Digital Sanskrit Buddhist Canon

Māyopamaparivarto nāma ṣaḍviṃśatitamaḥ

Technical Details
XXVI

māyopamaparivarto nāma ṣaḍviṃśatitamaḥ|



uktā vivṛddhiḥ| nirūḍhirvaktavyā| ataḥ śāstram-



[128] trisarvajñatvadharmāṇāṃ paripūriranuttarā|

aparityaktvasattvārthā nirūḍhirabhidhīyate||5-3||



tribhiḥ sarvajñatvaiḥ saṃgṛhītā dharmāḥ 'trisarvajñatvadharmāḥ'| tāraṇamocanāśvāsanaparinirvāpaṇāni 'sattvārthāḥ'| ataḥ sūtre'tha khalvityādi viharantīti yāvat| carannapīti kva caran ? vivṛddhau| kiṃ caran ? dānādīn| cittaṃ krāmatīti gacchatīti prasīdatītyarthaḥ| cittamutpāditamityaho batāhamenāmadhigaccheyamiti| uhyamānāniti hriyamānān| same yukte nirdoṣe| pārime tīra iti nirvāṇe| samṛdhyantāṃ teṣāmiti cittotpādā iti pareṇa sambandhaḥ| abhīpsitāḥ prītikaratvāt| paricintitāḥ punaḥpunarutpādanāt| parigṛhītā aparityāgayogena| buddhadharmāṇāmiti buddhaḥ sarvajñaḥ| tasya dharmāṇāmityayamuddeśaḥ|



tasya nirdeśastribhiḥ sarvajñatvaiḥ sarvajñabhāvaiḥ yataḥ sa sarvajño bhavati sarvajñatā ca svayambhūṃtvaṃ ca, asaṃhāryatā ca| tatra sarvākārasarvadharmasamyagjñānamiha sarvajñatā| svayameva cittādeva bhavantyasya dharmā iti svayaṃbhūḥ| sarvadharmavaśavartītyarthaḥ| tasya dharmāḥ svayaṃbhūtvena ye saṃgṛhītāḥ| nāsya saṃhāramastīti asaṃhāryaḥ| savāsanasarvāvaraṇanirmukta ityarthaḥ| tasya dharmā ye'saṃhāryatvena saṃgṛhītāsteṣāṃ sarveṣāṃ paripūraṇāya bhavantviti iyatā paripūriruktā||



sattvārthāparityāgamāha| na me bhagavannityādinā| imairiti sautro nirdeśaḥ| ato bhisa ais bhavati| ido'nādeśaśca na bhavati| imairityuktam| katamairityāha| kimitītyādi| kimitiśabdasya kathaṃ nāmetyarthaḥ iti nirūḍhiḥ||



cittasya saṃsthitiḥ| sā vaktavyā| samādhirityarthaḥ| ataḥ śāstram-



[129] caturdvīpakasāhasradvitrisāhasrakopamāḥ|

kṛtvā puṇyabahutvena samādhiḥ parikīrtitaḥ||5-4||



sūtre puṇyabahutvena samādhirukto na sākṣāt| katham ? caturdvipakaśca lokadhātuḥ sāhasraśca dvisāhasrakaśca trisāhasrakaśca tairupamāḥ kṛtvā| katamena granthena ? yasteṣāṃ bhagavannityādinā abhinirhṛtāni bhagavantītyetadantena| teṣāmiti sarveṣām| tāniti pratirūpān| dharmatā dharmasamūhaḥ svabhāvo vā| palāgreṇeti palapramāṇena pramāṇaṃ grahītuṃ iyanti palānīti| atha kiṃ kasyātropamānam ? puṇyaparimāṇasya jambūdvīpādiparimāṇam| śāstra upacāraḥ kṛtaḥ| nanvanumodanāmātrasyaitatpuṇyaparimāṇaṃ na samādheḥ ? anumodanāpuṇyānumodanena puṇyabahutvenetyabhiprāyādadoṣaḥ|



anumodanāyāḥ paripūraṇārthaṃ tāmakurvatāṃ ca nindārthamāha| evamityādi| mārādhiṣṭhitā iti māreṇa mahāpāpena nirutsāhīkṛtāḥ| na śṛṇvanti śabdataḥ| na jānantyarthataḥ| na paśyantyādarataḥ| na samanvāharantīti nābhimukhīkurvanti| mārapakṣe bhavāḥ mārapākṣikāḥ| tadvadeva mahataḥ sattvārthasya vighātakaraṇāt| mārabhavanebhyaścyutā iti| mārā eva atyantaṃ tatsādharmyāt| abhinirhṛtā iti niṣpāditāḥ| kairityāha| yairityādi| yeṣāmityādi ca|



evamukta ityādinā anumoditavyāntena śakrapraśaṃsā|



yarityādinā yairapītyataḥ prāk| mahāyānaprasthitānāṃ anumodanānuśaṃsāḥ|



yairapītyādinā prathamacittotpādikānāmapi na kevalamanumoditāni svasantāne cāvaropitānyabhinirhṛtāni ca bhavanti| anumodya cāvaśyaṃ pariṇāmanā kartavyā| yathā ca te kartavye tathā'numodanāpariṇāmanāparivartādveditavyam| yathoktaṃ mahatyobhagavatyoḥ-'tāni kuśalamūlāni anumodyānuttarāyāṃ 'samyaksambodhau pariṇāmayitavyāni| tathā ca pariṇāmayitavyāni yathā na cittaṃ citte carati na cānyatra cittāt" ityādi| tadevamanumodanāsahagataṃ kuśalamūlamasya samādherālambanaṃ samyaksambodhau pariṇāmanamākāraḥ| cittasaṃsthitiḥ svabhāvaḥ| kva saṃsthitiḥ ? na citte grāhakalakṣaṇena na vānyatreti na sarvadharmeṣu| kiṃ tarhi ? sarvadharmatathatāyāmadvayāyāmiti cittasaṃsthitiḥ||



darśanaheyā vikalpāḥ sapratipakṣā vaktavyāḥ| tānadhikṛtya śāstram-



[130] pravattau ca nivṛttau ca pratyekaṃ tau navātmakau|

grāhyau vikalpau vijñeyāvayathāviṣayātmakau||5-5||



dvau tāvadvikalpau 'grāhyau' grāhyasya vikalpanāt| kathaṃ 'vikalpau' ? yatastayorātmā na yathāviṣayaṃ vitathaḥ kalpo vikalpa iti kṛtvā| tau punaḥ kasminviṣaye ? pravṛttipakṣe ca| 'pratyekaṃ' ityubhayorapi pakṣayoḥ| 'navātmakau' navaprabhedau||



[131] dravyaprajñaptisatsattvavikalpau grāhakau matau|

pṛthagjanāryabhedena pratyeka tau navātmakau||5-6||



aparau dvau 'vikalpau grāhakau' grāhakasya vikalpanāt| kathaṃ dvau ? yathākramaṃ dravyasataḥ prajñaptisataśca sattvasya vikalpanāt| tatra prathamaṃ pṛthagjanānāṃ dvitīyamāryāṇām| tāvapi 'pratyekaṃ navātmakau'| kathaṃ tau grāhakavikalpau ? asata eva grāhakasya kalpanāt| vitatho hi kalpo vikalpaḥ| etadevāha-



[132] grāhyau cenna tathā sto'rthau kasya tau grāhakau matau|

iti grāhakabhāvena śūnyatā lakṣaṇaṃ tayoḥ||5-7||



'grāhakabhāvena' iti grāhakasattvarūpeṇa| 'tayoḥ' iti grāhakavikalpayoḥ||



catvāropyamī vikalpā viṣayabhedena pratyekaṃ navavidhāḥ| ata ādyamadhikṛtya śāstram-



[133] eṣa svabhāve gotre ca pratipatsamudāgame|

jñānasyālambanābhrāntau pratipakṣavipakṣayoḥ||5-8||



[134] svasminnadhigame kartatatkāritrakriyāphale|

pravṛttipakṣādhiṣṭhāno vikalpo navadhā mataḥ||5-9||



'kartṛtatkāritrakriyāphale' iti kartari tatkāritrakriyāphale cetyarthaḥ| svabhāvādinavakaṃ pravṛttipakṣaḥ| bodhisattvopādeyatvāt| tadadhiṣṭhāna eṣa vikalpaḥ| tasmātprathamaḥ| ataḥ prathamaṃ vikalpamadhikṛtya sūtre navavākyāni|



tatrādyamadhikṛtya sūtram| subhutirāha| kathaṃ ca bhagavan māyopamamityādi tadyathāpityataḥ prāk| māyākāranirmitaṃ gajādikaṃ māyā| tadvadanyadapi yat khyāti nehāsti tat māyopamam| ta thā ca cittam| grāhakalakṣaṇatvāt grāhakasya cāsattvāt| na hyasati grāhye grāhakaṃ yuktam| grāhyābhāvaḥ kathamiti cet| yadi jñānenārthaḥ prakāśyeta syādgrāhyatvam| na ca prakāśyeta| aprakāśasya prakāśyavirodhāt| athārthaḥ prakāśātmaiva| kiṃ tasya jñānena? tasmānmāyopamaṃ cittaṃ tadasat kathamabhisaṃbudhyata iti praśnaḥ| uttaraṃ tatkimityādinā| no hīdaṃ no dīdamityasattvāditi bhāvaḥ| anyatretyanyam| taṃ dharmamityātmānam| no hīdamiti tasyātyantamasattvāditi bhāvaḥ|



etadeva sphuṭīkartumāha| nāhamityādi| astīti nāstīti vā nirdeśaṃ nopaiti| asato'vijñātarūpasya vidhipratiṣedhābhyāmasambandhāditi bhāvaḥ| yopi dharma ityādi sugamam| tasmāttarhītyādi| tarhiśabdo'kṣamāyām| tasmāditi grāhakalakṣaṇatvāt| grāhakatvasya vāyogāt| atyantagrahaṇena caitadāha| yatheyaṃ svena lakṣaṇena grāhakatvena śūnya tathā sarvaiḥ saṃprayogibhiḥ, teṣāmapi grāhakalakṣaṇatvāt| ālambanabhūtaiśca sarvadharmaiḥ, ālambanasya grāhyalakṣaṇatvāt| dharmāṇāṃ ca yathāyogaṃ grāhyagrāhakalakṣaṇatvāt| kathaṃ punargrāhakau na staḥ ? abhede grāhyagrāhakatvāyogāt, aṅgulyagravat| bhede jaḍasya paratopi prakāśāyogāt| ajaḍasya svayameva prakāśāt| nāsau bhāvayitavyaḥ| na punaḥpunarbuddhau niveśyaḥ kharaviṣāṇavat| nāpyasāvityādi| kasyaciddharmasyeti samyaksambodhyādeḥ| āvāhaka āhārakaḥ| nirvāhako niṣpādakaḥ| asato'kiñcitkaratvāt| pratītyasamutpāda eṣa enaṃ prāpya bodhisattvaḥ saṃbudhyata iti cedāha| kathaṃ cetyādi| na hyasat prāpyata iti bhāvaḥ| anuttarāpītyādi| atyantaviviktā prajñāpāramitāvat| kathaṃ bhavatīti naiva bhavati| atyantāsatoḥ sādhyasādhanatvāyogāditi bhāvaḥ|



evamukta ityādi| yata eva ata eveti| hetvanurūpatvātphalasyetyarthaḥ| sa cedityādinā hetuṃ paripūrayati| yadi hi saṃjānīte tadā vikalpaḥ syāt na prajñāpāramitā| evamityādinopasaṃhāraḥ| nāpyabhisaṃbudhyata ityabhisaṃbodheravikalpanāditi bhāvaḥ| abhisabudhyate cetyādi| parikalpitena hi rūpeṇa trayamidaṃ nāsti tacchūnyena tu vijñaptirūpeṇāstīti bhāvaḥ| tathāpi saṃvṛttireṣāṃ yathā pratibhāsasamatvāt| śūnyatā tu paramārthaḥ| gambhīre'rthe caratīti yato'sminnarthe na śakyate'nyaiścaritum| duṣkarakāraka iti| yataḥ sa bhagavān sākṣātkartuṃ śaktopi na sākṣātkaroti sattvāvekṣayā| bhāṣitasyārthamiti ābhiprāyikamartham| duṣkaramanyeṣāṃ sukaraṃ bodhisattvasyeti bhāvaḥ| kutaḥ sukaram ? upāyakuśalatvāt| sa copāyaḥ prajñāpāramitaiva| atastamevāha tathāhītyādinā| ya iti bodhisattvaḥ| ya iti gambhīro'rthaḥ| yeneti prajñāpāramitākhyena| athāsyāṃ prajñāpāramitāyāṃ carataḥ sā caryā kiyatā bhavatītyata āha| sa cedityādi| na saṃsīdatīti na bhajyate| ayamuddeśaḥ| asya nirdeśaḥ ṣoḍhā| nāvalīyata iti nāsyāṃ madhyapremā| na saṃlīyata iti nāsyāṃ mṛdupremā| na vipṛṣṭhībhavatīti nāpremā| nottrasyatīti naināṃ tyaktukāmaḥ| na saṃtrasyatīti na tyajati| na saṃtrāsamāpadyata iti na prabandhena tyajati| tadevaṃ ṣaḍvidhabhaṅgapratiṣedhādetadgamyate yosyāmabhimukhībhūtāyāmatyantaṃ prīyate so'syāṃ caratīti| aparamāha sa cedityādinā| aparamāha| āsannetyādinā| aparamāha dūrīkṛtetyādinā| iha svabhāvādayo navārthāḥ| pravṛttipakṣe bodhisattvairupādeyatvāt| teṣu vikalpaḥ sammoho'samyagjñānam| tatrādyaḥ svabhāvavikalpaḥ| svabhāvaḥ svābhiprāyaḥ| ahamanuttarāṃ samyaksambodhimadhigaccheyaṃ tanmārgeṇeti| bodhicittamityarthaḥ| tasmin vikalpaḥ| ākāro bodheḥ prajñāpāramitāyāśca śūnyatāyāṃ yadajñānamasamāhitajñānaṃ ca| samāhitajñāne ca tisro manyanā| ahaṃ carāmi āsannā me mahābodhirahaṃ vā dūre hīnabodheḥ syāmiti| asya pratipakṣaḥ kathaṃ bhagavanmāyopamaṃ cittamityata ārabhya tadyathāpītyataḥ prāk| iti svabhāvavikalpaḥ||



tadyathāpītyādi| āsannā me mahābodhirdūre hīnabodhī yatohaṃ buddhagotra iti sammohaḥ| asya pratipakṣaḥ| ākāśasamatvādgotrasya tadvadavikalpā prajñāpāramiteti gotravikalpaḥ||



tadyathāpītyādi| asti me pratipattisamudāgamaḥ| tata āsannā me mahābodhirdūre hīnabodhī iti saṃmohaḥ| tasya pratipakṣaḥ samudāgamasya māyāpuruṣopamatvādavikalpā prajñāpāramiteti pratipatsamudāgamavikalpaḥ||



tadyathāpītyādi| pratibhāsaḥ pratibimbaḥ| jñānapratibhāsasya pratibhāsatvenaiva yad jñānaṃ na tvālambanasya ca| seha jñānasyālambanā bhrāntiḥ| sā mama jātā| tata āsannā me mahābodhirdūre hīnabodhī iti saṃmohaḥ| tasya pratipakṣaḥ pratibimbavadavikalpā prajñāpāramiteti ālambanābhrāntivikalpaḥ||



tadyathāpītyādi| pratipakṣo hantā vipakṣo hantavya iti saṃmohaḥ| asya pratipakṣo yathā tathāgatasya priyāpriyau na stastadvadavikalpāyāṃ prajñāpāramitāyāṃ caratopīti pratipakṣavipakṣavikalpaḥ||



yathaiva hītyādi abhūtakalpanāt kalpaḥ| tasya vigamakalpanādvikalpaḥ| tau prahīṇau yathā tathāgatasya tadvadavikalpāyāṃ prajñāpāramitāyāṃ caratopi| tatra kalpavigamo vikalpaḥ svādhigamasaṃmohaḥ| tasya pratipakṣaḥ kalpavikalpaprahīṇā prajñāpāramiteti svādhigamavikalpaḥ||



tadyathāpītyādi| prajñāpāramitāmahaṃ bhāvayāmi| tata āsannā me mahābodhirdūre hīnabodhī iti kartari sammohaḥ| tasya pratipakṣaḥ| kartustathāgatanirmitopamatattadvadeva kartari nirvikalpā prajñāpāramiteti kartari vikalpaḥ||



tadyathāpītyādi| sa ca tathāgatanirmito yadarthaṃ nirmitastacca kṛtyaṃ karoti| na ca tāṃ kriyāṃ vikalpayati| tadvadbodhisattvaḥ prajñāpāramitāṃ bhāvayati na ca vikalpayatīti pratipakṣaḥ| bodhivikalpanaṃ kriyāphalavikalpaḥ||



tadyathāpītyādi [ā parivartā]ntāt| śilpinā yadartha dāruyantramayaḥ pumānkṛtaḥ sa tadartha karoti na vikalpayati| tadvadbodhisattvo bodhaye, na (tāṃ) bodhiṃ prāpsyati na ca tāṃ vikalpayatīti pratipakṣaḥ| bodhivikalpanaṃ kriyāphalavikalpaḥ||



māyopamacittopalakṣitaḥ parivarto māyopamaparivartaḥ||



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ ṣaḍiṃvaśatitamaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project