Digital Sanskrit Buddhist Canon

Upāyakauśalyamīmāṃsāparivarto nāma viṃśatitamaḥ

Technical Details
XX

upāyakauśalyamīmāṃsāparivarto nāma viṃśatitamaḥ|



kṣetrapariśuddhiruktā| upāyakauśalaṃ vaktavyam| ataḥ śāstram-



[121] viṣayo'sya prayogaśca sā(śā)travāṇāmatikramaḥ|

apratiṣṭho yathāvedhamasādhāraṇalakṣaṇaḥ||4-62||



[122] aśa(sa)kto'nupalambhaśca nimittapraṇidhikṛtau|

talliṅgaṃ cāpramāṇaṃ ca daśadhopāyakauśalam||4-63||



asya hyupāyakauśalasya 'viṣayaḥ' sūtre prathamaṃ vaktavyaḥ| tataḥ'prayogaḥ' prathamābhyāsaḥ| tato daśa prabhedāḥ sā (śā)travātikramādayaḥ| 'nimittapraṇidhikṛtau' tābhyāmiti tathoktau nimittakṛtaḥ praṇidhikṛtaśca|



atha khalvityādi| atrādau bhūtakoṭimityetadantena viṣaya uktaḥ| śūnyatāsamādhinaivānimittāpraṇihitayorbodhipakṣādīnāṃ copalakṣaṇāt| śūnyatāyāmiti śūnyatāsamādhau| santatiḥ pravāhaḥ| kathaṃ pratyavekṣamāṇa ityāha rūpaṃ śunyamitīti| tāmiti śūnyatām| dharmatāmiti dharmaprakṛtim| dharmatayeti dharmasāratayā| bhūtakoṭiriti śūnyataiva kaivalyaṃ gatā bhūtakoṭiḥ| ityupāyakauśalasya viṣayaḥ||



evamukta ityādi tadyathāpītyataḥ prāk| asamāhita eveti sākṣātkartavyatayā'nadhyavasita eva| atrāntarā iti yāvadbuddhadharmā asya na paripakvāḥ| evamityuktena krameṇa| ārūḍha upārjitāḥ| śeṣa subodham| ityupāyakauśalasya prayogaḥ||



tadyathāpītyādi tadyathāpītyataḥ prāk| śūro nirbhīḥ| vīryamutsāhaḥ| pratiṣṭhānaṃ sthairyam| pratibhānamabhyūhaḥ| pratipattiranuṣṭhānam| yasminkālādau yadyuktaṃ tajjñānāt kālādijñaḥ| gatiḥ kāyavākcittakarmaṇyatā| tāṃ gataḥ prāptaḥ| praharaṇāvaraṇaṃ kavacādi| smṛtiḥ smaraṇam| matirabhyūhaḥ| gatirjñānam| dhṛtirdhāraṇam| nītirnītijñānam| viśāradaḥ paṇḍitaḥ iti śatrava eva 'śātravā' antarāyāḥ| teṣāmatikramaścaturbhirapramāṇairiti prathamamupāyakauśalam||



tadyathāpītyādi tadyathāpītyataḥ prāk| caratīti gacchati| na ca bhūmau patatīti pātapratiṣedhaḥ sthitiḥ| na ca kañcinniśrityeti pratiṣṭhāpratiṣedhaḥ| niśrityetyāspadīkṛtya| viharatīti tiṣṭhati| na ca tatrāpīti viharaṇepi niśritaḥ| patatyaparipūrṇairiti| atra na patatīti na pratitiṣṭhatītyarthaḥ| pratiṣṭhāvirahādapratiṣṭha upāyaḥ||



tadyathāpītyādi prāgevamuktāta| vārayediti| ākāśa eva sthāpayet| patanaṃ na dadyāditi patituṃ na dadyāt| uddharva kṣiptasya sa(śa)rasyeva śarāntaraiściramapātāya ya āvedhastadvadābuddhadharmaparipākama(kaṃ) sākṣātkaraṇāya cittasya cittāntarairya āvedhaḥ| tadanatikrameṇa vṛttiryathāvedhamupāyaḥ||



evamukta ityādi prāk punaraparāt| carati śamathena| viharati vipaśyanayā| samādhisamāpattirubhābhyām| mameti mayā| abhinirharatīti niṣpādayati| samādhiścāsau vimokṣaśca muktidvāratvāt| cittotpādaścittābhinirhāraḥ| anenāyaṃ duṣkarakārakaḥ| eṣa ca sarvaśrāvakapratyekabuddhairasādhāraṇatvādasādhāraṇa upāyaḥ||



punaraparādi prāk punaraparāt| sattva ātmā puruṣaḥ| indriyāṇi pañca śraddhādīni| balānyapi pañcaiva| bodhyaṅgāni sapta| mārgo'ṣṭāṅgaḥ| sattvadṛṣṭiḥ saktiḥ| tatprahāṇāya sattvānāmabhisambuddhaḥ| sattvān deśayiṣyāmīti sañcintya śūnyatādisamāpattirasaktiḥ| tadyogādasakta upāyaḥ||



punaraparādi prākpunaraparāt| dharmasaṃjñā skandhadhātvādisaṃjñā| sa upalambhaḥ| tatprahāṇāyetyādi pūrvavat| evaṃ śūnyatādisamāpattiranupalambhaḥ| tadyogādanupalambha upāyaḥ||



punaraparādi punaraparātprāk| strī pumān rūpaṃ śabda iti nimittasaṃjñā| tatprahāṇāyetyādi pūrvavat| evamanimittasamāpattirānimittam| tadyogādānimitta upāyaḥ||



punaraparādi yo hītyataḥ prāk| devaḥ śakraścakravarttī syāmityādirbhavabhogābhilāṣaḥ praṇihitam| tasya mūlaṃ viparyāsāḥ| tasmāccaturviparyāsaprahāṇāyetyādi pūrvavat| evamapraṇihitasamādhirapraṇihitam tadyogādapraṇihita upāyaḥ||



yo hi kaścidityādi naitat sthānaṃ vidyata iti yāvat| anupalambhādīnāmupāyā vimokṣamukhatrayaṃ viṣaya uktaḥ| sāṃpratameṣāmanabhisaṃskārādikamadhikaṃ viṣayamamoghatāṃ ca bravīti| anabhisaṃskāre patediti hīnabodhau| traidhātukeneti saṃsāreṇa||



evaṃ hītyādi subhūtirāhetyataḥ prāk| samyaksambodhikāmena bodhisattvena vijño bodhisattvaḥ praṣṭavyaḥ| samyaksambodhaye kiṃ bhāvayeyaṃ kathaṃ ca bhāvayeyamiti| sa cedācakṣīta śūnyatādikameva bhāvaya tacca parijayaṃ mātuḥ sākṣātkārṣīḥ| tatropāyaḥ sarvasattvāparityāgacittādiriti| etattasyākhyāturavaivartikatve liṅgam| tasmāttasya liṅgamasminniti talliṅga upāyaḥ||



subhūtirāhetyādi sacetpunarityataḥ prāk| bahavo bodhāya caranti teṣvalpakāste ya evaṃ visarjayanti| vyākṛtāste'vaivarttikatve'saṃhāryāḥ sadevamānuṣāsureṇa lokena| yataste'lpakā ato'lpapramāṇā ityapramāṇa upāyaḥ||



tadevaṃ navamasya paścārddhāt prabhṛti viṃśatitamasya pūrvārddhaṃ yāvadekādaśaparivartāḥ sarvākārābhisaṃbodhiḥ||



ita ūddharvaṃ mūrddhābhisamayo vaktavyaḥ| tasyoddeśaḥ pūrvamuktaḥ ślokadvayena ṣaḍakṣarādhikena-



[123] liṅgaṃ tasya vivṛddhiśca nirūḍhiścittasaṃsthitiḥ|

caturdhā ca vikalpasya pratipakṣaścaturvidhaḥ||1-14||



[124] pratyekaṃ darśanākhye ca bhāvanākhye ca vartmani|

ānantaryasamādhiśca saha vipratipattibhiḥ||1-15||



[125] mūrdhābhisamayaḥ



tasyāṣṭau vastūni| 'liṅgavivṛddhiḥ nirūḍhiścittasaṃsthitiḥ'| dṛṅmārge vipakṣapratipakṣāḥ bhāvanāmārge vipakṣapratipakṣā ānantaryasamādhivipratipattayaśceti|



tatra liṅgamadhikṛtya śāstram-



[126] svapnāntarepi svapnābhā sarvadharmekṣaṇādikam|

mūrddhaprāptasya yogasya liṅgaṃ dvādaśadhā matam||5-1||



'mūrdhaprāptasya' iti prakarṣaprāptasya| 'yogasya' iti trisarvajñatāprayogasya| sa cetpunarityādi veditavyā| svapnāntaragatopi svapnopamān sarvadharmān paśyati na ca sākṣātkarotīti prathamaṃ liṅgam||



punaraparādi veditavyāntam| svapnāntaragatopi śrāvakabhūmau pratyekabuddhabhūmau traidhātuke ca spṛhāṃ na karotīti dvitīyam||



punaraparādi veditavyāntam| svapnāntaragato mahatyāṃ pariṣadyubhayasaṅghaparivṛtaṃ tathāgatamātmānaṃ paśyatīti tṛtīyam||



punaraparādi veditavyāntaram| svapnāntaragato vaihāyasamabhyudgamya sattvebhyo dharma deśayati vyāmagataṃ cātmānaṃ saṃjānīte| bhikṣūṃśca nirmitīta ye lokadhātvantareṣu buddhakṛtyaṃ kurvantīti caturtham||



punaraparādi veditavyāntam| svapnāntaragatopyātmanaḥ pareṣāṃ vā vadhabandhanaśiraśchedādīn dṛṣṭvā nottrasyati| vibuddhasya caivaṃ bhavati svapnopamaṃ sarva traidhātukaṃ mayā cābhisaṃbudhyaivaṃ dharmo deśayitavya iti pañcamam||



punaraparādi veditavyāntam| svapnāntaragatasya nairayikādīn sattvān dṛṣṭvā evaṃ bhavati| tathā kariṣyāmi yathā me'bhisambuddhasya buddhakṣetre trayo'pāyāḥ sarvathā na bhaviṣyantīti ṣaṣṭham||



punaraparādi punaraparāt prāk| svapnāntaragato yadi grāmadāhādau vartamāne prativibuddha evaṃ samanvāharet| yathā mayā svapne'vaivartikaliṅgānyātmani dṛṣṭāni tena satyenāyaṃ grāmadāhādiḥ śāmyatviti| sa cecchāmyati tatsaptamaṃ liṅgam||



punaraparādi āparivartasamāpteḥ| yadi kaścitsattvo'manuṣyeṇa gṛhīto'dhiṣṭhitaḥ āviṣṭo vā antaḥpraveśāt| tatra bodhisattvaḥ satyādhiṣṭhānaṃ kuryāt| yadyahaṃ vyākṛtaḥ pūrvabuddhairanuttarāyāṃ bodhau yadi ca me pariśuddho'dhyāśayastāmabhisamboddhaṃ yathā ca nāsti buddhānāṃ kiñcidajñātam| anena satyenāyamamanuṣyo'pakrāmatviti sa cettasmāt satyādhiṣṭhānāt apakrāmati tadaṣṭamaṃ liṅgam||



upāyakauśalyānāṃ mīmāṃsā parijñānaṃ tadarthaḥ parivartaḥ||



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ viṃśatitamaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project