Digital Sanskrit Buddhist Canon

Śikṣāparivarto nāma pañcaviṃśatitamaḥ

Technical Details
XXV

śikṣāparivarto nāma pañcaviṃśatitamaḥ|



atha khalvityādi pāraṃ gacchatīti yāvat| kva śikṣamāṇaḥ sarvajñatāyāṃ śikṣata iti praśnaḥ| kṣaye'nutpāde'nirodhe'jātau'bhāve viveke virāge ākāśe dharmadhātau nirvāṇe śikṣamāṇa ityuttaram| atropapattiḥ| yā hi tathāgatasya tathatā yayāsau tathāgataḥ na sā kṣīyate'kṣayatvāt [a ?] kṣayasya| na ca sā utpadyate va nirudhyate vā jāyate vā bhavati vā vibhavati vā vivicyate vā rajyate vā ākāśībhavati vā dharmībhavatīti vā nirvāti vā| evaṃ śikṣamāṇaḥ prajñāpāramitāyāṃ śikṣata ityanena mārgamāha||



buddhabhūmau śikṣata ityanena phalamāha| amṛtadhāturmokṣadhātuḥ| nāthakāmā iti nāthatvakāmāḥ| abhyudgatatetyutkṛṣṭatā| śakunīn dhnanti śākunikāḥ| niṣādā mṛtapā(? mṛgayavaḥ)| dhīvarāḥ kaivartāḥ| urabhrā meṣāḥ| tān dhnantīti aurabhrikāḥ| andho'cakṣuḥ| badhiro'śrotraḥ| kāṇa ekākṣaḥ| kuṇṭho vakrabāhuḥ| kubjo bhagnapṛṣṭhaḥ| kuṇiḥ karavikalaḥ| laḍgaḥ saṃhatajānuḥ| khañjo vikalagatiḥ| jaḍo niṣpratibhaḥ| lolo'sthirapadaḥ| lallo'karmaṇyajivhaḥ| kalla uccaiḥ śabdaśrāvī| hīnāṅgo ninditāṅgaḥ| vikalāṅga ūnāṅgaḥ| vikṛtāṅgo manuṣyavisadṛśāṅgaḥ| nigacchatīti niṣpādayati| tāmanuprāpnotīti balādipariśuddhim| jānamiṣyāmaḥ paśyayiṣyāma iti| śatrantātkarotyarthe ṇic| ṭilopaḥ| śeṣaṃ subodhaṃ yāvat pāraṃ gacchanti| iti navamī vivṛddhiḥ||



tadyathāpītyādi punaraparātprāk| suvarṇajātarūpādayaḥ gobalīvardanyāyena| ūṣarāḥ sakṣāramṛttikāḥ| ujjaṅgalā ucca(?)nirjalāḥ| tṛṇaṃ vīraṇādi| khāṇḍaḥ su(śu)ṣkatarukīlakaḥ| kaṇṭakādhānaḥ kaṇṭakīmadanādirvividhāste yeṣu| śeṣaṃ subodham| iti daśamī||



punaraparādi punaraparātprāk| cakravartirājyaṃ saṃvartate'smāditi tat saṃvartanīyam| ityekādaśī||



punaraparādi punaraparātprāk| śakraḥ saṃvartate'smāditi tatsaṃvartanīyam| iti dvādaśī||



punaraparādi punaraparātprāk| brahmā saṃvartate'smāditi tatsaṃvartanīyam| iti trayodaśī||



punaraparādi jīvitendriyavākyātprāk| kuśalasasyaprarohavirodhino rāgadveṣamohāḥ khilāḥ| vicikitsā satyaratneṣu vimatiḥ| īrṣyā parasampattau vyāroṣaḥ| śeṣāḥ ṣaṭ pāramitāvipakṣāḥ| śeṣaṃ subodham| iti caturdaśī||



tadyathāpītyādi sa cetpunarityataḥ prāk| ajñāna iti prajñāpāramitāvipakṣe| puṇyāgraḥ puṇyairagraḥ| tadeva darśayitumāha tatkimityādi| buddhaviṣayo buddhadharmasākalyam| vaśavartī vṛṣabhiḥ| tabhdāvastattā| vikrīḍitaṃ ṛddhiprātihāryeṇa| siṃhanādanadanamanuśāsanīprātihāryeṇa| buddhānāṃ sampattirubhayāryasaṃghaiścaryam| vyavacārayati parijñānāt| na ca prativahati teṣvanavasthānāt| śeṣaṃ subodham| iti pañcadaśī||



sa cetpunarityādyāparivartāntāt| atha tāmapi na sañjānīte| kathamityāha iyaṃ setyādi vāśabdāntam| evamapītyebhireva tribhirākāraiḥ| sa cedevaṃ caratīti tathaivāsaṃjānannasamanupaśyan| iti ṣoḍaśī vivṛddhiḥ||



śikṣāyā vācakaḥ parivartaḥ śikṣāparivartaḥ||



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ pañcaśiṃtitamaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project