Digital Sanskrit Buddhist Canon

Avakīrṇakusumaparivarto nāmāṣṭāviṃśatitamaḥ

Technical Details
XXVIII

avakīrṇakusumaparivarto nāmāṣṭāviṃśatitamaḥ|



māyopamasāraparivartābhyāṃ darśanaheyā vikalpā uktāḥ| darśanamārgādeśca prajñāpāramitāvihārasyāvaśyakaṃ bodhiprāpakatvamuktam| tatastasya tathābhāve kāraṇatrayamanena parivartena prathamaṃ vakṣyati paścādvodhilakṣaṇam| ataḥ kāraṇatrayamadhikṛtya śāstram-



[142] bodhau saṃdarśanā'nyeṣāṃ taddhetośca parīndanā|

tatprāptyanantaro hetuḥ puṇyabāhulyalakṣaṇaḥ||5-17||



tasyā bodheryathoktāt prajñāpāramitāvihārādavaśyaṃ prāptiḥ 'tatprāptiḥ'| tasyā 'anantaro' 'vinābhāvī 'hetuḥ' jñāpakastrividha uktaḥ sūtre| 'bodhau sandarśanā' vyākaraṇaṃ yad 'anyeṣāṃ' sa prathamo hetuḥ| bhāvināṃ bodhihetorāryānandāya 'parīndanā' dvītīyo hetuḥ| 'puṇyābāhulyalakṣaṇaḥ' tṛtīyaḥ| ataḥ sūtram|| atha khalvityādi avakīrṇakusumanāmāno vyākartavyāḥ| tato devaiḥ puṣpamānītaṃ vyākartavyairavakīrṇaṃ tato raśmīnāṃ niścārapraveśau| ānandapṛṣṭena bhagavatā teṣāṃ vyākaraṇam| tatteṣāṃ vyākaraṇamanyasminviśiṣṭe lokadhātāvitilakṣyate lokadhātoranirdeśāt| āyuḥsaddharmaśitikālayoścayatatvāt| tadanu tasmāttarhītyādinā upasaṃhāro vihartavyāntaḥ| iti prakṛtena vihāreṇa bodhiprāpteḥ prathamaṃ kāraṇam||



tato ye hītyādinā samyaksambuddhānāmityetadantena prajñāpāramitācāriṇāṃ guṇānāha| tato ye caināmityādinā veditavyāntena yepyenāṃ śrutvā na pratikṣipanti teṣāṃ guṇamāha| atra pratikrośaṇaṃ mānasī nindā| prativahanaṃ manasā tyāgaḥ| pratikopanaṃ tasmai kopaḥ| pratisaṃharaṇaṃ guptau sthāpanam| pratiṣedhanaṃ niḥsāratākhyāpanam| pratikṣepo'sabhdūtabādhakābhidhānam| tadavyavasāyaḥ saptamaḥ| tataḥ kiñcāpītyādinā caritavatetyetadantena hīnayānāpatane kāraṇadvayamāha| praṇidhānādināvisaṃvāditāṃ kṛtajñatāṃ ceti| tadevaṃ ye hi kecidityādinā vistareṇopodghātaṃ kṛtvā tasmāttarhītyādinā parīndanāmāha| parīndanā samarpaṇā saivānubandhinī anuparīndanā| akṣarasannipātāditi| akṣarasannipāto vyañjanakāyaḥ| tamadhikṛtyeti lyap lope pañcamī| kimarthamityāha| udgrahaṇāyetyādi| kathaṃ parīndanetyata āha| yatheyaṃ nāntarddhīyeteti| yatheyamantarhitā na syāttathā tvayā karaṇīyamityarthaḥ| ata ūrdhvaṃ sa cedityādinā āhāriketyetadantena dvitīyamupodghātaṃ kṛtvā tasmāttarhītyādinā dvitīyā parīndanā| atra punareveti paścāt| nāśayeriti hārayeḥ| śīghramananuśa(sa)raṇāt utsṛje| smartumaśakyatvāt vismareḥ| aparāddhaḥ kṛtāparādhaḥ| ārādhanamārāgaṇaṃ ca toṣaṇam| mātā bījadhā[ra]nā(ṇā)t| jananī bījapṛṣṭeḥ| janayitrī utpādanāt| tata urdhvaṃ udgrahītavyeyamityādinā tādṛśī prajñāpāramitā sadevakasya lokasya śāstetyetadantenopoddhātaṃ kṛtvā tasmāttarhītyādinā'nuśā nītyetadantena tṛtīyā parīndanā|



atra suniruktā supaṭhitā dharmakāyateti prajñāpāramitaiva dharmaḥ kāya eṣāṃ tattaditi vakṣyamāṇena kartavyādinā sambadhyate| tatra kartavyamupasthānādi dātavyaṃ puṣpādi samanvāhartavyaṃ deśanādi| kalyāṇata iti puṇyakāmatayā| sparśavihārata iti tenaiva sukhībhāvāt| guṇavattayeti kalyāṇādinā| bhāṣeye(yami)ti vadeyam| kalpaṃ vā yāvattato vā upari yadi vistara iṣṭaḥ syāt| kintarhi saṃkṣepeṇānanda bhāṣaye(bhāṣe)| yādṛśa ityādi| tato yopi kaścidityādinā samyaksambodhirityetadantenopodghātaṃ kṛtvā caturthī parindanāmāha| tamāttarhītyādinā nāntardhīyetyetadantena| caturthakamiti vaktavye dvitīyakamityuktam| u(anu)ktānāmuktasāmānyenaikīkaraṇāt| paridadāmi parindāmi samarpayāmītyeko'rthaḥ| evaṃ caturākārā parindanā dvitīyaṃ kāraṇam||



tata eṣā hyānandetyādinopādghātaṃ kṛtvā sa cet tvamityādi naitatsthānaṃ vidyata iti yāvat| atra adhvaparyantaḥ kṣaṇaḥ| viṃśaṃ kṣaṇaśataṃ tatkṣaṇaḥ| tatkṣaṇāḥ ṣaṣṭirlavaḥ| lavāstriṃśanmuhūrtaḥ| nālikā ghaṭikā| iti puṇyabahutvaṃ tṛtīyaṃ kāraṇam||



tato'tha khalu bhagavānityādinā akṣobhyasya bhagavataḥ sabuddhakṣetrasya sapariṣadaḥ sandarśanamantardhāyanaṃ ca dṛṣṭāntaḥ| atra sāgaropamatvamativistīrṇatvāt| gambhīratvaṃ dhyānasampadā| akṣobhyatvaṃ prajñāsampadā| dārṣṭāntike yojayitumāha| evamānanda sarvadharmā ityādi| sarvadharmā hītyādinā yuktimāha| na kāryasamarthā iti pratijñāntaram| nirīhakā hītyādinā yuktimāha| evaṃ caranta ityādinā'nuśaṃsāmāha| mahābodhiśabdāt prāk| asaṅgatāmiti nirupala[mbha]tām| apratihatajñānatāṃ vā| pramāṇaṃ vaipulyaniyamaḥ| kṣayaḥ kālaniyamaḥ| paryantaḥ saṃkhyāniyamaḥ| pramāṇabaddheti pramāṇaparicchinnā| aprameyatvādityanupalambhāt| kṣayo'pacayaḥ| parikṣayo'bhāvaḥ| ākāśākṣayatvāditi ākāśavadakṣayatvāt| kuta ityāha sarvadharmānutpādata iti| anutpannā sarvadharmāḥ| atasteṣāmanupalambhalakṣaṇā prajñāpāramitāpyākāśavadakṣayeti| abhinirhartavyeti pratyakṣīkartavyā| rūpādīnāmakṣayatveneti teṣāmanutpādataḥ| evamavidyādīnām| iyaṃ seti yā skandhādīnāmavidyādīnāṃ cākṣayatvena| antadvayamutpattivināśau madhyamutpannasya sthitiḥ| āveṇiko'nyairasādhāraṇaḥ| na ca kiñciddharmamiti skandhaiḥ saṃgṛhītam| kutaḥ ? pratītyotpādadarśanāt| nityamityanādinidhanam| dhruvamiti sthiram| śāśvatamityanidhanam| kārakaṃ vedakaṃ veti| īhaturgṛhītuścābhāvāt| ita uttaro granthaḥ subodhaḥ samyaksambodhariti yāvat| iyatā kṣayānutpādajñānalakṣaṇā bodhirucyate| atra śāstram-



[143] kṣayānutpādayorjñāne malānāṃ bodhirucyate|

kṣayābhāvādanutpādātte hi jñeye yathākramam||5-18||



malāḥ kleśavikalpāḥ| teṣāṃ 'kṣayānutpādayoḥ' ye 'jñāne' sā bodhiḥ| 'te' ca jñāne teṣāṃ 'kṣayābhāvādanutpādācca yathākramaṃ' veditavye| kṣayasyātyantamasattayā jñānaṃ kṣayajñānam| anutpādasyo(syānu)tpattikatvena jñānamanutpādajñānamiti bhāvaḥ| atha bodherlakṣaṇāntarasambhavepi kimarthamidaṃ lakṣaṇamuktam ? darśanamārgeṇa kṣīṇānāṃ vikalpānāmakṣayato'nutpādataśca vyavalokanārtham| tadevāha-



[144] prakṛtāvaniruddhāyāṃ darśanākhyena vartmanā|

vikalpajātaṃ kiṃ kṣīṇaṃ kiṃ vā'nutpattimāgatam||5-19||



vikalpānāṃ prakṛtistathatā| na kadācittasyāḥ kṣaya utpādo vā| jātireva 'jātaṃ' prakāraḥ| tato na kaścidvikalpaprakāro darśanamārgeṇa kṣīṇa utpādaṃ vā tyājita iti||



anye tvāhuḥ-



"kṣayajñānaṃ tu satyeṣu parijñātādiniścayaḥ|

na punarjñeyamityādiranutpādagatirmatā||" iti||



te hi śasyante- santi skandhāḥ santi catvāri satyāni| tatra saṃkṣepataḥ kleśaduḥkhayoḥ kṣayaḥ punaranutpādaśca prāpyate| tatoḥ prāptayorye jñāne te kṣayānutpādajñāne| prādhānyena tathāgatānāṃ tu jñeyāvaraṇamapi kṣīyate teṣāmakliṣṭasyāpyajñānasya kṣayāditi| tannirāsāya śāstram-



[145] sattā ca nāma dharmāṇāṃ jñeye cāvaraṇakṣayaḥ|

kathyate yatparaiḥ śāsturatra vismīyate mayā||5-20||



[146] nāpaneyamataḥ kiñcit prakṣeptavyaṃ na kiñcana|

draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate||5-21||



'nāma' śabdo'marṣe| 'atra vismīyate mayā' iti vipakṣapratipakṣayorayogāditi bhāvaḥ| 'ataḥ' kāraṇāt 'nāpaneyaṃ kiñcit' pudgalasya dharmāṇāṃ ca svayamabhāvāt| 'prakṣeptavyaṃ na kiñcanaṃ' pudgaladharmanairātmyayoranādinidhanatvāt| kiṃ tarhi ? tadubhayaṃ 'bhūtaṃ' bhūtatvena 'draṣṭavyam'| yato bhūtaṃ pudgalanairātmyaṃ dṛṣṭvā kleśāvaraṇādvimucyate| bhūtaṃ dharmanairātmyaṃ dṛṣṭvā jñeyāvaraṇād 'vimucyate'| tasmādabhūtānāṃ pudgaladharmāṇāṃ dṛṣṭirvipakṣaḥ| teṣāṃ nairātmyadarśanaṃ pratipakṣaḥ| ubhayostu nairātmyayorbhūtatvaṃ mahārathaiḥ kṣuṇṇam| tata iha nocyate||



tasmāttarhītyādi| kṣayānutpādalakṣaṇā bodhisatasyā avaśyalabhyatā kāraṇatrayaṃ ca prasaṅgādāgatam| prākṛtaṃ tu māyopamasāraparivarte nirdiṣṭaṃ darśanaheyānāṃ vikalpānāṃ prahāṇam| ato yasmāddarśanamārgeṇa darśanaheyānāṃ vikalpānāṃ prahāṇaṃ tasmāddhetoḥ| tarhīti darśanakāle prajñāpāramitāyāṃ darśanamārgātmikāyāṃ caritavyam||



tatkasya hetoriti| hetumukhena darśanamārgasya lakṣaṇapraśnaḥ| prajñāpāramitāyāmiti| atratye darśanamārge dhyānapāramitetyatra cārtho gamyate| tenānuktasamuccayaḥ| prajñāpāramitā ceti| kuta ityāha| prajñāpāramitāyāṃ hītyādi| bhāvanāparipūriṃ ṣaṭpāramitā gacchantīti sambandhaḥ| sarvā iti pratyekaṃ samagrāḥ satyaḥ| ekaikayā ṣaṇṇāmapi saṃgrahāditi bhāvaḥ| ataśca ṣaḍeva pāramitāṣaṭkā darśanamārgaḥ| saṃkṣiptā ceyaṃ bhagavatī| ato lakṣaṇamātramasyāmuktam| yathā tvekaikayā sarvasaṃgrahastadvistareṇa mahatyorbhagavatyoruktam| atra śāstram-



[147] ekaikasyaiva dānādau teṣāṃ yaḥ saṃgraho mithaḥ|

sa ekakṣaṇikaḥ kṣāntisaṃgṛhīto'tra dṛkpatha||5-22||



ekaikameva ekaikaśaḥ svārtha śas| tasya bhāva ekaikasya| avyayatvāddhi lopaḥ| tena 'ekaikasyaiva dānādau' iti dānādiṣu| 'teṣāṃ' dānādīnāṃ 'mithaḥ' anyonyaṃ 'yaḥ saṅgrahaḥ'| so'smin mūrdhābhisamaye darśanamārgaḥ| sa ca 'ekakṣaṇīkaḥ' na tu ṣoḍaśakṣaṇāḥ(ṇaḥ)| sa ca kṣāntyā 'saṃgṛhītaḥ' na punaraṣṭābhiḥ kṣāntibhiraṣṭābhirjñānaiḥ| iti mūrdhābhisamaye darśanamārgaḥ||



tato bhāvanāmārgaḥ| tamāha| sarvāṇi cetyādinā| upāyau ca kauśalyaṃ ceti upatyakauśalyāni| tatra niśrayatvādupāyau siṃhavijṛmbhitāvaskandhakau samādhī| kauśalyaṃ pratītyasamutpādasyānulomaṃ ca vyavalokanam- "avidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ yāvajjātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavantītyanulomam| avidyānirodhātsaṃskāranirodhaḥ| saṃskāranirodhādvijñānanirodho yāvajjātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante" iti pratilomam|



tatra siṃhavijṛmbhitaḥ samādhiḥ| tadyathā-"prathamaṃ dhyānaṃ samāpadyate| dvitīyaṃ tṛtīyaṃ caturtham| ākāśānantyāyatanaṃ vijñānānantyāyatanaṃ ākiñcanyāyatanaṃ naivasaṃjñānāsaṃjñāyatanaṃ nirodhasamāpattiṃ ca samāpadyate| nirodhasamāpattervyutthito naivasaṃjñānasaṃjñāyatanaṃ samāpadyate| tata ākiñcanyāyatanaṃ vijñānānantyāyatanaṃ ākāśānantyāyatanaṃ caturthaṃ dhyānaṃ tṛtīyaṃ dvitīyaṃ prathamaṃ dhyānaṃ samāpadyata" iti|



avaskandakasamādhiḥ| tadyathā-"prathamaṃ dhyānaṃ samāpadyate dvitīyaṃ tṛtīyaṃ caturtham| ākāśānantyāyatanaṃ vijñānānantyāyatanaṃ ākiñcanyāyatanaṃ naivasaṃjñānāsaṃjñāyatanaṃ nirodhasamāpattiṃ ca| tato vyutthāya prathamaṃ dhyānam| tato nirodham| tato dvitiyaṃ dhyānam| tato nirodham| tatastṛtīyaṃ dhyānam| tato nirodham| tataścaturtha dhyānam| tato nirodham| tata ākāśānantyāyatanam| tato nirodham| tato vijñānānantyāyatanam| tato nirodham| tata ākiñcanyāyatanam| tato nirodham| naivasaṃjñānāsaṃjñāyatanam| tato nirodham| tato'samāhitacitte patati| tato nirodhaṃ samāpadyate| tato'samāhite citte tiṣṭhati| tato naivasaṃjñānāsaṃjñāyatanam| tato'samāhite| tata ākiñcanyāyatanam| tato'samāhite| tato vijñānānantyāyatanam| tato'samāhite| tata ākāśānantyāyatanam| tato'samāhite| tataścaturthaṃ dhyānam| tato'samāhite| tatastṛtīyam| tato'samāhite| tato dvitīyam| tato'samāhite| tataḥ prathamam| tato'samāhite citte tiṣṭhati" iti|



tatra prathamāyāṃ gatau nava sthānāni| dvitīyāyāṃ saptadaśa| āgamane'ṣṭādaśa| atra śāstram-



[148] samādhiṃ [sa] samāpadyaḥ tataḥ siṃhavijṛmbhitam|

anulomaṃ vilomaṃ ca pratītyotpādamīkṣate||5-23||



[149] kāmāptamavadhīkṛtya vijñānamasamāhitam|

sanirodhāḥ samāpattīrgatvā''gamya na va dvidhā||5-24||



[150] ekadvitricatuṣpañcapaṭsaptāṣṭavyatikramāt|

avaskandasamāpattirānirodhamatulyagā||5-25||



siṃhavijṛmbhito yathā sūtrameva| avaskandastu gahanam| tena tasya lakṣaṇamāha| 'avaskandasamāpattiḥ' bhavati| kathamityāha| 'nava samāpattīrdvidhā gatvā' paścād 'āgamya'| ādau kathaṃ gatvetyata āha 'ānirodham' iti| nirodhasamāpattimante kṛtvā| itarā aṣṭau krameṇa prāgityarthaḥ| punaḥ kathaṃ gatvetyata āha 'ekadvitricatuṣpañcaṣaṭsaptāṣṭavyatikramāt'| 'sanirodhāḥ' kṛtvā| kāḥ ? itarā aṣṭau 'samāpattīḥ'| kāmāvacaraṃ ca 'asamāhitaṃ' cittaṃ 'avadhīkṛtya'| ante gantavyaṃ kṛtvetyarthaḥ| paścāt kathamāgatyetyata āha 'atulyagā' iti| atulyagā satī| asamāhitādasamāhitaḥ| samāhitācca samāhitamagacchantītyarthaḥ| ihāpi 'kāmāptamavadhīkṛtya vijñānamasamāhitaṃ' iti sambadhyate| teneyasamāhitāccittātprabhṛtyāgacchati| antepyasamāhita eva citte gatvā tiṣṭhati| iti mūrdhābhisamaye bhāvanāmārgaḥ||



sarvāṇi copāyakauśalyāni paripūriṃ gacchantītyuktam| kathaṃ ca teṣāṃ bhāvanāparipūribhavet| yadi bhāvanāheyāścatvāro vikalpanavakāḥ kṣīyeran| teṣāṃ ca pratipakṣā eva mahatyorbhagavatyoḥ paṭhyante| te tu sāmarthyādgamyante| vayamapi tameva pāṭhamabhisaṃkṣipya tān vakṣyāmaḥ| tatrādyaṃ vikalpanavakamadhikṛtya śāstram-



[151] saṃkṣepe vistare buddhaiḥ sānāthyenāparigrahe|

traikālike guṇābhāve śreyasastrividhe pathi||5-26||



[152] eko grāhyavikalpo'yaṃ prayogākāragocaraḥ|



'ekaḥ' iti prathamaḥ| 'prayogākāragocaraḥ' iti prajñāpāramitāprayogaviśeṣaḥ viṣayaḥ| 'vistare' 'saṃkṣepe' ceti paṭhitavyam| vṛttānurodhāt tvanyathā paṭhitam| vistare sammoho vistaravikalpaḥ| tasya pratipakṣaḥ| bahuṣu sthāneṣu bodhisattvena śikṣitavyaṃ dānādiṣu yāvadvaleṣu vaiśāradyeṣviti||



saṃkṣepe sammohaḥ saṃkṣepavikalpaḥ| tasya pratipakṣaḥ na ca kvacan śikṣitavyamiti| bahunāmapi teṣāṃ na ca kvacaneti śūnyataikarasatvāt| sambuddhaiḥ'sānāthyena' yaḥ parigrahaḥ| tadabhāve vikalpaḥ kalpanā| tasya pratipakṣaḥ| yaḥ prajñāpāramitāyāṃ śikṣitvā dānapāramitāṃ yāvatsarvākārajñatāmanuprāpsyati| tenaivaṃ jñātavyaṃ-daśadiksarvabuddhaiḥ sānāthyenāhaṃ parigṛhītaḥ svasyāṃ mātari teṣāṃ kṛtajñatayeti||



'guṇābhāvo' 'nuśaṃsābhāvaḥ| prayogadarśanabhāvānākālabhāvitatvāt 'traikālikaḥ'| tasmiṃstrayo vikalpāstrisraḥ kalpanāḥ| teṣāṃ pratipakṣāḥ| anuśaṃsān vistareṇoktvā yathāha-'itīme'nuśaṃsāḥ prajñāpāramitāyāṃ carataḥ prajñāpāramitāmabhinirharataḥ prajñāpāramitāṃ bhāvayataḥ|" iti yathākramaṃ prayogadarśanabhāvanāmārgakālikaguṇābhāve trayo vikalpāḥ|



'śreyasaḥ pathi' iti nirvāṇamārge| prayogādibhedāt trividhā sammohāstrayo vikalpāḥ| teṣāṃ pratipakṣā yathākramaṃ-"rūpavedanādīnāṃ śāntavaśikatucchāsārakatayā tasyāṃ caritavyam| ākāśaśūnyatābhinirhāratayā'bhinirhartavyā| ākāśaśūnyatā bhāvanayeyaṃ bhāvayitavyā" iti| iti trayaḥ prayogādibodhimārgasaṃmohavikalpāḥ||



ityukto navavidhaḥ prathamo grāhyavikalpaḥ||

dvitīyaṃ vikalpanavakamadhikṛtya śāstram-



dvitīyaścittacaittānāṃ pravṛttiviṣayo mataḥ||5-27||



[153] anutpādastu cittasya bodhimaṇḍāmanaskriyā|

hīnayānamanaskārau sambodheramanaskṛtiḥ||5-28||



[154] bhāvane'bhāvane caiva tadviparyaya eva ca|

ayathārthaśca vijñeyo vikalpo bhāvanāpathe||5-29||



dvitīyo grāhyavikalpaścittacaittānāṃ yā pravṛttistadviṣayaḥ| kiyacciraṃ carannasyāṃ cīrṇo bhavatīti praśnaḥ| uttaram| prathamacittotpādamupādāyeti cittotpādavikalpaḥ||



yāvabdodhimaṇḍala manasikaroti| kathamiyaṃ caritavyā'bhinirhartavyā bhāvayitavyeti| ābodhimaṇḍā manasikāravikalpaḥ||



hīnayānamanasikārāṇāṃ cāvakāśaṃ na dadātīti hīnayānayormanasikāravikalpau||



sarvākārajñatā mānasikārāvipraṇāśa eva cāsyāṃ caryā| tathā caritavyaṃ yathā cittacaitasikā na pravartanta iti saṃbodhyamanasikāravikalpaḥ||



kiṃ bhāvayan sarvākārajñatāmanuprāpsyati neti bhāvanāvikalpaḥ||



abhāvayaṃstāmanuprāpsyati neti [a]bhāvanāvikalpaḥ||



neti bhāvayannābhāvayannanuprāpsyati| neti naiva bhāvanānābhāvanāvikalpaḥ||



tatkathaṃ tāmanuprāpsyati yathā tathatā bhūtakoṭīrdharmadhāturityayathātvavikalpaḥ||



iti dvitīyo grāhyavikalpaḥ||



tṛtīyaṃ vikalpanavakamadhikṛtya śāstram-



[155] grāhakaḥ prathamo jñeyaḥ sattvaprajñaptigocaraḥ|

dharmaprajñaptyaśūnyatve śaktipravicayātmakaḥ||5-30||



[156] kṛtena vastuno yānatritaye ca sa kīrtitaḥ|

dakṣiṇāyā aśuddhau ca caryāyāśca vikopane||5-31||



aprajñapanīyāḥ sattvāḥ anupalambhāditi sattvaprajñaptivikalpaḥ||



aprajñapanīyāḥ sarvadharmā iti dharmaprajñaptivikalpaḥ||



alakṣaṇaśūnyān sarvadharmān paśyatītyaśūnyatvavikalpaḥ||



dharmāśca dharmānupalambhaśca yaścābhyāṃ carati sopi nopalabhyata iti śaktivikalpaḥ||



dharmāṇāṃ pravicayaḥ kartavyaḥ| sa cānupalambhayogeneti pravicayātmako vikalpaḥ||



na ca vastunaḥ kṛte so'syāṃ carati| yato'kṛtāvikṛtānabhisaṃskṛtā sarvadharmā iti vastūddeśavikalpaḥ||



yadyapyakṛtāvikṛtānabhisaṃskṛtāḥ sarvadharmāstathāpi yathā kaścittathāgatanirmito'bhisaṃbudhya dharmacakraṃ pravartya tribhiryānaiḥ sattvān parimocayati lokavyavahāreṇa na paramārthena tathaiva ca tathāgatopīti yānatrayavikalpaḥ||



yadyapi tathāgato nirmitānna viśiṣyate tathāpi dakṣiṇā'pariśuddhiḥ| yathā hi tathāgate pratiṣṭhāpitā dakṣiṇā ānirupadhiśeṣānnirvāṇānna kṣīyate tathāḥ nirmitepi| tathā tathāgatāyākāśe puṣpāṇi kṣipatastathā namo buddhāyeti bruvato manasi kurvato vā saṃjñāṃ ca pramāṇīkṛtya yā hi dharmatā tathāgatasya saiva vinirmitasyāpīti dakṣiṇā'pariśuddhivikalpaḥ||



caryā pāramitādiḥ| tasyā vikopanaṃ bhedanam| kutaḥ ? dharmatātaḥ| dānapāramitāyā yāvat prajñāpāramitāyā vā| evaṃ yāvatsarvadharmāṇāṃ dharmateti| kathaṃ tarhi bhagavatā dharmā vikopitāḥ ? nāmanirmitā hi te dharmā nirdiṣṭā dharmāṇāṃ sūcanāya| kathaṃ paro'vatarediti| na tu dharmāṇāṃ dharmatā vikopiteti caryāvikopanavikalpaḥ||



caturthaṃ vikalpanavakamadhikṛtya śāstram



[157] sattvaprajñaptitaddhetuviṣayo navadhā'paraḥ|

bhāvanāmārgasambaddho vipakṣastadvighātataḥ||5-32||



[158] sarvajñatānāṃ tisṛṇāṃ yathāsvaṃ trividhā'bṛttau|

śāntimārge tathatādisamprayogaviyogayoḥ||5-33||



[159] asamatve ca duḥkhādau kleśānāṃ prakṛtāvapi|

dvayābhāve ca sammohe vikalpaḥ paścimo mataḥ||5-34||



yairākārairliṅgairnimittairdharmāḥ sūcyante tāni tathāgatenānubuddhāni| tenocyate tathāgatasya sarvākārajñateti sarvākārajñatāsammohavikalpaḥ||



yau ca śrāvakapratyekabuddhamārgau ye ca bodhimārgāste sarve bodhisattvena paripūrayitavyāḥ| taiśca mārgakaraṇīyaṃ kartavyam| na ca bhūtakoṭiḥ sākṣātkartavyā'paripūrya praṇidhānamaparimucya sattvānapariśodhya buddhakṣetraṃ tenocyate bodhisattvasya mārgajñateti mārgajñatāsammohavikalpaḥ||



etāvadeva sarvaṃ yadādhyātmikabāhyā dharmāḥ| te ca śrāvakapratyekabuddhānāṃ sarvajñateti sarvajñatāsammohavikalpaḥ||



sarvadharmāṇāṃ pāraṃ nirvāṇaṃ gatā sarvārthā vā gatā'nayeti prajñāpāramitā| sarvadharmāṇāṃ vā pāraṃ paramo'rtho'bhinnaṃ tattvaṃ so'syāṃ tathāgatairduṣṭaḥ| api cāsyāṃ tathatā bhūtakoṭirdharmadhāturantargatastenocyate prajñāpāramiteti śāntimārgasammohavikalpaḥ||



neyaṃ tathatādibhiḥ saṃyuktā na visaṃyuktā| tathāhīyamarūpā'nidarśanā'pratighā, ekalakṣaṇā yadutālakṣaṇātvāditi tathatādisaṃyogaviyogavikalpaḥ||



neyaṃ kaiścidācchettuṃ(?) śakyate| tasmādasādhāraṇīkṛtya samatvasammohavikalpaḥ||



asyāṃ caratā duḥkhasamudayanirodhamārgādyartheṣu caritavyamiti duḥkhādisammohavikalpaḥ||



rāgādayo nārtho nānartha iti prakṛtisammohavikalpaḥ||



yathā na dvayo nādvayo dharma upalabhyate tathā nadvayaṃ nādvayaṃ dharmamanuprāpnotīti dvayābhāvasammohavikalpaḥ||



ityuktāḥ ṣaṭtriṃśabhdāvanāheyāḥ vikalpāḥ||



evaṃ tāvabhdavatu doṣāṇāṃ kṣayo guṇānāṃ punaḥ kathamudaya ityata āha-



[160] āsāṃ kṣaye satītīnāṃ cirāyocchvasitā iva|

sarvākārajagatsaukhyasādhanā guṇasampadaḥ||5-35||



[161] sarvāḥ sarvābhisāreṇa nikāmaphalaśālinam|

bhajante taṃ mahāsattvaṃ mahodadhimivāpagāḥ||5-36||



prakṛtisiddhā guṇāḥ kevalamākrāntā [a]guṇairāśān cireṇa| doṣakṣayāt praśatā (? prakaṭā ?) i(e)va taṃ bodhisattvaṃ bhajante sarvadoṣaprahāṇaśālinam| 'abhisāraḥ' saṃdohaḥ| śeṣaṃ gatārtham||



tasyetyādi vivarjayiṣyatīni yāvat| iti bhāvanāmārgasyānuśaṃsaḥ||



ānantaryasamādhirvaktavyaḥ| tamadhikṛtya śāstram-



[162] trisāhasrajanaṃ śiṣyakhaḍgādhigasampadi|

bodhisattvasya ca nyāme pratiṣṭhāpya śubhopamāḥ||5-37||



[163] kṛtvā puṇyabahutvena buddhatvāpteranantaraḥ|

ānantaryasamādhiḥ sa sarvākārajñatā ca tat||5-38||



antarayituṃ śakto'ntaryaḥ| na tathā anantaryaḥ svārtha'ṇ| ānantaryaḥ samādhiḥ sa uktaḥ sūtre| kathamānantaryaḥ ? yathā 'buddhatvāpteranantaraḥ'| avyavahitau hetuḥ kathamuktaḥ ? 'puṇyabahutvena'| tadapi kathamuktam ? śubhaṃ puṇyaṃ tadevopamā| tāṃ kṛtvā| kathaṃ tacchubham ? trisāhasrajanaṃ trisāhasralokadhātavīryā(yā)n sattvān 'pratiṣṭhāpya'| kva ? 'śiṣyakhaḍgādhigamasampadi bodhisattvaniyāme ca| ' śiṣyāḥ śrāvakāḥ khaḍgāḥ pratyekabuddhāsteṣām| arthādgamyate bodhisattvasya ca prāṅniyāmāvakrānteradhigamasampattau bodhisattvaniyāme ca| kva punarevamuktaṃ puṇyabahutvam ? mahatyorbhagavatyo| asyāṃ kathamuktam ? aupalambhikabodhisattvoyāṃ (ttvasya) gaṃgānadīvālukopamakalpakṛtāddānamayātpuṇyādenaṃ samādhimantaśo'cchaṭāsaṃghātamātramapi samāpadyamānasya bahutarapuṇyatvena| etatkārikāyāṃ kathamuktam ? vināpi tena cārthagateścakārasyānuktasamuccayārthatvāt| 'sarvākārajñatā ca tat' iti| tacca buddhatvaṃ sarvākārajñatālakṣaṇam||



[164] ālambanamabhāvosyāḥ (sya) smṛtiścādhipatirmataḥ|

ākāraḥ śāntatā cā [tra]



ānantaryasamādheḥ 'ālambanamabhāvaḥ' sarvadharmāṇāṃ smṛtiradhipatipratyayaḥ| 'ākāraḥ śāntatā' sarvadharmākārāstagamaḥ| 'atra' sarvākārajñatāyām-



jalpājalpipravādinām||5-39||



vādināṃ jalpaiśca jalpaiśca prahṛtya yuddhaṃ vṛttaṃ 'jalpājalpi'| yathā daṇḍādaṇḍi| ataḥ sūtram| sarvopāyakauśalyāni parigrahītukāmenetyādi| upeyata ityupāyaḥ sarvākārajñatā| tasmiṃ kauśalyāni vipratipattīnāmapohanāni| tāni labdhukāmena prajñāpāramitāyāmiti| ānantaryasamādhilakṣaṇāyām| caritavyaṃ prayogato nirhārataśca| nirhṛtya bhāvayitavyā| bhāvitāyāṃ tasyāmanantarameva sarvākārajñatālābhe sarvavipratipattīnāṃ kṣayāditi bhāvaḥ| abhinirharatīti yathālambanaṃ yathādhipati yathākāraṃ ca saṃmukhīkaroti| abhinirhartavyā iti svarasavāhinaḥ kartavyāḥ| atyayeneti| atyayo'vadhiḥ| abhavyaścetyādinā tathāgatasamanvāhṛtasyānuśaṃsamāha nantvānantaryasamādhisamāpannasya| na hi tasya bhūyo durgatiḥ sugatirvā| anantarameva bodhiprāptaiḥ| śeṣaṃ sugamamāparivartasamāpteḥ|



vipratipattīradhikṛtya śāstram-



[165] ālambanopapattau ca tatsvabhāvāvadhāraṇe|

sarvākārajñatājñāne paramārthe sasaṃvṛtau||5-40||



[166] prayoge triṣu ratneṣu sopāye samaye muneḥ|

viparyāse samārge ca pratipakṣavipakṣayoḥ||5-41||



[167] lakṣaṇe bhāvanāyāṃ ca matā vipratipattayaḥ|

sarvākārajñatādhārāḥ ṣoḍhā daśa ca vādinām||5-42||



'ṣoḍhā daśa' ceti ṣaṭdaśa ca ṣoḍaśetyarthaḥ| kutaḥ ṣoḍaśa ? yatastāḥ ṣoḍaśasvartheṣu ālambanopapattyādiṣu| kathaṃ tarhi 'sarvākārajñatādhārāḥ' ālambanādistāsāṃ viṣayaḥ ? viṣayasambandhāttu sarvākārajñatāyāṃ viṣayatvopacāraḥ| tadyathā rājaputre'parāddho rājanyaparāddho bhavati| vipratipattayopi prāyeṇa pratipakṣapāṭhādunnetavyāḥ|



tatrādyā vipratipattiḥ| yadi sarvākārajñatāyā abhāva ālambanaṃ sa tarhi katamaḥ ? yadi dharmāṇāṃ parikalpitaḥ svabhāvastadevaṃ bhrāntiḥ syādvālavijñānavat| atha paratantraḥ sa kathamabhāvaḥ ? atra parihāraḥ| yasya svabhāvo nāsti so'bhāvaḥ| nāsti sāṃyogikaḥ svabhāvo dharmāṇāṃ svayamabhāvāt| api ca tathatā svabhāvo dharmāṇāṃ sā cābhāva ityālambanopapattau vipratipattiḥ||



yadyabhāvāḥ sarvadharmāḥ kenopāyakauśalyenādikarmiko dānādiṣu carati ? deyadāyakadānādīnāmabhāvasvabhāvāvadhāraṇameva tasyopāyakauśalyamiti tatsvabhāvāvadhāraṇe vipratipattiḥ||



dṛṣṭasatyasya tarhi kimupāyakauśalyam ? sa āryeṇa cakṣuṣā dharmān vyavalokayan bhāvamapi paratantraṃ svabhāvaṃ nopalabhate| saṃyogikena svabhāvena parikalpitena vā tasyāpyabhāvāt| kiṃ punarabhāvaṃ parikalpitaṃ svabhāvaṃ, tasyātyantamasattvāt| sa dānādau caran deyadāyakadānādīn pratyekamabhāva iti saṃjānīte| bhāvābhāvānupalambhe kathamabhāvaṃ saṃjānīte ? saṃvṛtyā na tu paramārthena| iha dānādayaḥ sarve mārgaprakārāḥ sarvākārāḥ| teṣu jñātā(to) bhāvābhāvānupalambhaḥ| tato jñānaṃ koṭiṣvabhāvasaṃjñeti sarvākārajñatājñāne vipratipattiḥ||



yā saṃvṛtiḥ sa eva paramārthaḥ| eta ekaiva tayostathatā| api tu skandheṣu bhāvasaṃjñināṃ tatparihārārthamabhāva iti saṃvṛtyā nirdiśyate'bhāvasaṃjñināṃ bhāva iti| paramārthato na bhāva upalabhyate nāpyabhāva iti satyadvaye vipratipattiḥ||



prayogaścaryā| kathaṃ caryā ? śūnyāḥ sarvadharmā iti| sarvāsu ca śūnyatāsu dānādau ca sarva trakoṭitrayānupalambheneti prayoge vipratipattiḥ||



buddha iti karmaṇi niṣṭhā| tato jñātaḥ sarvo buddhaḥ syāt| atha buddhavāniti buddhaḥ kena kartari ktaḥ ? sarvaśca cetano buddhaḥ syāt| atrottaram| bhūtārtha iti buddhaḥ| bhūtā nya(ya)sya dharmā abhisaṃbuddhā iti vā| bhūto asyārthaḥ pratividdha iti vā| abhisaṃbuddhā yathāvat sarvadharmā asyeti vā| caturṣvapi pakṣeṣu bahuvrīhau kṛte nairuktavidhiḥ kartavyaḥ| bhūtārtha ityartho jñeyaḥ| tatsambandhādvodhaḥ| samāsārthaḥ-bhūtamevārtho yasya bodhasya sa buddhaḥ| anyeṣāmavaśyaṃ kvacidbhrānteḥ| bhūtārthaḥ kathaṃ buddhaḥ ? bhūtasya bubhdāvo arthasya sattvaṃ iti bhāvaḥ| bhūtā asya dharmā abhisambuddhā iti bhūtāḥ| bhūtairarthaiḥ puruṣasya sambandho jñānakṛta eva| iha tu prakarṣagaterabhisambodhaḥ kṛta iti pradarśanārthamabhisambuddhagrahaṇam| asyeti samāsārthaḥ| samāsastu dvayoreva padayoḥ| tatra bhutaśabdasya bubhdāvo dhramasya dvitīyākṣaralopaḥ| bhūto'syārthaḥ pratividdha iti| pratividdhaḥ pratyakṣārthaḥ| tripado bahuvrīhiḥ| ddhaśabdātpūrvasya śabdasya curādeśaḥ| abhisambuddhā yathāvatsarvadharmā asyeti| matibuddhipūjārthebhyaśceti vartamāne ktaḥ| ktasya ca vartamāna iti kartari ṣaṣṭhi| atrādyasya padasya buśabdaḥ| atha dvitīyasya takāraḥ| tṛtīyasya dhaśabda iti buddharatne vipratipattiḥ||



atha dharmaratnaṃ katamat ? bodhiḥ| sarvadharmotkṛṣṭatvāt| tatra yadi dharmatā dharmātpṛthageva gaṇyate, 'dvayamidaṃ dharmadharmatāsaṃgrahāt' iti vacanāt, tadā tāthāgataṃ jñānaṃ bodhiḥ| iṇajādibhya iti budherbhāva iṇa| atha dharmatāpi dharmādharmaprakṛtitvāt| tadāsyaiva dharmaratnaṃ bhūtakoṭitvāt tattvaśikharatvādityarthaḥ| tadā ca karmaṇi budheriṇa| ubhayathāpi buddhistāthāgate jñāne pravartate prakarṣagateḥ| tatra dharmatāpakṣamadhikṛtyāha| "bodhiḥ śūnyatā tathatā bhūtakoṭirdharmatā dharmadhātuḥ" iti| tatra śūnyatā lakṣaṇataḥ| tathatā nirvikāratvāt| bhūtakoṭistattvaśikharatvāt| dharmatā dharmaprakṛtitvāt| dharmadhāturāryadharmāṇāṃ hetutvāt| punarāha| "nāmadheyamātrametat bodhiriti" iti| itiśabdo bhinnakramaḥ| nāmadheyamātrametaditi yo'rthaḥ so'rtho bodhirityarthaḥ| nāmadheyānāmarthaśūnyatā bodhiriti yāvat| punarāha| "abhedārtho bodhyarthaḥ" iti| sarvajñajñānatathatāmātraprakhyānāt| jñānapakṣamadhikṛtyāha| "bodhistathatā'vitathatā'nanyatathatā'nanyathābhāvo bodheḥ" iti| tatra bodhestathateti bodhasya tathatā| tathaiva bodharūpeṇaiva bhāvo nālīkena rūpeṇa| avitathatetyabhrāntatā| ananyatathateti bodhādanyo'līkastasya tathatā bodharūpatā| asatā tena rūpeṇa bodhasyaiva prakhyānāt| tadviraho'nanyatathatā| ananyathībhāva iti| bodhasya prakṛtiḥ svenātmanā prakāśaḥ| tasyānyathībhāvo'līkenātmanā prakāśaḥ| tadviraho'nanyathībhāvaḥ| sarvavibhramaviveko jñānasya bodhirityarthaḥ| punarāha| "nāmanimittamātrametadvodhiriti" iti| itiśabdo bhinnakramaḥ| nāmanimittamātrametaditi yo bodhaḥ sā bodhirityarthaḥ| prayoga eṣa bodherbodhiṃ sūcayati| na tvayaṃ bodhiravikalpatvāttasyāḥ| tatra nāmetyarūpiṇaḥ skandhāḥ| teṣāmalīko'rthasadṛśa ākāro nimittam| punarāha| "buddhānāṃ bodhastasmadvodhiḥ" iti| prakarṣagateriti bhāvaḥ| punarāha "buddhairabhisambuddhā tasmādvodhiḥ" iti| arthaḥ pradhānamasminvacane na śabdaḥ| buddhānāmadhigatastasmādvodhirityarthaḥ| ṣaṣṭhīsamāse kṛte pūrvapadasya bobhāvaḥ| uttarapadasya dhiśabdaḥ śeṣaḥ| umāśabdavanniyoga iti dharmaratne vipratipattiḥ||



saṃhatatvāt saṃghaḥ| abhedyo'cchedya ityarthaḥ| kasmādabhedyaḥ| kena vā| samyaksambodherabhedyaḥ| sadevakena samārakena lokena hīnabodherāhārakairdharmairakuśalaiśceti saṃgharatne vipratipattiḥ||



'sopāye samaye muneḥ iti kārikāpāṭhe upāyakauśalamupāya uktaḥ| viṣayeṇa viṣayiṇo nirdeśāt| abhisamayaḥ samayaḥ ityuktaḥ| ayo bodhaḥ| sa(saṃ)śabdaḥ saṃmukhārthaḥ| mithyājñānamajñānameveti bhāvaḥ| muneriti bhāvapradhānam| buddhatvasyetyarthaḥ| upāyakauśalyaṃ bodherabhisamayaṃ ceti samudāyārthaḥ| "avirahitasarvajñatācitto dānādiṣu carati koṭītrayānupalambhena| na ca dānādīnāṃ vipākamātmani spṛhayati| kintu sarvasattvaparimocanāya samyaksambodhau pariṇāmayati" ityādikamupāyakauśalyaṃ vistareṇetyupāyakauśalye vipratipattiḥ||



astyabhisamayo niḥprapañcetyatra na bhāvo nābhāva ityabhisamaye vipratipattiḥ||



sūtre prapañcaśabdaḥ paṭhyate| śāstre viparyāsaśabdaḥ| ubhayorekārthatvāt| rūpaṃ nityamanityaṃ rūpaṃ sukhaṃ duḥkhaṃ rūpamātmānātmetyādayo viparyāsasyātibahavaḥ| saṃkṣepato yāvānvikalpaḥ sa sarvaḥ prapañcaḥ| aprapañcānna prapañcayatīti pratipakṣaḥ| aprapañco dharmadhāturnirvikalpatvāt| tanna prapañcayatīti na vikalpayatīti viparyāse vipratipattiḥ||



iha bodhisattvena durgatimārgā jñātavyāḥ sahetuphalaistebhyaśca sattvā nivārayitavyāḥ| evaṃ narakinannaragaruḍagandharvādimārgāḥ| evaṃ cāturmahārājikānāṃ trāyastriṃśānāṃ yāvannaivasaṃjñānāsaṃjñāyatanānām| evaṃ śrotaāpannamārgo yāvadarhanmārgaḥ pratyekabuddhamārgo bodhisattvamārgo buddhamārgaśca jñātavyaḥ sahetuḥ saphalaḥ| ye ca yasmin pale vyavasthāpanīyāstāṃsteṣu vyavasthāpayati yāvabudddhatve| svayaṃ tu hīnayānabhūmīḥ sarvā (rva ?) jñānena cātikramya bodhisattvayānamavakrāmatīti mārge vipratipattiḥ||



iha sarva evāryapudgalāḥ kleśopakleśaiḥ kāmarūpārūpyadhātubhirbodhipakṣaiḥ pāramitādibhistatphalaiśca sarvāryadharmerna saṃyuktvā na visaṃyuktvā arūpiṇo'nidarśanā ekalakṣaṇā yadutālakṣaṇāḥ| ya evaṃ na jānanti tān prati saṃvṛsyā nirdiśyate bodhipakṣā dharmā bodherāhārakā bodhyāvaraṇānāmapahārakā iti vipakṣapratipakṣayorvipratipattiḥ||



vistareṇa bhagavatā dharmāṇāṃ lakṣaṇaṃ deśitaṃ sattvānāmavatāraṇāya saṃvṛtyā paramārthatastena lakṣaṇe śikṣitavyaṃ nālakṣaṇe| yataḥ sthita evaiṣa nityaṃ lakṣaṇadhāturiti lakṣaṇe vipratipattiḥ||



yadyalakṣaṇāḥ pāramitādayo dharmāḥ kathamalakṣaṇānāṃ teṣāṃ bhāvanā bhavati ? "nāsti subhūte'bhāvasvabhāveṣu dharmeṣu bhāvasaṃjñinaḥ prajñāpāramitā bhāvanāviparyāsāt| api tu sarvāsāṃ dharmasaṃjñānāṃ bhāvanāvibhāvane prajñāpāramitā| evaṃ yāvannāsti bhāvasaṃjñino dānapāramitā bhāvanā| eṣohamasmai idaṃ dadāmītyevaṃ saṃjñinaḥ|" evaṃ bodhipakṣādiṣu vaktavyam| dṛṣṭasatyāstu dharmāṇāṃ kevalamabhāvasvabhāvatāṃ bhāvayanti na bhāvasaṃjñayā nānyabhāvasaṃjñayā| saṃjñā hi prapañcaḥ prajñāpāramitā tu niḥprapañceti bhāvanāyāṃ vipratipattiḥ|



avakīrṇakusumanāmāno bodhisattvā iha parivarte bodhau vyākṛtāḥ| atastairupalakṣitaḥ parivartastatparivartaḥ||



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāmaṣṭaviṃśatitamaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project