Digital Sanskrit Buddhist Canon

Avinirvatanīyākāraliṅganimittaparivarto nāma saptadaśaḥ

Technical Details
XVII

avinirvatanīyākāraliṅganimittaparivarto nāma saptadaśaḥ|



'mokṣanirvedhabhāgīye śaikṣo'vaivartiko gaṇaḥ|' iti pūrvamuddiṣṭam| tatra dve ukte| tṛtīyo vaktavyaḥ| ataḥ śāstram-



[97] nirvedhāṅgānyupādāya darśanābhyāsamārgayoḥ|

ye bodhisattvā vartante so'trāvaivartiko gaṇaḥ||4-38||



'atra' iti mahāyāne| 'avaivartikagaṇaḥ'| tallakṣaṇam| vivartāya prabhavati vaivartikaḥ| na tathetyavaivarktiko'vinivartanīyaḥ| athāsya nirvedhabhāgīyeṣu sthitasya kati liṅgānītyata āha|



[98] rūpādibhyo nivṛtyādyaliṅgarviśatidheritaiḥ|

nirvedhāṅgasthitasyedamavaivartikalalakṣaṇam||4-39||



avaivartikatvaparijñānamityarthaḥ| atha katame rūpādinivṛttyādayaḥ ?



[99] rūpādibhyo nivṛttiśca vicikitsā'kṣaṇakṣayau|

ātmānaḥ kuśalasthasya pareṣāṃ tanniyojanam||4-40||



[100] parādhāraṃ ca dānādi gambhīre'rthepyakāṅkṣaṇam|

maitraṃ kāyādyasaṃvāsaḥ pañcadhāvaraṇena ca||4-41||



[101] sarvānuśayahānaṃ ca smṛtisamprajñatā śuci|

cīvarādiśarīre ca kṛmīṇāmasamudbhavaḥ||4-42||



[102] cittākauṭilyamādānaṃ dhutasyāmatsarāditā|

dharmatāyuktagāmitvaṃ lokārthaṃ narakaiṣaṇā||4-43||



[103] parairaneyatā mārasyānyamārgopadeśinaḥ|

māra ityavabodhaśca caryā buddhānumoditā||4-44||



[104] ūṣmamūrdhasu sa kṣāntiṣvagradharmeṣvavasthitaḥ|

liṅgairamībhirviśatyā sambodherna vivartate||4-45||



ata āha| atha khalvityādi| ākriyante vyajyanta ebhiriti ākārāḥ| liṅgyante gamyanta ebhiriti liṅgāni| nimīyante nirūpyanta ebhiriti nimittāni| ekārthatvepi trayāṇāmupādāna(naṃ) sattvāntaraśaṅkāyā vyavacchedārtham| paryāyaskandhaṃ (vacanaṃ) athavā aparaḥ paryāyaḥ| kathamityādi| ata eva vāśabdaḥ| kathaṃ ve ti kena prakāreṇa jānīyāma iti sambandhaḥ|



atibahūni liṅgāni tatrādyaṃ tāvadāha yā cetyādinā| caturdhā bhūmiḥ| pṛthagjanaśrāvakapratyekabuddhabuddhasambandhāt| iyaṃ caturvidhāpi tathatābhūmirityucyate| kuta ityāha| sarvāśca ityādi| caśabdo hetau| yasmātsarvā etāstathatayā'dvayāḥ| rūpādīnāṃ sarvadharmāṇāṃ yathālakṣaṇamasattvāt tathataivaitāḥ| tathatā caikaiva na dve na bahavyaḥ| tasmāttathatayā'dvayā abhinnāḥ advaidhīkārādacchinnāḥ vikalpasvabhāvavirahāt avikalpāḥ| vikalpāgocaratvāt nirvikralpāḥ| itīti| evaṃ lakṣaṇā yā tathatā tāṃ tathatāṃ dharmatāmavatarati| kathamavataratītyāha tathatāyāmityādi| sthitastanmātradarśanāt| na kalpayati samyak na vikalpayati vitatham| evamavataratītyevaṃ satyavatarati|..........tyāha| evamavatīrṇa ityādi| uktena krameṇāvatīrṇaḥ san| yatheti yayā mātrayā śrutvāpīti śravaṇānantaramapi| tatopi vātikramyeti tata uttarakālamapi| na kāṅkṣatīti na bādhate| naivamitīti sambandhaḥ| vividhā matiḥ vimatiḥ| tanna karoti evaṃ vā na veti| ata evāha na vicikitsatoti| na dhandhāyatītyapratipatteḥ pratiṣedhaḥ| kiṃ tarhi karotītyāha| api tvityādi| tathataiva sarvaṃ na santi rūpādaya ityadhimuñcati śraddhayā| avagāhate prajñayā| etadeva jñānaṃ mukhyaṃ liṅgam| asya paricchedamāha| na cetyādinā| paricchedāpekṣayā bahuvacanaṃ ebhirliṅgairiti| tathataiva sarvamiti jñānāt 'rūpādibhyo nivṛttiḥ' nirvedhāṅgeṣvavaivartikaliṅgaṃ prathamam||



punaraparamityādi| anyeṣāmiti| ito dharmādvāhyānām| śramaṇānāmiti pravrajitānām| mukhamullokayati praṇataḥ paśyati| kimitītyāha| ime ityādi| jānanti laukikena jñānena| paśyanti lokottareṇa| dātavyamiti bhaktito deyam| vyapāśrayata iti sevate śaraṇaṃ vā gacchati| satyeṣu ratneṣu ca vimatirvicikitsā| tasyāḥ kṣaye sati sarvametanna karotīti 'vikitsākṣayo' dvitīyaṃ teṣu talliṅgam||



sa khalvityādi| apāyā narakapretatiryañcaḥ| svībhāvaḥ strītvam| sa cāvaśiṣṭānāmakṣaṇānāmupalakṣaṇamiti 'akṣaṇakṣayaḥ' tṛtīyaṃ teṣu talliṅgam||



punaraparamityādi| daśasu kuśaleṣu svayaṃ sthitvā 'pareṣāṃ' teṣu 'samādāpanaṃ' dṛḍhīkaraṇaṃ ceti caturthaṃ teṣu talliṅgam||



punaraparamityādi| yaṃ yaṃ dharmamiti sūtrageyādikam| dadāti ca parasmai hitāya sukhāya caṣa bhavatviti teṣāmeva hitasukhāya| iti anenākāreṇa sādhāraṇaṃ karoti| yathā ca dharmadānaṃ tathānyadapi dānaśīlādikamiti 'parādhāraṃ dānādi' pañcamaṃ teṣu talliṅgam||



punaraparamityādinā na dhandhāyatītyetadantena 'gambhīre'rthepyakāṅkṣaṇaṃ' ṣaṣṭhaṃ teṣveva talliṅgam||



'maitraṃ kāyādi' iti kāyādi karma| tadāha hitavacanaścetyādinā| upalakṣaṇatvāditi 'maitraṃ kāyādi' saptamaṃ teṣu talliṅgam||



'asaṃvāsaḥ pañcadhāvaraṇena vā' iti| pañca nivaraṇāni| kāmacchando vyāpādastyānamiddhamauddhatyakaukṛtyaṃ vicikitsā ceti| ebhirasaṃvāso'samanvāgamaḥ| tamāha| alpastyānamiddhaśca bhavatītyupalakṣaṇatvāt| iti pañcabhirnivaraṇaisaṃvāso'ṣṭamaṃ teṣu talliṅgam||



sarva yathā bhavati tathā'nuśayasya dveṣānubandhasya hānaṃ 'sarvānuśayahāanam'| tadāha niranuśayaśca bhavatīti| navamaṃ teṣu talliṅgam||



'smṛtisaṃprajñatā' itismṛtisahitaṃ saṃprajanyam| tadāha sobhikrāmanvetyādinā| abhikramo gamanam| apratikrama āgamanam| bhrāntaṃ vikṣiptam| na vilambitamiti vilambe vikṣepāt| sahaseti asamīkṣya bhūmim| upalakṣaṇaṃ caitaccaṃkramasthānaniṣadyāśayaneṣu vikṣepasyeti smṛtisaṃprajanyaṃ daśamaṃ teṣu talliṅgam||



tasya khalvityādi yānītyataḥ prāk| yūkāyogād yūkilaḥ| picchāditvādilac| caukṣaḥ śuciḥ| ābādhaḥ pīḍā| ādīnava upadrava iti 'śucicīvarāditā' ekādaśaṃ teṣu talliṅgam||



yānītyādi subhūtirāhetyataḥ prāk| sambhavanti jāyante kāyasya bhakṣaṇāya| abhyudgatānīti prativiśiṣṭāni| iti 'śarīre kri(kṛ)mīṇāmasamubhdavo' dvādaśaṃ teṣu talliṅgam||



subhūtirāhetyādi punaraparāt prāk| cittālpakṛtyatā alpatvādavikṣepācca| cittasya kauṭilyaṃ kuṭilatā| yattu svadoṣapracchādanopāyastacchāṭhyam yatparavañcanāya sa vaṅkaḥ| paravañcanārthamabhūtasvaguṇasaṃdarśanaṃ māyā| ebhirvirahādyathākramaṃ cittākauṭilyaṃ cittāśāṭhyatā cittāvaṅkatā cittāmāyāvitā ca| śeṣaṃ subodham| iti 'cittakauṭilyaṃ' trayodaśaṃ teṣu talliṅgam||



punaraparamityādi| atra lābhādigurūkatāpratiṣedhena dhutagrahotpyupalabhyate| iti 'dhutaguṇasamādanaṃ' caturdaśaṃ teṣu talliṅgam||



nerṣyāmātmasaryabahulo bhavatīti mātsaryagrahaṇena ṣaṭpāramitāvipakṣā upalakṣyante| iti 'amatsarāditā' pañcadaśaṃ teṣu talliṅgam||



na ca gambhīreṣvityādi punaraparāt prāk| saṃsyandanaṃ saṃyojanam| dharmatayā yuktaṃ sarvamavagacchatīti 'dharmatāyuktagāmitvaṃ' ṣoḍaśaṃ teṣu talliṅgam||



punaraparamityādi dhārayitavyāntaram| pratideśayetyeayamatyayato deśaya| pratiniḥsajeti pratiniyamenātyantikatvena parityaja| evamiti bodhicittatyāge sati| evamapīti| īdṛśepi māyeṇoktai| śeṣaṃ subodham| iti lokānāmartho'smāditi 'lokārthaṃ narakaiṣaṇā' narakasvīkāraḥ| saptadaśaṃ teṣu talliṅgam||



punaraparādi dhārayitavyāntam| yacchrutaṃ prajñāpāramitādi tatpratideśaya pratyācakṣva| yad gṛhītaṃ badhicittapāramitācaryādi tatparityaja| abhūtavicitravādī kaviḥ| tasya karma kāvyam| avinivartanīyasya dhātuḥ prakṛtiḥ| apratyudāvartanīyadharmeti pareṇa sambadhyate| śeṣaṃ subodham| iti 'parairaneyatā' 'ṣṭādaśaṃ teṣu talliṅgam||



punaraparādi dhārayitavyāntam| saṃsāre cāriketyādinā bodhisattvamārgaṃ dūṣayati| ihaiva tvamityādinā śrāvakādimārgaṃ grāhayati| abhinirvṛtta iti kṣīṇāyuḥ| vāśabdo vikalpe| ihaivetyādikaṃ vā vakṣyati| aho vatetyādikaṃ vā| cittaṃ na kupyati na calatīti mārabhāṣitasya hīnamārgasya mārabhāṣitatvena jñānāt| ata idaṃ mārasyānyamārgopadeśino 'māra ityavabodhaḥ' ūnaviṃśatitamaṃ teṣu talliṅgam||



sā cedityādi dhārayitavyāntam| viveko mahāyānatyāgaḥ| tadarthāni vacanāni vivekapadāni| tāni parato mārāditaḥ śrutvā cittaṃ na parihīyate iti sambandhaḥ| na calatītyarthaḥ| kuta ityāha| dharmatāyā iti dharma eva dharmatā mahāyānacaryā tataḥ| na pratyudāvartata iti na vimukhībhavati| nānyathābhāva iti na viparyayaḥ| na hīnayāne bahumāna ityarthaḥ| tānīti vivekapadāni| caśabdo hetau| yasmānmārakarmāṇi jānāti| asthānamiti pareṇa sambadhyate| tatheti yathā buddhānuvarṇitam| śeṣaṃ subodham| iti 'caryābuddhānumoditā' viṃśatitama teṣu talliṅgam||



ūṣmāmūrdhasu sa kṣāntiṣvagradharmeṣvavasthitaḥ|

liṅgairamībhirviśatyā sambodherna vivartate||



ayamupasaṃhāraḥ| ūṣmādiṣu nirvedhabhāgīyeṣu sthite ya ebhirviśatyā liṅgairlakṣitaḥ sa sambodherna nivartate| so'vinivartanīya ityarthaḥ||



darśanamārge sthitamadhikṛtya śāstram-



[105] kṣāntijñānakṣaṇāḥ ṣaṭ ca pañca pañca ca dṛkpathe|

bodhisattvasya vijñeyamavaivartikalakṣaṇam||4-46||



darśanamārge sthitasya bodhisattvasyāvaivartikaṃ liṅgaṃ veditavyam| kiṃ tat ? 'kṣāntijñānalakṣaṇāḥ' kṣāntikṣaṇāḥ jñānakṣaṇāśca| 'ṣaṭ ca pañca pañca ca' iti ṣoḍaśetyarthaḥ| katame ṣoḍaśa?



[106] rūpādisaṃjñāvyāvattirdāḍhrya cittasya hīnayoḥ|

yānayorvinivṛttiśca dhyānādyaṅgaparikṣayaḥ||4-47||



[107] kāyacetolaghutvaṃ ca kāmasevābhyupāyikī|

sadaiva brahmacāritvamājīvasya viśuddhatā||4-48||



[108] skandhādāvantarāyeṣu sambhāre sendriyādike|

samare matsarādau ca neti yogānuyogayoḥ||4-49||



[109] vihāre pratiṣedhaśca dharmasyāṇoralabdhatā|

niścitattvaṃ svabhūmau ca bhūmitritayasaṃsthitiḥ||4-50||



[110] dharmārthaṃ jīvitatyāga ityamī ṣoḍaśa kṣaṇāḥ|

avaivartikaliṅgāni dṛṅmārgasthasya dhīmataḥ||4-51||



tatrādyamāha| punaraparamityādinā dhārayitavyāntena| abhisaṃskarotīti utpādayatītyarthaḥ| tamapi dharmamiti rūpādikaṃ nopalabhata ityādi| atra upalambha evābhisaṃskāraḥ| sa evotpādanam| anutpādajñāne kṣāntirasyeti bahuvrīhiḥ| iti 'rūpādisaṃjñāvyāvṛttiḥ' duḥkhe dharmajñānakṣāntiḥ| sā dṛṅmārge prathamaṃ talliṅgam||



punaraparamityādi dhārayitavyāntam| vicchankyisyatīti vigatacchandaṃ kariṣyati| ājñāsyati lokottareṇa jñānena| vihanyase kliṣyase| vivecanatā bodhicittatyājanam| tatreti samyaksambodhau| dṛḍhacittena iti samyaksambodhau 'cittadārḍhyaya' duḥkhe dharmajñānam| tad dṛṅmārge dvitīyaṃ talliṅgam||



punaraparādi bhavatyantam| iti 'hīnayānavinivṛttiḥ' duḥkhe'nvayajñānakṣānti| sā dṛṅmārge tṛtīyaṃ liṅgam||



sa ākāṅkṣannityādi veditavyāntam| iti 'dhyānādīnāmaṅgaparikṣayaḥ' kāmotpattivibandhe daurbalyaṃ duḥkhe'nvayajñānam| tad dṛṅmārge caturthaṃ talliṅgam||



punaraparādi sa cedityataḥ prāk| atra na nāmaguruka ityādikaṃ 'cetolaghutvam'| so'bhikrāmanvetyādikaṃ 'kāyalaghutvam'| tadubhayaṃ samudaye dharmajñānakṣāntiḥ| sā dṛṅmārge pañcamaṃ talliṅgam||



sa cedityādi prāganarthikāt| yathoktaiva saṃjñā'bhyupāyaḥ tena nirvṛttā 'kāmasevābhyupāyikī'| sā samudaye dharmajñānam| tad dṛṅmārge ṣaṣṭhaṃ tallīṅgam||



anarthikā eva cetyādi dhārayitavyāntam| atyarthaṃ saumanasyajananāt priyarūpaiḥ| atyarthaṃ sukhajananāt sātarūpaiḥ| praśaṃsāyāṃ rūpap vā| anarthikā eveti nityamanarthikāḥ| na samaviṣameṇeti na yuktāyuktena| kathamityāha| dharmeṇaivetyādi| apamardanaṃ pīḍā| pañcabhirmokṣabhāgīyaiścaturbhirnirvedhabhāgīyaiḥ saptabhiśca darśanakṣaṇairyogāt satpuruṣairityādini ṣoḍaśapadāni| iti 'sadaiva brahmacāritvaṃ samudaye'nvayajñānakṣāntiḥ| sā dṛṅmārge saptamaṃ talliṅgam||



punaraparādi dhārayitavyāntam| mantrajātirmantrāviśeṣaḥ grahadevatāyāḥ| auṣadhiḥ pā(pha)lapākāntā| strīdevatāyā mantro vidyā| bhaiṣajyamauṣadham| ādiśabdena yantramantrādiparigrahaḥ| vigrahaḥ kāyena kalaho vivādastu vācā| iti 'ājīvapariśuddhiḥ' samudaye'nvayajñānam| dṛṅmārge'ṣṭamaṃ tāliṅgam||



navamāt prabhṛti pañcakṣaṇānadhikṛtya śāstram-



'skandhādāvantarāyeṣu sambhāre sendriyādike|

samare matsarādau ca neti yogānuyogayoḥ||

vihāre pratiṣedhaśca'



iti| 'yogaḥ' sābhiniveśā vṛttiḥ| 'anuyogo' nirabhiniveśā vṛttiḥ| tābhyāṃ vihārastayorvihārastadvānsamādhiḥ| tasya 'pratiṣedhaḥ'| 'neti' iti naño sambandhādityarthaḥ| sa punarvihāraḥ 'skandhādau' prathamaḥ| 'antarāyeṣu' dvitīyaḥ| 'sambhāre' tṛtīyaḥ| 'sendriyādike samare' caturthaḥ| 'matsarādau' pañcamaḥ| tatra caturaṃ tāvadāha punaraparamityādinā na ca te kalahetyataḥ prāk| na te skandhāyatanetyādi| yogāścānuyogaśca yogānuyogaṃ tadanuiyuktāstena saha yuktāḥ| sahārthe'nuśabdaḥ| na viharantīti sambandhaḥ| atropapattirmahatyobhaṃgavatyoruktā-"tathā hi sa śūnyatāyāṃ sthito na kasyaciddharmasya hīnatvaṃ vā utkṛṣṭatvaṃ vā samanupaśyati" iti| enāmasyāṃ vākyadvayenāha| saṃkleśapakṣo niḥsāratvena saṅgaṇikārāmatāviṣayatvāt saṅgaṇikārāmatā| saivāsattvena kathāmātratvāt kathā| śeṣaṃ pūrvavat| utkṛṣṭatvādrājasaṃkleśanirodhaḥ| sa eva kathā asākṣātkṛtatvena kathāmātratvāt kathā| etāveva kathe dve| yathāyogamuttaratrāpīti skandhādiyogānuyogavihāraviraho nirodhe dharmajñānakṣāntiḥ| sā dṛṅmārge navamaṃ talliṅgam||



pañca nivaraṇāni caurāḥ kuśaladravyaharatvāt| śeṣaṃ pūrvavat| iti nirodhe dharmajñānam| tad dṛṅmārge daśamaṃ talliṅgam||



kuśaladharmasambhāraḥ senā| śeṣaṃ pūrvavat| iti nirodhe'nvayajñānakṣāntiḥ| sā dṛṅmārge ekādaśaṃ talliṅgam||



tayā senayā vipakṣāṇāṃ bādhanaṃ yuddham| śeṣaṃ pūrvavat| yuddhe sati nirodhaḥ prāpyate| nirodho nirvāṇaṃ vimuktiḥ| kaścāsau ? dehapratiṣṭhābogapratibhāsānāṃ vijñaptīnāṃ parāvṛttiḥ| tasmāddehādīnāmavikalpanāt na grāmanagaranigamajanapadarāṣṭrarājadhānīkathāyogānuyogamanuyuktā viharanti| tatra cakṣurādi pañcakaṃ dehaḥ| sa hi grāma indriyagrāmatvāt| dehānāmādhāratvāt pratiṣṭhā nagaram| niyatendriyagamyatvāt nigamo bhogaḥ pañcaviṣayāḥ| janapadādayaḥ pratiṣṭhāviśeṣāḥ| ātmātmīyavikalpakṣaye sati mokṣaḥ| tata ātmavikalpānadhikṛtyāha| nātmakathetyādi| ātmīyavikalpānadhikṛtyāha| nāmātyetyādi| ita urdhvarūpāḥ kathāste yathāyogamātmīyavikalpā bhogavikalpāḥ pratiṣṭhāvikalpā vā veditavyāḥ| yadi tathā tathā na viharanti kathaṃ tarhi viharantītyāha| api nvityādi| prajñāpāramitaiva katha pratyavekṣā| śeṣaṃ purvavat| sarvatra dharmatayā samatāyogānuyogamanuyuktā eva viharantītyarthaḥ| sarvajñatāpratisaṃyuktairiti bodhicittapratisaṃyuktaiḥ| yuddhendriyādikathāyogānuyogavihāraviraho nirodhe'nvayajñānam| tad dṛṅmārge dvādaśaṃ talliṅgam||



'matsarādau ca' iti śāstram| yadāha mahatyoḥ| "sa dānapāramitāyāṃ caranna mātsaryakathāyogamanuyukto viharati yāvat prajñāpāramitāyāṃ caranna dauṣṭhulyakathāyogamanuyukto viharati" iti| tadasyāmāha| na ca te kalahabhaṇḍanavigrahavivādakathāyogānuyogamanuyuktā viharantīti| vipakṣatvātkalahā mātsaryādayaḥ| pratipakṣatvātkalahā mātsaryādayaḥ| pratipakṣatvābhdaṇḍanādayaḥ| yadobhayeṣāṃ cetasi cārastulyabalatā ca tadā vigrahaḥ| yadā tu pratipakṣairvipakṣā durbalīkriyante tadā vivādaḥ| tāveva vigrahavivādau kathā vikalpatvāt| tasyāṃ yogānuyogamanuyuktā na viharanti| abhedaḥ samatājñānam| bhedo nānātvavikalpaḥ| mitrakāmāścetyādi dhārayitavyāntaṃ sugamam| iti mārge dharmajñānakṣāntiḥ| sā dṛṅmārge trayodaśaṃ talliṅgam||



punaraparādi sa cedityataḥ prāk| anetaitadāha|



'dharmasyāṇoralabdhatā| niścitatvaṃ svabhūmau ca' iti| so'ṇumapi dharma na samanupaśyati yo vivarte, bhavān vā vivartena| tathāpi svasyāmavinivartanīyabhūmau niḥsaṃśayo bhavati| vicikitsā saṃśayaḥ| saṃsīdanaṃ mandotsāhatā| ānantaryacitteneti| anantaryapaścāttāpena| prativinodanaṃ sarvathātyāgaḥ| viṣkambhaṇaṃ mandākaraṇam| avinivartanīyacittamātmano'vinivartanīyatvaniścayaḥ| asaṃhāryamapratyāneyam| ityavaivartikabhūmau 'sthiraniścayatva' mārge dharmajñānam| tad dṛṅmārge caturdaśaṃ talliṅgam||



'bhūmitritayasaṃsthitiḥ|' mārakarma tathāgatabhāṣitasyānyathātvaṃ bhāvinī cātmanaḥ samyaksambodhiriti trīṇi sthānāni 'bhūmitritayam'| tasmin 'saṃsthitiḥ' ātyantiko niścayaḥ| tāmāha| sa cetkhalvityādinā dhārayitavyāntena| ihaivetyasminneva janmani| nāyaṃ tathāgata ityasmātpūrva iti śabdaḥ paro draṣṭavyaḥ| tathā tannānyathetyukte'rthādgamyate bhaviṣyatyeva me'nuttarā samyaksambodhiriti| buddhādhiṣṭhānaṃ buddhanirmāṇam| addheti tattvata ityarthaḥ| iti bhūmitrayasaṃsthitimārge'nvayajñānakṣāntiḥ| sā dṛṅmārge pañcadaśaṃ talliṅgam||



punaraparamityādi āparivartāntāt| ātmanaḥ parityāgo vikrayādi| jīvitasya parityāgo maraṇam| buddhairbhagavabhdirdeśito dharmaḥ sarvadharmāḥ śūnyā iti| tameva mohapuruṣāḥ pratikṣipanti| tasya svayaṃ paraiśca parigrahāya jīvitamapi tyajati| sa hi buddheṣu yatpremagauravaṃ taddharme karoti| dharmakāyāstathāgatā iti jñānāt| ātmanaśca bhāvibuddhatvadarśanāt| śrāvakasyāpītyupalakṣaṇam| bodhisattvasyāpi devāderapi| śeṣaṃ subodhamiti| 'dharmārthaṃ jīvitatyāgaḥ' mārge'nvayajñānam| tad dṛṅmārge ṣoḍaśaṃ talliṅgam||



'ityamī ṣoḍaśa kṣaṇāḥ| avaivartikaliṅgāni dṛṅmārgasthasya dhīmataḥ' || ityupasaṃhāraḥ||



avinivartanīyasya yānyākāraliṅganimittāni taddyotakaḥ parivartastatparivartaḥ||



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ saptadaśaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project