Digital Sanskrit Buddhist Canon

Śūnyatāparivarto nāmāṣṭādaśaḥ

Technical Details
XVIII

śūnyatāparivarto nāmāṣṭādaśaḥ|



nirvedhāṅgadṛṅmārgayoravaivartikaliṅgāni saṃkhyayā viśeṣataścoktani| bhāvanāmārgastu gambhīraḥ| tato tānyubhayathāpi vaktumaśakyāni| ataḥ śāstram-



[111] gambhīro bhāvanāmārgaḥ



etadāha| atha khalvityādinā pratyekabuddhairityetadantena| āścaryaṃ bhagavannityekaṃ codyam| kimāścaryamityata āha| mahāguṇetyādi| mahān guṇasambhāraḥ paramagambhīratayā kalpāsaṃkhyeyadvayanirantaraprayatnalabhyatayā ca| ata eva viśeṣato jñātumaśakyatvādapramāṇāḥ saṃkhyātumaśakyatvādaparimitāḥ| bodhisattvo mahāsattva iti bhāvanāmārgastho'vaivartikaḥ| avinivartanīyeneti bhāvanāmārgasthena| saṃkhyātikramād anantam| paramodāratvād aparyantam| asaṃhārya samyagagrādyaṃ samyagjñātumaśakyaṃ śrāvakapratyekabuddhairapīti bhāvanāmārgasya gāmbhīryam||



subhūtirāhetyādi pratibalaḥ śakto nirdeṣṭum| kintu sattvā(rvā)rtho na syāditi bhāvaḥ| tataḥ kimityāha| ata evetyādi| evakāro bhinnakramaḥ| sthānānītyataḥ pareṇa draṣṭavyaḥ| sarvāṇi gambhīrāṇīti vīpsārthaḥ| sthānānīti bhāvanāmārgālambanāni| prajñāpāramitāyāṃ pratisaṃyuktāni tadādhāraṇītyarthaḥ| sūcayitavyānīti sūcyantāmityarthaḥ| iti subhūteradhyeṣaṇā||



evamukta ityādi| ārabhyeti| ādau nirdiśya| nigamayitukāma iti bhāvanārge yojayitukāmaḥ| iti bhagavato'bhyupagamaḥ|



atha śāstram-



gāmbhīryaṃ śūnyatādikam|

samāropāpavādāntamuktatā sā gabhīratā||4-52||



'gambhīro bhāvanāmārgaḥ' ityuktam| tasya 'gāmbhīryaṃ' gambhīrabhāvaḥ| yataḥ sa gambhīro bhavati tacca śūnyatānimittādikam| mārgasya gambhīryamālambanagāmbhīryāditi bhāvaḥ| taccālambanaṃ 'śūnyatādi'| śūnyatāderapi kā gāmbhīryatā ? yā'sya samāropāntenāpavādāntena cārahitatā| bhagavānabhyupagataṃ sūcayitumāha| gambhīramitītyādi| sarvadharmāṇāṃ yathāpratibhāsabhāvo yathātattvaṃ ca bhāvaḥ śūnyatā| saivānimittaṃtadvedane nimittanirodhāt| saivāpraṇihitaṃ tadvidāṃ traidhātuke'praṇidhānāt| saivānabhisaṃskārasteṣāṃ punarbhavāya karmākaraṇāt| saivānutpādasteṣāṃ tena karmaṇā'nutpādāt| saivājātisteṣāṃ prakṛtyajātatājñānāt| saivābhāvo'dravyatvāt| saiva virāgaśuddhiḥ kleśānuśayasamudghātāt| saiva nirodhasteṣāṃ punarbhavavi(ni)rodhāt| saiva nirvāṇaṃ teṣāṃ vāsanāsamudghātāt| saiva vigamasteṣāṃ sāśravaskandhoparamāt|| iti śūnyatādikam||



subhūtirāheti kākvā pṛcchatītyarthaḥ| dharmāṇāmiti śūnyatādinām| sarvadharmāṇāmiti skandhadhātvādīnām| bālagrāhyā rūpādayaste kathaṃ gambhīrāḥ? ataḥ svayameva pṛcchati kathaṃ cetyādi| uttaraṃ yathā tathatetyādi| kasya tathateti cedāha tatretyādi| sphuṭīkartumāha yathetyādi| yatreti yasyāṃ rūpāditathatāyāṃ vedyamānāyāṃ kalpitaṃ rūpādi na prakhyāti iyaṃ rūpādīnāṃ gambhīratā| paramārthasatā rūpeṇa teṣāṃ prakhyānāt| samyagdeśanayā toṣitaḥ subhūtirāha| āścaryamityādi| sūkṣmeṇeti nipuna(ṇa)vedyena| nirvāṇaṃ ca sūcitam| bhāvanāmārgasthasyāvaivartikasya sarveṣāṃ parikalpitānāmaprakhyānāt| rūpādibhyaśca nivāritaḥ| teṣāṃ paramārthasya prakhyānāt| tatra nirvāṇena rūpādisamāropāntamutkatā| iti śūnyatādigambhīratā||



atha śāstram-



[112] cintātulananidhyānānyabhīkṣṇaṃ bhāvanāpathaḥ|

nirve āṅgeṣu dṛṅmārge bhāvanāmārga eva ca||4-53||



'abhīkṣṇaṃ' iti prabandhena| ataḥ prābandhikāni 'cintātulananidhyānāni' svabhāvo bhāvanāmārgasya alambanaṃ śūnyatādi| śūnyatāderādhāro nirvedhabhāgīyadṛṅmārgabhāvanāmārgāḥ(rgaḥ) kathaṃ bhāvanāmārgasyā(ścā)syaiva viṣaya iti cedāha-



[113] prābandhikatvādiṣṭo'sau



'prābandhiko' hi bhāvanāmārgaḥ| tataḥ prākṛto viṣayaḥ paścāttamo viṣayīti nāsti virodhaḥ| atra sūtraṃ bhagavānāhetyādi| imānīti yathoktāni śūnyatādīni| prajñāpāramitāpratisaṃyuktānīti| vikalpapāramittaiva prajñā prajñāpāramitā darśanamārgo bhāvanāmārgaśca| nirvedhabhāgīyāni tu tādarthyātprajñāpāramitā| tasyāṃ trividhāyāṃ pratisaṃyuktāni sambaddhāni tadādhārāṇītyarthaḥ| ya imānio cintayiṣyati tulayiṣyati upanidhāsyatīti sambandhaḥ| kathamityata āha| evaṃ mayetyādi| sthātavyamiti cintayaikāntaniścayāt| śikṣitavyamiti tulanena śamathotpādanāt| pratipattavyamityupanidhyānena vipaśyanotpādanāt| ājñaptaṃ granthaśravaṇāt| ākhyātamarthajñāpanāt| upadiṣṭaṃ rahasyakīrtanāt catasro yuktayaḥ| apekṣāyuktiḥ sarvahetūnapekṣya kāryotpatteḥ| kāryakāraṇayuktiḥ tebhyaḥ pratyekaṃ kāryaviśeṣotpatteḥ| upapattiḥ sādhanayuktiḥ| yena pramāṇena yo'rthaḥ sidhyati| dharmatāyuktiḥ svabhāvaniyamodharmāṇām| agni eva dahatyāpa eva kledayantītyādi| ābhiḥ samādhyālambanasya rahasi paryaṅkamāruhya satkṛtya sātatyena nirūpaṇaṃ cintā| tatraiva navākāreṇa śamathena cetasaḥ samīkaraṇaṃ tulanam| dharmānvicinoti pravicinoti parivitarkayati parimīmāṃsāmāpadyata iti caturākārā vipaśyanā upanidhyānam|| tatra yathāvabhdāvikatājñānaṃ vicayaḥ| pañcaiva skandhā ityādi yathāvabhdāvikatājñānaṃ pravicayaḥ| sarva ete śūnyā ityādi nirvikalpena manasā prajñāsahagatena nimittīkaraṇaṃ parivitarkaḥ| santīraṇaṃ parimīmāṃsā| iti bhāvanāmārgasya svabhāvaḥ||



navadhā ca prakārataḥ|



sa bhāvanāmārgaḥ prakārabhedena navadhā bhavati| cakārādvipakṣo navadhā| kathamityāha-



mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ||4-54||



mṛdumṛduḥ| mṛdumadhyaḥ| mṛdvadhimātraḥ| madhyamṛduḥ| madhyamadhyaḥ| madhyadhimātraḥ| adhimātramṛduḥ| adhimātramadhyaḥ| adhimātrādhimātraśceti| vipakṣāṇāmapyeta eva nava prakārāḥ| tatraite mārgasya prakārā anulomamutpadyante| taiḥ pratilomaṃ vipakṣaprakārāḥ kṣīyante| adhimātrādhimātro'dhimātramadhyo yāvanmṛdumṛduḥ| sa ca vipakṣo bhāvanāheyaḥ kleśavikalpā yathāyogām| audāriko hi malaścelātpurva niṣpīḍyate paścāsūkṣmaḥ| tadvaccittādapi|



tatrādyaḥ tathetyādinā| dvitīya evamityādinā| tataḥ yathā punaraparādibhīḥ prasavatyantaiḥ tataḥ dvāvekena punaraparādinā subhūtirāhetyataḥ prāk| tathetyādi| tatheti yathoktena krameṇa sampādayamānaḥ śamathena| upanidhyāyana vipaśyanayā| upaparīkṣamāṇa ubhābhyām| prayujyamānaḥ śamathavīryeṇa| ghaṭamāno vipaśyanāvīryeṇa| vyāyacchamāna ubhayavīryeṇa| svayameva bhagavān pṛcchati kiyatkarma karotīti| uttaraṃ svayamevāha tadyathāpītyādinā| prasādā prabhavantīti prāsādikā guṇāḥ| matvarthīyo'c| paraparigṛhīteti parakīyā na vaśayen na śaknuyāt| saṃsārādityāgāmino janmaprabandhāt| chorayatīti tyajati| vipṛṣṭhīkaroti| āgāmino'nāgamanāt| vyantīkarotītyaparāntataḥ pūrvāntanayanāt| yathājñaptamityādi pūrvavat| yathoddiṣṭaṃ yathā nirdiṣṭamityuddeśanāt| tiṣṭhati cintayā saṃśayacchedāt| śikṣate śamathena| pratipadyate vipaśyanayā| upanidhyāyatītyubhābhyām| evaṃ yogaṃ bhāvanāmāpadyate| iyatā ekaṃ karmoktam|



dvitīyamāha tāṃścetyādinā samyaksambodherityetadantena| iti bhāvanāmārgo mṛdumṛduḥ||



evamityādi evamityanantaroktavat| tāvatkarmeti bahutarakalpavyantīkaraṇam| samyaksambodhivinivartakadoṣavivarjanaṃ ca| adhikamāha yathetyādinā prāk punaraparāt| tata iti dāyakāt| ayameva viśiṣyate bahutarapuṇyatayā prakṛṣyate| ityata āha| yoyamityādi| iti bhāvanāmārgo mṛdumadhyaḥ||



punarityādi| dadyādarpaṇataḥ| pratiṣṭhāpayedavipratisārataḥ| iti bhāvanāmārgo mṛddhadhimātraḥ||



punarityādi| manasikāro vihāraḥ| iti bhāvanāmārgo madhyamṛduḥ||



punarityādinā bhāvanāmārgo madhyamadhyaḥ||



punarityādi| vyutthāya dharma deśayet tacca bodhau pariṇāmayediti bhāvanāmārgo madhyādhimātraḥ||



punaraparetyādi| tacca dharmadānaṃ| prajñāpāramitoktena pariṇāmena pariṇāmayediti bhāvanāmārgo'dhimātramṛduḥ||



punarityādi| taddharmadānaṃ prajñāpāramitoktapariṇāmena pariṇamayya punaḥ pratisaṃlayane yogamāpadyate| iti bhāvanāmārgo'dhimātramadhyaḥ||



yaḥ punastat pratisaṃlayanamavirahitaṃ karoti prajñāpāramitayā sa tasya bhāvanāmārgo'dhimātrādhimātraḥ||



subhūtirāhetyādi| iha bahutaraṃ puṇyaṃ prasavatīti bāhulyenoktam| ataḥ subhūteścodyam| abhisaṃskāro vikalpaḥ| tadvatpuṇyābhisaṃskāropi| tasmādvahutaraṃ puṇyamiti bahutaro vikalpa uktaḥ syāditi| uttaraṃ bhagavānāha sopītyādinā prasavatyantena| idānīmiti bhāvanāmārgakāle| yathālakṣaṇamasattvācchūnyaḥ| ajñātārthe kapratyayaḥ| bālairajñātaḥ śūnyaka ityeva| evameva ākhyāti prakhyātīti ākhyaḥ| anākhye ākhyā bhavati ākhyāyate lohitāderākṛtigaṇatvāt kyaṣ| prakhyātītyarthaḥ| evamuttareṣvapi draṣṭavyam| asvāmikatvād riktaḥ| agrāhyatvāt tucchaḥ| grāhakābhāvatvād asaraḥ| evamiti śūnyatādibhiḥ| śeṣaṃ subodham| iti bahutaraṃpuṇyaṃprasavacodyaparihārau||



subhūtirāhetyādi| utkarṣopi viśeṣaḥ| chedopi nānākaraṇam| tayorvyavacchedārthamubhayorupādānam| pramāṇānītyaudāryaparicchedāḥ| saṃkhyayāpīti gaṇanayāpi na kṣapayituṃ kṣayaṃ netum| syābhdagavannityādi sugamam| adhikaṃ vacanaṃ adhivacanaṃ mukhyaṃ vācakamityarthaḥ| akṣayā apīti ākāśavat| aprameyātāpītyākāśasyeva| akṣayāprameyaśūnyatānimittādīnāṃ abhilāpāḥ śabdāḥ| nanu śabdā api vicatrāḥ kathamekārthe vyavacchedyabhedyaleśāditi bhāvaḥ| ata evāha deśanābhinirhāra eṣa iti| deśyate'nayeti deśanā karuṇā tasyā'bhinirhāro niḥṣyandaḥ sa cāsau nirdeśaśca| atra śāstram-



[114] asaṃkhyeyādinirdeśāḥ paramārthena na kṣamāḥ|

kṛpāniṣyandabhūtāste saṃvṛtyābhimatā mune||4-55||



'na kṣamā' iti na yuktāḥ| ityasaṃkhyeyādinirdeśe codyaparihārāḥ||



subhūtihāha| āścaryamityādyapi tu khalvityataḥ prāk| avāggocaratvād anabhilāpyāḥ| pāramitārthasyeti śūnyatālakṣaṇasya| atra śāstram-



[115] hānivṛddhī na yujyete nirālāpasya vastunaḥ|

bhāvanākhyena kiṃ hīnaṃ vartmanā kimudāgatam||4-56||



ityanabhilāpyasya hānivṛddhyabhāvaḥ||



kathaṃ tarhi bodhirityata āha| api tu khalvityādyāparivartasamāpteḥ| sa dānaṃ dadattānmanasikārāṃstāṃścittotpāniti yairdānaṃ dadāti| tāni ca kuśalamūlānīti yāni taiscittotpādaiḥ saṃprayuktāni| yathā bodhisthā pariṇāmayatīti| anyathā na sā pariṇāmanā bodhaye syāt| evamuttarāsvapi draṣṭavyam||



yathā'nuttarā samyaksambodhirityuktam| ataḥ pṛcchati| atha khalvityādinā| bhagavānāha tathataiṣā subhūte'nuttarā samyaksambodhirityādi| abhīkṣṇamiti punaḥ punaḥ| bahulamiti prabandhane| evaṃ khalvityādinopasaṃhāraḥ| atra śāstram-



[116] yathā bodhistathaivāsāviṣṭasyāthaisya sādhakaḥ|

tathatālakṣaṇā bodhiḥ sopi tallakṣaṇo mataḥ||4-57||



'asau' iti 'sopi' iti bhāvanāmārgaḥ||

śūnyatāpradhānaḥ parivartaḥ śūnyatāparivartaḥ||



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāmaṣṭādaśaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project