Digital Sanskrit Buddhist Canon

Dharmodgataparivarto nāmaikatriśattamaḥ

Technical Details
XXXI

dharmodgataparivarto nāmaikatriśattamaḥ|



evamukta ityādi| na khalvityādi pratijñā| acalitā hi tathateti hetuḥ| tathāgatānāṃ kimāgatamiti cedāha| yā cetyādi| evamuttarepi hetavaḥ sasamarthanā veditavyāḥ| sarve caite hetavaḥ śūnyatāparyāyā nimittabhedāttu bhedaḥ| ākāśadhāturākāśasādharmyāttathataiva| nanu dvātriṃśanmahāpuruṣalakṣaṇāśītyanuvyañjanavirājitavigrahastathāgato na punastathatādaya ityata āha| na hi kulaputrānyatretyādi| tathataiva suviśuddhā tathāgata iti bhāvaḥ| sa hi teṣāṃ svābhāvikaḥ kāya iti nyāyaḥ| evaṃ tathatāditathāgatayorabhedamuktvā'tyantābhedaṃ darśayitumāha| yā cetyādi| eṣāmeva dharmāṇāmiti tathatādīnāṃ tathateti parikalpitarūpaśūnyatā| yā ca sarvadharmāṇāmiti skandhadhātvādīnāṃ yā ca tathāgatasya| ekaivetyādiruddeśaḥ| punarekaivetyādi nirdeśaḥ| hetumāha| yadutāsattvāditi| adravyatvānna punaryathālakṣaṇamabhāvāditi bhāvaḥ| punastathāgatānāmagatigatyorabhāvaṃ yathākalpanamasattvāt| bhāvakalpanā tu saṃjñāviparyāsāditi dṛṣṭāntaiḥ pratipādayitumāha| tadyathāpītyādi| madhyānhakālasamaya iti| madhyānhaścāsau kālaśca| tasya samayaḥ| āgamanaṃ yathā ca grāmaṃ praviṣṭa iti viśaterarthasya gativiśeṣatvāt kartari ktaḥ| tathehāpi tathāgatam abhiniviṣṭā iti| dharmākāyā iti dharmatākāyāḥ| hastikāyasyetyādau kāyaḥ samūhaḥ| pariniṣpattiriti bhūtatvam| muṣāvādastatsādharmyān vañcaka ityarthaḥ| ata evāha abhūta iti| amoghaṃ dāyakasya mahāphalahetutvāt| ata eva dakṣiṇīyāḥ|



prabhāvyante upalabhyante| kāyapariniṣpattiḥ caramabhavasaṃgṛhītā| nāpi kvacidgacchatīti parinirvāṇakāle| na kvacidastīti parinirvāya yatra gacchati| hetarūpādānakāraṇaṃ pratyayāḥ sahakāriṇaḥ| tatra śabdasyopādānaṃ śabdaparamāṇava ityeke| vāyuparamāṇava ityapare| tatra upadhānī tantrīveṣṭanaṃ cakulikā| upavāṇyo apradhānatantrayaḥ| ādyantayoḥ na śabdo niścaratīti vacanaṃ madhye sarvatra sambandhanārtham| nirhetukāśabdāt svārthe'ṇa nairhetukī|



saṃkṣobhitāni saṃpracalitāni| jihmībhūtāni naṣṭacchāyāni| utsṛjanti smeti muñcanti sma| vihāyasamiti ākāśam| svakena kāyena dharmodgatamabhicchādayati smeti tasyāgrataḥ sarvakāyena bhūmau patati smetyarthaḥ| kiyantaṃ kālamityata āha saptavarṣāṇīti| avakrāmaṇaṃ praveśanam| yadvayamiti yadā vayam| anuvartamānā ityanukurvatyaḥ| divyamityākāśabhavam| cittasyānyathātva pṛthivīsekavaimukhyam| iti pratisaṃkhyāyeti evaṃ nirūpya sarvāṇi tānīti dārikāśatāni| tāni tānīti śastraviśeṣaṇam| avatāramavakāśaḥ| adhyatiṣṭhadityakarot| gandhamityatra adhyatiṣṭhaditi cakāreṇānukṛṣyate| parīṣṭiḥ paryeṣaṇā|



kīdṛśī tatrāryasya dharmodgatasya dharmadeśanā'bhūdityata āha| tatreyaṃ dharmodgatasyetyādi sugamam| yadutaśabdaḥ sāmānyenoddiṣṭasya viśeṣaṃ dyotayati| ebhistriṃśatā ākārairityarthaḥ| ata evāsyāḥ śrutabalenotpannā| ebhireva triṃśatākāraiḥ sadāpraruditasya bodhisattvasyotpannāstriṃśatsamādhayaḥ paṭhiṣyante| prajñāpāramitāyāḥ samatā sarvadharmeṣu| kutaḥ ? sarvadharmasamatayā| sā hi dharmadhātvālambanā| sa ca samānaḥ sarvadharmeṣu| prajñāpāramitāyā viviktatā| kutaḥ ? sarvadharmaviviktatayā| yataḥ sarvadharmāḥ svalakṣaṇairviviktāḥ| ataḥ sāpi viviktā svalakṣaṇapratibhāsaiḥ| sā kadācidasmādvivekāccalatīti cedāha| prajñāpāramitāyā acalanatā| kutaḥ ? sarvadharmācalanatayā| yataḥ sarvadharmā na vivekāccalanti| tataḥ sāpi na vivekāccalati| mananāccalatīti cedāha| prajñāpāramitāyā amananatā| kutaḥ ? sarvadharmāmananatayā| amananā hi sarvadharmāḥ| na te kiñcinmanyante niḥsvabhāvatvāt| tataḥ sāpyamananā| kimasau kenāpi stambhitā yato na calatīti cedāha| prajñāpāramitāyā astambhitatā| kutaḥ ? sarvadharmāstambhitatayā| na hi vivekāccalanti sarvadharmāḥ kenāpi stambhitāḥ| kiṃ tarhi ? prakṛtyaiva viveke sthirāstataḥ prajñāpāramitāpi sthirā| ādau samatāmātramuktaṃ naikarasatā| tāmapyāha| prajñāpāramitāyā ekarasatā sarvadharmeṣu| kutaḥ ? sarvadharmāṇāmekarasatayā tathataikarasā hi sarvadharmāḥ svalakṣaṇānāmabhāvāt| tadvatprajñāpāramitāpi svalakṣaṇānāmapratibhāsāt| prajñāpāramitāyā aparyantatā| kutaḥ ? sarvadharmāṇāmaparyantatayā| tathā hi dvau paryantau pūrvā ca koṭiraparā ca| tau ca na staḥ sarvadharmāṇām| atītānagatayorasattvāt| tasmādaparyantāḥ sarvadharmāḥ| tadvatprajñāpāramitāpi| prajñāpāramitāyā anutpādatā| kutaḥ ? sarvadharmānutpādatayā| tathāhi niḥsvabhāvāḥ sarvadharmāḥ| tasmānnotpadyante kharaviṣāṇavat| tasmādanutpādāḥ| tadvatprajñāpāramitāpi| anirodhā prajñāpāramitā| kutaḥ ? sarvadharmāṇāmanirodhatayā| na hyamī nirudhyante'sattvāt kharaviṣāṇavat| tadvatprajñāpāramitāpi| prajñāpāramitāyā aparyantatā| kenopamānena ? gaganāparyantatayā| tathāhi gaganasya nāsti paryanto daśasu dikṣu triṣu cādhveṣu| evaṃ prajñāpāramitāyāḥ| [yā] daśadiktraiyadhvikā sarvadharmatathatāmātraprathanāt| samudrāparyantatayā prajñāpāramitāparyantateti| yathā hyākāśasya nāstyantastathaiva daśadiglokadhātūnāṃ kimpunarananteṣu lokadhātuṣu samudrāṇām| tataḥ siddhā samudrāparyantatā| tadvatprajñāpāramitāyāḥ| tathā hi yā teṣāṃ samudrāṇāṃ tathatā yā ca sarvadharmāṇāṃ yā ca prajñāpāramitāyāḥ, ekaivaiṣā tathatā| tathatālambanā ca prajñāpāramitā| tasmātsamudrāparyantatayā prajñāpāramitāparyantateti siddham|



nanu svapnopamatayāpi jñānaṃ prajñāpāramitā gaganopamatayāpi| tatra pūrvā vicitrapratibhāsā uttarā nirābhāsā| kathamanayorekārthatetyata āha| meruvicitratayā prajñāpāramitāvicitrateti| yathā hyekarasamākāśaṃ prakṛtyā tathāpi merupārśvānāṃ vicitrāṇāmādhipatyāttadvadeva vicitraṃ khyāti| evamekarasaiva tathatā na vicitrā| tathatālambanā ca prajñāpāramitā| yastu svapnopamādijñāne vicitrapratibhāsaḥ so'bhūtaparikalpadharmaḥ| tasmātsvapnopamamāyopamādijñānaṃ saṃvṛtiḥ| nirābhāse yā ca parimārthike jñāne sattvanāmavatāraṇāya nirdiśyate, nirābhāsapṛṣṭhabhāvī cāvikalpoyaṃ tadanubhūtaniścayārthaḥ| tasmātsiddhamidaṃ meruvicitratayā prajñāpāramitāvicitrateti|



nanu saiva nirābhāsā prajñāpāramitā svayamanubhūyamānaṃ paramārthamitthaṃ niścinoti niḥsvabhāvāḥ sarvadharmā iti| tatkathamasau nirvikalpetyata āha| gaganākalpanatayā prajñāpāramitākalpanateti| prajñāpāramitāyā yākalpanatā na sā kiñcidvikalpayati vikalpapāragatatvāt| tadyathā gaganaṃ na kiñcidvikalpayati jaḍatvāt| ajaḍā prajñāpāramitā kinna vikalpayatīti cet| uktamatra| vikalpaśca bhrāntirabhrāntā ca sā| tasmānna vikalpayatīti siddham|



rūpāparyantatayā prajñāpāramitāparyantateti| yathā hyākāśamaparyantaṃ tathārūpaskandhopi| yatrānyadrūpaṃ nāsti tatrāvaśyaṃ tamaḥ prakāśo vāsti| tadvattadīyatathatāpratibhāsinī prajñāpāramitāpyaparyantatā| yathaiva samudrāparyantatayā prajñāpāramitāparyantatā'smābhirvyākhyātā tathaiva sattvānāmānantyāt vedanāparyantatayāpi saṃskāraparyantatayāpi vijñānāparyantatayāpi pṛthivīdhātvaparyantatayāpi apdhātvaparyantatayāpi tejodhātvaparyantatayāpi vāyudhātvaparyantatayāpi ākāśadhātvaparyantatayāpi vijñānadhātvaparyantatayāpi vyākhyātavyā| atha yā vijñānaskandhāparyantatayā yā ca vijñānadhātvaparyantatayā tayoḥ ko viśeṣaḥ ? skandhadhātuśabdābhyāṃ prayogakṛtaḥ|



vajropamadharmasamatayā prajñāpāramitāsamateti| cittadhāraṇāddharmaḥ samādhiḥ| tasya yā sarvadharmeṣu samatā tayomānena prajñāpāramitāyāḥ samatā sarvadharmeṣu sarvadharmāsambhedanatayā prajñāpāramitāsambhedanateti sarvadharmāṇāmasambhedo abhedaḥ| bhedakānāṃ svalakṣaṇānāmabhāvāt| tadvatprajñāpāramitāyā api na bhedaḥ| samvedyamānenaiva rūpeṇa teṣāṃ tasyāmabhāvāt| sarvadharmānupalabdhitayā prajñāpāramitānupalabdhiteti| sarvadharmā na kiñcidupalabhante| rūpasya jaḍatvāt| śeṣāṇāmapyātmani paratra vā grāhakatvāyogāt| nāpyupalabhyante grāhakābhāvāt| tadvatprajñāpāramitāpi nopalabhate nāpyupalabhyate| tasmātteṣāṃ tasyāścānupalabdhitā| sarvadharmāvibhāvanāsamatayā prajñāpāramitāvibhāvanāsamateti| vibhāvanāṃ parebhyo vācā deśanā| sā sarvadharmāṇāṃ na vidyate tasmādavibhāvanayā samatā teṣām| tadvatsarvālambaneṣu prajñāpāramitāyā avibhāvanāsamatā| sarvadharmaniśceṣṭatayā prajñāpāramitāniśceṣṭateti| ceṣṭā īhāvyāpāraḥ| avyāpāraḥ sarvadharmāḥ| kathaṃ tarhi kaścitkutaścidutpadyate ? idaṃpratyayamātreṇa| asmin satīdaṃ bhavati, asati na bhavatītyetāvatā hetuphalabhāvaḥ| tasmādamī niśceṣṭāḥ tadvatprajñāpāramitāpi| sarvadharmācintyatayāpi prajñāpāramitā'cintyateti| yathā hi dharmāḥ parebhyo na deśyante nirviṣayatvādvācaḥ| tathā svayamapi na cintyante na nirūpyante vāgvikalpayorekārthatvāt| tadvatprajñāpāramitāpyacintyā| veditavyetyante yat paṭhyate tatsarvadharmasamatādivākyeṣu sarveṣu sambadhyate'ntardīpakatvāt|



atha khalvityādi| atheti deśanāparisamāptau| tathā niṣaṇṇasvaṃveti śrutāsanādanutthitasya| athetyuddeśaḥ| kṛtaḥ| tasyaiva nirdeśaḥ tasyāṃ velāyāmiti| yenaiva krameṇa yairevākāraiḥ prajñāpāramitā deśitā tenaiva krameṇa tairevākāraistriṃśatsamādhaya utpannā iti samudāyārthaḥ| tatra sarvadharmasamatādyākāratvātsamādhayastathā vyapadiśyante| kathamamī ākārāḥ ? ebhi prakārairvastujñānāt| yathoktam-



vastujñānaprakārāṇāmākāra iti lakṣaṇam|



iti| kiṃ tarhyālambanam ? tadeva vastu yathāsvam| athavā sarvadharmasamatādirevālambanam| tadālambanatvātsamādhayastathoktāḥ| vastūnyadhiṣṭhāni| ākāro yathāsvaṃ nirnimittatādiḥ| evaṃ pramukhānīti triṃśatsamādhipramukhāni| kathameṣāṃ pramukhatvam ? ebhiravaśeṣāṇāmākṣepāt| śatasahasrāṇīti lakṣāṇi||



dharmodgatena lakṣitaḥ parivartastatparivartaḥ||



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāmekatriṃśattamaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project