥ tadaṃśavyāptivacanena sāmānyaviṣayamanumānaṃ na svalakṣaṇaviṣayamityākhyātam tasyāsādhāraṇatvāt, asādhāraṇasya ca vyāpakatvāyogāt, vikalpāviṣayatvācca| “tatra tadādyamasādhāraṇaviṣayam” ityācakṣāṇena svalakṣaṇaviṣayameva pratyakṣamuktam| “darśanameva pramāṇam” ityākhyānāt pramāṇameva phalamiti sūcitam, tasyārthapratītirūpatvāt| tathā, tasya dvidhā prayoga iti vakṣyamāṇatvāt parārthānumānaṃ kathayiṣyate, tasya trirūpaliṅgākhyānarūpatvāt| saṅkṣepataścānumānavyutpādanamapyabhimatam| tacca sarvvatrāsyeveti kasmāt “anumānavyutpādanārtham” ityuktam ?|

satyam, prādhānyāt tu tadgrahaṇam| tatā hi-pradhānapuruṣārthopayoginastattvasya caturāryasatyalakṣaṇasyānumānata eva niścayāt tasya prādhānyam| tathā pratyakṣe'pi viṣaye vivādasambhave, nānumānādanyannirṇṇayanibandhanam ityato'pyasya prādhānyam| pravartakatvācca prādhānyamasya| tathā hi-yadanubhūtaphalaṃ sukhaduḥkhasādhanam, anubhūyamānaphalaṃ vā dṛśyamānaṃ tatpravṛttiviṣayo nispannatvāt phalasya| tasmād yadanāgataphalaṃ sukhaduḥkhasādhanaṃ pratyakṣamapi tatrāpyanumānameva pravartakam| na hi tasyānāgate sukhaduḥkhe prati yogyatāṃ pratyakṣaṃ nirddhārayati, phalasya parokṣatvāt| taduktam-“ na hyapratyakṣe kārye kāraṇabhāvagatiḥ” iti|

tasmāt pūrvvānubhūtasukhaduḥkhasādhanasādharmyāt pratyakṣaviṣayasyāpi vastuno'nāgataphalayogyatāniścayaḥ na pratyakṣataḥ| tathā cāha-“tadyathādṛṣṭasādharmyāt tathāprasādhitaṃ nānumeyatāmatipatati” iti| kathaṃ tarhi dvayorapi pravartakatvam ? “na hyābhyāmarthaṃ paricchidya pravartamāno'rthakriyāyāṃ visaṃvādyate” ityuktam| sukhaduḥkhasādhanasya jalānalādeḥ svarūpasya pratyakṣataḥ prasiddheḥ, phalamanāgataṃ prati yogyatāyā anumānata ityubhayorapi pravartakatvam| samyagjñānapūrvvakatvaṃ ca hitāhitaprāptiparihārayoraktam na tvanāgataphalaṃ prati yogyatāyāḥ pratyakṣato'niścayāt| na hyarvvāgdarśināṃ bhāviphalayogyatāyāstato niścayaḥ, tataḥ prādhānyādanumānagrahaṇamityalamativistareṇeti|

[29. svabhāvahetāvanvayaniścayaḥ svapramāṇāyattaḥ|]
tatra svabhāvakāryānupalambhānāṃ pakṣadharmmaniścayastulyopāyasādhyatayā'bhedenaivoktaḥ anvayavyatirekaniścayasya tu bhinnopāyasādhyatayā bhedenaiva nirddeśaḥ kārya iti svabhāvahetau tāvadanvayaniścayaṃ svapramāṇanibandhanaṃ darśayannāha-“anvayaniścayo'pi” na kevalaṃ pakṣadharmmaniścaya uktaḥ kintvanvayaniścayo'pi “svabhāvahetau” ucyata iti śeṣaḥ| “sādhanadharmma” sya yad “bhāvamātraṃ” sattāmātraṃ mugdarādinimittantarānapekṣaṃ tasya “anubandho” anugamanaṃ vyāptiḥ tasya “siddhiḥ” yā sa svabhāvahetāvanvayaniścayaḥ| kasya sādhanadharmmabhāvamātrānubandhasiddhiḥ?| “sādhyadharmmasya” sādhyaścāsau asiddhatvāt dharmmadharmmisamudayaikadeśatvāt dharmmaśceti tathoktaḥ| yatra yatra sādhanadharmmasya bhāvaḥ tatra tatra sādhyadharmmasyāpi nimittāntarānapekṣo bhava ityetasyārthasya siddhiḥ svabhāvahetāvanvayaniścayaḥ| kathaṃ punaḥ sādhyadharmmaḥ sādhanadharmmabhāvamātramanubadhnāti| ? “tabhdāvatayā” sa sādhanadharmo bhāvaḥ-svabhāvo yasya tasya bhāvatayā tabhdāvatayā| yo hi sādhanadharmmaḥ sādhyadharmmasya svabhāvaḥ sa kathaṃ taṃ nānubadhnīyāt, nīrūpatvaprasaṅgāt ?|

[30. svabhāvahetāvaikyepi sādhyasādhanabhāvavyavasthā|]
nanu tatsvabhāvatve bhedābhāvāt kathaṃ sādhyasādhanabhāvaḥ ? ityāha-“vastutaḥ” paramārthataḥ| sādhyasādhanasaṃkalpakāle tu paramparayā tattadvayāvṛttapadārthanibandhanāyāṃ kalpanābuddhau bhedena pratibhāsanāt sādhyasādhanabhāvo na vihanyate| na hyasau pāramārthikaṃ sādhyasādhanadharmmayorddharmiṇaśca kṛtakatvādau bhedamavalambate, sambandhābhāvena sādhyasādhanabhāvāyogāt|

ekārthasamavāyaḥ kṛtakatvānityatvādeḥ sambandhaḥ iti cet; na, tasyāpi tato'rthāntaratve ‘ayamanayorasminnarthe samavāyaḥ’ iti sambandhābhāvasya tadavasthatvāt, sambandhāntarakalpanāyāṃ cānavasthāprasaṅgāt| samavāyād vṛttikalpanāyāṃ ca kṛtakatvādayo nityābhimateṣvapyātmādiṣu varteran| ya eva hi kṛtakatvādeḥ śabde samavāyo yabdalāt tatraiva tad vartate sa eva nityābhimateṣvapi, tasyaikatvenopagatatvāt ityātmādau vṛttiḥ kṛtakatvādeḥ kena nivāryeta ?| atha ‘ya evābhūtvā bhavanadharmmā bhūtvā cābhavanadharmmā'sthirarūpo bhāvaḥ tatraiva kṛtakatvādayo dharmmā vartante ’ iti vyavasthāpyate| saiva tarhyabhūtvā bhavanasvabhāvatā bhūtasya cāsthirasvabhāvatā tadviparītarūpasamāropavyavacchedaviṣayāyāḥ kalpanābuddhernibandhanaṃ kiṃ neṣyate ?| tayaiva paramārthābhedavatorddharmmayoḥ sādhyadharmmiṇi vṛtteḥ kimantarālagaḍunā kṛtakatvādinā vyatirekavatā upagatena ?| tathā hi-na sattāmātreṇa kṛtakatvādayo dharmmāḥ sādhyadharmmapratipattinibandhanam, teṣāṃ sadā sannihitatvenānavarataṃ taddharmmapratītiprasaṅgāt, kintu vikalpapratibhāsina eva| sa ca vikalpaḥ svapratibhāsinamevakāraṃ bahīrūpatayā'dhyavasitamanusaran kṛtakānityādirūpatāṃ vastunaḥ pratipadyate, paramārthato'saṃsparśe'pi tadrūpasya, paramparayā tadupādānatvāt| vyatiriktāstu dharmmāstudutpattinimittamātratayā parikalpyante, tad varaṃ yadeva tatkalpanānnibandhanaṃ tadeva tathāvidhavikalpaprasavanimittamastu, tasyāvaśyamabhyupagamanīyatvāt, tadabhyupagame ca caritārthā vyatirekavanto dharmmā ityalaṃ tatkalpanayā| avaśyaṃ ca vyatiriktā'nityatādvāreṇāpi vastuna evānavasthāyinamātmānaṃ pratipadyate, tadanurūpārthakṛ(kri)yārthitayā pravṛtteḥ, anyathā vyatiriktā'nityatayā nityatvāt tadavagamārthitvenāyamanityasādhyārthakriyārthī nityaṃ śabdādikamāśaṅkamānaḥ kimanityatāvicāraṃ prati āhītāsthaḥ ?| vyatiriktāyāṃ cānityatāyāmavagatāyāṃ tatraiva pravartatām, kimiti nitye śabdātmani ?| tadvā(ddvā)reṇa pratipatteḥ iti cet; tat kimanena vyavadhinā ?| varamavyavahitasyaiva pratipattirastu, tenaivārthitvāditi| tadetadatipracarccyamānamatigahanaṃ sampadyata ityāstāṃ tāvat|

ye'pi jaiminīyā manyante- ‘yeṣāmatyantavyatirekavanto dharmmāḥ teṣāmevāyaṃ naiyāyikādīnāṃ doṣaḥ, asmākaṃ tu kathañcid bhedābhedavatāṃ dharmmāṇāṃ tatsvabhāvatayā naiṣa doṣaḥ’ iti; teṣāmapi vastutaḥ sādhanadharmmarūpatopagame sādhyadharmmasya, kathañcid bhedābhyupagame na kiñcit phalamutpaśyāmaḥ, sādhyasādhanabhāvasya kalpitabhedadvāreṇāpyupapatteḥ| na caikātmye kathañcidapi bhedo yuktaḥ, ekasmāt svabhāvādabhedāt| tato'pi tayoḥ kathañcid bhedābhedau sta eveti cet; na, anavasthāprasaṅgāt| tathā hi-dharmmayostadekasvabhāvādapi bhedavatostena svabhāvena kathañcidabhedanimittamabhinno'paraḥ svabhāvo'bhyupagantavyaḥ, tathā tenā'pyaparaḥ ityanantaiva bhinnābhinnasvabhāvaparamparā syāt| na ca kalpanābuddhāvanantobhayarūpasvabhāvaparamparā pratibhāsata iti kimiti tatkalpanayā''tmānaṃ vipralabhante bhavantaḥ ?| kathañcit ca bhedopagamāt kathaṃ bhedapakṣabhāvināṃ doṣāṇāmanavasaraḥ ?| yaṃ cātmānaṃ purodhāya ‘imau dharmmau, ayaṃ dharmmī’ iti vyavasthāpyate yadi tena bhedastadā bheda eveti kuto'nekāntavādaḥ ?| athābhedaḥ; tadā ‘ayaṃ sādhanadharmmaḥ, ayaṃ sādhyadharmmaḥ, dharmmī cāyam’ iti kathaṃ pāramārthikaṃ tṛ(tri)tayaṃ sidhyet ?| tasmāt tattatpararūpavyāvṛttisamāśrayāyāṃ kalpanābuddhau bhedavatāmiva dharmmadharmmiṇāṃ pratibhāsanāt sādhyasādhanabhāvaḥ| tanmātrānubandhastu vastutaḥ tattatsvabhāvatayaiva yuktaḥ iti manyamānena “vastutastabhdāvatayā” ityuktam|

[31. bāghakapramāṇādeva svabhāvahetau sādhyasādhanatādātmyam|]
kā punarasau vastutastabhdāvatā yayā hetubhūtayā sādhyadharmmasya sādhanadharmmabhāvamātrānubandhaḥ sidhyati ? ityāha- “sā” vastutastabhdāvatā “sādhya”sya “viparyayo” vipakṣaḥ tatra, “hetoḥ” yad “bādhakaṃ pramāṇaṃ” tadviparītadharmmapratyavasthāpakam, yena bādhyamāno hetustatra na pravartate, viruddhayorekatra sahabhāvāsambhavāt, tasya yā “vṛtti” pravṛttiḥ “bādhakapramāṇavṛttiḥ” tatsādhyatvācca vastutastabhdāvatāyāḥ sā bādhakapramāṇavṛttiruktā| tasyāṃ hi satyāṃ vipakṣāt nivṛtto hetuḥ sādhyadharmmavatyeva dharmmiṇi vartate iti sādhyadharmmasyānarthāntarasya sādhanadharmmasvabhāvatā sidhyati| “tayā ca” vastutastabhdāvatayā sādhanadharmmabhāvamātrānubandhaḥ sādhyadharmmasya sidhyatīti “anvayaniścayaḥ” ‘yatra yatra sādhanadharmmastatra tatra sādhyadharmmaḥ’ ityevaṃrūpo jāyate|

atrodāharaṇaṃ “yathā-yat sat tat kṣaṇikameva|” avadhāraṇena vyāptimāha| sādhanadharmmabhāvamātrānubandhasya caitadrūpamākhyātaṃ, nimittāntaramantareṇa sat ityeva kṛtvā kṣaṇikamityupadarśanāt| sa ca vastutastabhdāvatayā sidhyatīti tatsiddhyupāyaṃ bādhakapramāṇavṛttiṃ darśayati-“akṣaṇikatve” kṣaṇikaviparyaye sati “artha kriyāvirodhāt” arthasya- kāryasya kriyā- niṣpattistasyā virodhāt “tallakṣaṇaṃ” sā'rthakriyā lakṣaṇaṃ yasya “vastutvasya” arthakriyāsāmarthyātmana, tattathoktam| arthakriyayā hi tatsāmarthyarūpaṃ vastutvaṃ lakṣyate| “tad” evaṃvidhaṃ vastutvaṃ “hīyate” nivartate, tadviparyayarūpasyāsattvasyā''karṣaṇāt| etacca bādhakaṃ pramāṇaṃ vyāpakānupalabdhirūpamuttaratrāvasaraprāptaṃ svayameva vakṣyati| tadanayā bādhakapramāṇavṛttyā sādhyadharmmasya vastutaḥ sādhanadharmmasvabhāvatā sidhyati| tayā ca vastutastabhdāvatayā sādhanadharmmabhāvamātrānubandha iti|

[32. kāryahetāvanvayaniścayanirūpaṇam|]
evaṃ svabhāvahetau viparyaye bādhakapramāṇavṛttyā tādātmyasiddhito'nvayaniścayaṃ pratipādya koryahetau pratipādapannāha- “kāryahetau” anvayaniścayaḥ iti prakṛtam| kaḥ punarasau kāryakāraṇayorbhāvaḥ?| “kāryatvaṃ” “kāraṇatvaṃ” ca| tasya yā “siddhiḥ” pratītiḥ sā kāryahetāvanvayaniścayaḥ| yathā ca kāryakāṃraṇabhāvasiddhirbhavati tathopadarśayannāha- “yathā” ityādi| yathāśabda upadarśanārthaḥ| “idaṃ” dhūmādikam “asya” agneḥ “upalambhe” sati “upalabhyata” iti sambandhaḥ| anena kāryakāraṇabhāvasiddhau pratyakṣavyāpāramāha| na ca kevalaṃ pratyakṣaṃ kāryakāraṇabhāvamasandigdhaṃ sādhayati, kintu prākpravṛttānupalambhasahāyamiti darśayitumāha- “upalabdhilakṣaṇaprāptamānupalabdham” iti| yadi tad dhūmādikamupalabdhilakṣaṇaprāptaṃ satsvanyai(nye)ṣūpalambhapratyayeṣu dṛśyātmakaṃ sat nopalabdhaṃ bhavati agnyādisāmagrīsannidhānāt prāk tādātmyādisāmagryāmupalabhyamānāyāmupalabhyamānaṃ tatkāryaṃ sidhyati| na tūpalambhapratyayāntaravaikalyādanupajātopalabdhiyogyarūpaṃ sat, taddeśasannihitamapyanupalabdhilakṣaṇaprāptatayāgnyādisāmagrīsannidhānāt prāganupalabdhamiti| upalabdhilakṣaṇaprāptasya cānupalambhe nāgnyādisāmagrīsannidhānāt prāganyata āgamanaṃ, taddeśakālasaṃnnihitāt katakuṭyā derutpattiḥ, taddeśe cā'sannidhānamiti, tritayamapākriyate| etāvabhdiśca prakārairatatkāryatā bhavantī bhavet| tato'nupalambhenā'tatkāryatāśaṅkānirāsād tabhdāve bhāvagrāhipratyakṣanibandhanaḥ kāryakāraṇabhāvo'sandigdhaḥ sidhyati|

na cāgnīndhanādibhāve niyatasannidheradṛśyātmanaḥ kutaścit dhūmasya bhāvaḥ syāt ityāśaṅkanīyam| agnīndhanādibhedānuvidhānād dhūmasya| candanāgurukarpūrakeśorṇṇādīndhanabhede tadanurūpabhedasyāsya darśanādalpamahadindhanavikārakāriṇaścāgnestadanurūpasya| na cāgnīndhanādisannidhāvadṛśyātmano niyatasannidhānatā yuktā, pratibandhābhāvāt| pratibandhe vā tatkāryatā tatkāraṇatā vā syāt| tatkāryatve, nāgnīndhanasamparkkānantaraṃ dhūmajanma syāt, tabhdāvābhāvānuvidhānādeva cāsyāpi tatkāryatvam| tacca dhūme'pi samānam| nāpīndhanādikāraṇatvam adṛśyātmanaḥ, indhanādeḥ svahetoreva vṛkṣāderbhāvadarśanāt| tatrāpi tathābhāvakalpanāyāṃ tadevottaraṃ vācyam| punaścodye sa eva parihāro'navasthā ca| etenaikasāmagryadhīnatā'pi pratyuktā| tadanvayavyatirekānuvidhānādeva ca dhūmasya tat kāraṇaṃ kalpeta| taccāgnyādāvapi tulyam| tadapi tatra kāraṇamastu iti cet; na, agnayādibhāve'vaśyambhāvino'nyasyāpi kāraṇatvakalpanāyāṃ nimittābhāvāt, kāryavyatirekanibandhanatvāt kāraṇabhāvakalpanāyāḥ| yathā agnīndhanā derevānyatarābhāve abhavataḥ| bhavatu vā'nyasyāpi tabhdāve niyatasannidheḥ kāraṇatā| na tu tāvatāgnyādeḥ kāraṇatvahāniḥ, yato dhūmadarśanāt tanniścayena pravṛttau tadvisaṃvādaḥ syāt| nahi sarvvasattvakarmmādhipatyajanitatve'pi jagadvaicitryasya dṛṣṭakāraṇahānitastatkāryadarśanād vā pravṛttānāṃ atatprāptirityalamatiprasaṅgena|

kiṃrūpaḥ punarasau kāryakāraṇabhāvo'nupalambhasahāyapratyakṣanibandhana ityāha- “tabhdāve bhāvaḥ tadabhāve'bhāvaśca” iti| ya eva hi kāraṇābhimatasya bhāve bhāva eva| kāryatvenābhimatasya bhāvaḥ| “tadabhāve” kāraṇatvābhimatasyā'bhāve “abhāva eva” kāryatvenābhimatasyābhāvaśca| sa eva kāryakāraṇābhāvo nānyaḥ|

sa hi tābhyāmanyo bhavan svabhāvato'pratipannakāryakāraṇarūpayorvvā bhaved, yadvā svabhāvenaiva kāryakāraṇātmanoḥ| yadyādyaḥ pakṣaḥ tadā sarvvatraivākāryaka(kā)raṇabhūte'pi vastuni bhavet tanniyamakāraṇābhāvāt| tataḥ sarvvaṃ sarvvasya kāryaṃ syāt| svabhāvena cātadrūpasyānyayoge'pi na tadrūpatā| nahi bhāvāḥ pratiniyatarūpatyāgenānyayoge'pi rūpāntaramābhajante, yato nānyayogasteṣāṃ pūrvvarūpaṃ nāśayati vināśahetvayogād vakṣyamāṇakāt| nā'pyapūrvvamutpādayati tasya tato'rthāntaratvaprasaṅgāt| nahi teṣu niṣpanneṣvaniṣpanno bhinnahetuko vā tatsvabhāvo yuktsaḥ| ayaṃ hi bhedo bhedaheturvā viruddhadharmmādhyāsaḥ kāraṇa bhedaśca tataścet na bhedaḥ, anyanimittābhāvāt ekaṃ dravyaṃ viśvaṃ syāt ityādi prasajyeta| pratibhāsabhedo'pi hi itaretarābhāvarūpatayā viruddhadharmmādhyāsatāṃ nātikrāmati| tataśca pūrvvake vastunī tadavasthe eveti na tayoranyayoge'pi kāryakāraṇarūpatāpattiḥ|

atha dvitīyaḥ pakṣaḥ, tadā svabhāvata eva tayoḥ kāryakāraṇarūpatvādanyastabhdāvaḥ kathaṃ na vaiyarthyamanubhavet ?| kāryakāraṇavuddhī api tabhdāvabhāvitvamātranibandhane nārthāntaranimitte, tasyopapalabdhilakṣaṇaprāptasya kāryakāraṇarūpavivekinā rūpāntareṇāpratibhāsanāt| tathāvidhasyāpi grahaṇakalpanāyāmatiprasaṅgaḥ| anupalabdhilakṣaṇaprāptatāyāṃ kathaṃ kāryakāraṇabhāvabuddhī tannibandhane ?| nahi tad arthāntaraṃ svasattāmātreṇa tabduddhī pravartayati| sadā sannihitatvenāsya tayoḥ sarvadodayaprasaṅgāt| na ca viśeṣaṇamagṛhītaṃ viśeṣye svaviśiṣṭapratyayanibandhanamityayuktā'syānupalabdhilakṣaṇaprāptatā| na ca dṛṣṭasyāpyanupalakṣaṇaṃ yuktam, kāryakāraṇabuddhyostannibandhanatopagamāt| na hi yannimito yo'nyatrātabduddhibhāji tabdyavasāyaḥ sa tadanupalakṣaṇe yuktaḥ| devadatte daṇḍivyavasāyavad daṇḍānupalakṣaṇe| na cārthāntarasya kāryakāraṇābhyāṃ sambandho ghaṭate, sambandhāntarakalpanāyāmanavasthāprasakteḥ| kāryakāraṇabhāvābhyupagame kāryakāraṇābhyāmasahabhāvitā sabhdāvasya| tataśca kāryakāraṇakāle tasyāsannidhānāt kathaṃ kāryakāraṇabuddhihetutā ?| niruddhayoradhyāhṛtya tatpratyayakalpanāyāṃ ca kalpitaviṣaya eva kāryakāraṇatādhyavasāyaḥ syāt na vastuviṣayaḥ| sa ca viśiṣṭabhāvābhāvanibandhano'bhyupagata eveti kimarthāntarakalpanayā ?| kalpitaviṣayatve tavdhyavasāyasya, tasyā vaiyarthyāt kāryakāraṇayoścāyaugapadyāt| hani tābhyāmasau janyate, pratyekajanyaśca kathaṃ kāryakāraṇabhāvaḥ ?| yadā ca kāraṇena janyate tadā kiṃ svakāryasahito janyate, atha kevalaḥ ?| kevalo'pi kiṃ svakāryāt prāg, atha paścāt ?| yadi svakāryasahitastudubhayoranyata eva bhāvāt parasparamasambandha iti kāryasambandhitā'sya hīyeta| atha kevalaḥ svakāryāt prāk; tadā kṣaṇikatayā kāraṇasya tameva janayitvā dhvaṃsāt kathaṃ svakāryakrīyā ?| tasyāṃ cāsatyāṃ kathaṃ tadapekṣamasya kāraṇatvam ?| tasmiṃścāsati kathamakāraṇena kāryakāraṇasambandho janyate ?| atha svakāryaṃ kṛtvā paścājjanyeta tadā'pi svakāryakāle eva vinaṣṭatvād asatastaduttarakālabhāvikāryakāraṇabhāvajananaṃ kutaḥ ?| tabhdāvaśca sambandha ucyate|

....................................................................................................................................................................................... janyatāyāṃ vā yadi samagrāḥ svarūpata eva tāṃ janayanti kārye ka eṣāṃ śaktivyāghātaḥ ? yato'nyatra kalpyate| tatrāpyaparasāmagrīyogāpekṣāyāṃ cānavasthāprasaṅgaḥ| tataḥ samagrā eva janakāḥ|

teṣāṃ ca kāraṇatvamekaikāpāye kāryavyatirekataḥ samunnīyata ityāha- “satsvapyanyeṣu” tatsāmagryantarggateṣu “hetuṣu” janakeṣu pratyekaṃ teṣāṃ vyañjanakatvād “asyābhāve” janakatvena nirddhāryamāṇatayā vivakṣitasyābhāve “na bhavati” ityanenānupalambhasya viṣaya uktaḥ| pratyakṣavṛttistu pūrvvoktaivā'nupalambharahitā tabhdāve bhāvagrāhiṇī saṃbandhyate|

tathā cāyamapi tabhdāve bhāvaḥ tadabhāve'bhāvaśca kāryakāraṇabhāvaḥ kiṃsādhanaḥ ? ityāha- “pratyakṣānupalambhasādhanaḥ” pratyakṣapūrvvako'nupalambhaḥ tavdivikrānyapadārthagrāhipratyakṣātmakaḥ sādhanamasyeti “pratyakṣānupalambhasādhanaḥ kāryakāraṇabhāvaḥ”| yastvanupalambhasāpekṣeṇa pratyakṣeṇa sādhyata iti prāguktaḥ so'nupalambhapūrvvakaṃ pratyakṣaṃ sādhanamasyeti anupalambhapratyakṣasādhana iti vaktavyaḥ| “tasya” kāryakāraṇabhāvasyānvayavyatirekātmanaḥ “siddhiḥ” niścayo “yathoktābhyāṃ” pratyakṣānupalambhābhyāṃ kāryahetāvanvayaniścaya iti sambandhate|

nanu cānvayaniścayo nāma kāryahetoḥ sarvvatra kāryasya bhavataḥ svakāraṇasattayā'nugamanamityevamavasāyaḥ tat kathaṃ kāryakāraṇabhāvasiddhirevā'sāvucyate ? ityāśaṅkya kāryakāraṇabhāvasiddhinibandhanatvādanvayaniścayasya kāraṇe kāryopacārādananyopāyasādhyatāṃ darśayitum, darśanamātranibandhanaṃ ye tamicchanti tanmataniṣedhārthamasāvevamukta iti darśayannāha- “kāryakāraṇabhāva eva hi” kāryakāraṇabhāve satyeva ‘hiḥ’ yasmāt “arthāntarasya” sādhyād vyatiriktasya, yastvavyatiriktaḥ tasya viparyaye bādhakapramāṇavṛttyā tādātmyaniścayādevānvayaniścaya iti pūrvvamuktamevetyarthāntaragrahaṇam| tasyārthāntarasya “evaṃ syāt”| katham ?| ‘yatra nāma kvacid dhūmaḥ tatrāvaśyamagniḥ’ iti niyamena ‘agneḥ tatra bhāvaḥ’ ityevaṃrūpo'nvayaniścayaḥ| yastvakāryakāraṇabhāve'pi rasasyārthāntarasya rūpeṇānvayaniścayaḥ sa ekasāmagryadhīnatayā tasya svakāraṇāvyabhicāradvāraka evetyadoṣaḥ|

atha yadi nāma kāryamagnerdhūmastathāpi kimiti yatrāsau tatrāvaśyamagnirbhavati yataḥ kāryakāraṇabhāvasiddhinibandhano'nvayaniścaya ucyata ityāha-“agneḥ bhāve eva” sattāyāmeva ‘hiḥ’ yasmāt “bhāvaḥ” sattā dhūmasya “kāryatvamiti”| tasmāt kāryakāraṇabhāve satyeva yathokto'nvayaniścaya iti| yadi hi yatra dhūmastatrāvaśyamagnirnna syāt tadā'gnimantareṇāpyasya bhāvād agnibhāva eva bhāvalakṣaṇaṃ kāryatvaṃ hīyeta|

[33. anupalabdhāvanvayaniścayopāyakathanam|]
idānīmanupalabdhāvanvayaniścayamāha-“anupalabdhāvapi” na kevalaṃ svabhāvakāryaheto(tvo)ranvayaniścaya uktaḥ kintvanupalabdhāvapyanvayaniścaya ucyate| kiṃrūpo'sau ? ityāha- “asadvyavahārasya” sādhyadharmmasya yogyatāyāśca sādhyatvāt tadyogyatā'savdyavahāro'bhipretaḥ, tasya, upalabdhilakṣaṇaprāptasya yā “anupalabdhiḥ” tadanyopalabdhirūpā ta“nmātre” nimittāntarānapekṣaṇī, yā “vṛttiḥ” pravṛttirasavdyavahārasya tasyāḥ “sādhanaṃ” siddhiḥ anupalabdhavanvayaniścayaḥ| kutaḥ punarasavdyavahārasya tanmātre vṛttirbhavati ? ityāha- “nimittāntarābhāvopadarśanāt” iti| yadā hyasavdyavahārasya yathoktānupalabhdivyatiriktaṃ buddhivyapadeśārthakriyāvirahādikaṃ nimittaṃ na bhavatīti sādhyate tadā yathoktānupalabdhimātre'sya vṛttiḥ siddhā bhavati| tathā(tayā) cānupalabdhāvanvayaniścayaḥ| anyathā hi nimittāntarāpekṣāśaṅkāyāṃ satyāmapi yathoktānupalabdhau nāvaśyamasavdyavahārasya bhāva iti kuto'nvayaniścayaḥ syāt ?| nimittāntarābhāvastu vistarato vādanyāya ukta iti tata evāvadhāryaḥ|

athavā savdyavahārasya yannimittamupalabdhilakṣaṇaprāptasya sattvam tad asavdyavahāranimittādanyatvāt nimittāntaraṃ tatrānupalabdherabhāva upadarśyate yena pramāṇena tadevamuktam, tena, sati vastuni tasyā asambhavaniścayād anupalabdhāvanvayaniścayaḥ| tacca tavdyatirekacintāyāṃ darśayiṣyāmaḥ|

tadevaṃ trayāṇāmapi hetūnāṃ yathāsvaṃ pramāṇenānvayaniścaya uktaḥ| svabhāvahetau viparyaye bādhakapramāṇavṛttyā tādātmyasiddhinibandhanatvāt, kāryahetau pratyakṣānupalambhābhyāṃ kāryakāraṇabhāvasiddhinimittatvāt, anupalabdhau nimittāntarābhāvaprasādhakapramāṇastadabhavasiddhihetutvācceti|

[34. kāryasvabhāvayorvyatirekaniścayopāyakathanam|]
samprati trayāṇāmapi hetūnāṃ svasvapramānanibandhanaṃ vyatirekaniścayaṃ pratipādayitukāma āha- “vyatirekaniścayo'pi” na kevalamanvayaniścayo yathāsvaṃ pramāṇanibandhanastayoruktaḥ api tu “vyatirekaniścayo'pi kāryasvabhāvahetvo” ryathāsvaṃ pramāṇanimitta ucyate|

kaḥ punarasau ? “sādhyābhāve'bhāvasiddhiḥ”| yāvatadātmaka[tadātmakau hetū kāraṇavyāpakarūpasādhyasya sādhakau] sādhyābhāve cābhāvasiddhistayoḥ| kena pramāṇena ?| “kāraṇavyāpakānupalabdhibhyāṃ”| kāryahetau kāraṇānupalabdhyā sādhyābhāve'bhāvaniścayaḥ| svabhāvahetau vyāpakānupalabdhyā| kadā punaste anupalabdhī sādhike tasya bhavataḥ ?| “kāryakāraṇavyāpyavyāpakabhāvasiddhau” pratyakṣānupalambhābhyāṃ kāryakāraṇabhāvasiddhau satyāṃ kāraṇānupalabdhiḥ kāryahetau sādhyābhāve'bhāvasya sādhikā, viparyaye ca bādhakapramāṇavṛttyā tabhdāvatāsiddhitaḥ| vyāpyavyāpakabhāvasiddhau satyāṃ vyāpakānupalabdhiḥ svabhāvahetau sādhyābhāve'bhāvasya sādhiketi| tadevaṃ bruvatā ubhayatra tādātmyatadutpattilakṣaṇapratibandhaniścayādeva dvayorapyanvayavyatirekayoḥ niścaya iti uktaṃ bhavati| ata evānyatra-“kāryakāraṇabhāvād vā” ityādi uktam| kīdṛśībhyām ? “dṛśyaviṣayābhyāṃ” dṛśyo viṣayo yayoste tathokte| yadi kāraṇavyāpakāvupalabdhilakṣaṇaprāptau bhavatastadā tadanupalabdhī sādhyābhāve'bhāvaṃ sādhayata iti yāvat| kadā punastayoḥ dṛśyaviṣayatāviśeṣaṇamapekṣyate ? ityāha-“uddiṣṭaviṣayasya” uddiṣṭaḥ- kathito viṣayaḥ- ādhāro vaidharmmyadṛṣṭāntalakṣaṇo yasya sādhyābhāve'bhāvasya tasyopadarśane kriyamāṇe| tatrāpi kasmād dṛśyaviṣayatā'pekṣyate ? iti cet āha- “anupalabdhi” ityādi| “anyathā” yadi dṛśyaviṣayatāviśeṣaṇamanupalabdhyornnāpekṣyate| yadā'nupalabdhilakṣaṇaprāptaṃ viṣayaṃ vaidharmyadṛṣṭāntarūpamupādatte tadā'nupalabdhilakṣaṇaprāptau tatra kāraṇavyāpakāvapi bhavata iti “anupalabdhilakṣaṇaprāptasyaḥ” kāraṇasya vyāpakasya vā “kvacid” viprakṛṣṭe viṣaye sumervvādau “abhāvāsiddheḥ” kathamābhyāṃ sādhyābhāve'bhāvasiddhiḥ syāt, kāraṇavyāpakānupalabdhyorevāsiddhatvāt ityabhiprāyaḥ|

athānuddiṣṭaviṣayasyāpyabhāvasyopadarśane'nupalabdhyorddaśyaviṣayatāviśeṣaṇaṃ kimitti nāpekṣyate ? ityāha- “anuddiṣṭaviṣayam” anuddiṣṭo viṣayaḥ- vaidharmyadṛṣṭāntarūpo yasmin sādhyābhāve hetvabhāvakhyāpane tat “pratibandhamātrasiddhau” satyāṃ dṛśyaviṣayatāviśeṣaṇamantareṇāpi yasmāt “sidhyati iti” tasmāt “na tatra” anuddiṣṭaviṣaye “vyatirekasādhane” anupalabdhyo “rdṛśyaviṣaya tāviśeṣaṇamapekṣyate” aṅgīkriyate| tathā hi-aśeṣapadārthaparigraheṇa sāmānyenāpi bruvato yo yatra pratibaddhasvabhāvaḥ tādātmyatadutpattibhyāṃ sa tadabhāve'vaśyameva na bhavatīti niḥsvabhāvatvā'hetukatvaprasaṅgāt| taduktam-

“svabhāve'pyavinābhāvo bhāvamātrānurodhinī|
tadabhāve svayaṃ bhāvasyābhāvaḥ syādabhedataḥ||”
tathā- “kāryaṃ dhūmo hutabhujaḥ kāryadharmmānuvṛttitaḥ|
sa bhavaṃstadabhāve'pi hetumattāṃ vilaṅghyet||” iti|

tatastatra dṛśyaviṣayatā'pekṣyamāṇānupakārikaiveti na tayā kiñciditi bhāvaḥ|

“pratibandhamātrasiddhau” ityanena ye pratibandhaṃ hetornna varṇṇayanti kintvadarśanamātrādeva vyatirekamāhusteṣāṃ tadasambhavaṃ vca darśayati| tathā hi-asati pratibandhe yadi sarvve sādhyavirahiṇo'rthā dṛśyā bhavanti tadā teṣvanupalabdhasya sādhanasyābhāvaḥ śiṣyet| tadāha kumārilo'pi-

“gatvā gatvā tu tān deśān yadyartho nopalabhyate|
tadānyakāraṇābhāvādasannityavagamyate||” iti|

deśādiviprakarṣitayā tvadṛśyatve satyapi tatra hetāvanupalambhamātrasya sambhavāt sandigdho'sāva'śeṣe sādhyābhāve sādhanābhāvalakṣaṇo vyatirekaḥ tathāvidhasyaiva yatra yatra sādhyābhāvaḥ tatra tatra sādhanābhāva iti vīpsāpadābhyāmabhidhānāt| anvayaniścayo'pi prākpratibandhanibandhana eva varṇṇitaḥ tatastenāpi pareṣāṃ darśananibandhanāmanvayasiddhimicchatāmabhāvo'syāpi kathita eva, sarvvārthānāṃ hetumatāṃ sādhyadharmmavattayā draṣṭumaśakyatvādanumātṛbhiḥ| aśeṣadeśādiviṣayasya ca sādhyānugamasya yatra yatra hetuḥ tatra tatra sādhyam iti vīpsayā pratipādanāt| na ca katipayadeśādau sādhanadharmmasya sādhyadharmmeṇa sahabhāvasya bhūyo darśane'pi vyāptiḥ sidhyati, asati pratibandhe kvacid bahulaṃ tathādṛṣṭānāmapyanyāthātvasyāpi sambhavāt, tadasambhave bādhakapramāṇābhāvāt|

[35. anupalabdhau vyatirekaniścayopāyākathanam|]
anupalabdhimadhikṛtyādhunā''ha- “vyatirekaniścayo'nupaladhau” ucyata iti śeṣaḥ| kimātmako'sau ? ityāha “upalabdhilakṣaṇaprāptād” vidyamānopalambhapratyayāntarād dṛśyasvabhāvācca “sataḥ” vidyamānāt sādhyābhāvarūpād “anupalambhasya” tadviviktopalambhātmano yo'bhāvaḥ sato yadgrāhakaṃ pratyakṣaṃ tabhdāvalakṣaṇastasya “darśanaṃ” darśyate- pratyāyyate'neneti darśanam upadarśakaṃ pramāṇaṃ tadātmako'nupalabdhau vyatirekaniścayaḥ| taddhetutvācca tat pramāṇaṃ tathocyate| yadi hi sannihitānyopalambhapratyayo dṛśyasvabhāvo bhāvo vidyamāno'pi nopalabhyeta kathamasau dṛśyasvabhāvaḥ syāt ?| yo hi satsvanyeṣūpalambhapratyayeṣu san pratyakṣa eva bhavati sa eva dṛśyasvabhāva ākhyāyate| tasmāt tathāvidhe sannihite'vaśyaṃ pratyakṣavṛttyā bhavitavyam, anyathā'sya na kadācidapi pratyakṣatā syāt, viśeṣābhāvāditi| prayogaḥ-yad yanmātranimittaṃ tatsmin sati niyamena bhavati| tad yathā-bījādisāmagrīmātranimitto'ṅkuraḥ| yathoktopalabdhilakṣaṇaprāptatāmātranimittaṃ ca sati vastuni tathāvidhe pratyakṣamiti svabhāvahetuḥ| [ete]na pramāṇena svabhāvānupalabdhau sādhyābhāve'bhāvalakṣaṇo vyatireko niścīyate| etacca pramāṇamanvayaniścayasyāpi nimittam| anenaiva nimittāntare'nupalabdherabhāvopadarśanāt| kāraṇavyāpakānupalabdhyostu vakṣyamāṇayoḥ pratibandhadvayasidvyupāya evānvayavyatirekaniścayanibandhanam| sa ca kāryasvabhāvahetvorupadarśita eveti pṛthagnoktaḥ| tathā hi-kāraṇavyāpakayorabhāvaḥ kāryavyāpyābhāvābhyāmavaśyamanvitaḥ kāryavyāpyābhāvavyatireke ca tabhdāvalakṣaṇe'vaśyaṃ vyatiricyate kāraṇavyāpakayorbhāvāt| anyathā kāryavyāpyayorahetukatvaniḥsvabhāvatāprasaṅgāditi na kiñcit pṛthagabhidhāneneti|

[36. hetoḥ prakāratrayasya nāmanirdeśaḥ|]
tadetāvatā granthena “pakṣadharmmastadaṃśena vyāpto hetuḥ” iti vyākhyātam| adhunā “tridhaiva saḥ” ityetad vyākhyātumāha- “etallakṣaṇaḥ” ‘pakṣadharmmaḥ san yastadaṃśena vyāpto hetuḥ’ ityetallakṣaṇaṃ yasya sa etallakṣaṇaḥ| “tridhaiva saḥ”| ‘saḥ’ ityetasya vyākhyānaṃ “hetu”riti, | ‘tridhaiva’ ityasya vivaraṇaṃ “triprakāra eve” ti| tān hetūna svena svena nāmnā kīrttayati- “svabhāvaḥ kāryam anupalabdhiśceti”| “ca”kāro hetutvasamuccayārthaḥ| “iti” śabdaḥ samāptiṃ sūcayannavadhāraṇārthameva sphuṭayati| “yathā-anitye” kasmiṃścit śabdādau “sādhye satva(ttva)miti” svabhāvahetūpadarśanam, “agnimati pradeśe” sādhye “dhūma iti” kāryahetoḥ pradarśanam, “abhāve ca” abhāvasya vyavahāre ca “upalabdhilakṣaṇaprāptasyānupalabdhiriti” anupalabdherupanyāsaḥ|

[37. trividhahetubāhyānāṃ hetvābhāsatve pramāṇopadarśanam|]
kasmāt punaḥ trividha eva hetuḥ ? ityāśaṅkaya trividhahetuvyatiriktānāmarthānāṃ hetvābhāsatayā hetuviruddhayā vyāptestriṣveva hetutvaṃ niyataṃ bhavatiti hetvābhāsatāṃ pramāṇavatīṃ tadvyatirekiṇāṃ darśayannāha- “atraiva” svabhāvakāryā'nupalabdhyākhye “trividhahetau avinābhāvasya niyamāditi” trividhahetuvyatirikteṣvartheṣvavinābhāvā'bhāvādityarthaḥ| tataścāvinābhāvavikalatvāt svabhāvakāryānupalabdhivyatirekiṇo'rthā hetvābhāsāḥ prameyatvādivat ityuktaṃ bhavati| avinābhāvābhāvaśca trividhahetuvyatiriktatvādeva tādātmyatadutpattyoravinābhāvavyāpikayorabhāvād vyāpakānupalabdhito'vagataḥ|

[38. avinābhāvanirūpaṇam|]
atha ko'yamavinābhāvaḥ ? kasya cāsau ? kathaṃ vā'traiva niyata ucyate ? ityata āha- “yathoktā vyāptiḥ vyāpakasya”- tatkāraṇatayā tabhdāvatayā ca| yatra tadvayāpyaṃ kāryaṃ svabhāvo vā sannihitastatra bhāva eva| “vyāpyasya vā”- kāryasya svabhāvasya vā| yatra tatkāraṇasvabhāvākhyaṃ vyāpakaṃ sannihitaṃ tatraiva dharmmiṇi na tadabhāve'pi bhāva iti yā vyāpakavyāpyadharmmatayā vyāptiruktā sā “yathoktā vyāptiravinābhāvaḥ”| kasya ?| “pakṣadharmmasya”| sādhyadharmmidharmmasya| “sa” evaṃrūpo'vinābhāvaḥ “tṛ(tri)vidhād” yathoktād hetoḥ “anyatraḥ” tadvyatirekiṇyarthe “nāsti”| yato'tra ca tṛ(tri)vidhe'sti tādātmyatadutpattyoravinābhāvena vyāptayorbhāvāt, kṛtakatvānityatvavadanayorvyāpyavyāpakabhāvāditi “tasmādatraiva” trividhe hetau tadanyatrābhāvamukhena “niyataḥ” ucyate| tadanena “hetvābhāsāstato'pare” ityasya “avinābhāvaniyamāt” ityupapattisahitasyārthaḥ pradarśitaḥ| yathā ca trividhād hetoranyatrāvinābhāvo nāsti tathā prāgevoktam|

yadi vā svabhāvādanyo'rtho'rthāntaram, tacca kāryādapyanyat kāraṇamanubhayaṃ vā| anupalabdherapyanyad yathoktāyāḥ anupalabdhimātramupalabdhirvvā pratiṣedhyasya tadanyasyāpi viruddhasyāviruddhasya vā| tatrārthāntaram yadyanantarakāryaṃ tasyārvāgdarśibhiḥ itaravivekena lakṣayitumaśakyatvāt aliṅgatvam| kāryadarśanāt vivekāvasāye'pi sādhyasidyuttarakālabhāvī pakṣadharmmatāvasāyo'nvayānugamanaṃ ca vyarthaṃ| vyavahitakāryamapi kāraṇaṃ na kāryasya liṅgam, antarālapratibandhavaikalyasambhavena vyabhicārāt| taduktam-

“sāmagrīphalaśaktīnāṃ pariṇāmānubandhini|
anaikāntikatā kārye pratibandhasya sambhavāt”||

iti| yogyatānumāne tu nārthāntaraṃ liṅgam|

nāpyanubhayam, apratibandhena gamakatvāyogāt| kathaṃ kṛttikodayavijñānād rohiṇyāsattiklṛptiḥ ? iti cet| nanu sā'pi naivāsati pratibandhe yuktā viśeṣābhāvena sarvvataḥ sarvvapratītiprasaṅgāt ityuktatvāt| tasmānnakṣatracakrasya saṅkrāntihetureva kālavyavadhānena kaścit kalpayitavyaḥ, yathā bhūtasaṃkṣobhaḥ paścātkālabhāvino varṣasyeti hetudharmmānumānena kāryaliṅgajaiva kalpayitavyā|

anupalabdhimātramapi saṃśayahetuḥ, pramāṇanivṛttāvapyarthābhāvāsiddheḥ| upalabdhirapi pratiṣedhyasya kathamabhāvaṃ sādhayet ?, abhrāntopalambhasyābhāvāyogāt| viruddhopalabdhistu pratiyogyabhāvaṃ sādhayati| kintu sa virodhastabhdāve satyanyānupalambhādeva siddha iti taddvāreṇānupalabdhireva prayuktā bhavati| anyathā'niṣiddhopalabdherabhāvāsiddheḥ| aviruddhopalabdhiḥ punaḥ pratiṣedhe'naikāntikī, sahabhāvasambhavādaviruddhānām| na cāparaḥ prakāraḥ sambhavatīti nāvinābhāvo'nyatra vidyata iti|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project