Digital Sanskrit Buddhist Canon

Anugamaparivarto nāmaikonatriṃśattamaḥ

Technical Details
XXIX

anugamaparivarto nāmaikonatriṃśattamaḥ|



anupūrvābhisamaya idānīṃ vaktavyaḥ| tamadhikṛtya śāstram-



[168] dānena prajñayā yāvadbuddhādau smṛtibhiśca sā|

dharmābhāvasvabhāvenetyanupūrvakriyā matā||6-1||



'anupūrvikriyā' anupūrvaśikṣā anupūrvapratipadyā pūrvamuddiṣṭā saṃprati nirdeṣṭavyā| sā 'matā' iṣṭā| kathamityāha| dānenetyādi| 'dānena' iti dānapāramitayā| 'prajñayā yāvad' iti prajñāpāramitayā| yāvadgrahaṇācchīlapāramitayā kṣāntipāramitayā vīryapāramitayā dhyānapāramitayā ca| 'buddhādau smṛtibhiśca' iti buddhādiviṣayābhiranusmṛtibhiḥ| cakāro bhinnakramaḥ| 'dharmābhāvasvabhāvena' ceti bhāvapradhāno nirdeśaḥ| dharmāṇāmabhāvasvabhāvatvena cetyarthaḥ| 'iti' evaṃ 'sā matā'|



ataḥ sūtraṃ punaraparamityādi| evamiti vakṣyamāṇena vākyatrayeṇa| prajñāpāramitetyunupūrvakriyā| anugantavyeti veditavyā| kathamityāha| sarvadharmāsaṅgataḥ prajñāpāramitā'nugantavyā| sarvadharmāsambhedataḥ prajñāpāramitā'nugantavyā| sarvadharmāsambhavataḥ prajñāpāramitā'nugantavyeti| tatrādau sarvadharmāḥ ṣaṭpāramitāḥ| tāsāmeva bodhimārgatvāt| dharmaśabdasya ceha mārgavācitvāt| sarvadharmāṇāmasaṅgatā niḥsaṅgatā nirvighnatā| bodhisattvairanukramakaraṇīyeṣu prathamacittotpādādiṣu sattvaparimocanānteṣu tayā(thā ?)sā'nugantavyā| tadyathā- "prathamacittotpādamupādāya dānapāramitāyāṃ carannātmanā ca dānaṃ dadāti parāṃśca dānapāramitāyāṃ pratiṣṭhāpayati dānasya ca varṇa bhāṣate| ye cānye dānapāramitāyāṃ caranti teṣāṃ ca varṇavādī bhavati samanujñaḥ| sa tena dānena mahāntaṃ bhogaskandha pratilabhya dānaṃ dadāti vigatamatsareṇa cittena annaṃ pānaṃ vastraṃ vilepanaṃ śayanamupāśrayamanyadvā pariṣkāropakaraṇaṃ dadāti tadarthinām| sa tena dānena sattvān śīle samādhau prajñāyāṃ vimuktau vimuktijñānadarśane ca pratiṣṭhāpayati| sa taireva śīlādiskandhaiḥ samanvāgataḥ śrāvakādibhūmimatikrāmati bodhisattvāniyāmamavakrāmati buddhakṣetraṃ pariśodhayati sattvān paripācayati sarvākārajñatāmanuprāpnoti dharmacakraṃ pravartayati| sattvāṃstriṣu yāneṣu pratiṣṭhāpya saṃsārātpratimocayati| evaṃ khalu dānenānupūrvakriyā| tāṃ ca sarvānnopalabhate| tathā hyasyāḥ svabhāvo nāsti| yasya ca svabhāvo nāsti so'bhāva iti dānapāramitayā'nupūrvakriyā| evaṃ śīlādibhirapi" iti ṣaḍbhiḥ pāramitābhiḥ ṣaḍanupūrvakriyāḥ||



sarvadharmāsambhedataḥ prajñāpāramitā'nugantavyeti| sarvadharmāḥ ṣaḍanusmṛtayaḥ| tāḥ kathaṃ dharmāḥ ? cittadhāraṇāt| api ca puṇyamapi loke dharma ucyate| tāśca bhāvanāmayaṃ puṇyam| sarvadharmāṇāmasaṃbhedato'bhinnatā samatā| abhāvasvabhāvatvāt| tayā'nugantavyeti pūrvavat| tathāhi-"bodhisattvaḥ prathamacittotpādamupādāya sarvākārajñatāpratisaṃyuktairmanasikārairabhāvasvabhāvānsarvadharmānadhimucya ṣaḍanusmṛtīrbhāvayati| tāḥ svayaṃ ca bhāvayati parāṃśca tāsu pratiṣṭhāpayati tāsāṃ ca varṇa bhāṣate| ye cānye tāsu caranti teṣāṃ varṇavādi bhavati samanujñaḥ| sa tāstathā bhāvayannabhāvasvabhāvayogena saptatriṃśataṃ(taḥ) bodhipakṣān yāvatsarvākārajñatāṃ paripurayati| so'bhāvasvabhāvenaiva sarvadharmānabhisaṃbudhya dharmacakraṃ pravartya yāvatsarvasattvān parimocayati| tatra buddhaṃ bhagavantaṃ na rūpādiskandhairna lakṣaṇānuvyañjanairna śīlādiskandhairna daśabalavaiśāradyapratisaṃvibhdirna mahākaruṇayā na mahāmaitryā nāṣṭādaśabhirāveṇikairnāpi pratītyasamutpādato mānasikaroti| tatkutaḥ ? abhāvasvabhāvatvātteṣāmityanusmṛtiramanasikāro buddhānusmṛtiḥ|



sa prajñāpāramitāyāṃ caranna kuśalā[ku]śalān dharmān manasikaroti| teṣāmabhāvasvabhāvatvādityamanasikāro dharmānusmṛtiḥ|



yosau bhagavataḥ srāvakasaṃghaścatvāraḥ puruṣayugā aṣṭau mahāpuruṣapudgalāḥ svabhāvastasya nāsti| yasya dharmasya svabhāvo nāsti so'bhāva ityamanasikāro saṃghānusmṛtiḥ|



tena prajñāpāramitāyāṃ caratā'khaṇḍe'cchidre'kalmāṣe'parāmṛṣṭe bhujiṣye vijñapraśaste samādhisaṃvartanīye śīle sthitvā tacchīlamabhāvasvabhāvato manasikartavyamityamanasikāro śīlānusmṛtiḥ|



sa prajñāpāramitāyāṃ carannāmiṣaṃ vā aṅgapratyaṅgāni vā tyajan sarvaṃ tadabhāvasvabhāvato manasikarotītyamanasikāro yo(tyā)gānusmṛtiḥ|



ye te devāḥ śrotaāpannāścāturmahārājakāyikeṣu yāvatparanirmitavaśavartiṣu deveṣūpapannāste sarve'bhāvasvabhāvā ityanusmṛtiramanasikāro devatānusmṛtiḥ|"



iti ṣaḍbhiranusmṛtibhiḥ ṣaḍanupūrvakriyāḥ||



sarvadharmāsambhavataḥ prajñāpāramitā'nugantavyeti| svalakṣaṇadhāraṇāt dharmāḥ| skandhā dhātava āyatanāni bodhipakṣāḥ pāramitā yāvatsarvākārajñateti sarvadharmāḥ| teṣāmasaṃbhavata ityasaṃbhavajñānato'nupūrvakriyā veditavyā| asaṃbhavo'bhāvasvabhāvatā| tathā hi-"teṣāṃ nāsti svabhāvaḥ| yasya svabhāvo nāsti so'svabhāvaḥ| sa prajñāpāramitāyāṃ caran prathamacittotpādamupādāya sarvadharmāṇāmabhāvasvabhāvatāmadhimucya catvāri smṛtyupasthānāni catvāri samyakprahāṇāni yāvatsarvākārajñatāṃ bhāvayati| so'bhāvasvabhāvān sarvadharmānabhisaṃbudhya dharmacakraṃ pravartayati| tribhiśca yānaiḥ sattvān saṃsārātparimocayati" iti dharmāṇāmabhāvasvabhāvatayā trayodaśyānupūrvakriyāḥ||



ita ūrdhvaṃ codyāni svayamūhyāni parihārāstu vaktavyāḥ| yadyabhāvasvabhāvāḥ pāramitā bhāvyante tadā tabhdāvanā niṣphalā turagaviṣāṇabhāvanāvaditi codyam| parihāramāha| sarvadharmā nirvikārasamā itītyādi| nirvikāro dharmadhātustena samāḥ sarvadharmā nābhāvamātreṇa| dharmadhātuścālambyamāna āryadharmāṇāṃ heturbhavati| ata eva dharmadhāturitucyate| tatkuto vaiphalyam ?



nanu pratyātmavedya ātmā vijñaptiśca| ataḥ sati grāhake grāhyamapyastīti na yuktaḥ sarvadharmāṇāmabhāva iti codyam| parihāramāha| sarvadharmāṇāmamanātmavijñaptitaḥ prajñānubodhanata ityādi| anātmavijñaptita ityātmavilakṣaṇatvādanātmākāreṇa grāhyagrāhakavaidhuryādavijñaptyākāreṇa ca| prajñānubodhanata iti pramāṇena pratīteḥ| ātmā hi nityaikarūpo jñātā na ca skandhādaya ithambhūtāḥ| tasmādanātmatvena siddhāḥ| grāhyagrāhakavaidhuryācca| ata eva ca vijñaptyākāreṇāpi siddhāḥ| grāhakalakṣaṇatvāttasyāḥ| grāhakābhāvādgrāhyamapi nāstīti siddhaḥ sarvadharmāṇāmabhāvaḥ|



rūpādiśabdairyebhilapyante ta eva rūpādayaḥ| asti ca loke taisteṣāmabhilāpaḥ| śrotṝṇāṃ vyavahāraḥ saṃvādaśca| tatkuto'bhāvaḥ sarvadharmāṇāmiti codyam| parihāramāha| nāmamātreṇetyādinā| arthaśūnyaṃ nāma nāmamātram| tena te sarvadharmā abhilapyante| na hi buddhyākāra eṣāmartho bāhyatvena prati [ya]te, bāhye ca pravṛtteḥ| nāpi bāhya evārthaḥ, asatyapi bāhye śabdādarthagateḥ| buddhireva bāhyarūpeṇa śabdārtha iti cet| na caitasyā artho rūpaṃ, atyantabhedāt| abhede vā na visaṃvādaḥ syāt| buddhimantaścārthavantā bhaveyuḥ| tasmādarthābhāvānnāmamātreṇa vyavahāramātreṇābhilapyante| vyavahārastāvadastīti cedāha| vyavahāraścetyādi| na kvacidityarthābhāvat| na kutaściditi vācakābhāvāt| nāpi kaściditi na vāciko na ca kāyiko nāpi mānasaḥ| vācyavācakayorabhāvāt| sarvadharmā ityādinopasaṃhāraḥ| avyavahārā avyāhārā iti teṣu tayorabhāvāt| ata eva cāvyāhṛtāḥ|



nanu rūpādīnāṃ pramāṇavattvāt tacchūnyatā api pramāṇavatya iti tadālambanā prajñāpāramitā pramāṇavatī syāt| na ceṣyata iti codyam| parihāramāha| sarvadharmāṇāṃ apramāṇata iti| apramāṇatvāt| tathā hi sarvadharmāṇāṃ nāsti pramāṇamabhāvalakṣaṇatvāt| ākāśasyeva rūpābhāvalakṣaṇasya, tatastacchūnyatānāmapi nāsti pramāṇamavacchedakābhāvāt| tataḥ prajñāpāramitāyā apyālambanābhedāt|



yadi tarhi rūpādayo na santi kaitya(kimiti) nīlādayaḥ prakhyānti| dharmanimittānyetāni na dharmavastūni| ekānekasvabhāvavirahāt, aprakāśātmanaḥ prakāśāyogācca| dharmanimittāni tu dharmabhrāntīnāmākārāḥ| tā hi prakāśarūpatvāt prakāśamānāstairasabhdirapi rūpaiḥ prakhyānti| asatkhyātilakṣaṇatvāda bhrāntīnām| yadyeva, na siddhayati prajñāpāramitā| sā khalvabhrāntā sākārā tu buddhirbhrāntaiva| na ca nirākārā buddhiḥ svapnepyanubhūyata iti codyam| parihāramāha| sarvadharmānimittata ityādinā| sarvadharmeṣvānimittaṃ nimittāstamayājjñānasya nirābhāsatā nirākāratā| tataḥ prajñāpāramitā veditavyā| ākāraparivarjanādārūpyasamāpattivaditi bhāvaḥ|



nanvayaṃ vikalpanimittānāṃ parivarjanāddharmadhātoḥ samyaṅmanasikāro na punaḥ prajñāpāramiteti codyam| parihāramāha sarvadharmanirvedhata ityādi| nirvedhaśabdenātra prativedha uktaḥ| sarvadharmāṇāṃ pariniṣpannena rūpeṇa prativedho jñānasākṣātkriyā sa teṣāṃ nirvedhaḥ| tata iti tena lakṣaṇena prajñāpāramitā ityarthaḥ| pūrvatra hetau tṛtīyā| tadantāttam| tathā hi tasyaiva samyaṅmanasikārasya śrutacintābhāvanānvayādanābhogato'nabhisaṃskārataḥ sarvadharmatathatāyā niṣprapañcajñānamutpadyate| sa tasyāḥ prativedhaḥ| atha ko'rthaḥ prajñāpāramitā(ta)yā śuddhiḥ ? naitadyuktam| tathā hi| kastayā śuddhyati ? nātmā tasyāniṣṭeḥ, na cittaṃ pratikṣaṇabhedāt| atha cittasantānaḥ| sopyaśuddhaḥ śuddho vā prakṛtyā bhavet| pūrvasmin pakṣe na tasya śuddhiraṅgārasyeva ghṛṣyamāna(ṇa)sya| dvitīyapakṣe vaiyarthyam| atha cittadharmatā tayā śuddhyati| tadapyayuktaṃ nirvikāratvāttasyā iti codyam| parihāramāha| sarvadharmaprakṛtipariśuddhita ityādi| sarvadharmāṇāṃ prakṛtistasyāḥ pariśuddhistatastena prayojanena prajñāpāramitā'nugantavyā| anuṣṭhātavyetyarthaḥ||



nanūktaṃ tadapyayuktaṃ nirvikāratvāttasyā iti| uktametatkintu na yuktam| hetoranaikāntikatvāt| sā hi prakṛtyaiva pariśuddhā atanmayatvāt, āgantukenāvaraṇamalairmalinīkriyate nabha ivātra tamastuhinādibhiḥ| paścātprajñāpāramitayaiva teṣāṃ nirāsāddhiśuddhayati pavanādibhirabhrādimocanādiva nabhaḥ|



nanu prajñāpāramitāpi bhagavataiva deśitā| deśanā ca sanimittameva jñānamutpādayati| tataḥ prajñāpāramitāpi nirmimittā na yukteti codyam| parihāramāha| sarvadharmāvacanata ityādinā| sarvadharmāṇāmavacanāt| vācāsvarūpamaprakāśya kevalaṃ sūcanāt| paramārthadarśanāya prajñāpāramitā'nugantavyā|



nanu keyaṃ viśuddhiḥ ? klaiśapakṣa (kṣaya) iti cet| punarbhavaḥ syādeva| atha hetukṣayājjanmāpi kṣīyate tadā pariśiṣṭā saṃskārā yāvadāyuravasthāya svayameva nirudhyante| iti śrāvakabodhireva syānnānuttarā samyaksambodhiḥ| satyāṃ vā viśeṣo vaktavya iti codyam| parihāramāha tribhirvākyaiḥ| sarvadharmāṇāmanirodhata iti| anāśravāṇāṃ dharmāṇāmakṣayāt prajñāpāramitā'nugantavyā| kathamanirodhaḥ ? prahāṇasamatayā| nirdeśatvena prahāṇādaviśeṣāt| sarvadharmāṇāmiti sāṃkleśikānāṃ sarvadharmāṇāṃ nirvāṇaprāptitaḥ prajñāpāramitā'nugantavyā| yathā teṣāṃ tathatā tathaiva ta iti jñānaṃ tathatāsamatā| tayā kathaṃ tathatāsamatetyāha| sarvadharmā ityādi| nāgacchantyanāgatādadhvanaḥ, na gacchantyatītamadhvānaṃ, yata āgantavyaṃ yatra ca gantavyaṃ tayorasattvāt| yataśca ajānānāḥ svasaṃvinmātre'dhvanāmajñānāt| jñānapūrvakatvācca gatyāgamanayoḥ| tasmāt ajātā atyantājātita iti||



iyatā bodhisattvānāṃ svārthasampat prasādhitā| astu nāmaiṣāṃ svārthasampatsvārthasya loke prakṛtyaiva priyatvāttadartha duṣkarasyāpi vyavasāyāt| parārthastu duṣkaratvānāmānantyāt paratvādvipratipattiḥ bahulatvāditi codyam| parihāramāha ātmetyādinā| ātmā para iti yo ca bheda [:] tasyādarśanātsarvasattvānāmātmasamatādarśanādityarthaḥ| tathā coktamāryavimalakīrtinirdeśe "sumerusamāṃ satkāyadṛṣṭimutpādya bodhicittamutpādyate| tataḥ sarvadharmā virohanti" iti|



ita ūrdhvaṃ duṣkarasaṃjñāpratipakṣeṇa yathā yathā pravekṣaṇīyaṃ tadāha samudraśabdādarvāk| tatrādau sattvānāmarhattvadiṣu duṣkara saṃjñānirāsārthamāha| sarvadharmāḥ sattvavyahāraviṣayāḥ| āryārhantaḥ yataḥ prakṛtipariśuddha| dharmatāmātratvāt| bhārānāropaṇatayeti niḥsvabhāvatvāt bhāvasya| sattvavinayāya daśadigbuddhakṣetragamanena duṣkarasaṃjñānirāsāyāha| sarvadharmāṇāṃ adeśāpradeśata iti| adeśatvācca prakṛtisvabhāvata iti| rūpādīnāṃ pratistasyāḥ svabhāvataḥ| na hi tasyādeśo'patanadharmatvāt| nāpi pradeśo niraṃśatvādākāśavat| saṃsārasukhe dustyajasaṃjñānirāsāyāha| sarvadharmāṇāṃ sāṃsārikāṇāṃ nirodhe prahalādanatvaṃ sukhasaṃjñotpādanatvaṃ tataḥ prajñāpāramitā'nugantavyā|



"anityā vata saṃskārā utpādavyayadharmiṇaḥ|

utpadya hi nirudhyante teṣāṃ vyupaśamaḥ sukhamiti||"



itiśabdaḥ śrāvakavinayanasamāptyarthaḥ| bodhisattvavinayanamadhikṛtyāha| aratyaviratita iti| ratiratyantamutkaṇṭhā nirvāṇe| tadabhāvo bodhisattvānāṃ aratiḥ| viratiratyantamudvegaḥ saṃsāre| tadabhāvo bodhisattvānāmarati| tābhyāṃ prajñāpāramitā| iti saṃsāranirvāṇāpratiṣṭhānāya pratyavekṣā| araktāviraktatayetyādinā vairāgyāya pratyavekṣā| sarvadharmā aśa(sa)ktā ityanabhiniviṣṭāḥ| saṅgāsaṅgā saṅgatatpratipakṣau| tadvigatāstayoranupalambhāditi vikalpaprahāṇāya pratyavekṣā| sarvadharmāḥ sarvamārgāḥ saptābhisamayāḥ| ta eva bodhiḥ| bodhiprāpakatvāt| ata evāha| bodhiḥ| buddhajñānāvabodhanatayeti| avabodhana prāpaṇa iti bodhiḥ| sulabhāvabodhanāya pratyavekṣā| sarvadharmāsvalakṣaṇadhāraṇāt| te śūnyānimittāpraṇihitā vijñānamātratvenārthavirahāt sarvanimittāstamayāt| bhrāntiśarīre traidhātukapraṇidhānābhāvācca yathākramam| iti mārgasaṃkṣepaḥ|



yadi vimokṣamukhānyapi teṣāṃ mārgastadā tāni bhāvayanto hīnabodhau pateyuḥ| ityata āha| sarvatyādi| sarvadharmāḥ sarvabodhisattvamārgāḥ| bhaiṣajyamiti hīnayānaspṛhāmahāvyādhiharāḥ| kuta ityāha| maitrīpūrvaṅgamatayeti| yato maitrī teṣāṃ puraḥsarī| api ca| sarvacaturbhirapramāṇaiḥ saha viharaṇāt matrīvihāriṇaḥ| brahmabhūtā iti brahmaṇā tulyāḥ| tadvadeva doṣānutpādanādityuddeśaḥ| sarvadoṣānutpādanata iti nirdeśaḥ| sarvadoṣā maitryādīnāṃ vipakṣo yathākramaṃ vyāpādo vihiṃsā aratiḥ pratighānunayau ca| apraṇihitata iti nirvānotkaṇṭhāvirahāt| apratihatita iti saṃsāre atyantānudvegāt| iti trayodaśavidho'pūrvābhisamayaḥ sānuṣaṅgaḥ||



ekakṣaṇābhisamayo vaktavyāḥ|



ekakṣaṇābhisambodho lakṣaṇena caturvidhaḥ||1-16||



iti yaḥ pūrvamuddiṣṭaḥ sa kathaṃ caturvidhaḥ ? sarvānāśravadharmaikacittakṣaṇābhisamayaḥ| vipākajasarvasāśravānāśravadharmaikacittakṣaṇābhisamayaḥ| alakṣaṇasarvadharmaikacittakṣaṇābhisamayaḥ| advayasarvadharmaikacittakṣaṇābhisamayaśceti||



tatra prathamamadhikṛtya śāstram-



[169] anāśravāṇāṃ sarveṣāmekakenāpi saṃgrahāt|

ekakṣaṇāvabodho'yaṃ jñeyo dānādinā muneḥ||7-1||



[170] araghaṭṭaṃ yathaikāpi padikā puruṣeritā|

sakṛtsarva calayati jñānamekakṣaṇe tathā||7-2||



prajñāpāramitāyāṃ carato bodhisattvasya 'ekaikenāpi dānādinā' cittakṣaṇena pravṛttena 'sarveṣāṃ' anāśravāṇāṃ dharmāṇāṃ 'saṅgrahāt' ākṣepāt 'ekṣaṇāvabodhaḥ' ekacittakṣaṇābhisamayaḥ| 'ayaṃ' iti prathamaḥ| tathā hi 'yathaikāpi pari(da)kā' 'puruṣapreritā sarvamaraghaṭaṃ(ṭṭaṃ) sakṛccalayati' tathaikapadamapi dānādicittaṃ prayuktaṃ sarvamanāśravadharmasandohaṃ sakṛdevākarṣayatītyarthaḥ| ataḥ sūtraṃ samudrāparyantatayā prajñāpāramitā'paryantatā'nugantavyeti| atra prajñāpāramitā parigṛhītatvāt, sarvākārajñatā manasikārāvirahitatvācca| gambhīrodāra ekaiko dānādicittakṣaṇaḥ prajñāpāramitetyucyate| tasyāparyantatā anāśravadharmākarṣakatvam| teṣāmanyonyasambandhasya cirapariśīlitatvāt sānugantavyā veditavyā| kathamityāha| samudrāparyantatayeti| gambhīrodārasya samudrasyāparyantatā sakṛdaparyantanimnagājalākarṣakatvam| tāsāṃ parasparasaṃsargāt| tayā samudrāparyantatayā upamayā| tadvadityarthaḥ| iti sarvānāśravadharmaikacittakṣaṇābhisamayaḥ||



dvitīyamadhikṛtya śāstram-



[171] vipākadharmatāvasthā sarvaśuklamayī yadā|

prajñāpāramitā jātā jñānamekakṣaṇe tadā||7-3||



vipākajo dharmo vipākadharmastabhdāvastattāsāṃ 'avasthā' asyā iti yathoktā prajñāpāramitā| 'sarvaśuklamayī' iti sarve kuśalā dharmāḥ sāśravā anāśravāḥ| ye purvamanena niḥsvabhāvatayā bhāvitāste paścādvipākajāḥ| ataḥ prakṛtyaiva teṣāṃ naiḥsvābhāvyasaṃvedinī| tasmātsarvaśuklamayī| īdṛśī sā yadā 'jātā' sampannā 'tadā' 'jñānaṃ' cittaṃ 'ekakṣaṇe' teṣu sarveṣvanābhogena| anāśraveṣu sarveṣu sābhogaḥ prathamaḥ| ayaṃ tu dvitīyaḥ sāśravānāśravanirābhogaśca| ataḥ sūtram| gaganāparyantatayā prajñāpāramitāparyantatā'nugantavyeti| prajñāpāramitāyāḥ vipākadharmatāvasthā sarvaśuklamayī ca| ata evāparyantatā| teṣu sarveṣu bhāvābhāvaikarasā| nirābhogaśca vipākajatvāt| tasyā aparyantatā veditavyā| kathamityāha| gaganāparyantatayā dṛṣṭānteneti| gaganamākāśam| tacca rūpidravyābhāvaikarasamaparyantaṃ nirābhogaṃ ca parispandābhāvāt| ata ubhayorapi aparyantatā sadṛśīti vipākajasarvaśukladharmaikacittakṣaṇābhisamayo dvitīyaḥ||



tṛtīyamadhikṛtya śāstram-



[172] svapnopameṣu dharmeṣu sthitvā dānādivaryavā|

alakṣaṇatvaṃ dharmāṇāṃ kṣaṇenaikena vindati||7-4||



'svapnopameṣu dhāvadgandharvanagaropameṣu" iti mahatyorbhagavatyoḥ paṭhyate| śāstre tvekameva padaṃ sarveṣāmekārthatvāt| sa punarartho vicitrairapi lakṣaṇaiḥ pratibhāsamānānāmeṣāṃ yathālakṣaṇamasattvādalakṣaṇatā| tato māyopamatvādalakṣaṇeṣu sarvadharmeṣu 'sthitvā' ṣaṭpāramitāḥ paripūrayan 'sarvadharmāṇāmalakṣaṇatvamekakakṣaṇenaiva 'vindati' jānāti| dhātūnāmekārthatvena vindaterjñānavṛtteḥ| etadāha| meruvicitrayā prajñāpāramitāvicitratā'nugantavyeti| māyopameṣu sarvadharmeṣvalakṣaṇatvena yadekarasaṃ jñānaṃ seha prajñāpāramitā| atastasyā ekarasatvepi māyopamaiḥ sarvadharmapratibhāsairyā vicitratā sā meruvicitratayā dṛṣṭāntena veditavyā| yathā hyākāśasya nīrūpatvādasatī meruṇā vicitratā'vabhāti| merupārśvānāṃ caturvarṇānāṃ dikṣu tatsarvavarṇatayā prakhyānāt| tathā tasyā ityalakṣaṇasarvadharmaikacittakṣaṇābhisamayastṛtīyaḥ||



caturthamadhikṛtya śāstram-



[173] svapnaṃ taddarśinaṃ caiva dvayayogādanīkṣakaḥ|

dharmāṇāmadvayaṃ tattvaṃ kṣaṇenakena paśyati||7-5||



'snanaṃ taddarśinaṃ caiva' iti kudyoge kathaṃ dvitīyā ? kartavyo'tra yatnaḥ| athavā| anīkṣiteti tṛn paṭhitavyaḥ| tṛtīye sarvadharmāṇāṃ svapnamāyopamairākārairvicitraḥ pratibhāsaḥ| caturthe tu teṣāmastamayāccharanmadhyānhagaganasamo vigatasamastaviplavaḥ| tatra svapnadṛśyaṃ narakacittaraṅgādisvapnaḥ| taddarśī ātmaiva tayorastamayāt| yastau vikṛte(tau) 'yogena' [a]bhedena so'dvayaṃ' grāhyagrāhakaśūnyaṃ 'dharmāṇāṃ tattva' paramārthaṃ 'ekakṣaṇenaiva paśyati'| enamāha| rūpāparyantatayetyādinā| iha caturtha ekakṣaṇābhisamayaḥ| prajñāpāramitā tasyā aparyantatā| sarvadharmaparamārthasya kevalasya kevalavimalanabhonibhasya tena saṃvedanāt| sā veditavyā| kathamityāha| rūpādīnāmaparyantayeti| kathaṃ teṣāmaparyantatā ? dvayapratibhāsāstamayāt| yāvatkhalu dvayaṃ tāvatparyantaḥ parimitatvāt|



nanu rūpatadgrāhakayorastamayenāpi paryantatā ? ka āha rūpasyaiveti ? kintarhi ? rūpasya yāvadvijñānasya| nanu tathāpi grāhakasyāstamayo nokta iti cet| na tasyāpi skandhaireva saṃgrahāt| aprakāśātmano grāhakatvāyogāditi sarvadharmādvayatattvaikacittakṣaṇābhisamayaścaturthaḥ||



ekakṣaṇābhisamayaḥ saptamo'bhisamayaḥ||



aṣṭamo'bhisamayo dharmakāyaḥ| tasya catvāri vastūni| trayaḥ kāyāḥ kāritraṃ ca| tathāhi pūrvamuddeśaḥ kṛtaḥ-



[174] sdābhāvikaḥ sasāṃbhogo nairmāṇika iti tridhā|

dharmakāyaḥ sakāritraścaturdhā samudīritaḥ||1-17||



iti|| dharmo mārgaḥ| sa ceha prakarṣagateḥ prakaraṇācca saptābhisamayalakṣaṇo gṛhyate| dharmalabhyaḥ kāyo 'dharmakāyaḥ'| kāyaḥ śarīram| trīṇi śarīrāṇi buddhānāṃ trayaḥ kāyāḥ| uktaṃ hi mahatyorbhagavatyoḥ-"sarvākārapariśuddhānāmanāśravāṇāṃ sarvadharmāṇāṃ yā prakṛtiḥ sa tathāgato'rhansamyaksambuddho veditavyaḥ|| punaraparaṃ teṣāmeva dharmāṇāmadhigamādanuttarāṃ samyaksambodhimabhisambudhya dvātriṃśatā lakṣaṇairaśītyānuvyañjanairalaṅkṛtakāyastathāgato'rhansamyaksambuddho bodhisattvānāṃ paramaṃ mahāyānadharmamanuttararatiprītiprāmodyasukhopabhogāya deśayati|| punaraparaṃ teṣāmeva sarvadharmāṇāmadhigamādanuttarāṃ samyaksambodhimabhisambudhya tathāgato'rhansamyaksambuddho daśasu dikṣvanantāparyanteṣu lokadhātuṣu sarvakālaṃ nānānirmāṇameghena sarvasattvānāmarthaṃ karoti" iti|| uktaṃ ca sūtrālaṃkāre-



"tribhiḥ kāyaiśca vijñeyo buddhānāṃ kāyasaṅgrahaḥ|

sāśrayaḥ svaparārtho'yaṃ tribhiḥ kāyairnidarśitaḥ||" iti|



tasmāt tribhireva kāyaiḥ kāritreṇa ca paricchedena caturdhā dharmakāya uktaḥ|



tatra svabhāvaḥ prakṛtiḥ| svabhāva eva 'svābhāvikaḥ'| vinayādibhyaṣṭhagiti svārthe ṭhak| athavā tasminneva svabhāve bhavo viśuddhaḥ paraḥ prakarṣaḥ svābhāvikaḥ kāyaḥ| sambhogāya prabhavatīti 'sāmbhogikaḥ'| nirmāṇa nirmitiḥ| tena nirvṛttaḥ kāyo 'nairmāṇikaḥ'|



tatra svābhāvikamadhikṛtya śāstram-



[175] sarvākārāṃ viśuddhiṃ ye prāptā dharmā nirāśravāḥ|

svābhāviko mataḥ kāyasteṣāṃ prakṛtilakṣaṇaḥ||8-1||



teṣāṃ prakṛtidharmatā dharmadhātuḥ| nanu na dharmadhātustathāgato'tiprasaṅgāt| kiṃ tarhi ? dharmadhātuviśuddhiḥ| tathā coktamārya buddhabhūmisūtre-"pañcabhirākāraiḥ susamuditabuddhabhūmeḥ saṅgraho veditavyaḥ| katamaiḥ pañcabhiḥ ? dharmadhātuviśuddhayā ādarśajñānena samatājñānena pratyavekṣaṇājñānena kṛtyānuṣṭhānajñānena ca" iti|



dharmadhātuviśuddhiḥ suviśuddho dharmadhātuḥ| suviśuddhānāṃ dharmāṇāṃ dharmateti nārthabhedaḥ kaścit| ataḥ sūtram| sūryaraśmimaṇḍalāparyantāvabhāsanatayā prajñāpāramitāparyantāvabhāsanatā'nugantavyeti| sarva eva trāsādidoṣarahitāḥ sphāṭikāḥ śuddhāḥ| tatra candrasūryābhyāmanye śrāvakapratyekabuddhānāṃ vimuktikāyasyopamāḥ| sūryācandramasāvapi śuddhasphāṭikau| tayoretadadhikaṃ yattau daśadigvyāpiraśmijālaṃ janayataḥ| tatastāvanantajñeyaviṣayamanantaṃ jñānamutpādayato buddhānāṃ vimuktikāyasyopamāne| ata evāsau dharmakāya ityabhidhīyate| anantadharmāśrayatvāt| tadiha dharmadhātuviśuddhijamanantaṃ jñānaṃ prajñāpāramitā| tasyā aparyantajñeyāvabhāsanatā veditavyā sūryaraśmimaṇḍalāparyantāvabhāsanatayā dṛṣṭāntena| tathā hi buddhadharmāṇāṃ suviśuddho dharmadhātuḥ sūryavat| tajjā prajñā prajñapāramitā sūryaraśmiṇḍalavat| tayā yadaparyantāvabhāsanaṃ tadraviraśmimaṇḍalenāparyantāvabhāsanavat| tadanena buddhānāṃ suviśuddho dharmadhātuḥ svābhāvikaḥ kāyastasya ca sarvatra jñeye jñānavaśitā darśitā|



tasyaiva sattvārthavaśitāṃ vyāpinityatvaṃ cādhikṛtya śāstram-



[176] paripākaṃ gate hetau yasya yasya yadā yadā|

hitaṃ bhavati kartavyaṃ prathate tasya tasya saḥ||8-9||



[177] varṣatyapi hi parjanye naivābījaṃ prarohati|

samutpādepi buddhānāṃ nābhavyo bhadramaśnute||9-10||



[178] iti kāritravaipulyādbuddho vyāpī nirucyate|

akṣayatvācca tasyaiva nitya ityapi kathyate||8-11||



'saḥ' iti svābhāvikaḥ kāyaḥ| 'prathate' nirmāṇaprathanāt| tadā tadeti gamyate 'yadā yadā' iti vacanāt| tasya hitasya karaṇāyetyarthādgamyate| tasmāttadā tadaivetyata āha| 'varṣatyapi' ityādi| 'iti' ityādi| 'kāritravaipulyaṃ' sarvabhavyeṣu kāritram| tasyaiva' iti kāritrasya| iti svābhāvikaḥ kāyaḥ||



sāmbhogikasya kāyasya bahuvaktavyam| tatra sambhogamadhikṛtyāha| sarvaśabdāparyantatayā prajñāpāramitā'payantatā'nugantavyeti| śāsturdeśayataḥ śrṛṇvatāṃ ca bodhisattvānāṃ yaḥ paramamahāyānadharmasaṃbodhaḥ sā prajñāpāramitā| sa eva sambhogaḥ sambhogakāraṇatvāt| yaḥ punastajjānāṃ mṛdumadhyādhimātrasaumanasyalakṣaṇānāṃ ratiprītiprāmodyānāṃ sukhasya cānubhavaḥ sa mukhyaḥ sambhogaḥ| tasyāḥ prajñāpāramitāyā aparyantatā veditavyā| kathamityāha| sarvaśabdāpayantatayeti| hetau tṛtīyā| yatastayoḥ sambodhayoryathākramamaparyantā deśanāḥ śabdajanyā janakāśca te kathaṃ sarve ? nānā vineyānurūpaiḥ sarvairākāraiḥ prathanāt| kathamaparyantāḥ ? anidhanena tena kāyena deśanāyā niravadhikatvāt| tāthāgatasyāpi sambodhasyāparyantatā| kuta ityāha| savabuddhadharmasamudāgamāparyantatayā prajñāpāramitā'paryantatā| yathoktaḥ śāstureva mahāyānadharmasambodha iha prajñāpāramitā| tasyā aparyantatā| tatkāraṇasya sarvabuddhadharmāṇāṃ samudāgamasyāparyantatayetyarthaḥ| te punardharmā mahatyobhagavatyoḥ paṭhyante| saptatriṃśabdodhipakṣyā dharmāḥ| aṣṭau vimokṣāḥ| navānupūrvavihārasamāpattayaḥ| daśa kṛtsnāyatanāni| aṣṭavabhibhvāyatanāni| araṇā samādhiḥ| praṇidhijñānam| catasraḥ pratisamvidaḥ| sarvākārāścatasraḥ pariśuddhayaḥ| daśa vaśitāḥ| daśa balāni| catvāri vaiśāradyāni| trīṇyarakṣyāṇi| trīṇi smṛtyupasthānāni| asaṃmoṣadharmatā| vāsanāsamudghātaḥ| mahākaruṇā| aṣṭādaśāveṇikāḥ buddhadharmāḥ| sarvākārajñatā ceti|| ataḥ śāstram-



[179] bodhipakṣāpramāṇāni vimokṣāścānupūrveśaḥ|

navātmikā samāpattiḥ kṛtsna daśavidhātmakam||8-2||



[180] abhibhvāyatanānyaṣṭaprakārāṇi prabhedataḥ|

araṇāpraṇidhijñānamabhijñāḥ pratisamvidaḥ||8-3||



[181] sarvākārāścatasro'tha śuddhayo vaśitā daśa|

balāni daśa catvāri vaiśāradyānyarakṣaṇam||8-4||



[182] trividhaṃ smṛtyupasthānaṃ tridhā'saṃmoṣadharmatā|

vāsanāyāḥ samudghāto mahatī karuṇā jane||8-5||



[183] āveṇikā munereva dharmā ye'ṣṭādaśeritāḥ|

sarvākārajñatā ceti dharmakāyo'bhidhīyate||8-6||



bodhipakṣyāścāpramāṇānīti dvandvaḥ| 'anupūrvaśa' iti| anupūrva pareṇa saṃbadhyate| 'arakṣaṇa' ityakaraṇīyarakṣaṇam| arakṣyamityarthaḥ| tat trividham| 'dharmakāya' iti| anāśravo buddhānāṃ dharmarāśiḥ| yathāvasaramasmābhirbahavo vyākhyātāḥ| śeṣāniha vyācakṣīmahi|



'aṣṭau vimokṣā' iti| rūpī rūpāṇi paśyati suvarṇadurvarṇāni nīlapītalohitāvadātānīti prathamo vimokṣaḥ| adhyātmamarūpasaṃjñī rūpāṇi paśyati pūrvavaditi dvitīyaḥ| śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasampadya viharatīti tṛtīyaḥ| ākāśānantyāyatanādivimokṣāścatvāraḥ| saṃjñāveditanirodho'ṣṭamaḥ|



āvaraṇādvimucyanta ebhiriti vimokṣāḥ| tatra trayo nirmāṇāvaraṇavimokṣāḥ| śeṣāḥ śāntavihārasamāpattyāvaraṇavimokṣāḥ| trayo rūpiṇaḥ| pañcārūpiṇaḥ| paramapraśānto'ṣṭamaḥ| rūpīti ātmani rūpasaṃjñī| paśyatīti adhimokṣanirmitāni manasā paśyati| adhyātmamarūpasaṃjñī| ātmani nāmasaṃjñī| śubho vimokṣaḥ| śubhāśubhāni rūpāṇi nirmāya teṣvekatarasaṃjñālābhāt| yathākramamābhogaprātikūlyaprahāṇāya| saṃjñāveditānirodho'sthāvarāṇāṃ cittacaitasikānāṃ kliṣṭamanaḥsaṃgṛhītānāṃ ca nirodhaḥ prāg vyutthānāt||



aṣṭāvabhibhvāyatanāni| ālambanābhibhavanādabhibhūtāni āyatanāni cittasthitayo'bhibhvāyatanānyaṣṭau| tatra prathamādvimokṣāt dve abhinirhriyete| dvitāyādapi dve| tṛtīyāccatvāri| adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyati parīttāni suvarṇadurvarṇāni hīnapraṇītāni| tāni khalu rūpāṇyabhibhūya jānāti, abhibhūya paśyati, tathā saṃjñī ca bhavatīti prathamam| adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyatyadhimātrāṇi suvarṇadurvarṇāni yāvattathāsaṃjñī ca bhavatīti dvitīyam| adhyātmamarūpasaṃjñī ca bahirdhā rūpāṇi paśyati parīttānītyādi tṛtīyam| adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatyadhimātrāṇītyādi caturtham| tṛtīyādvimokṣāccatvāryabhinirhriyante| adhyātmamarūpasaṃjñī bahirdhā rūpāṇī paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni| tadyathā umakāpuṣpaṃ sampannaṃ vārāṇaseyakaṃ vastraṃ nīlaṃ nīlavarṇaṃ nīlanidarśanaṃ nilanirbhāsam| tāni ca rūpāṇyabhibhūya jānāti, abhibhūya paśyati, tathāsaṃjñī ca bhavatīti pañcamam| evaṃ pītānītyādi| tadyathā karṇikārapuṣpamityadikaṃ ṣaṣṭham| evaṃ lohitānityādi| tadyathā bandhujīvapuṣpamityādi saptamam| evamavadātānītyādi| tadyathā uṣasi tārakārūpamityādi cāṣṭamam||



tatra parīttāni sattvasakhyātāni svalpapramāṇatvāt| suvarṇadurvarṇāni śubhāśubhatvāt| hīnapraṇītāni bhaumadivyatvāt| tāni vimokṣairadhimucyābhibhvāyatanairabhibhavati| punaḥ punarantarddhāpya darśanāt| abhibhūya jānāti śamathena paśyati vipaśyanayā tathāsaṃjñī bhavati nirabhimānatvāt| adhimātrāṇīti| asattvasaṃkhyātāni gṛhavimānaparvatādīni mahāpramāṇatvāt| nīlānīti uddeśaḥ| śeṣairnirdeśaḥ| nīlavarṇānīti svābhāvikena varṇena| nīlanidarśanānīti sāṃyogikena varṇena| nīlanirbhāsānīti| ubhayathāpi bhāsvaratvāt| umakā'taśī(sī?)| karṇikāraḥ prasiddhaḥ| bandhujīvo bandhūkaḥ| uṣā rātrerantaḥ||



'kṛtsnaṃ' daśavidhātmakaṃ' iti| abhibhvāyatanairabhibhūya pṛthivyādīnāṃ kṛtsnaṃ samantādibhiḥ sapharaṇātkṛtsnānyucyante| kadācittānyevāyatanānīti kṛtsnāyatanānyucyante| kadācittu pṛthivyādibhirviśiṣya nirdiśyante| pṛthivīkṛtsnaṃ apkṛtsnaṃ tejaḥkṛtsnaṃ vāyuḥkṛtsnaṃ nīlakṛtsnaṃ pītakṛtsnaṃ lohitakṛtsnaṃ avadātakṛtsnaṃ ākāśānantyāyatanakṛtsnaṃ vijñānānantyāyatanakṛtsnaṃ ceti||



'sarvākārāścatasraḥ pariśuddhaya' iti| āśrayapariśuddhirālambanapariśuddhiścittapariśuddhirjñānapariśuddhiśca|



tatra savāsanānāṃ sarvakleśapakṣāṇāṃ daurbalyānāmāśrayādatyantoparamaḥ svasyacātmabhāvasya yathecchamādānasthānacyavaneṣu vaśavartitā sarvākārā āśrayapariśuddhiḥ| sarvālambanānāṃ nirmāṇapariṇāmasaṃprakhyāneṣu vaśavartitā sarvākārā ālambanapariśuddhiḥ| pūrvavatsarvacittadauṣṭhulyāpagamaścitte ca sarvākārakuśalamūlopacayaḥ sarvākārāṃ cittapariśuddhiḥ| pūrvavatsarvāvidyāpakṣadauṣṭhulyāpagamaḥ sarvajñeyajñāne ca vaśavartitā sarvākārā jñānapariśuddhiḥ||



'vaśitā daśa' iti| daśa vaśitāḥ| ayurvaśitā yathecchamāyuṣasthāpanāt tyajanācca| cittavaśitā yathecchadhyānādisamāpatteḥ| pariṣkāravaśitā yathecchamupakaraṇapratyupasthānāt| karmavaśitā yathecchaṃ kāyavākkarmasiddheḥ| upapattivaśitā sarvopapattyāyataneṣu yathecchamupapatteḥ| ṛddhivaśitā yathecchamabhijñāḥ| praṇidhānavaśitā sarvapraṇidhānasamṛddheḥ| adhimuktivaśitā yadyathādhimucyate tattathaiva bhavati| jñānavaśitā yadeva jñātumicchati tadeva jānāti| dharmavaśitā sūtrādidharmavyavasthāneṣu kauśalam||



'trīṇyarakṣyāṇi' iti| pariśuddhakāyasamudācārastathāgato nāsti tasyāpariśuddhakāyasamudācāratā yāṃ tathāgataḥ praticchādayitavyāṃ manyeta kaccitpare na jānīyurityetatprathamamarakṣyam evaṃ vākkarma dvitīyam| evaṃ manaḥkarma tṛtīyam||



'trīṇi smṛtyupasthānāni' yathāpāṭham- "tathāgatasya dharma deśayata ekatyāḥ śuśrūṣante| śrotramavadadhati| ājñācittamupasthāpayanti pratipadyante dharmasyānudharmam| na tena tathāgatasya nandī bhavati na saumanasyaṃ na cetasa utplāvitatvam| apare na śuśrūṣante| na śrotramavadadhatītyādi| na tena tathāgatasyāghāto nākṣāntirnāpratyayaḥ na cetaso'nabhirāddhiḥ| ekatyāḥ śuśrūṣante| ekatyā na suśrūṣante| na tena tathāgatasya dvayaṃ bhavati nandī āghātaśca| sarvatropekṣako viharati smṛtimāna samprajānan" iti||



'asammoṣadharmatā' sattvārthakriyākālānatikramādbuddhānām| ata evaiṣā lakṣaṇavidhānatopapannā bhavati||



'vāsanāsamuddhāta' iti| prahīṇakleśasyāpi yadaprahīṇakleśasyeva ceṣṭitaṃ sā kleśavāsanā| sāpi tathāgatasyāstaṅgateti samudghātakleśavāsanaḥ sa bhagavānucyate||



'mahākaruṇā' hitāśayatā| yayā bhagavānsarvakālaṃ ṣaṭkṛtvo lokaṃ vyavalokayati "ko hīyata ko varddhata " ityādi||



'sarvākārajñatā' iti sarvadharmāṇāṃ svabhāvaviśeṣalakṣaṇaprabhedaparyantajñānamityarthaḥ||



raṇaṃ vivādakalahādi| iha tu raṇahetuḥ kleśo raṇaḥ| tamālambya raṇamutpādayatīti| yaṃ samādhiṃ samāpadyate, yato vyutthāya grāmādau praviṣṭaṃ tamālambya tatratyānāṃ raṇaṃ notpadyate sā 'araṇā'| sā śrāvakasyāpi bhavati buddhasyāpi| tayoḥ kāritraviśeṣaḥ| tamadhikṛtya śāstram-



[184] śrāvakasyāraṇādṛṣṭerna kleśaparihāritā|

tatkleśastrotaucchittyai grāmādiṣu jināraṇā||8-7||



śrāvakīyā'raṇā kleśahetordarśanasya parihāritā| na sākṣātkleśasya| saugatī tu parakīyakleśasrotasa ucchedāya na darśanasyetyarthaḥ||



idaṃ jānīyāmiti praṇidhāya dhyānaṃ samāpannasya lokavṛttāntādau yajjñānamutpadyate tat 'praṇidhijñānaṃ' śrāvakāṇām|



tathāgatamadhikṛtya śāstram-



[185] anābhogamānāsaṅgamavyāghātaṃ sadā sthitam|

sarvapraśnāpanuddhauddhaṃ praṇidhijñānamiṣyate||8-8||



'anābhogaṃ' nirvikalpatvāt| 'anāsaṅgaṃ' nirapekṣatvāt| 'avyāghātaṃ' sarvatrāpratihatatvāt| 'sadā sthitaṃ' ityasamāhite cetasi sthitatvāt| sarvapraśnān chedayatīti 'sarvapraśnāpanut'|



sa ca sambhogakāyaḥ pariśuddhe svabuddhakṣetre jāyate yāvadākāśasthitiravatiṣṭhate| tatkuto buddhakṣetram ? prādhānyena tasyaiva tatropapatteḥ|



lujyate pralujyateti lokaḥ| prajātaṃ bhājanaṃ ca| tasmāt dvidhā lokadhātuḥ sattvaloko bhājanalokaśca| tatra sattvalokapariśuddhimadhikṛtyāha| sarvasattvadhātupuṇyajñānasambhārāparyantatayā prajñāpāramitā'payantatā'nugatavyeti| yayā bhagavataḥ prajñayā paripācitāḥ sattvāstatra yāvadākāśamutpadyante| utpannāśca yayā bodhaye pariprācyante| seha prajñāpāramitā| tasyā aparyantatā'nugantavyā| kathamityāha| sarvetyādi| ye kecittatra sattvā utpadyante| sarve te labdhāryabhūmayo bodhisattvāḥ| te sarve| sarvaḥ sattvadhātuḥ sattvarāśiḥ| tasya puṇyajñānasambhāraḥ| tayoraparyantatayā| pṛthivīdhātvaparyantatayā prajñāpāramitā'paryantatā'nugantavyā| evamabdhātutejodhātuvāyudhātvākāśadhātuvijñānadhātvaparyantatayā prajñāpāramitā'paryantatā'nugantavyeti| tathā hi bhājanalokastatra karatalasamaṃ bhūtalam| prāsādodyānavāpīkalpadrumādiparikaraśca sattvāvāsaḥ paramojjvalasaptaratnamayo'nekalokadhātvantarasphuraṇamahāraśmipramokṣa upariṣṭhācca gaganamanurūpasanirbhāsaṃ ṣaḍdhātukāśca sattvāḥ| "ṣaḍdhāturayaṃ bhikṣo puruṣaḥ" iti vacanāt| atasteṣāmapi kāyaḥ kāntimān prabhāmaṇḍalībhūmyanurūpavarṇasaṃskāraḥ| tatrābhogaparibhogāśca sattvānāṃ sarvadevalokaprativiśiṣṭāḥ| yeṣāmupabhoga ekāntasukha ekāntānavadya ekāntavaśavartī ca| īdṛśī ṣaḍdhātupariśuddhiraparyantā niravadhikatvādativiśālatvācca| atastasyā aparyantayā tatkāraṇabhūtāyā bhagavataḥ prajñāyā aparyantatā'nugantavyā| tatra cotpannā bodhisattvā anantān lokadhātūn gatvā tatratyānāṃ sattvānāmakuśalaṃ(la)sañcayān hantadhyā(vyā?)na(n) tatpratipakṣāṃśca kuśalasañcayān prajānanti| teṣāmapramāṇatayā tatparicchedikāyāsteṣāṃ prajñāyā apramāṇatā veditavyetyetadāha| kuśalākuśaladhamasañcayāpramāṇatayā prajñāpāramitā'pramāṇatā veditavyeti| yāvantaśca te bodhisattvāsteṣāṃ kuśaladharmotpādanāya dharma deśayanti sa sarvaḥ sarvadharmasañcayaḥ| tasyāpramāṇatayā tadvyavasthāpikāyāsteṣāṃ prajñāyā apramāṇatā veditavyetyetadāha| sarvadharmasañcayāpramāṇatayā prajñapāramitā'pramāṇatā veditavyeti||



sarvadharmasamādhyaparyantatayā prajñāpāramitā'paryantatā'nugantavyeti| dharmā dhāraṇyaḥ samādhayaścittasthitayaḥ| dharmāśca samādhayaśca sarve ca te dharmasamādhayaśca| teṣāmaparyantatā| tatpratilambhitā tallābhitā yā tatra bodhisattvānāṃ tayā tajjanikāyā bhagavataḥ prajñayā aparyantatā veditavyetyarthaḥ|



sarvabuddharmāparyantatayā prajñāpāramitā'paryantatā'nugantavyeti| tatra buddhaḥ sambhogakāyaḥ| tasya sarve dharmāḥ sarvabuddhadharmāḥ| dvātriṃśanmahāpuruṣalakṣaṇānyaśīti cānuvyañjanāni| teṣāmaparyantatā aparicchedyatā| kenāparicchedyatā ? tulayā| tathāgatādanyasya tādṛśānāmabhāvāt| tayā bhagavataḥ prajñāyāstādṛśyevāparyantatā veditavyā| katamasyāḥ prajñāyāḥ ? yayā teṣāṃ samagrāṇi kāraṇāni samyak parijñāya samyaganuṣṭhitāni| ataḥ śāstram-



[186] dvātriṃśallakṣaṇāśītivyañjanātmā munerayam|

sambhogiko mataḥ kāyo mahāyānopabhogataḥ||8-12||



caturthena pādena sambhogikatve kāraṇamāha|

tatrādau pañcabhirindravajrābhirlakṣaṇānyāha|



[187] cakrāṅkahastakramakūrmapādo

jālāvanadvāṅgulipāṇipādaḥ|

karau sapādau taruṇau mṛdū ca

samucchrayaiḥ saptabhirāśrayo'sya||8-13||



[188] dīrghāṅgulitvāyatapārṣṇigātram

prājyamṛjūcchaṅkhapadordhvaromā|

eṇeyajaṅghaśca paṭūrubāhuḥ

kośāvadhānottamavastiguhyaḥ||8-14||



[189] suvarṇavarṇaḥ pratanucchaviśca

pradakṣiṇaikaikasujātaromā|

ūrṇāṅkitāsyo haripūrvakāyaḥ

skandhau vṛtāvasya citāntarāṃsaḥ||8-15||



[190] hino rasaḥ khyāti rasottamo'sya

nyagrodhavanmaṇḍalatulyamūrtiḥ|

uṣṇīṣamūrdhā pṛthucārujivho

brahmasvaraḥ siṃhahanuḥ suśuklāḥ||8-16||



[191] tulyāḥ pramāṇe'viralāśca dantā

anyūnasaṃkhyādaśikāścatasraḥ|

nīlekṣaṇo govṛṣapakṣmanetro

dvātriṃśadetāni hi lakṣaṇāni||8-17||



kramaḥ pādaḥ cakrāṅkau hastau cāsyeti 'cakrāṅkahastakramaḥ'| supratiṣṭhitatvāt kūrmāviva pādāvasyeti 'kūrmāpādaḥ'| sa cāsau sa ceti samāsaḥ| jālāvanaddhāṅgalī pāṇī ca pādau cāsyeti 'jālāvanaddhāṅgalipāṇipādaḥ'| 'karau sapādau taruṇau mṛdū ca' asyeti pareṇa sambandhaḥ| 'samucchrayaiḥ saptabhirāśrayo'sya' | lakṣaṇe tṛtīyā| āśrayaḥ kāyaḥ saptabhirucchayairlakṣitaḥ kāyo'syetyarthaḥ| etena pañcalakṣaṇānyuktāni| cakrāṅkitapāṇipādatā supratiṣṭhitapādatā jālapāṇipādatā mṛdutaruṇahastapādatā saptocchrayatā ceti|



'dīrghāṅgulitvāyatapārṣṇigātram

prājyamṛjūcchaṅkhapadordhvaromā|

eṇeyajaṅghaśca paṭūrūbāhuḥ

koṣā(śā)vadhānottamavastiguhyaḥ||



dīrghāṅgulitvaṃ ca āyatapārṣṇiśceti samāhāradvandvaḥ| 'gātraṃ prājyaṃ ṛju' iti bṛhadṛjugātram| ucchaṅkhapādaścāsau 'ūrdhvaromā' ca| uccaiḥ sunigūḍhajānugulphatvāducchaṅkhapāda iti sūtram| ataśca utkarṣanigūḍhārtha ucchabdaḥ| jānugulphāsthivācī śaṅkhaśabdaḥ| urū mūlādadhaśca sarva pāda iti gamyate| vastau guhyaṃ vastuguhyam| kośāvadhānamuttama vastiguhyamasyeti tathoktaḥ| anenāṣṭau lakṣaṇāni| dīrghāṅgulitā| āyatapārṣṇitā| bṛhadujugātratā| ucchaṅkhapādatā| ūrdhvāṅgaromatā| aiṇeyajaṅghatā| paṭūrubāhutā| kośāvahitavastiguhyatā ceti|



'suvarṇavarṇaḥ pratanucchaviśca

pradakṣiṇaikaikasujātaromā|

ūrṇāṅkitāsyo haripūrvakāyaḥ

skandhau vṛtāvasya citāntarāṃsaḥ||'



hareriva pūrvakāyo'syeti 'haripūrvakāyaḥ'| 'vṛttau' iti susaṃvṛttau| suśliṣṭaparimaṇḍalagrīvatvāt| asaṃyoraṃtaraṃ uttarāṃsamuraḥ| tadupacitamasyeti 'citāntarāṃsaḥ'| anena saptalakṣaṇāni| suvarṇavarṇatā| ślakṣaṇacchavitā| ekaikapradakṣiṇāvartaromatā| ūrṇāṅkitamukhatā| siṃhapūrvakāyatā| susaṃvṛtaskandhatā| citāntarāṃsatā ceti|



'hīno rasaḥ khyāti rasottamo'sya

nyagrodhavanmaṇḍalatulyamūrtiḥ|

uṣṇīṣamūrdhā pṛthucārujivho

brahmasvaraḥ siṃhahanuḥ suśuklāḥ||

tulyāḥ pramāṇe viralāśca dantā

anyūnasaṃkhyādaśikāścatasraḥ|

nīlekṣaṇo govṛṣapakṣmanetro

dvātriṃśadetāni hi lakṣaṇāni||'



anena ślokadvayena dvādaśalakṣaṇānyuktāni| rasarasajñatā| nyagrodhaparimaṇḍalatā| uṣṇīṣaśiraskatā| pṛthutanujivhatā| brahmasvaratā| siṃhahanutā| suśukladantatā| samadantatā| aviraladantatā| samacatvāriṃśaddantatā abhinīlanetratā| gopakṣmanetratā ceti| daśaparimāṇamasyāḥ saṃhateriti 'daśikā'| tāścatasraḥ| catvāriṃśadityarthaḥ| govṛṣau gobalīvardau| athavā 'govṛṣaḥ' puṅgavaḥ| sarvaikatvena 'dvāṃtriśadetāni hi lakṣaṇāni'| eṣāṃ vyākhyānaṃ ca hetuśca pūrvanimittatā ca dharmadāna (?) sūtre|



[192] yasya yasyātra yo heturlakṣaṇasya prasādhakaḥ|

tasya tasya prapūryāyaṃ samudāgamalakṣaṇaḥ||8-18||



atra

'yasya yasya lakṣaṇasya yo yo hetuḥ prasādhakaḥ|

tasya tasya prapūryāyaṃ samudāgamalakṣaṇaḥ'||

ayaṃ sāmbhogikaḥ kāyaḥ| kasya punaḥ ko heturityāha|



[193] gurūṇāmanuyānādi dṛḍhatā saṃvaraṃ prati|

saṃgrahāsevanaṃ dānaṃ praṇītasya ca vastunaḥ||8-19||



[194] vadhyamokṣāḥ samādānaṃ vivṛddhiḥ kuśalasya ca|

ityādiko yathāsūtraṃ heturlakṣaṇasādhakaḥ||8-20||



tatra gurūṇāmanugamanapratyudgamānābhyāṃ dharmaśravaṇamālyopahāracaityānupānaprabhṛtiṣu ca paricāradānāccakrāṅkahastapādatā| dṛḍhasamādānatvāt supratiṣṭhitapādatā| saṃgrahavastūnāmāsevanājjālahastapādatā| praṇītānnapānādidānānmṛdutaruṇahastapādatā saptocchadatā ca| 'vadhyamokṣāḥ' iti bahuvacanāmādyartham| vadhyamokṣaṇājjīvitānugrahakaraṇāt| prāṇātipātavirateścāsevanāddīrghāṅgulitā āyatapārṣṇitā bṛhadṛjugātratā ca| kuśaladharmasamādānasya vivardhanāducchaṃkhapādatā| ūrdhvāṅgiromatā ca| 'ityādika' evamādikaḥ| 'yathāsūtraṃ' iti yathā paṭhiṣyati dharmadāne| mahāpuruṣakāratvāt mahāpuruṣāstathāgatā mahābodhisattvāśca| teṣāṃ dyotakāni mahāpuruṣalakṣaṇāni dvātriṃśat| teṣāmeva śobhākaraṇādaśītyanuvyañjanāni| tānyadhikṛtya dvādaśaślokāḥ-



[195] tāmrāḥ snigdhāśca tuṅgāśca nakhā aṅgulayo muneḥ|

vṛttāścitānupurvāśca gūḍhā nirgranthayaḥ śirāḥ||8-21||



anenāṣṭāvanuvyañjanānyuktāni| tāmranakhatā snigdhanakhatā tuṅganakhatā ca| vṛttāṅgulitā citāṅgulitā anupūrvāṅgulitā ca gūḍhaśiratā nirgranthiśiratā ceti|



[196] gūḍhau gulphau samau pādo siṃhebhadvijagopateḥ|

vikrāntaṃ dakṣiṇaṃ cāru gamanamṛjuvṛttate (tā)||



[197] muṣṭānupūrvate



iti ṣaḍakṣarādhikena ślokena dvādaśa| gūḍhagulphatā| aviṣamapādatā| siṃhavikrāntagāmitā| haṃsavikrāntagāmitā| vṛṣabhavikrāntagāmitā| pradakṣiṇāvataṃgāmitā| cārūgāmitā| avakragātratā| vṛttagātratā| mṛṣṭagātratā anupūrvagātratā ceti||



medhyamṛdutve śuddhagātratā|

pūrṇavyañjanatā cārūpṛthumaṇḍalagātratā||8-23||



iti ṣaḍiṃvaśatyākṣaraiḥ pañcānuvyañjanāni| śucigātratā mṛdugātratā viśuddhagātratā paripūrṇavyañjanatā cārupṛthumaṇḍalagātratā ceti|



[198] samakramatvaṃ śuddhatvaṃ netrayoḥ sukumāratā|

adīnocchadagātratvaṃ susaṃhatanagātratā||8-24||



anena ṣaṭ| samakramatā viśuddhanetratā sukumāragātratā utsadagātratā susaṃhatanagātratā ceti||



[199] suvibhaktāṅgatā dhvāntapradhvastālokaśuddhatā|

vṛttamṛṣṭākṣatākṣāmakukṣitāśca gabhīratā||8-25||



[200] dakṣiṇāvartatā nābheḥ samantāddarśanīyatā|

anena sārdhaślokena nava| suvibhaktāṅgapratyaṅgatā vitimiraśuddhālokatā mṛṣṭakukṣitā abhagnakukṣitā akṣāmakukṣitā gambhīranābhitā dakṣiṇāvartanābhitā samantaprāsādikatā ceti||



samācāraḥ śuciḥ kālatilakāpagatā tanuḥ||8-26||



[201] karau tūlamṛdusnigdhagambhīrāyatalekhatā|

nātyāyataṃ vaco bimbapratibimbodayāsyatā||8-27||



bimbānāṃ pratibimbodayo'sminniti tathoktamāsyaṃ mukhamasyeti 'bimbapratibimbodayāsyaḥ'| anena sārdhaślokenāṣṭau| śucisamācāratā vyapagatatilakagātratā tūlasadṛśasukumārapāṇitā snigdhapāṇilekhatā gambhīrapāṇilekhatā āyatapāṇilekhatā nātyāyatavadanatā bimbapratibimbadarśanavadanatā ceti|



[202] mṛdvī tanvī ca raktā ca jivhā jīmūtaghoṣatā|

cārumañjusvaro daṃṣṭrā vṛttāstīkṣṇāḥ sitāḥ samāḥ||



[203]anupūrvodagatāstuṅgā nāsikā paramaṃ śuciḥ||8-28||



'paramaṃ' atyantam| anena sārdhaślokena dvādaśa| mṛdujivhatā tanujivhatā raktajivhatā ca| gajagarjitajīmutaghoṣatā| madhuracārumañjusvaratā vṛttadaṃṣṭratā tīkṣṇadaṃṣṭratā śukladaṃṣṭratā samadaṃṣṭratā anupūrvadaṃṣṭratā tuṅganāsikatā śucināsikatā ceti||



viśāle nayane pakṣma cittaṃ padmadalākṣitā||8-29||



[204] āyataślakṣṇasusnigdhasamarome bhruvau bhujau|

pīnāyatau samau karṇāvupaghātavivarjitau||8-30||



[205] lalāṭamaparimlānaṃ pṛthu pūrnottamāṅgatā|



samarome iti striyāṃ ḍāp| anena ślokadvayena trayodaśa| viśālanayanatā citapakṣmatā sitasitakamaladalanayanatā āyatabhrūtā ślakṣṇabhrūtā snigdhabhrūtā samaromabhrūtā pīnāyatabhujatā samakarṇatā anupahatakarṇatā supariṇāmitalalāṭatā pṛthulalāṭatā paripūrṇottamāṅgatā ceti||



bhramarābhrāścitāḥ ślakṣṇā asaṃluḍitamūrtayaḥ||8-31||



[206] keśā aparuṣāḥ puṃsāṃ saurabhyādapahāriṇaḥ|

śrīvatsaḥ svastikaṃ ceti buddhānuvyañjanaṃ matam||8-32||



anena sārdhaślaukena sapta| bhramarasadṛśakeśatā citakeśatā ślakṣṇakeśatā asaṃluḍitakeśatā aparuṣakeśatā śrīvatsasvastikanandyāvartalalitapāṇipādatā ceti||



sarvaikatvena buddhānāmaśītiranuvyañjanāni||

iti sāmbhogikaḥ kāyaḥ||

nairmāṇikaṃ kāyamadhikṛtya śāstram-



[207] karoti yena citrāṇi hitāni jagataḥ samam|

ā bhavātso'nupacchinnaḥ kāyo nairmāṇiko muneḥ||8-33||



[208] tathā karmāpyanucchinnamasyā saṃsāramiṣyate|



ataḥ sūtram| sarvadharmāparyantatayā prajñāpāramitā'paryantatā'nugantavyeti| yāvantaḥ sthalajalāntarikṣacarāṇāṃ sthāvarajaṅgamānāṃ sattvānāṃ kāyavāksaṃgṛhītā dharmāḥ sattvānāṃ vinayanāya bhagavatā ananteṣu lokadhātuṣu nirmitāḥ te sarvadharmāsteṣāmaparyantatayā bhagavataḥ prajñāyā aparyantatā veditavyā| katamasyāḥ te nirmitāḥ ? śūnyatā'paryantatayā prajñāpāramitā'paryantatā'nugantavyeti| yathā tathāgatena nirmitāḥ kāyā anantāstathā teṣāṃ śūnyatāpyanantā| kena śūnyatā ? svādhīnaiścicaitasikairmāyāpuruṣavat| atastasyāpi aparyantatayā'paryantateti pūrvavat| yathā teṣāṃ kāyavācau nirmite tathā cittacaitasikā api kinna nirmīyante ? tadupādānābhāvāt, apūrvasattvāprādurbhāvācca| nanu cittacaitasikanirmāṇamapīṣyate buddhānāṃ|



"kāyavākcittanirmāṇaprayogopāyakarmakaḥ|"



iti vacanāt| satyamiṣyate| kintu satyupādāne devatādhiṣṭhānena svapnadarśanavat| vācā vāgarthanni(rthani)vedanavacca| ata āha| cittacaritāparyantatayā prajñāpāramitā'paryantatā'nugantavyeti| teṣāṃ ca sattvānāṃ yathā deśitaṃ dharmamālambya prātipakṣikāḥ kuśalā dharmā utpadyante| taiśca teṣāṃ vikṣepakā akuśalā dharmāḥ prahīyante| ata āha| kuśalākuśaladharmāparimāṇatayā prajñāpāramitā'parimāṇatā'nugantavyeti|



atha ye nirmitāste kathaṃ bhagavataḥ kāyāḥ ? bhagavatā nirmitatvāditi cet| māyākāranirmitā gajādayastarhi māyākārasya kāyāḥ syuḥ, svakāyatvenādhiṣṭhāya tena nirmāṇāt| svakāyavacca gamanavyāhārādiṣu duṣkareṣu vyāpa[ā]raṇāttepi kāyā ityayaṃ bhagavato nairmāṇikaḥ kāyaḥ|



uktāstrayaḥ kāyāḥ| kāritramidānīṃ vaktavyam| tatsamāsata āha| siṃhanādanadanatayā prajñāpāramitānugantavyeti| mṛgāṇāmuttamaḥ siṃhaḥ| tatsādharmyāt puruṣottamāḥ puruṣasiṃhā ityucyante| iha tu prakarṣagaterdevamanuṣyādisarvapuruṣottamastathāgataḥ siṃha ityucyate| tasya dharmaḥ sarvāśāparipūraṇatayā sarvaparapravādimṛgabhīṣaṇatayā ca siṃhanāda ityucyate| siṃhadhvajavat| tasya nadano deśakaḥ| tabhdāvastattā| tayā bhagavataḥ prajñā gantavyā pāragamanāt pāramitā veditavyetyarthaḥ| sa punaḥ siṃhanādanadanaḥ saptaviṃśatividhasya kāritradeśanā| sā vistareṇa mahatyorbhagavatyordraṣṭavyā| tāmadhikṛtya śāstram-



gatīnāṃ śamanaṃ karma saṃgrahe ca caturvidhe||8-34||



[209] niveśanaṃ sasaṃkleśe vyavadānāvabodhane|

sattvānāmarthayāthātmye ṣaṭsu pāramitāsu ca||8-35||



[210] buddhamārge prakṛtyaiva śūnyatāyāṃ dvayakṣaye|

saṃkete'nupalambhe ca paripāke ca dehinām||8-36||



[211] bodhisattvasya mārge'bhiniveśasya ca vāraṇe|

bodhiprāptau jinakṣetraviśuddho niyatiṃ prati||8-37||



[212] aprameye ca sattvārthe buddhasevādike guṇe|

bodheraṅgeṣvanāśe ca karmaṇāṃ satyadarśane||8-38||



[213] viparyāsaprahāṇe ca tadavastukatānaye|

vyavadāne ca sambhāre saṃskṛtāsaṃskṛte prati||8-39||



[214] vyatibhedāparijñāne nirvāṇe ca niveśanam|

dharmakāyasya karmedaṃ saptaviṃśatidhā matam||8-40||



bhagavāṃstānvigrahānnirmimīte ye nārakāṇāṃ narakāgninirvāpaṇena dharmadeśanayā ca tathā tiraścāṃ svamāṃsarudhirādidānena tathā pretānāmannapānādidānena dharmadeśanayā ca cittamabhipra sādya tena cābhiprasādena svagatibhyaścyutānāṃ devamanuṣyeṣūpapādayanti| devānapi hīnayānādhimuktikān dharmadeśanayābhiprasādya manuṣyeṣūpapannān yāvacchrāvakabodhau pratyekabodhau ca pratiṣṭhāpayiṣyantīti gatipraśamanakarma||



ye ca manuṣyān bāhyādhyātmikeṣvāmiṣadāneṣu laukikalokotareṣu ca dharmadāneṣu, arthacaryāyāṃ samānārthatāyāṃ ca śikṣayantīti saṅgrahavastuniveśanakarma||



saṃkleśaḥ kleśāvaraṇaṃ jñeyāvaraṇaṃ ca| vyavadānaṃ tayorastamayaḥ| sa ca pudgaladharmanairātmyajñānāditi saṃvṛtiḥ| paramārthastu [na] dharmadhātoranyadastīti saṃkleśavyavadānajñānaniveśanakarma||



yathā hi māyākāro vicitrāṇi vastūni yāvabhdakṣyabhojyāni nirmāya lokaṃ toṣayati| sa ca loko na jānāti sarvametadadravyakamiti| yaśca prajñāpāramitāyāṃ carati na sa dharmadhātuvyatiriktaṃ kiñcitpaśyati na sattvaṃ nāpi sattvaprajñaptiṃ dharmāṇāmapi nairātmyāditi sattvārthayāthātmyaniveśanakarma||



sa ātmanā ca dānaṃ dadāti parāṃśca dāne niyojayati dānasya ca varṇaṃ bhāṣate| ye cānye dānaṃ dadati teṣā ca varṇavādī bhavati samanujñaḥ| evamātmanā ca śīlaṃ rakṣatītyādi vācyamiti ṣaṭpāramitāniveśanakarma||



ātmanā ca daśakuśalān karmapathān samādāya vartate| ātmanā ca pañcaśikṣāpadāni yāvadātmanā ca dvātriṃśanmahāpuruṣalakṣaṇāśītyanuvyañjanāni niṣpādayatīti vācyamiti buddhamārganiveśanakarma||



iha bodhisattvaḥ sattvānāṃ pāramitādīn sarvadharmān deśayati| teṣāṃ koṭitrayasya phalasya ca prakṛtiśūnyatāṃ deśayati| te tathā bhāvayanto viśeṣamadhigacchanti| tataste bhūyasyā mātrayā prakṛtiśūnyatāṃ bhāvayanti yāvadanuttarāṃ samyaksambodhimadhigacchantīti prakṛtiśūnyatāniveśanakarma||



prakṛtiśūnyāḥ sarvadharmāḥ na cānyā prakṛtiśūnyatā anye dharmāḥ| kiṃ tarhi ? prakṛtiśūnyataiva dharmāḥ| ta eva prakṛtiśūnyatetyadvayadharmaniveśanakarma||



na samyaksambodhau bhagavatā kaściddharma upalabdhaḥ| yatpunarabhisambudhya dharmā deśitāḥ skandhadhātvādayo vā yāvatsarvākārajñatā vā tatsarvaṃ lokavyavahāreṇeti sāṅketikajñānaniveśanakarma||



yadi pāramitādiṣu sarvadharmeṣu śikṣate tathāpi samyaksambodhaye na śaknoti| yadi punasteṣveva carati teṣāṃ ca koṭitrayaṃ phalaṃ ca nopalabhate| tadā samyaksambodhaye śaknotītyupalambhaniveśanakarma||



yadyapi bodhisattvaḥ prajñāpāramitāyāṃ caran sattvaṃ sattvaprajñaptiṃ ca nopalabhate tathāpi saṃvṛtyā paśyati sattvān vastūpalambhena saṃkliṣyamānān| sa tāṃstatprahāṇāya triṣu yāneṣu paripācayatīti sattvaparipākaniveśanakarma||



sa evamupaparīkṣate| śūnyāḥ sarvadharmāḥ| na ca śūnyatā śūnyatāmabhiniviśate| tasmātsarvadharmeṣvanabhiniviṣṭena bhavitavyam| dānādiṣu caritavyam| na ca teṣu tatphaleṣu vā gantavyamiti sarvābhiniveśaprahāṇaniveśanakarma||



na mārgeṇa bodhiḥ prāpyate nāmārgeṇa| yato bodhi eva mārgaḥ mārga eva bodhiḥ| bodhisattva eva tarhi buddhaḥ syāditi cet| yadā sarvabuddhadharmān paripūrya vajropamasamādhau sthitvā bodhisattva ekakṣaṇasamāyuktayā prajñayā samyaksambodhimadhigacchati tadā sa eva tathāgataḥ sarvadarśī sarvajña iti nirdiśyata iti bodhiprāptiniveśanakarma||



sa ātmanaḥ pareṣāṃ ca daśākuśalasaṃgṛhītāni dauḥśīlyāni ṣaṭpāramitāvipakṣāṃśca hīnayānaphalānāṃ ca pañcānāṃ sākṣātkriyāspṛhayoravakāśaṃ, skandhadhātvādisāśravānāśravasarvadharmasaṃjñādauṣṭhulyāni ca nivārya svayaṃ ca pāramitādiṣu sarvakuśaladharmeṣu pratiṣṭhito bhavati parānapi pratiṣṭhāpayati| tacca kuśalamūlaṃ sarvasattvasādhāraṇakṛtvā ātmanaḥ samyaksambodhau ca sarvākārāyāṃ ca svabuddhakṣetrapariśuddhau pariṇāmayati| praṇidhānāni ca buddhakṣetrapariśuddhaye yathā sūtraṃ karotīti buddhakṣetrapariśuddhiniveśanakarma||



prathamacittotpādika eva bodhisattvaḥ samyaksambodhau niyato bhavati| niyatasya kathamapāyeṣūpapattiriti cet| yaḥ samyaksambodhau cittamutpādya ṣaṭsu pāramitāsu caturṣu vāpramāṇeṣu carati daśa cākuśalān dharmān prahāya tiṣṭhati| aṣṭau tasyākṣaṇā na sambhavanti kiṃ punarapāyopapattiḥ| kathaṃ tarhi tiryagyonau jātakāni ? tāni sāśravānāśravasarvakuśaladharmasamanvāgatasya sattvārthā(rtha) vaśitayā saṃcintyopapattayo na ca tiryagduḥkhavedanāḥ| tadyathā tathāgataḥ paramavaśitvalābhātsarvalokadhātuṣu yugapadanantānātmabhāvān parārthāya nirmimīta iti samyaksambodhiniyataniveśanakarma||



sa hi prajñāpāramitāyāṃ sthitvā daśasu dikṣu gaṅgānadīvālukopameṣu sattvānāmartha karoti na ca lipyate| tathā hi yaḥ spṛśet, yena spṛśet, yaṃ ca spṛśet, trīnimāndharmānasau nopalabhate śūnyatāyāṃ ca sthitaḥ sarvaśukladharmeṣu sthito bhavati| tayaiva teṣāṃ saṅgrāt| tathāhi sarvadharmāḥ sarvadharmaiḥ śūnyāḥ| tataḥ śūnyatāyāmantarbhūtā ityaprameyasattvārthaniveśanakarma||



sa evaṃ nirūpayati| ye te daśasu dikṣu gaṅgānadīvālukopamā lokadhātavo ye ca teṣu tathāgatāḥ sarve te svabhāvena śūnyāḥ kevalaṃ nāmasaṅketena prajñapyate| sāpi prajñaptiḥ svabhāvena śūnyā| yadi tu kasyacicchūnyatā na syāt prādeśikī syāt| yatastu na pradeśikī tataḥ sarvadharmāḥ sarvadharmaśūnyā iti| sa evaṃ prajñāpāramitāyāṃ sthitvā ṣaḍabhijñā abhinirharati| yāsu sthitvā daśadiksarvatathāgatānupasaṃkrāmati paryupāste tebhyaśca dharma śṛṇoti teṣu ca kuśalamūlānyavaropayatyanabhiniviṣṭaḥ| na hi śūnyatāṃ śūnyatāyāmabhiniviśate| sa divyena cakṣuṣā daśadiglokadhātuṣu sattvān dṛṣṭvā sadyo'bhijñayā tatra gatvā tebhyo dharmaṃ deśayati| divyena śrotradhātunā daśadiksarvabuddhānāṃ dharmadeśanāṃ śrutvodgṛhya sattvebhyo deśayati| cetaḥparyāyajñānena sattvānāṃ cittāni viditvā yathācittamebhyo dharma deśayati| so'nekavidhaṃ pūrvanivāsamātmanaḥ pareṣāṃ cānusmarati| pūrvatathāgatadeśitāṃśca dharmānanusmṛtyatadvineyebhyaḥ sattvebhyo deśayati| sa āśravakṣayajñānena sattvānāmanurūpaṃ dharmaṃ deśayati| sa tābhirabhijñābhiryaṃ yamevākāṃkṣatyātmabhāvaṃ sattvānāmarthāya pratigrahītuṃ taṃ tameva pratigṛṇhāti| na ca tatra sukhaduḥkhānunayapratighairūpalipyata iti daśadigbuddhopāsanādiniveśanakarma||



kāni punarbodhisattvasya bodhyaṅgāni ? ṣaṭpāramitāścatvāri dhyānāni yāvadāveṇikā buddhadharmāḥ | yadi teṣu carati koṭitrayaṃ ca teṣāṃ nopalabhate| yadi cātmanaḥ samyaksambodhaye sarvasattvānāṃ cāgratāyai tān samyakpariṇāmayati| yadyamī bodhisattvadharmāḥ katame tarhi buddhadharmāḥ ? eta eva| yadyobhaḥ sarvākārajñatāmabhisambudhyate prahīṇasarvavāsanānusandhiśca bhavati, ekakṣaṇasamāyuktayā ca prajñayā sarvabuddhadharmānabhisambudhyate| na caivaṃ bodhisattva iti bodhyaṅganiveśanakarma||



yadyapi svalakṣaṇaśūnyāḥ sarvadharmāstathāpyasti karma, asti teṣāṃ phalam| na hi sattvāḥ svalakṣaṇaśūnyān dharmān jānanti| ajānantaḥ pudgalaṃ dharmāṃśca kalpayantaḥ karmābhisaṃskurvanti sucaritaṃ duścaritaṃ vā| duścaritena triṣvapāyeṣu patanti| sucaritairdevamanuṣyeṣūpapadyante| kecitpunaḥ pudgalanairātmyaṃ parijñāya sugatidurgatīḥ prahāya nirvāṇamadhigacchanti| bodhisattvāḥ pāramitādīn kuśalān dharmānparipūrayantaḥ krameṇa daśabhūmīnadhigamyaikakṣaṇasamāyuktayā prajñāyā sarvadharmānabhisambudhya buddhā bhagavanto bhavantīti karmaphalasambandhāvipraṇāśananiveśanakarma||



na bodhisattvaḥ satyaiḥ satyajñānairvā nirvāti| kintarhi ? catuḥsatyasamatayā| yā teṣāṃ samatā tathatā niḥsvabhāvatā sā na kaściddharmamupalabhate satyaparyāpannamanyaṃ vā| tataḥ sarvadharmāḥ śūnyā iti paśyanniyāyamamavakramya gotrabhūmau sthito bhavati dhyānānyutpādayatyapramāṇānyārūpyasamāpattīśca| sa iha śamathabhūmau sthitvā duḥkhaṃ parijānāti samudayaṃ prajahāti nirodhaṃ sākṣātkaroti mārgaṃ bhāvayati| na ca satyārambaṇaṃ cittamutpādayati| kevalaṃ bodhinimnena cittena svalakṣaṇaśūnyānsarvadharmān paśyati| so'nayā vipaśyanayā sarvadharmaśūnyatāṃ paśyati| upāyakauśalyena ca dharmaṃ deśayatīti catuḥsatyadarśananiveśanakarma||



"maitreya āha| yadi bhagavannabhāvasvabhāvāḥ sarvadharmā kathaṃ bodhisattvena rūpādau śikṣitavyaṃ yāvadbuddhadharmeṣu ? bhagavānāha| nāmamātratayā| āha| saṃskāranimittena vastunā avastukaṃ nāmakathanaṃ nāmamātram| saṃskāro vikalpaḥ| tasya nimittaṃ viṣayaḥ| yatraivaṃ bhavati| idaṃ rūpamiyaṃ vedanā yāvadamī buddhadharmā iti bhāvaḥ|| bhagavānāha|| āgantukametannāmadheyamatra prakṣiptam| idaṃ rūpaṃ yāvadamī buddhadharmā iti| nāmābhedena nāmā ca (? nāmyartha)pratīteḥ| tasmādalīkaḥ śabdārtho vyavahāramātraṃ na vastu|| āha|| vyavahāramātratāpi rūpasya svabhāva eveti| rūpasvabhāva upalabdha eva bhavati| bhagavānāha| na rūpasya svabhāva eveti| rūpasvabhāva upalabdha eva bhavati| bhagavānāha| na tasyotpādanirodhau tato na sa svabhāvaḥ|| āha|| kiṃ punarbhagavan sarvaśaḥ svalakṣaṇena na santyeva rūpādayo yāvadbuddhadharmāḥ ? bhagavānāha| santi lokasaṅketavyavahārato na nu paramārthataḥ||āha|| yathāhaṃ bhagavato bhāṣitasyārthamājānāmi| anabhilāpya eṣa dhātuḥ paramārthataḥ| sacetsaskāranimittaṃ vastu sa evānabhilāpyo dhāturiti vyāhatametat|| bhagavānāha|| yadāte'nabhilāpye dhātau prajñāpracāro bhavatyupalabhase| tadā saṃskāranimittaṃ vastu| āha| nohīti|| bhagavānāha|| ata eva na tattasmādanyannāpyananyata| adyanyat kutastadā vinaṣṭam| athānanyat kuto nopalabhyate| api ca| yadyasau saṃskāranimittādanyaḥ syādapīdānī sarvabālapṛthagjanāḥ parinirvāyuḥ samyaksambodhi cābhisambudhyeran| athānanyaḥ syādapīdānīṃ tadapi nimittaṃ nopalabhyeta||āha|| anabhilāpyadhātūpanibaddhe prajñāpracāre vartamāne yadi saṃskāranimittaṃ nopalabhyate tatkimasannopalabhyate sadvā ? bhagavānāha| yadi vikalpato grahaṇameti na vikalpeṣvapagateṣu tadā parikalpamātraṃ taditi na tasya sattvamasattvaṃ vā| āha| katibhirākārairbhagavan dharmāṇāṃ prajñaptiḥ ? tribhirmaitreya| yaduta parikalpitaṃ rūpaṃ vikalpitaṃ rūpaṃ dharmatā rūpam| yāvatparikalpitā buddhadharmāḥ| vikalpitā buddhadharmāḥ| dharmatā buddhadharmā iti| tatra yā saṃskāranimitte vastuni rūpamiti nāmasaṅketavyavahāraṃ niśritya rūpasvabhāvatayā parikalpanā tatparikalpitaṃ rūpam| yattasya saṃskāranimittasya vikalpamātratāyāmavasthānaṃ tadvikalpitaṃ rūpam| yā punastena parikalpitena rūpeṇa tasya vikalpitarūpasya nityakālaṃ niḥsvabhāvatā nairātmyaṃ tathatā bhūtakoṭistaddharmatārūpam| evaṃ yāvatparikalpitavikalpitadharmatākhyā buddhadharmāḥ| tatra parikalpitaṃ rūpamadravyam| vikalpitaṃ sadravyaṃ vikalpitasadravyatayā, na svatantravṛttitaḥ| dharmatārūpaṃ naivādravyaṃ na sadravyaṃ dharmatāprabhāvitam| evaṃ yāvadbuddhadharmāḥ| āha| yaduktaṃ bhagavatā| advayasyaiṣā gaṇanā kṛtā yaduta rūpamiti yāvadbuddhadharmā iti tatkatham ? bhagavānāha| yatkalpitaṃ rūpaṃ na tadrūpaṃ niḥsvabhāvatvāt| na cārūpaṃ vyavahārataḥ| yadvikalpitaṃ rūpaṃ na tadrūpaṃ svatantravṛttitaḥ| na cārūpaṃ vikalpitarūpatvāt| yaddharmatārūpaṃ na tadrūpaṃ rūpavivekatvāt| na cārūpaṃ rūpaparamārthatvāt| tasmādadvayasyaiṣā gaṇanā rūpamiti yāvadbuddhadharmā iti||āha|| evamantadvayaṃ prahāya madhyamāpratipadaṃ pratipannasya rūpe yāvadbuddhadharmeṣu kathaṃ lakṣaṇaparijñā lakṣaṇaprahāṇa lakṣaṇasākṣātkriyā lakṣaṇabhāvanā ca ? bhagavānāha|| rūpasya yanna parijñānaṃ nāparijñānaṃ tadevāsya parijñānam| evaṃ yāvadyā bhāvanā nābhāvanā saiva bhāvanā| evaṃ yāvadbuddhadharmāṇām||āha|| evaṃ parijñādisamanvāgatasya bodhisattvasya katamannirvāṇam ? bhagavānāha| gambhīrameṣāṃ nirvāṇaṃ yato na tannirvāṇaṃ nānirvāṇam| tatkatham ? yataḥ parānārabhya saṃsārāparityāga eṣāṃ na nirvāṇam| ātmānamārabhya nirvāṇāparityāga eṣāṃ nirvāṇam| ekātyāga itaratyāgādayukta ubhayoratyāga iti cet| ubhayoravikalpanādubhābhyāṃ nodvijate| tato yukta ubhayoratyāgaḥ| sa tarhi saṃsarati nirvāti ceti na yuktam ? yadvodhisattvasya cittavaśitāprāptasyopāyakauśalyena saṃsārasaṃdarśanaṃ so'sya saṃsārāparityāgaḥ| yā śūnyatā yā cānupalambhapratiṣṭhānatā so'sya nirvāṇāparityāgaḥ||āha|| avikalpanāyāḥ samastaṃ lakṣaṇaṃ katamat ? bhagavānāha| ye ca rūpādayaḥ sarvadharmāḥ| yā ca teṣāṃ śūnyatā| yā ca teṣāṃ tasyāśca bhāvābhāvādvayatā| yā cāprapañcanā| idamavikalpanāyāḥ samastaṃ lakṣaṇam||āha|| kinnu bhagavan sarveṣāṃ śrāvakāṇāmekāntena nirvāṇapratiṣṭhā bhavati ? bhagavānāha| nānādhātuke loke nānābhūtāḥ sattvā nānāgotraprakṛutayaḥ| asti sā gotrajātiryā ādita eva praṇītaṃ viśeṣaṃ prārthayate| tamevādhigacchati| asti yā hīnaṃ viśeṣaṃ prārthayate| tamevādhigacchati| tenaiva santuṣyati| sa śamaikāyanaḥ śrāvakaḥ| asti yo hīnaṃ viśeṣa prārthayate| tamevādhigacchati na ca tāvatā santuṣyati| uttaripraṇītaṃ viśeṣaṃ prārthayate| sa bodhipariṇatikaḥ śrāvakaḥ| so'rhattva prāpya cireṇa samyaksambodhiṃ prāpnoti| tasya tatprāptaye yā upapattayo na tāḥ karmakleśavaśena| api tvacintyāṃ nirvāṇapāragāminīmarhato'pyupapattiṃ prajñapayāmi yā prathamā gotrajātiḥ sā bodhisattvānām||āha|| āścaryaṃ bhagavan yāvadudārāśayā bodhisattvā māhātmyāśayāśca||bhagavānāha|| yadamī śakratvalokapālatvacakravartitvādibhiḥ sarvalokasampattibhiranarthino'nuttarāyāṃ bodhau kuśalaṃ pariṇāmayanti| tāsu ca niḥsaṅgatā niravagrahatā ca| iyameṣānudārāśayatā| yatpunastadaśa(sa)ktisukhamanavagrahasukhaṃ nirvṛtisukhaṃ ca tatsarva sarvasattvasādhāraṇamicchanto'nuttarāyāṃ bodhau kuśalamūlaṃ pariṇāmayanti saṃsārāparityāgatayā| iyameṣāṃ māhātmyāśayatā||āha|| āścaryādbhūtā bhagavan bodhisattvadharmāḥ| tān prāptukāmairanuttarāyāṃ samyaksambodhau cittamutpādayitavyam| ita ūrdhvam|| subhūtirāha|| abhāvasvabhāveṣu sarvadharmeṣu kathaṃ karmaphalavyavastheti|| bhagavānāha|| dharmāṇāmabhāvasvabhāvamajānantaḥ sattvā viparyāsasamutthitairvikalpaiḥ karmāṇi kṛtvā yathākarmaphalāni prāpnuvanti|" tatra catvāro viparyāsāḥ pudlanairātmyavipakṣaḥ| bhāveṣvabhiniveśo dharmanairātmyavipakṣaḥ| atra ca maitreyapraśnottarairvahavo viparyāsā nirastāḥ| subhūtipraśnottaraiḥ katicit| iti viparyāsaprahāṇaniveśanakarma||



viparyāsena sattvāḥ karmābhisaṃskurvanti| tataḥ saṃkliśyante ca lokavyavahāreṇa na paramārthataḥ| na hi kiñcidvastvasti vālāgrakoṭīnikṣepamātrakamapi yatra sthitvā karma kuryuḥ| tadyathā svapnamāyādiṣviti viparyāsanirvastukatājñānaniveśanakarma||



yā sarvadharmāṇāṃ samatā tathatā bhūtakoṭistanirvāṇam| tacca lokavyavahāreṇa vyavahriyate na paramārthato'nabhilāpyatvāditi vyavadānaniveśanakarma||



yadyapi svapnamāyopamāḥ sarvadharmā nirvastukāstathāpi tadajānantaḥ sattvā vastvabhiniveśena karmāṇi kṛtvā sugatidurgati gacchanti| atasteṣāṃ viparyāsaprahāṇāya bodhisattvo bodhau cittamutpādya saṃsāre carati| yāvadabhisambudhya sattvān parimocayatīti vyavadānasambhāraniveśanakarma||



"bhagavānāha|| na dvayenābhisamayo nādvayena ! eṣa evātrābhisamayo yatra na dvayaṃ nādvayam|| tatkasya hetoḥ ? prapañco eṣa yo'yameṣāmabhisamayaḥ| na ca dharmasamatāyāṃ prapañcosti| niṣprapañcā dharmasamatā| saiva sarvadharmāḥ| saiva sarvapṛthagjanāryapudgalāḥ| saiva buddharatnaṃ saṃgharatnaṃ ca| samatā hi dharmatā| na ca dharmatāyā nānātvamasti|| subhūtirāha| kiṃ dharmatā saṃskṛtā kiṃ asaṃskṛtā|| bhagavānāha|| na saṃskṛtā nāsaṃskṛtā| yaśca saṃskṛto dhāturyaścāsaṃskṛta ubhāvetau na saṃyuktau na visaṃyuktau na rūpiṇau anidarśanāvapratighāvekalakṣaṇau yadutālakṣaṇau" iti saṃskṛtāsaṃskṛtāvyatibhedena jñānaniveśanakarma||



"bhagavānāha|| sarvadharmāḥ subhūte svabhāvena śūnyāḥ| te na śrāvakairna pratyekabuddhairna tathāgataiḥ kṛtāḥ| yā ca svabhāvaśūnyatā tannirvāṇaṃ" iti nirvāṇaniveśanakarma||



kāritrasyaiva vyāpitvaṃ darśayitumāha| sarvadharmākopyatayā prajñāpāramitākopyatā'nugantavyeti| kāritramācāraḥ| ācāro dharmaḥ| "nyāyo hi sācāro dharmaḥ svabhāvaśca dharmākhyaḥ" iti vacanāt| sarvo dharmaḥ saptaviṃśatividhaṃ kāritram| tasyākopyatā avadhyatā| daśadiksarvalokadhātusthiteṣu sarvasattveṣu sarvairākāraiḥ yathā bhājanamavicchedena yāvadākāśaṃ pravṛttiḥ| tayā tajjanikayā bhagavataḥ prajñāpāramitāyā akopyatā tādṛśyeva veditavyā| ityuktaṃ dharmakāyasya kāritram||



samudrāparyantatāvākyādibhirakopyatāvākyaparyantaiḥ prajñāpāramitāyā ye viśeṣā uktāsteṣāṃ pāramārthikaṃ jñānamānupūrvyā darśayitukāmaḥ pṛcchati tatkasya hetoriti| ekakṣaṇābhisamayadharmakāyasambandhibhiranugamavākyairyaduktaṃ tatsarvaṃ kasya hetoḥ kena kāraṇenetyarthaḥ| rūpaṃ hītyādikamuttaram| iha samudro'paryantaḥ śūnyatāmātratvāt| tasyāśca pramāṇābhāt| evaṃ rūpādayopi pañcaskandhāḥ samudrasamāḥ| tadvatprajñāpāramitāpi| tathā hi ye ca rūpādayo yā ca teṣāṃ śūnyatā yā ca prajñāpāramitā sarva ete na saṃyuktā na visaṃyuktā arūpiṇo'nidarśanā ekalakṣaṇā yadutālakṣaṇā iti bhāvaḥ| evaṃ gaganasamatādayopi jñātavyāḥ| yāvadanupalabdhiriti| akliṣṭamajñānam| evaṃ hītyādi| evaṃ hīti| yathaite'ṣṭāvabhisamayāḥ saparicchadā nirdiṣṭastathaivetyarthaḥ| anugantavyeti anusartavyā| tataḥ kiṃ karaṇīyamityāha yadetyādi| anugamiṣyatīti vyañjanakāyena śroṣyati| vyavacārayiṣyatītyarthaśarīreṇa jñāsyati| avatariṣyatīti śraddhāsyati| avabhotsyata iti prajñāsyati| cintayiṣyatīti catasṛbhirvicāraṇāyuktibhiścintayiṣyati vicārayiṣyati| evamevaitannānyatheti| yāni punaḥ sthānāni cintayan bālaḥ śaktikṣayāt khinna unmādyet mūrcchet maraṇaṃ vā nigacchet tāni sthānānyacintyāni teṣu tulayiṣyati| yathaitāni bhagavatā paramayogīśvareṇa dṛṣṭāni tathaiva nirdiṣṭāni| asmākametānyacintā(ntyā)ni tarkāgocaratvāditi upaparīkṣiṣyata iti| etāvataiva sarvasaṃśayānāṃ chedanādavadhārayiṣyatyevamevaitaditi| evamatīva cchinneṣu saṃśayeṣu bhavanāyā adhikāraḥ| ata āha| bhāvayiṣyatīti| caturvidhā bhāvanā| śamatho vipaśyanā śamathavipaśyane śamathavipaśyanābhiratiśca| kīdṛśairmanasikārairityāha| sarvamāyetyādi| ahamiti mameti rūpamiti vedanetyevamādikaḥ sarvābhiniveśaḥ sarvamanyanā| manyāśabdāṇṇijantādyac manyanā| sarvaparapravādibhirmārādibhiḥ kleśaiśca yāḥ kampanāḥ tāḥ sarveñjanāḥ| tadā nāsya durlabhetyādi| sarvaguṇānāmiti bodhisattvaguṇānām| buddhakṣetrasyeti guṇānāṃ paripūririti vartate| śeṣaṃ sugamam||



sūtrasyārtho'ṣṭavabhisamayāḥ śāstre prathamamuddiṣṭāḥ| ta iyatā vistareṇa nirdiṣṭāḥ| punaḥ śāstram-



'lakṣaṇaṃ tatprayogastatprakarṣastadanukramaḥ|

tanniṣṭhā tadvipākaścetyanyaḥ ṣoḍhārthasaṃgrahaḥ||'



athavā ṣaḍarthāḥ sūtrasya| sarvākārajñatā mārgajñatā sarvajñatā ceti trayametallakṣaṇaṃ prajñāpāramitāyāḥ| yatastrividhaiva sā| caturthaḥ sarvākārābhisambodhiḥ| so'syāṃ prayogaḥ| caryetyarthaḥ| pañcamo mūrdhābhisamayaḥ| so'syāṃ prayogaprakarṣaḥ| ṣaṣṭho'nupūrvābhisamayaḥ so'syāṃ prayogānukramaḥ| anupūrvaprayoga ityarthaḥ| saptama ekakṣaṇābhisamayaḥ| so'syāṃ prayoganiṣṭhāḥ| aṣṭamo dharmakāyaḥ| so'syāṃ vipākaḥ| pradhānaphalamityarthaḥ| punaḥ śāstram-



'viṣayastritayo hetuḥ prayogaścaturātmakaḥ|

dharmakāyaḥ phalaṃ karmetyanyastredhārthasaṃgrahaḥ||'



athavā trayorthāḥ sutrasya| hetuḥ prayogaḥ phalaṃ ca| tatra trividhaḥ prayogaviṣayo hetuḥ| sarvākārajñatā mārgajñatā sarvajñatā ca| catvāro'rthāḥ prayogaḥ prayogasāmānyāt| sarvākārābhisambodho mūrdhābhisamayo'nupūrvābhisamaya ekakṣaṇābhisambodhaśceti| phalaṃ dharmakāyaḥ karma ca| vināpi tenārthagateḥ| arthasaṃgrahaḥ sakalasūtrārthasya saṃkṣepaḥ| tatra prathamo'ṣṭadhā| dvitīyaḥ ṣoḍhā| tṛtīyastredhā||



anugamasya vācakaḥ parivarto'nugamaparivartaḥ||



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyā ekonatriṃśattamaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project