Digital Sanskrit Buddhist Canon

Mārakarmaparivarto nāmaikaviṃśatitamaḥ

Technical Details
XXI

mārakarmaparivarto nāmaikaviṃśatitamaḥ|



tatra khalvityādi| ayamekaviṃśatitamaḥ parivarto mārakarmaṇām| kasteṣāṃ prastāvaḥ ? navayānasaṃprasthitasya bodhisattvasya satyādhiṣṭhānaphalasampādanādinā mithyāmānotpādanāya bahudhā mārāḥ| parākramata ityayameṣāṃ prastāvaḥ| tatretyanantarokte satyādhiṣṭhāne| autsukyamiti prāptāvasarasya karmaṇaḥ karaṇārtha mutsāhaḥ| balamutsāhaśaktiḥ| tejaḥ prabhāvaśaktiḥ| kathaṃ tejovattaramiti yāvat| tasau matvartha iti bhatvāspadatvaṃ nāstīti bhatvena na bhavitavyam| tadyathā āyuṣmān sarasvān iti| evaṃ tarhi dīptyarthā[d]dravateḥ śatrantāt tarap| tejasā dīptataraṃ tejovattaramiti| autsukyamiti| ātmani bahumānam| āvamaṃsyata ityādi| avamāno'nādaraḥ| uccagghānamantarhāsaḥ| ullāpanaṃ manasānyatkaraṇam| kutsanaṃ doṣadarśitā| taṃsanaṃ doṣavāditā| sambodhāvitīti| itiśabdo hetau| mānaṃ janayiṣyatītyādi| atra saśabdasya sarvatretyarthaḥ| jananamutpādanam| vadhaṃnaṃ puraḥsarīkaraṇam| stambhanaṃ sthirīkaraṇam| bṛṃhaṇa paripuṣṭiḥ| utpādanamaccairnayanam| mānenetyādi| anyebhyo'dhikatvena cittasyonnatiḥ sāmānyena mānaḥ sa pūrvamuktaḥ| iha tu tadviśeṣā ucyante| yā tasya hīnādunnatiḥ sa mānaḥ| yādṛśādeva so'timānaḥ| yo punaḥ prakṛṣṭāt sa mānātimānaḥ| aprāpte'vaivartikatve prāptaṃ mayeti so'bhimānaḥ| yā punarabhūtairavaivartikaguṇairguṇavānasmīti sa mithyāmānaḥ| tathā rūpāniti mahābhūtān bodhisattvān dṛṣṭaveti pareṇa sambandhaḥ| śeṣaṃ teṣāmeva viśeṣaṇam| bhajiṣyata ityatra bhajeriṭpratiṣedho bhavati saṃjñāpūrvakasya vidheranityatvāt| tadeva mārabandhanamiti mānam|



punaraparamityādi| nāmāpadeśaḥ saṃjñākathanam| mṛduko mṛdvindriyaḥ| āraṇyakatvādayo dhutaguṇāḥ| grāmādvahiḥ krośātparamaraṇyam| tatraiva sthānāt āraṇyakaḥ| piṇḍapātasyaiva bhojanāt piṇḍapātikaḥ| pāṃsukūlasyeva prāvaraṇāt pāṃsukūlikaḥ| madhyānhasyopānta eva bhojanāt khalu paścābhdaktikaḥ| ekāsana eva bhuṅkte ekāsanikaḥ| sakṛdāstīrṇe nityaṃ śayanāt yāthāsaṃstarikaḥ| tricīvarādadhikatyāgāt traicīvarikaḥ| śmaśānasamīpa eva sthānāt śmāśānikaḥ| vṛkṣamūla eva sthānāt vṛkṣamūlikaḥ| niṣadyayā rātrinayanān naiṣadyikaḥ| acchanno'vakāśo'bhyavakāśaḥ| tatraiva sthānāt ābhyavakāśikaḥ| aurṇakaśānakādereva prāvaraṇāt nāmantikaḥ| alpaiṣaṇāt alpecchaḥ| tāvataiva santoṣāt santuṣṭaḥ| ekākitvāt praviviktaḥ| dṛṣṭe dharme tasminneva janmani bhavo dṛṣṭadhārmikaḥ| tena ādekṣyati vyapadekṣyati| kathamityāha pūrvamapītyādi| yacchabdastasmādarthe| adhiṣṭhānamāviṣkaraṇam| dhutaguṇaiḥ saṃlekhaḥ karṣaṇaṃ dhanulekhanavat| manyāṃ karotīti ṇic| yac manyanā māna ityarthaḥ| śeṣaṃ subodhaṃ dhutaguṇāḥ saṃvidyanta iti yāvat|



tasya khalvityādi| nāmādhiṣṭhāneneti kimatra nāma ? avinivartanīyaśabdastadguṇaśabdaśca| stambhābhibhūta iti stambho guruṣvagauravam| katamannāmadheyamityata āha| yadevetyādi| teneti bodhisattvena| anuvartitamityanuvicintitam| asyaiva nirdeśa uttarābhyām| anuvitarkitaṃ kiṃ me nāma bhavediti| anuvicāritamidaṃ me nāma bhavediti| vyākariṣyatītyāyākhyāsyati māraḥ| anuvartitamākāṅikṣatam| sametīti saṃvadati| kiṃ kena saṃvadatītyata āha nāmnā nāmeti| tataḥ kimityāha vyākṛta ityādi| saṃdhāvya saṃsṛtyeti tāsu tāsu durgatiṣūtpadya| yadi ceti cakāraḥ samuccayārthaḥ sūkṣmasūkṣmāṇīti durlakṣyāṇi|



araṇyaṃ ca yathoktam| vanaprasthaṃ ca giriguhā ca śmaśānaṃ ca palālapuñjaśceti dvandvaḥ| ādiśabdādvṛkṣamūlādi| āraṇyakānītyaraṇye bhavāni| ata eva prāntāni vijanapadānīti vijanasthānāni| viviktāni śūnyāni| vivikto rahitaḥ grāmasyāntaḥ samīpamekadeśo vā| manasikāraviveka iti manasikārebhyo vivekaḥ| mṛdunā abhiniveśena niśritaḥ| madhyena ālīnaḥ| adhimātreṇa adhyavasitaḥ| tenaivātmotkarṣaṇāt adhyavasāyamāpannaḥ| saṃkīrṇo gṛhipravrajitaiḥ| ākīrṇaḥ pravrajitaireva bodhisattvacaṇḍālaḥ tairasaṃvāsyatvāt| bodhisattvadūṣī svadoṣeṇa teṣāṃ dūṣaṇāt| bodhisattvapratirūpako dehasāmyāt| bodhisattvaprativarṇiko nāmasāmyāt| bodhisattvakāraṇḍavakaḥ haṃseṣviva teṣvakṛṣṇeṣu kṛṣṇatvāt| cauraḥ śramaṇaveṣeṇa dharmagrahaṇāt| cauro bodhisattvānāmasammatatvāt| cauraḥ sadevakasya lokasya mithyādakṣiṇīyatvāt| tajjātīya ityādinā tāvadvaśasya sabhdirasevyatāṃ vistareṇāha| sthāma balam| anāryāḥ pāpāḥ| udvignaṃ bhītam| tatrāpi tāvaditi tādṛśepi| maṃtrāyamāṇenetyādinā maitryādicatuṣṭayaviṣayabhedānāha| evaṃ cetyādinā praṇidhānam| ayamapīti| yasya khalu punarityādikaḥ sarvaḥ| abhijñāyeti| atyutka[ṭaḥ] parākramaḥ puruṣakāraḥ| idamapītyādinā paścimamārakarmopasaṃhāraḥ||



mārakarmaṇāmabhidhāyakaḥ parivartastathoktaḥ||



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāmekaviṃśatitamaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project