Digital Sanskrit Buddhist Canon

Gaṅgadevābhaginīparivarto nāmekonaviṃśatitamaḥ

Technical Details
XIX

gaṅgadevābhaginīparivarto nāmekonaviṃśatitamaḥ|



atha khalvityādi prāgevamuktāt| na pūrveṇa cittena bodhirna ca paścimena tayorasamavadhānāditi codyam||



evamukta ityādi prāgevamuktāt| iyatā dīpadṛṣṭāntena parihāraḥ| atra śāstram-



[117] pūrveṇa bodhirno yuktā manasā paścimena vā|



iti codyam|

dīpadṛṣṭāntayogena

bodhiriti vartate| anena parihāraḥ||

atha śāstram-



gambhīrā dharmatāṣṭadhā||4-58||



yā bodhiriti vartate| kevalāyā bodhestathataiva lakṣaṇamuktamaṣṭādaśe| saparicchadāyāstu bodherlakṣaṇamaṣṭavidhaṃ gāmbhīryam| tatkathamaṣṭadhā ?



[118] utpāde ca nirodhe ca tathatāyāṃ gabhīratā|

jñeye jñāne ca caryāyāmadvayopāyakauśale||4-59||



'advayaṃ ca upāyakauśalyaṃ ca; iti samāhāradvandvaḥ| ata evamukta ityādinā prāgevamuktādgāmbhīrya subhūtiḥ prastauti| anyatra tebhya iti vinā tebhyaḥ| evamukte bhagavānityādinā parijayaṃ karotītyetadantenāṣṭavidhaṃ gāmbhīryamāha| yaccittamiti bhrāntamabhūtaparikalpātmakam| niruddhamiti santānakṣayāt kṣīṇam| no hīti naivetyarthaḥ| bhrāntikāraṇasya dvayābhiniveśasya kṣayāditi bhāvaḥ| ityutpādagāmbhīryam||



yaccittamutpannamiti abhrāntam| bhrāntikṣayāccittādhīnatvācca cittotpatteriti bhāvaḥ| nirodhadharmi bhagavanniti pratikṣaṇamiti bhāvaḥ| nirotsyata iti santānanirodheneti bhāvaḥ| no hīdamiti svarasata utpatteḥ praṇidhānādibhiśca saviśeṣamakṣayīkṛtatvāditi bhāvaḥ| yaccittamanutpannarmityutpādagāmbhīrye yaduktam yanna nirodhadharmītyanantarameva yaduktaṃ yannirodhadharmītyasmiṃsteṣāṃ punaruktatā syāt| yaccittamiti yaccittasantānaḥ| anutpādānirodhadharmītyanādinidhanam yo dharma iti nirvāṇākhyaḥ| nirodhoniruddham| tatsvabhāvo'syeti svabhāvaniruddhaḥ| dharmateti śūnyatā| iti nirodhagāmbhīryam|



tathaiva sthāsyatīti yāvadākāśam| mā kuṭasthā bhūditi tathatāvat| no hīdamiti pravāhanityatvāditi bhāvaḥ| gambhīrā tathateti samyagjñānādapi sūkṣmatvāditayatāgāmbhīryam||



tathatāyāṃ cittamiti tadveditvāttasyā ādheyam| no hīdamiti jñānābhdede vedyatvāyogāt| cittaṃ tathatetyekalakṣaṇāditi bhāvaḥ| anyattathatāyā ilikṣaṇabhedādeva| no hīdamiti lakṣaṇabhedepi tādātmyāt| tadevamagrāhyatvepi vedyā tathateti jñeyagāmbhīryam||



samanupaśyasi tvamiti cittarūpam| no hītyagrāhyatvāt| tadeva grāhyamapi cittaṃ vettīti jñānagāmbhīryam||



gambhīre caratīti prajñāpāramitārthe| samudācārā ālambananimittāni| pravartante na bhavanti| na samudācaranti na prakhyāntīti caryāgāmbhīryam||



nimitte caratīti dvayanimitte'dvayanimitte vā| no hīti na dvayanimitte nādvayanimitte| nimittamiti dvayādvayanimittam| avibhāvitamaprahīṇam| no hīti nāprahīṇam| prahīṇamevetyarthaḥ| ityadvayagāmbhīryam||



api nviti kinnu| nimittaṃ vibhāvitaṃ bhavatītyapratipūrṇeṣu sarvabuddhadharmeṣu iti bhāvaḥ| subhūtiruttaramāha| na sa bhagavannityadinā| ihaiveti| asminneva janmani| kuta ityāha| sa cedityādi| śrāvako bhavaediti na samyaksambuddhaḥ| etattadityādinopasaṃhāraḥ| yallakṣaṇaṃ yannimittamiti yaddharmanimittaṃ yacca dharmatānimittaṃ tatsarvaṃ jānāti| parijayamabhyāsamātraṃ karoti| ityupāyakauśalagāmbhīryam||



tatrāṣṭamaṃ gāmbhīryaṃ viprakṛṣṭam| bodhe śeṣāṇi sannikṛṣṭānītyuktavidhaṃ gāmbhīryam| uktaśca 'śaikṣau'vaivartiko gaṇaḥ'||



'samatā bhavaśāntyoḥ' vaktavyā| ataḥ śāstram-



[119] svapnopamatvāddharmāṇāṃ bhavaśāntyorakalpanā|



eṣa saṃsāra etannirvāṇamiti bhedakalpanā| saṃsāranirvāṇayoḥ samatājñānaṃ bhāvanāmārge| svapnopamānsarvadharmān paśyatastayorbhedakānupalambhāt| nanvabhūtaparikalpaḥ saṃsāraḥ sa ca bhrāntimātraṃ bhrāntikṣayastu nirvāṇam| kadā tayoḥ samatājñānam ? bhāvanāmārge saṃmukhībhūte sarvadharmanairātmyasaṃvedanāditi cet| darśanamārgepyetadastīti bhāvanāmārgasya ko'tiśayaḥ ? tasmāttato vyutthitasya samatājñānaṃ grāhyam| taccāyuktam| vyutthitasya hi jñānaṃ bhrāntaṃ svapnopamatvāt svapnaḥ| bhāvanāmārgastu samyagjñānaṃ divasopamatvāddivasaḥ| tatra kadā yuktaṃ syāt ? yadi daivasikādabhyāsātiśayāt, svapneti prajñāpāramitā vivardheta| ataḥ sūtre'tha khalvityādinā vivardhata ityetadantena praśnaḥ| subhūtirāhetyādinā bhāvitavyontenottaram| avikalpa iti| vikalpo viśeṣaḥ| avikalpo nirviśeṣaḥ| prajñāpāramitābhyāsata iti bhāvanāmārgābhyāsataḥ| iti saṃsāranirvāṇasamatā||



śāriputra āhetyādi| iha svapnaśabdena svapna evocyate| kṣayasaṃjñeti kṣayo nirvāṇaṃ tasya saṃjñā udgrahaḥ| bhutārthakalpanaṃ kalpaḥ| vitathakalpanaṃ vikalpaḥ| evameveti| ākāśavattathāgatavadvā| cittaṃ cetanā buddhirvikalpaḥ ityeko'rthaḥ| viviktānīti niḥsvabhāvāni| viplutā hi buddhiravidyamānameva nimittīkṛtyārambaṇī karoti| cetanāpītyādi sugamam| kāyasākṣīti kāya āśrayaḥ| tatparāvṛttyā kāyena sākṣātkārī kāyasākṣī enamarthamityetaccodyaṃ visarjayiṣyatīti parihariṣyati| ajito maitreya iti paryāyau| yo dharmo visarjayediti maitreyaḥ| visarjayitavya iti praśnaḥ| yena dharmeṇeti vācā| yasya dharmasyeti śāriputrasya| utpitsuḥ trāsa uttrāsaḥ| saṃbhūtastrāsaḥ santrāsaḥ| tasya pravāhaḥ santrāsāpattiḥ| balādhānaṃ bhāvanā balavāsanā| atra śāstram-



karmābhāvādicodyānāṃ parihārā yathoditāḥ||4-60||



iti saṃsāranirvāṇasamatāyāṃ codyaparihārāḥ||



'kṛtiśuddhiranuttarā' vaktavyā| ataḥ śāstram-



[120] sattvalokasya yā'śuddhistasyāḥ śuddhayupahārataḥ|

tathā bhājanalokasya buddhakṣetrasya śuddhatā||4-61||



ekadā yatraika eva buddho jāyate tadbuddhakṣetram| tasya śuddhatā pariśuddhiḥ| sā kuto bhavati ? 'sattvalokasya ' dṛśyate 'yā'śuddhiḥ' vyāḍakāntārāditā| tasyāḥ svabuddhakṣetrapariśuddhādupasaṃhārāt| mama buddhakṣetre sarvathaivaṃ mā bhūditi| eṣā vistareṇa mahatyoruktā| iha tu saṃkṣepataḥ| punaraparamityādinā atha khalu tatretyataḥ prāk| uttrāsādiniṣedha ukto vaktavyaśca tadapekṣayā punaraparaśabdāḥ| durgatā bhūmiḥ kāntāram| vyāḍaiḥ kāntāraṃ vyāḍakāntāram pānīyavarjitakāntāraṃ pānīyakāntāram| yadicecchabdo yadyarthe| divyopabhogetyādi| samabuddhakṣetrasattvā iti vartate| rudhirādyāhāravyudāsāya caitaduktam| sarvasvaparityāga eva kuśalam| yadeteṣāṃ loka iti bhājanaloke sukhasamaṅgilaḥ| sukhaṃ samarpitamāhitameṣāmiti sukhasamarpitāḥ| sarvata iti sarvatra| vyādhikāntāraṃ rogopasargaḥ| iyatīti cittakṣaṇaparimāṇā| apūrveti bhāvinī| yadutākoṭīriti nahi niraṃśasya kṣaṇasya koṭirasti| yā setyarthā(tyapūrvā) bhut| apūrvā koṭīryatrābhisaṃbhotsye| iti buddhakṣetrapariśuddhiḥ||



atha khalvityādyāparivartāntāt| anena yattasyāṃ deśanāyāṃ saṃvṛttaṃ tadāha| asaktāni alagnāni| antarikṣe vihāyasīti kevala evākāśe| pariniṣpattiriva pariniṣpattirvaśībhāvaḥ| pramāṇabaddhaḥ pramāṇaniyataḥ| asātakāntārāṇi duṣkāntārāṇi| śeṣaṃ subodham||



gaṅgadevābhaginyā lakṣitaḥ parivartastatparivartaḥ||



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāmekonaviṃśatitamaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project