Digital Sanskrit Buddhist Canon

Ālambanaparīkṣāvṛttiḥ

Technical Details
ālambanaparīkṣāvṛttiḥ

ācāryadiṅnāgakṛtā

namaḥ sarvabuddhabodhisattvebhyaḥ

ye cakṣurādijñānasyālambanaṃ bāhyārtho'stītīcchanti| nanu te kalpayanti paramāṇun ; tatkāraṇātvāt [jñānasya]| saṃghātaṃ vā tadābhajñānasya jāyamānatvāt| tatra tāvat

yadyapīndriyavijñaptergrāhyāṃśaḥ (=aṇavaḥ) kāraṇaṃ bhavet|

atadābhatayā tasyā nākṣavadviṣayaḥ sa tu (aṇavaḥ) ||1||



viṣaya iti| jñānena svarūpa meva nirdhāryate| tadākāratayā jāyamānatvāt| yadyapyaṇavaḥ tatkāraṇam| tathāpi na tādṛśāḥ akṣavat| evañca nāṇavastāvadālambanam| saṃghātastu tadābhatve'pi [jñānamya nālambanam| yataḥ]



yadābhāsā na tasmātsā



yo'rthaḥ svāvabhāsivijñaptimutpādayati sahyālambanaṃ yujyate| yataḥ sa eva hyutpattipratyaya ucyate| saṃghātastu naivam|



dravyābhāvād dvicandravat|



indriyavaikalyāt dvicandradarśanasya tadābhatve'pi na tasya viṣayo'sti| tadvat saṃghātaḥ dravyato'sattvena akāraṇātvāt nālambanam|



evaṃ bāhyadūyañcaiva na yuktaṃ matigocaraḥ||2||



aṇuḥ kalāpaśceti bāhyo'rthaḥ nālambanam, ekāṅgavaikalyāt|| tatra sādhanaṃ sañcitākāramicchanti kila kecana|



sarvo'rtho bahvākāraḥ ataḥ tatra kenacidākāreṇa pratyakṣa ipyate| paramāṇuṣvapyasti sañcitābhajñānotpattikāraṇabhāvaḥ|



aṇvākāro na vijñapterarthaḥ kaṭhinatādivat||3||



yathā kaṭhinatādi vidyamānamapi na cākṣuṣabuddhiviṣayaḥ| evamanutvamapi||



bhaveddhaṭaśarāvādestathā sati samā matiḥ|



ghaṭaśarāvādiparamāṇuṣu bahuṣvapi na ko'pi viśeṣo'sti|



ākārabhedādbhedaśceta



yadi manyase grīvādyākāraḥ viśeṣakriyā yena buddherviśeṣaṇamupādhirbhavet| iti| ayamupādhirdhaṭādāvasti|



nāsti tu dravyasatyaṇau||4||



pramāṇabhedābhāvāt saḥ



paramāṇuṣu dravyāntareṣvapi pārimaṇḍalye bhedo nāsti|



adravye'sti tataḥ sa hi|



ākārabhedaḥ saṃvṛtisatsvevāsti na tu paramāṇuṣu| ghaṭādayaśca saṃvṛtisanta eva||



aṇunāṃ parihāre hi tadābhajñānaviplavāt||5||



dravyasatsu apanītasambandhiṣvapi [nīla-] varṇādivat svabuddhirna tyajyate| tathā sati indriyabuddhīnāṃ viṣayo bahirnāstītyupapadyate||



yadantarheyarūpaṃ tu bahirvadavabhāsate|



so'rthaḥ



vāhyārthe'vidyamāne antassadeva vahirvadavabhāsanamālambanapratyayaḥ|



vijñānarūpatvāttatpratyayatayāpi ca||6||



antarvijñāna marthatayāvabhāsate tato utpadyate ceti dharmatādvayaviśiṣṭamityataḥ antassadevālambanapratyayaḥ||



yadi tāvadevamavabhāsa eva vedyate| kathaṃ tadekadeśaḥ sahajātaḥ pratyayaḥ|



ekāṃśaḥ pratyayo'vītāt,



sahabhūto'pi avyabhicārāt anyajātasya pratyayo bhavatī|| naiyāyikāstu evamāhuḥ| krameṇa jāyamānayorhetuhetumatoḥ bhavābhāvatadvattā lakṣaṇa miti|| athavā



śaktyarpaṇāt krameṇa [vā]|



krameṇāpi so'rthāvabhāsaḥ svānurūpakāryotpattaye śaktiṃ vijñānadhārāṃ karotītyavirodhaḥ|| yadi tarhi svarūpamevālambanapratyayaḥ| kathaṃ tat [rūpaṃ] cakṣuścopādāya cakṣurvijñānamutpadyate|| [iti]|



sahakārivaśādyaddhi śaktirūpaṃ [tat] indriyam||7||



indriyaṃ svakāryāt śaktirūpamevānumīyate na tu bhautikam|



sā cāviruddhā vijñapteḥ



śaktistu vijñāne vāstu| anirdeśye svasya rūpe vāstu kāryotpattau na viśeṣaḥ|



evaṃ viṣayarūpakam|



pravartete'nādikālaṃ śaktiścānyonyahetuke||8||



cakṣurākhyāṃ śaktimantaḥ rūpañcopādāya vijñānamarthāvabhāsi ālambanādavibhaktamutpadyate| idaṃ dvayamapi anādikālamanyonyahetukam| kadācit vijñānasya śaktiparipākāt viṣayākāratā bhavati| kadācicca tadākāraśaktiḥ| vijñānaṃ sā ca ubhayamanyatvenānanyatvena ca yatheṣṭamucyatām| evamantarālambanaṃ dharmatādvayaviśiṣṭatvāt viṣayatayā upapadyate||



ityācāryadiṅnāgakṛtā ālambanaparīkṣāvṛttiḥ samāptā
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project