Digital Sanskrit Buddhist Canon

Kalyāṇamitraparivarto nāma dvāviṃśatitamaḥ

Technical Details
XXII

kalyāṇamitraparivarto nāma dvāviṃśatitamaḥ|



atha khalvityādinā āsu khalu punarityataḥ prāk| prajñāpāramitaiveti prādhānyādavadhāraṇam| yathā ca saikā tayā sahitāḥ ṣaṭ| ata āha| sarvā eva cetyādi| kuta ityāha| ṣaḍevetyādi| tā eva niṣṭhāṃ gatāḥ śāstā yaḥ paramaṃ phalam| tataḥ pūrvānta eva mārgaḥ| āloko lokottaraṃ jñānaṃ pramuditāyāṃ sopi tā eva| ulkā prayatnavāhī mārgo vimalādibhūmiṣu ṣaṭsu sopi tā eva| avabhāso divasālokaḥ| sa cāyatnavāhī mārgo'calādiṣu bhūmiṣu sopi tā eva| ataśca tā eva trīṇi ratnāni| tasmāttā eva śaraṇaṃ yāvat dīpaḥ| padārthaḥ pūrvavat| tā eva mātā dhāraṇātpoṣaṇācca| tā eva pitā bijādhānāt| jñānāyeti darśanāya| bodhāyeti bhāvanāmārgāya| taktasya hetoriti kutaḥ prajñāpāramitaiva yathoktaguṇā netarā ityarthaḥ| atra hītyādinā parihāraḥ| traiyadhvikabuddhānāṃ ca sarvajñatā tatprasūtaivetyākhyātumāha| yepītyādi| nirjātā niṣpannā| antargatā iti yathāyogamantarbhūtāḥ| buddhajñānādipadāni pūrvameva vyākhyātāni| sarvabhūtānāṃ upakāribhūto bhavatīti sambandhaḥ| kadetyāha yadetyādi| iti kalyāṇamitrasevā navamaṃ liṅgam||



āsu khalvityādi subhūtirāhetyataḥ prāk| yasmāt iyameva praṇāyikā tasmāt aparapraṇeyatā ityādi| tasmādaparapraṇeyatā daśamaṃ liṅgam||



subhūtirāhetyādi| saṃkleśo vyavadānaṃ ca prajñāyata iti yāvat| asaṅgalakṣaṇetyanupalambhalakṣaṇā| sarvadharmasvalakṣaṇānāṃ tasyāmanupalambhāt| tathā rūpādayopi śūnyatvādviviktatvāt| yadityādinā codyaṃ na codyaṃ na hītyarthaḥ| udagraho nimittasya abhiniveśo vastutvena grāhaḥ| tadevamasaṅgalakṣaṇā bhagavatī dharmāśca| tathāpyasti saṃkleśo'sti vyavadānamityekādaśamaṃ liṅgam||



subhūtirāhetyādi sa cetpunarityataḥ prāk| anavamardanīya ityasaṃhāryaḥ| anenāpīti sarvadharmeṣvavivikteṣvityādinā anavamardanīyatvalābho dvādaśaṃ liṅgam|| ityuktāni liṅgāni||



vivṛddhirvaktavyā| ataḥ śāstram-



[127] jambūdvīpajaneyattābuddhapūjāśubhādikāḥ (kām)|

upamāṃ bahudhā kṛtvā vivṛddhiḥ ṣoḍaśātmikāṃ ||5-2||



ṣoḍaśaprakārā vivṛddhiruktā sūtre| kiṃ kṛtvā ? 'upamāṃ kṛtvā'| kīdṛśīm ? jambūdvīpe ye janāḥ sattvāsteṣāmiyattayā sūtroktena māhātmyena manuṣyabhāvacittotpādalakṣaṇena yā buddhapūjā tayā yacchubhaṃ puṇyaṃ tadādiryasyā upamāyāḥ, tām| ādiśabdaṃ (bdāt ?) labdhara (?)kāri(?)mahāmaṇiratnādiparigrahaḥ| buddhabhūmirbahubhiḥ prakārairuktā vināpyupamām||



tatrādyā sa cetpunarityādinā tadyathāpītyataḥ prāk| yāvajjīvamiti yāvadāyuḥ| taddānamiti yadbuddhebhyo sarvasattvebhyaḥ| manasikāraiḥ viharatīti vivṛddhisaṃgṛhītaiḥ| sthāpayitveti tyaktvā| tatteṣāṃ sthāpanaṃ kasya hetoḥ ? vadhyagatāniveti vadhyasthānagatānivā(va)| virāgayata ityaprāptavataḥ| itiprajñāpāramitāpratisaṃyuktairmanasikārai rātriṃdivānāṃ nayanāt prathamā vivṛddhiḥ||



tadyathāpītyādi na ca parihīyata iti yāvat| prajñāpāramiteti tāvadanveṣṭavyeti sambandhaḥ| kīdṛśena ? avirahitasarvajñatācittena| avirahitātpūrvaṃ manasikāraśabdaḥ kvacit paṭhyate| sā vānyā veti pustakabhedāt| prajñāpāramitāpratisaṃyuktairmanasikāraiḥ kṣaṇamapyavirahād dvitīyā vivṛddhiḥ||



subhūtirāhetyādi netatsthānaṃ vidyata iti yāvat anutpattikeṣu dharmeṣu kṣāntipratilambhādvyākaraṇalābha iti tṛtīyā||



subhūtirāhetyādyā parivartāntāt| vyākaraṇe'bhisambodhe ca nirmānatvāccaturthī||



kalyāṇamitrādiḥ parivarto kalyāṇamitraparivartaḥ||



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ dvāviṃśatitamaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project