Digital Sanskrit Buddhist Canon

Parīnandanāparivarto nāma dvātriṃśattamaḥ

Technical Details
XXXII

parīnandanāparivarto nāma dvātriṃśattamaḥ|



sahapratilabdhānāmityādi| anena labdhānāṃ samādhīnāṃ tatkālajamanuśaṃsamāha| ata eva sahaśabdaḥ samānakālatārthaḥ| pratilabdhānāmiti pratilabdheṣu satsu| ebhireva nayeriti yathoktavastubhiraṣṭābhirabhisamayaiḥ| ebhireva nāmabhiriti sarvākārajñatādibhiḥ| sarvāsu ca jātiṣu na jātu buddhavirahito'bhūdityuddeśaḥ| asya nirdeśa uttaro granthaḥ svapnāntaragatopīti yāvat|



tatra khalvityādirupodghātaḥ parīndanāyāḥ| tadanenāpi paryāyeṇaiti sadāpraruditavṛttāntenāpi| tasmāttarhītyādinā anuśāsanīśabdaparyantena prathamā parīndanā| atra ca tathāgatādhiṣṭhāneneti vacanaṃ kimartham ? mahārthatvābhdagavatī bavhantarāyā ca vinā buddhādhiṣṭhānena likhitumapi [na] śakyeti pradarśanārtham| iyamasmākamanuśāsanītīyamasmākaṃ parīndanā| yathā asyāḥ śravaṇādikaṃ na vicchidyate tathā tvayā kartavyamityarthaḥ| tatkasya hetoriti| tatparīndanaṃ kena prayojanenetyarthaḥ| ata āha| atra hītyādi|



tatkathamityādinā dvītīyaparīndanāyā upodghātaḥ| asmin mama samucchaya iti mama śarīre| tathataditi| etatpremādikam| etenopādghātena dve parīndane| yata āha dvirapi trirapīti| parīndāmīti samarpayāmi| anuparīndamītyānukūlyaṃ samarpayāmi| kathaṃ parīndanetyata āha yatheyamityādi| anyaḥ puruṣa ityabhaktaḥ| kasmādasyāmetāvadgauravamityata āha| yāvadityādi bahuvidhāśca pūjābhiriti yāvat|



bhagavatyāḥ parisamāptimudyotayan saṅgītikāra āha| idamavocadityādi| idamiti prajñāpāramitāsūtram| avocaditi bhāṣitavān| bhagavāniti śāstā| parārtharasikāstathāgatāḥ| parārtha ca parārthakriyā bhagavatyā deśanā| tata āha| āttamanā iti| niruttaradharmadeśanayā prītaḥ sannityarthaḥ| śrotāraḥ kimukurvannityāha| bhagavato bhāṣitamabhyanandanniti| abhipūrvo nandiḥ sakarmakaḥ| sa kadācidabhilāṣe vartate| kadācitprītau| yadā prītau tadā tadālambanamevāsya karma bhavati| tatpunaḥ karma bhagavato bhāṣitam| eṣaiva deśanā| ke punaste śrotāra ityāha| te cetyādi| lokaḥ sattvasamūhaḥ| sa ca śrotṝṇāṃ rājagṛhasya ca prakṛtatvānmanuṣyasamūha eva kevalo gamyeta| tathā mā bhūditi viśeṣaṇaṃ kriyate| sadevamānuṣāsuragandharvaśceti| te ca bodhisattvādayaḥ sadevādiśca loka iti samuccayaḥ||



parīndanābhidhāyī parivartaḥ parīndanāparivartaḥ||



nānāvibhramalāñchanavyapagamādagrāhyamagrāhakam|

bhātyetattathatātmanā samarasaṃ yasyāmaśeṣaṃ jagat||



prajñāpāramitā vikalpataraṇī sā bodhisattvasya dhīḥ|

dhīraiḥ saiva viśuddhipāragamane tāthāgatī kathyate||



sa(śa)satyaṣṭau yadabhisamayān yatsahasrāṇi cāṣṭau|

sūtraṃ tatte bhagavati mayā yaśca labdho vibhajya||



puṇyaskandhaḥ phalatu sa yathā yuktimuktiṃ prajānām|

niḥsīmānāṃ mama ca vaśitāṃ viśvakāryakriyāsu||



anupamaguṇamṛṣṭā nirmalāśeṣavarṇā|

harati bhavaratiṃ vo bhāratī gautamasya|

bhavati mahati(?) vartiryā dayā snehapūrṇe

janamanasi tadantarjjyotiṣaḥ saṃkramāya||



prajñāpāramitāyāḥ pramitāyā daśaśatībhiraṣṭābhiḥ|

sāratametyabhisamaye sphuṭā ghanā pañjikeyaṃ me||



ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat|

teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ||



?(?) samvat ā to rājñaḥ śrīharṣadevarājye śrīgaṇḍigulmaviṣaye| kulaputrakāyasthaḥ (? sthasya) paṇḍitaśrījīvandharaśiṃ(siṃ)hasya pustako(? stike)yamiti||0||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project