Digital Sanskrit Buddhist Canon

Sadāpraruditaparivarto nāma triṃśattamaḥ

Technical Details
XXX

sadāpraruditaparivarto nāma triṃśattamaḥ|



aṣṭābhirabhisamayairbhagavatī nirdiṣṭā| sā yathā veditavyā tannoktam| atastabhdagavān vica(va)kṣurāha punaraparamityādinā| paryeṣṭavyeti icchateḥ prayogaḥ| paryeṣitā paryeṣamāṇeneti| eṣṛ ityasya bhauvādikasya prayogaḥ| kāyaklamathādimanasikārāṇāṃ pratiṣedho vīryātiśayārthaḥ| mā ca kvacidityādinā vikṣepapratiṣedhaḥ| mā praṇidhā iti mā niveśaya| kvacita ityuddeśaḥ| adhyātmaṃ bahirdhā veti nirdeśaḥ| adhiśabdo'dhikaraṇārthaḥ| tato vitarkyārthe'vyayībhāvaḥ| ana ityac samāsāntaḥ ṭilopaḥ| bahirdheti bahirityarthaḥ| mā gā iti sambandhaḥ| māṅi luṅ, iṇo gā luṅi, gātisthetyādinā sico luk| na māṅyoga ityaḍāgamapratiṣedhaḥ| vāmena dakṣiṇeneti pārśveneti bhāvaḥ| pūrveṇetyādinā diśāṃ nirdeśaḥ| anuvidiśamiti vidiśām| anuśabdo vīpsāyām| vidiśi vidiśītyanuvidiśam| avyayībhāve śaratprabhṛtibhya ityac samāsāntaḥ| tathā ca kulaputretyādinā atattvamanasikārāṇāṃ pratiṣedhaḥ| nātmato na satkāyata iti| sīdatīti sat| rāśitvātkāyaḥ| anityo rūpādirāśiḥ satkāya ityucyate| satkāye pudgalaḥ prajñapyate| ataśca nātmato na satkāyataścalasīti| na dravyasatā pudgalarūpeṇa nāpi prajñaptisatā| ubhayoranupalambhādityarthaḥ| na rūpataścetyādi| nāpi rūpādibhiḥ skandhaiḥ| dharmāṇāmapyanupalabdheriti bhāvaḥ| ataścalatīti ebhiścalati| eṣāṃ samāropeṇa vitiṣṭhat iti nivartate| śeṣaṃ sugamam|



vaiśabdo'vadhāraṇe| evamevetyarthaḥ| ālokamiti mokṣamārgasya deśanām| samudānetukāma iti| ātmani samyagutpādayitukāmaḥ| adhimuktimiti| evamevaitadityavadhāraṇam| kva? sarvadharmeṣu| kīdṛśeṣu ? śūnyānimittāpraṇihiteṣu| yathāpratibhāsamarthābhāvācchūnyeṣu| tasya ca pratibhāsasya bhrāntinimittasya prakṛtinirodhādanimitteṣu| ataśca bhrāntimātratayā dṛṣṭe traidhātuke praṇidhānābhāvādapraṇihiteṣu| śūnyatāśabdaḥ kvacitpaṭhyate| tatra svārthe tal| nimittaparivarjitenetyuddeśaḥ| bhrāntinimittayorvastvabhiniveśastadiha nimittam| tatparivarjitena bhāvaparivarjitena sattvadṛṣṭiparivarjitena ceti nirdeśaḥ| bhāvo dharmadṛṣṭi sattvadṛṣṭirātmadṛṣṭiḥ| tābhyāṃ parivarjitenetyarthaḥ| yānītyādi| yāni dharma deśayantīti sambandhaḥ| śūnyānimittāpraṇihitāḥ pūrvavat| niḥsvabhāvasya notpādo na jātirna nirodhaḥ| yasya notpādanirodhau so'bhāvaḥ| tasmād anutpādā ajātā anirodhā abhāvāḥ sarvadharmā ityevaṃ yāni dharmaṃ deśayanti tāni kalyāṇamitrāṇi| arthādgamyate tadviparītaṃ dharma yāni deśayanti tāni pāpamitrāṇi| pratipadyamāno anutiṣṭhan| kṛtajña śrutajñānāt| kṛtavedī śrutaphalajñānāt| paritulayamāneneti cintayatā| lokāmiṣaṃ annapānavastrādi| tena pratisaṃyuktā tadabhilāṣiṇī| anubaddhavyo'nugantavyaḥ| asti hīti| asti khalvetat| sevitumityādeḥ padatrayasya paribhoktumityarthaḥ| abhibhūyeti nirdoṣīkṛtya| sattvavinayeneti sattvānāṃ cittarakṣārtham| parigrahamupādāyeti parigrahārtham| saṅgastṛṣṇā| ārambaṇamupalambhaḥ| bhūtanaya paramārthaprabhedaḥ| saṃkleśābhāvād asaṃkleśāḥ| vyavadānābhāvād avyavadānāḥ| niḥsattvādipadaiḥ pudgalanairātmyamāha| māyopamādipadairdharmanairātmyam| prativāṇiḥ prativacanam| aniviṇṇamakhinnam|







anuśāsanī upadeśaḥ| auṇādiko'nirdharaṇīvat| rudan aśrupātena| krandan dīnasvaraiḥ| śocan utkaṇṭhamānaḥ| paridevamāno vilapan anubaddha iti samanvitaḥ| kvacillyapaḥ pāṭhaḥ| tasyāpi pūrvādikkarma| anuparikṣiptā pariveṣṭitā| parikhāḥ khātayaḥ| ṛddhā dhanasampattyā| sphītā gṛhodyānādiśobhayā| kṣemā nirupadravatvāt| subhikṣā sulabhānnapānatvāt| ākīrṇo vistīrṇaḥ| bahu nānāvidho janaḥ parivāro yeṣāṃ te tathā| tādṛśā manuṣyā yasyāṃ sā tathā| antarasyāntare āpaṇaḥ krayavikrayasthānam| tasmin vithīśatāni| taiḥ pañcabhiḥ nirviddhā niḥśeṣaṃ viddhā| vithīnāmā prakārāntamubhayato gamanāt| ālekhyena vicitrāṇi ca tāni citrāṇi cādbhūtatvāt| sadṛśāni ca purānurūpatvāt| taiḥ anutpīḍamasaṃbādhaṃ janayugyayānānāṃ saṃkramasthānāni saṃbhūya gamanasthānāni vistīrṇarathyāḥ| teṣāṃ sthāpitāni sthāpanāni| bhāve ktaḥ| taiḥ sumāpitā suracitā| tatra janaḥ padikādilokāḥ| yugyāni vāhanāni| yānāni rathāḥ| anantaratvātparasparatulyatvācca samasamaiḥ| khoḍakaśīrṣāṇi kramaśīrṣāṇi| upodgatānīti prākārādativistīrṇāt kiñcinnirgatyodgatāni| pramāṇavantīti pṛthūni tuṅgāni ca| nānāvicitrarityanyathānyathā vicitraiḥ| sarvataśca khoḍakavṛkṣānnirgatā vṛkṣāntaram| yathābhavati tathāvasaktam| sarvamasyāmastīti sarvāvanī| kiṅkiṇījāleneti catuṣprākārakhoḍakavṛkṣāvasaktamaṇisūtracatuṣṭayāvavaddhānekamaṇisūtravalambinā| valguḥ| śrotrasukhatvāt| rañjanīyo manoharatvāt| pañcāṅgāni vīṇāvaṃśādīni| gandharvā gāyanāḥ| krīḍanti śrotreṇa, ramante manasā, paricārayanti kāyavākparispandaiḥ| parikhāḥ khātayaḥ| anusārivārivāhinya iti vātādyanusāriṇā jalapravāheṇa yuktāḥ| padmaṃ raktakamalam| puṇḍarīkaṃ sitapadmam| abhijātābhijātariti praṇītapraṇītaiḥ| sugandhaśabdaḥ surabhiparyāyaḥ| tatpuṣkariṇīnāmityudyānapuṣkariṇīnāṃ pramāṇam| samantāditi sarvapārśveṣu| krośaḥ krośa iti vīpsā| nīlādipadāni prāgvyākhyātāni| upanikūjitā buddhanetrī prajñāpāramitā| tasyā citrīkāraḥ paraḥ prasādaḥ| tenānugataṃ sugatebhyaḥ śrutacittaṃ yeṣāṃ te tathā| teṣāṃ madhye śrṛṅgāṭakasyeti sambandhaḥ| samantāditi pratipārśvam| gṛhaparibhoga iti gṛhasya pariveṣṭaḥ| kimarthamityāha| upabhogaribhogāyeti| upabhogaḥ phalapuṣpādīnām| paribhogaḥ sākalyena bhogo vanavihārādinā| vivaraṃ sandhiḥ| tasminnantaraṃ avakāśaḥ| samarpitaḥ saṅgamitaḥ| tairavakāśaguṇaiḥ| sarvendriyāṇāmanugrahaḥ samanvaṅgaḥ| tadyogāt samanvaṅgī krīḍati vācā| ramate manasā| paricārayati kāyena| tāvatkālamiti parimitakālam| tata iti krīḍādikālādūrdhvam| trikālamiti prāṇhamadhyānhāparānheṣu| āsanasya viśeṣaṇaṃ suvarṇapādakamityādi| ardhakrośamuccastveneti yāvat| tūlikayā vā āstīrṇaṃ goṇikayā vā garbholikācīnāṃśukapratyāstaraṇam| upari sā asyeti uparigarbholikama| kāśikavastraṃ vārāṇaseyakaṃ divyaṃ vā| tat pratyāstaraṇamasyeti tathoktam| samaṃ yathā bhavati na viṣamaṃ tathā dhārayanti pramāṇavabhdiḥ stambhaiḥ| sahitāḥ samagrāḥ| niratāḥ sāvadhānāḥ| kathamityāha| kimayaṃ saṃsthita iti| kuta ityāha| susaṃsthitetyādi| muktāvicitritaṃ paryanteṣu hārārddhahārāṇāṃ pralambanāt, madhye ca sthūlamuktākalāpasya| abhyavakiranti purastāt| prakaranti triṣu pārśveṣu| saṃpravikiranti punaścaturṣvapi pārśveṣu| dharmāśayaviśuddhyeti dharme yā teṣāṃ śraddhācchandayoḥ śuddhiḥ| dharmāya gauravaṃ kalyāṇamitratvāt| sanniśrayatā bhājanatā| śraddhārhe yā śraddhadhānatā tayā| vinipāto durgatigamanam| aviṣṭitaṃ avicchinnam| tuṣṭa iti prītaḥ| udagra iti tayā prītyā unnatapūrvakāyaḥ| tadekatānatvāt āttamanaskaḥ| prīterutkarṣāt pramuditaḥ| prītisahagataḥ prasādaḥ prītisaumanasyam| tajjātamasyeti tathoktaḥ| tasya śrṛṇoti smeti sambandhavivakṣayā'pādāne ṣaṣṭhī|



sarvadharmeṣvaniśritasaṃjñāmiti| yathaitarhi me dharmodgatadeśanayā pratibhāsaḥ sanidhā(dā)namanāśritaḥ| evaṃ hetuniyamamanāśritāḥ sarvadharmā ityenāṃ saṃjñāmatyantasamāhitām| asyāḥ saṃjñāyāḥ prabhāvātkimabhūdityāha| tasyetyādi| samādhaya eva mukhāni mahopāyatvāt| sarvadharmāṇāṃ svabhāvāḥ svalakṣaṇāni| teṣāṃ vyavalokano draṣṭā| teṣāṃ anupalabdhirasattāniścayaḥ| sarvadharmāṇāṃ nirnānātvaṃ samatā svalakṣaṇānāmabhāvāt| tadālambanaḥ samādhistathoktaḥ| sā ca samatā tathatā| tayā nirvikārānsarvadharmān paśyatīti sarvadhamanirvikāradarśī| evaṃ yāvatsarvatathāgatadarśī samādhirveditavyaḥ| eṣu samādhiṣviti krameṇa sarveṣu sthitaḥ san| daśadiśo'sminniti daśadiglokaḥ sarvalokadhātava ityarthaḥ| tatra buddhān bhagavato'prameyāsaṃkhyeyān paśyati sma| naikasmin kāle'nekastathāgata ekasyaiva sarvasattvārthakriyāsu śakteriti cet| nityameka eva buddhastasyaivānantamāyuradhiṣṭhātuṃ śakteriti kinneṣyate ? hetubalādanyepi bhavantīti cet| hetubalādeva tarhi yugapadananteṣu lokadhātuṣvanantāstathāgatā jāyanta iti ko virodhaḥ ? yathā buddhau cakravartinau sakṛdekatra caturdvīpake lokadhātau notpadyete niḥsapatnakarmakāritvāt tathā tathāgatau trisāhasre lokadhātāviti mahārathaiḥ kṣuṇṇametat|



garti gatā iti| gatirapratidyātaḥ| tāṃ prāptāḥ| śikṣāpita iti śikṣāṃ prāpitaḥ| tatkṛtamiti| yadeva tena purva kṛtam| dhārayitavyaṃ cetasi na vismartavyam| celaṃ vastram| tasya uṇḍukaḥ śiraśāṭaka ityarthaḥ| utkaṇṭhā śokaḥ| paritasanaṃ duḥkhāsikā| kāṣṭhāgatā prītiḥ prema| guṇavatsu cetaso'kāluṣyaṃ prasādaḥ| tadguṇeṣu vismayaḥ citrīkāraḥ| arbhyahaṇaṃ gauravam| katamaṃ śabdamityata āha| ghoṣamityādi| katamaṃ bhoṣamiṃtyāha| kaḥ pureṣeṇetyādi| atikrāmayiṣyatīti mitāṃ hrasvo na bhavati| "vā cittavirāge" ityato vāśabdānuvṛttervyavasthitavibhāṣā| vijñānācca| atiśabdaścātra apaśabdārthe vartate| ataḥ pañcamī yuktā bhavati| yannuśabdastasmādarthe| paryutthāpayāmāseti vyagrīkṛtavān| yatheti yataḥ| asthimajjayāśceti| majjanśabdasya liṅgavyatyayena striyāṃ ḍāp sīmāvat| kalyacitta iti tenaiva harṣeṇa karmaṇyacittaḥ| tataśca dviguṇībhūtaharṣatvāt pramuditacittaḥ| guṇajātiḥ manuṣyasāmānyo guṇaḥ| viśeṣastu manuṣyātikrānto guṇaḥ| kṣamante ceti svayaṃ kartavyatayāpi rocanāt| viṣayiteti śaktiḥ|



viditābhiprāya āha| alpotsuka ityādi| utsuka autsukyam| yattat kṣaṇaṃ lavamapi tat| tanmuhūrtamapi tat| trayāṇāmupādānaṃ tu śrotṛṇāṃ śraddhabhedāt| niṣpratibhāna ityuddeśaḥ| sadāpraruditasyetyādinirdeśaḥ| uttara iti uttaranimiuttam| apratipadyamāno'labhamānaḥ| daddhvamiti dad dāne| vādyaprakṛtayo vādyaprakārāḥ| prabhūtāḥ prakārabāhulyāt| vipulāḥ pratiprakāramānantyāt| bhogā arthāḥ| sarvalokaviśiṣṭā iti sarvalokātikrāntāḥ|



upariṣṭānmūrdhna iti upari śirasaḥ| prātiṣṭhata iti praśabdaḥ praterarthe| vihāyasītyantarikṣe| prāñco'ñjalayaḥ prāñjalayaḥ| sphuṭa iti prāptaḥ| sahadarśanāditi darśanātkāraṇāddarśanena sahaivaityarthaḥ||



sadāpraruditopalakṣitaḥ parivartastatparivartaḥ|| āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ triśattamaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project