Digital Sanskrit Buddhist Canon

Tathatāparivarto nāma ṣoḍaśaḥ

Technical Details
XVI

tathatāparivarto nāma ṣoḍaśaḥ|



atha khalvityādi| nāyaṃ kvacitpratihanyata iti sarvatrāsya bādhakābhāvāt| ataśca apratihatalakṣaṇo'pratihatasvabhāvaḥ| ākāśasamatayeti| yata ākāśasamaṃ tatastadvadevāpratigham| kutaḥ samatetyata āha| sarvapadānāṃ sarvavastūnāṃ anupalabdhitaḥ| apratimo nirupamaḥ advitīyatvāditi sadṛśābhāvāt| pratibodhakaṃ lakṣaṇamasyeti pratilakṣaṇaḥ| tadabhāvād apratilakṣaṇaḥ| niṣpratyarthikatvāditi virodharahitatvāt| ityapratihatasvabhāvaḥ|



padaṃ pratiṣṭhā sugatidurgatinirvāṇāni| tadabhāvād apadaḥ| anabhinirvṛttatvāditi| na khalvanabhinirvṛttasya kvacitpratiṣṭhā| kuto'nabhinirvṛttaḥ ? yato'nutpāda utpādarahitaḥ| kuto'nutpādaḥ ? sarvotpattīnāmanutpattitvāt| na hi satāmutpattirutpattilakṣaṇāyogāt| nāpyasatām| asattvādeva kharaviṣāṇavat| durgatipathaḥ sugatipatho nirvāṇapathaśceti panthānaḥ| tadabhāvād apathaḥ| ata evāha| sarvapathānupalabdhitvāt| ityapadasvabhāvaḥ||



atha khalvityādi| anujāta iti| anupūrvo janiḥ sakarmakaḥ| karmāsya janakaḥ| kartā janyaḥ| anuḥ sādṛśye| tasmādiha kartari ktaḥ| karmaṇi ṣaṣṭhi| sambandhavivakṣayā bhagavato'nujātaḥ subhūtiḥ| tatkasyetyādi tattasyānujātatvaṃ ? uttaraṃ tathā hītyādinā| bhagavata eṣa putraḥ sadṛśaśca śūnyatāvāditvāditi bhāvaḥ| atha khalvityādi| ajātatvādityanujātatve hetumāha| ajātatvena pitāputrayoḥ sādṛśyāditi bhāvaḥ| yadyajātaḥ tau kathaṃ pitāputrau ? saṃvṛtyeti bhāvaḥ| anupā(jā)ta ityādinā hetvantaramāha| anupā(jā)to'nugatastathāgatasya tathatām| tatopyanujātastathāgatasya| anugamya jāto'nujāta iti bhāvaḥ| asiddho heturiti cedāha| yathetyādi| anāgatetyanutpannā| agatetyavinaṣṭā| kiṃ punaḥ prāpte'rhattve'nupā(jā)taḥ kiṃ vā pūrvamevetyata āha| ādita ityādi| atathateti| tathatāśabdānābhidheyatvāt| evaṃ hītyādinopasaṃhāraḥ| gatyagatī(?) gatiḥ| tatpratiṣedhādagatisvabhāvaḥ||



anujātatve hetvantaramāha tathāgatasyetyādinā| tathatā hi dharmāṇāṃ sthitiḥ| anatikramaṇīyatvāttathāvasthitā| hetvantaramāha| yathetyādinā| pūrvasvabhāvānuvṛtteḥ avikārā| svabhāvāntarānutpatteḥ nirvikārā| vikalpasvabhāvābhāvād avikalpā| vikalpāviṣayatvāt nirvikalpā| hetvantaramāha| yathācetyādinā| na kvacitpratihanyata iti sarvagatatvāt| tatkasya hetoriti| tadapratihatatvaṃ kutaḥ ? tathā hi yasya yā tathatā tatraiva sāsti tato'nyatra pratihanyata eva| vastvabhāvāt| uttaraṃ yā cetyādinā evaṃ hītyataḥ prāk| ekaivaiṣeti pratijñā| tatkimekajātīyatvādekā ? netyāha| advayeti| dvayaṃ bhedastadabhāvādadvayetyeko śabdasyārthaḥ| ekamapi sambandhibhedābhdidyate| tadyathā pūrvākāśamaparākāśamiti| tadvadrūpatathatā vedanātathatā saṃjñātathatetyeṣa bhedo bhavatīti cedāha| advaidhīkāreti| ataśca advayatathatā| nityaṃ tathaiveti tathatā| advayā ca svayamabhedāttathatā ca paratopyabhedādityadvayatathatā| hetumāha| na kvacidityādinā| tatkhalu tasya bhavati yadyadādhāraṃ taddhetukaṃ vā| tadyathā kūpodakaṃ yavāṅkura iti| tathatā tu na kvacit nāpi kutaścit| tasmātkeṣucidapratibaddhatvānna sā kasyacit| yataḥ sā na kasyacittataḥ sā'dvayā'dvaidhīkārā'dvayatathatā| tato na kvacitpratihanyate| tasmādanujātaḥ subhūtistathāgatasyeti siddham|



hetvantaramāha| evaṃ hītyādinā| evaṃ hīti evamapi| tadevāha| akṛtatathatayeti| akṛtā cāsau nityatvāttathatā ca| na sā kadācinna tathateti nityaṃ tathaiva bhāvāt| tataḥ sā'dvayeti kālabhedenāsyābhedāt| tathāgatamiti karmaṇi dvitīyā|



hetvantaramāha yathetyādinā| sarvatreti sarvalokadhātuṣu| sarvadharmaṣviti sarvavastuṣu| avikalpā teṣāmavikalpanāt| nirvikalpā tathaiva sarvavikalpānāṃ prahāṇām| evameva ceti sarvatrāvikalpanirvikalpatayā| aluptamityacchinnam| evaṃ hītyādinopasaṃhāraḥ||



hetvantaramāha yathetyādinā nānyatreti nānyā bhedakatvānupalabdheḥ| dvitīyābhāvādananyā cāsau tathatā ceti ananyatathatā| tasyā anugamaḥ| tenopagatastathatāṃ saṃvṛtyā| paramārthamāha| na cetyādinā| atretyasminnupagame| na kaścitsubhūtiranyo vā| na kvaciditi tathāgate'nyasmin vā'nugatimupagataḥ| dharmapubhdalanairātmyadarśanāditi bhāvaḥ| evaṃ hītyādinopasaṃhāraḥ|



hetvantaramāha yathetyādinā| evaṃ hītyādinopasaṃhāraḥ| ityajātasvabhāvaḥ||



tathāgatatathatayāpītyādi iyaṃ setyataḥ prāk| atra sarvatathāprabhedānāmabhedaṃ darśayan bhedaṃ pratiṣedhatīti sarvāsāṃ rūpāditathatānāmanupalambhāttathatānupalalambhaḥ ṣoḍaśaḥ svabhāvaḥ||



asyāstathatāyā māhātmyamāha| iyaṃ setyādinā| gamirjñānārthaḥ tathatāgatā'nena tasmāttathāgata iti bhāvaḥ|



asyāṃ deśyamānāyāṃ yadabhdutamabhūttadāha| asyāmityādinā| ṣaḍavikāramaṣṭādaśamahānimittaṃ yathā bhavati tathā akampata yāvat saṃprāgarjat| atra trayo dhātavaścalanārthāḥ| trayaḥ śabdārthāḥ| mṛdumadhyādhimātrakriyābhedādaṣṭādaśamahānimittāni bhavanti| tatra calanamaṅgataḥ| kampanaṃ sākalyena| sākalyenātyantaṃ kampanaṃ kṣobhaḥ| vedhaḥ śabdaḥ| raṇitaṃ daṇḍāhatakāṃsīvat| garjanaṃ navamahāmeghavat| ṣaḍvikārāstadyathā-"pṛthivyāḥ pūrvā digunnamati paścimā'vanamati| paścimā digunnamati pūrvā'vanamati| uttarā'vanamati uttarā digunnamati| dakṣiṇā'vanamati| madhye unnamati| ante'vanamati| ante unnamati madhye'vanamati" iti| kiṃvadityāha| tathāgatasya cetyādi| evaṃ hīti| tathāgatābhisambodhāvivasubhūtestathatānirdeśe mahānimittaprādurbhāvasamatayā|



prakārāntaramapyāha| punaraparamityādinā jāyerannityetatparyantena| na saṃvidyanta iti pratijñā| nopalabhyanta iti hetuḥ| yairiti svadharmaiḥ| anujāyeteti kartari liṅ| ye ceti tāthāgatā dharmāḥ| anujāyeranniti karmaṇi liṅ| evaṃ hītyupasaṃhāraḥ| tathatā kathaṃ caryā ? tanmātre'vasthānāt| asmin khalu punarityādi sugamam|



kiñcāpīti yadyapi trayastriṃśata ityapādāne tasiḥ| jātyā pakṣiṇaḥ mahākāyatvācchakuneḥ| antarā cittasyeti dyāvāpṛthivyormadhyasaṃjñinaḥ| evaṃ bhavatīti eṣa vitarko bhavati| śeṣaṃ subodhaṃ virahito bhavatīti yāvat ! iha jñānaviśeṣakāritrasvabhāvalakṣaṇe ukte|



bodhisattvānāṃ mokṣabhāgīyaṃ vaktavyam| tacca tadvirahiṇāṃ bodhisattvānāmarhattvaprāptikāraṇanirdeśena sūcitaṃ vyaktikartuṃ śāriputra āha| yathāhaṃ bhagavannityādi| prajñāpāramitā bhāvayitavyeti sarvadharmaparamārthajñānāya| caryamāṇasya ca dānapāramitāderanimittīkaraṇārtham| upāyakuśalenetyupāye kuśalena| tatropāyaḥ sarvākārajñatācittasya nityamatyāgaḥ| sarvapuṇyānāṃ ca bodhau samyakpariṇāmanā| samyakpariṇāmanānumodane ca tatparivartokte ataḥ śāstroktalakṣaṇamuktaṃ bhavati|



[91] animittapradānādisamudāgamakauśalam|

sarvākārāvabodhe'smin mokṣabhāgīyamiṣyate||4-32||



tesya pañcaprabhedā mahatyorbhagavatyoḥ| tathā ca śāstram-

[92] buddhādyālambanā śraddhā vīrya dānādigocaram|

smṛtirāśayasampattiḥ samādhiravikalpanā||4-33||



[93] dharmeṣu sarvairākāraiḥ jñānaṃ prajñeti pañcadhā|

etadeva bhagavānāha| evamukta ityādinā| atha śāstram-

tīkṣṇaiḥ subodhā sambodhirdurbodhā mṛdubhirmatā||4-34||



etadeva atha khalvityādinā prastuvanti| kṛcchreṇa sambhavo'syā iti durabhisambhavā| etaddevairaviśeṣeṇoktam| atha khalvityādinā bhagavān pudgalaviśeṣeṇāha| duṣprajñairityādi| duṣpra jñādipadaiḥ sūcito viśeṣo mṛdūni mokṣabhāgīyāni| tīkṣṇaistu mokṣabhāgīyaiḥ svabhisambhavā samyaksambodhiḥ| atastāni darśayitukāmaḥ subhūtirāha| yabhdagavānityādi| evamukta ityādinā bhagavata uttaram| sarvadharmāṇāmasattayā bodheḥ svabhisambhavatvamuktaṃ subhūtinā tadayuktam| yato yadyetāvata svabhisambhavā syāttadā sarvasattvānāmādita eva tathā syāt| tasmātpratipattitaḥ prāptiḥ| sā ca na teṣāmasti yeṣāṃ mṛdūni mokṣabhāgīyāni| ato'sambhavatvādaprāpterdurabhisambhaveti brūmaḥ| nanvabhijñāste śrutacintādibalena samyaksambodhau tatteṣāṃ kuto'prāptirityata āha| asadbhūtatvādadurabhisambhaveti| te hi bālagrāhyamevārtha bodhiṃ manyante| sa cāsadbhūtatvādalīkatvānna prāpyata iti bhāvaḥ| tathā hi| vikalpaṃ vā bodhi manyeran| vikalpanirmitaṃ vā'rtham| pakṣadvayamapyayuktam| avikalpatvādvikalpāviṭhapitatvācca bodheḥ| etaddarśayitumāha| avikalpatvādityādi|



atha khalvityādinā sthaviraśāriputrasyottaram| sa hi manyate śūnyatvātsvabhisambhavetyayaṃ viruddho heturiti| evaṃ ceti| ākāśasamatayā ca| ākāśasamā hīti hetuḥ| yattatvaṃ yeṣāṃ tenaiva teṣāmabhisambodhāditi bhāvaḥ| evaṃ viruddhatvamuktvā anumāne bādhāṃ vivakṣuḥ prasaṅgaṃ karoti yadi cetyādinā| na tveveti naiva| yasmādityādinā viparyayamāha| athavā parasya hetau dūṣite svapakṣasādhanamevedam| evamukta ityādinā vistareṇa subhūtiḥ prasaṅgaṃ vighaṭayati| vivartituḥ samboddhuḥ samboddhavyasya ca vikalpane| katamaḥ sa dharmo yo vivartata ityuktvā avivartanameva sādhayitumāha yastasyāmevetyādi| sarvadharmāsthānayogeneti| sarvadharmaṣvasthānameva yogo nyāyaḥ| tena dharmatāyāṃ sthitaḥ| dharmataiva śuddhā bodhiḥ| sā ca prakṛtyaiva śuddheti bhāvaḥ| evamukta ityādi śāriputrasya vacanam| dharmanayajātiḥ dharmāṇāṃ tattvaprakāraḥ| ye cetyādinā viśeṣamāha| ca śabdastuśabdasyārthe| atha khalvityādinā pūrṇaḥ subhūtiṃ smārayati| śeṣaṃ subodhamāsiddhāntasthāpanāgraṃthāt anuttarayā bodhyāniryāsyatyayaṃ bodhisattvo mahāsattva ityasmāt| ata iyatā vistareṇa samanvitam| tīkṣṇairmokṣabhāgīyaiḥ svabhisambhavā samyaksambodhiriti| uktāni mokṣabhāgīyāni||



mokṣasya bhāgo bhajanaṃ prāptiḥ tasmai hitāni mokṣabhāgīyāni tadapyuktāni| nirvedhabhāgīyāni vaktavyāni| nirvedhaḥ prativedho darśanamārgaḥ| tasya bhāgaḥ prāptiḥ| tasmai hitāni nirvedhabhāgīyāni| tāni catvāri| ūṣmamūrdhākṣāntiragradharmāśceti| tatrādyamadhikṛtya śāstram-



[94] ālambanaṃ sarvasattvā ūṣmaṇāmiha śasyate|

ākāraḥ samacittādisteṣveva daśadhoditaḥ||4-35||



ata āha| atha khalvityādi yāvadahaṃ nātha iti| sthātavyamiti spṛhaṇataḥ| śikṣitavyamabhyāsataḥ| samaṃ sthātavyamityādinā daśacittānyuktani| samacittaṃ maitracittaṃ niḥśāṭhyacittaṃ nihatamānacittaṃ mātāpitrādicittaṃ putraduhitādicittaṃ ceti| nāthaḥ sānāthyaṃ kartum| ūṣmagatam||



[95] svayaṃ pāpānnivṛttasya dānādyeṣu sthitasya ca|

tayoniyojanā'nyeṣāṃ varṇavādānukūlate||4-36||



[96] mūrdhagaṃ



etadāha svayaṃ cetyādinā| pāpāni daśakuśalāni| pāpebhyo nivṛttau viratau| parijayo'bhyāsaḥ| avidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānamityādiranulomaḥ pratītyasamutpādaḥ| avidyānirodhāt saṃskāranirodha ityādiḥ pratilomaḥ| anyeṣāmiti pareṣāṃ samādāpakaḥ samyaggrāhakaḥ| varṇavādī guṇavādī samanujño'nukūla iti mūrdhagatam||



svaparādharaṃ satyajñānaṃ kṣamā matā|

tathāgradharmā vijñeyāḥ sattvānāṃ pācanādibhiḥ||4-37||



svayaṃ sa satyānāṃ jñānaṃ pareṣāṃ ca tasmin samādāpanaṃ 'varṇavādānukūlatā' iti ca kṣāntigatam| svayaṃ ca sattvānāṃ paripācanabuddhakṣetrapariśodhanādi pareṣāṃ ca tatsamādāpanaṃ varṇavādānukūla[te]ti cāgradharmagatam| etadubhayamāha| evaṃ satyeṣvityādinā| satyeṣviti duḥkhādisatyaviṣayeṣu yathākramaṃ parijñānaprahāṇasākṣātkriyābhāvanāsu strotaāpattyādipañcaphalajñānasākṣātkriyāyāṃ yāvadbodhisattvanyāmāvakrāntau| tathā sattvaparimācanādau ca sthitvā anyeṣāmapi tatra samādāpane tadvarṇavādinā tatsamanujñena bhavitavyamiti kṣāntigatāgradharmagate||



tasyaivamityādinā nirvedhabhāgīyānāṃ phalamāha| anāvaraṇaṃ rūpaṃ vedanā saṃjñā yāvat saddharmasthitiranāvaraṇā bhaviṣyatīti||



tathatāpradhānaḥ parivartastathatāparivartaḥ||



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratarā(mā)nāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ ṣoḍaśaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project