Digital Sanskrit Buddhist Canon

Devaparivarto nāma pañcadaśaḥ

Technical Details
XV

devaparivarto nāma pañcadaśaḥ



...........tyāha| yānyenamityādi| kāni punarasya kalyāṇamitrāṇītyata āha tānyevetyādi| tānyasmai kathamarthamupadekṣyantītyata āha evaṃ cetyādi| evamanenākāreṇa| ehi tvamityādinā kārṣīrityetadantena| yogamiti prayogamabhiyogaṃ vā| mā parāmṛkṣa iti tabhdāvena mā grahīḥ| aparāmṛṣṭeti sarvadharmairavikalpitā| parijayo'bhyāsaḥ| evaṃ hītyādinā upasaṃhāraḥ| samyaksambodhī samyakpariṇāmanamanāsvādaḥ| ityanāsvādanāviśeṣeṇa mārge caturthaḥ kṣaṇaḥ||



ukto viśeṣaḥ ṣoḍaśavidhaḥ| kāritraṃ daśavidhaṃ vaktavyam| tatra śāstram-



[86] hitaṃ sukhaṃ ca trāṇaṃ ca śaraṇaṃ layanaṃ nṛṇām|

parāyaṇaṃ ca dvopaṃ ca pariṇāyakasaṃjñakam||4-27||



[87] anābhogaṃ tribhiryānaiḥ phalāsākṣātkriyātmakam|

paścimaṃ gatikāritramidaṃ kāritralakṣaṇam||4-28||



etadāha subhūtirityādinā| tacca duṣkaretyādinā subhūtiḥ prastauti| evametadityādinā bhagavānācaṣṭe| ye lokahitāya samprasthitā iti bodhimabhisambudhya pañcabhyo gatibhyaḥ sattvān parimocya teṣāmabhaye nirvāṇe pratiṣṭhāpanāditi hitakāritram||



lokasukhāya lokānukampāyai samprasthitā iti bodhimabhisambudhya sattvān duḥkhadaurmanasyopāyāsebhyaḥ parimocya teṣāṃ sukhe nirvāṇe pratiṣṭhāpanamiti sukhakāritram||



lokasya trāṇaṃ bhaviṣyāma ityādinā trāṇādikāritrāṇāmuddeśaḥ| ityevaṃrūpaṃ vīryamārabhanta iti sambandhaḥ| yathoddeśamaṣṭābhiḥ kathañcavākyairnirdeśaḥ| tata iti tebhyo duḥkhebhyaḥ| enamiti lokam| vyāyacchanta iti saṃrakṣanti| vīryamiti prayogam| trāṇaṃ bhavanti trāṇakaraṇāditi trāṇakāritram||



ityādireva...........



..........[avidyā]ṇḍajamasminniti kṛtvā| sa eva paṭalaṃ dṛṣṭirodhakatvāt| avidyaivāṇḍakośapaṭalaṃ tena paryavanaddhā avaguṇṭhitāḥ| tamo mohaḥ| tenābhibhūtā andhīkṛtāḥ| avabhāsayantaḥ ālokaṃ kurvantaḥ| vidhunvanti apanayanti| evamālokakaraṇādālokā bhavantītyālokakāritram||



anutpādaścānirodhaśceti samāhāradvandvaḥ| prakṛtiḥ sarvadharmāṇāṃ dharmatā| tayā teṣāmanutpādānirodhāya dharmadeśanāt pariṇāyakāḥ parito netāraḥ paramārthabodhakā iti pariṇāyakakāritram||



anābhogaṃ tribhiryānaiḥ phalasākṣātkriyātmakam|

paścimaṃ gatikāritraṃ [idaṃ kāritralakṣaṇam]||



iti tribhiryānairanābhogataḥ phalasākṣātkriyātmakaṃ gatikāritramityarthaḥ|



grāmasya (?) hi gatiḥ prāptireva| yadābhogena gamanena yānatrayaphalasyāpi gatiḥ prāptireva sā tu nirābhogā| na hi pumān kāyena cetasā vā gantvā tatprāpnoti kintvābhogata eva| tathā hyākāśagatikāḥ sarvadharmāḥ| na hyākāśasya gatirāgatirvā| svabhāva evāsya gatiḥ| tasmādākāśagatikā ityākāśasamāḥ| kuta ityāha| yathā hītyādi| akṛtamanutpāditatvāt| avikṛtamavasthāntarānutpādanāt| anabhisaṃskṛtaṃ hetupratyayaiḥ sambhūya tasyākaraṇāt| sthitamutpadya vṛtteḥ| saṃsthitaṃ samantataḥ sthiteḥ| vyavasthitaṃ kvacideva sthiteḥ| eṣāṃ viparyāsādāsthitamasaṃsthitamavyavasthitam| ākāśakalpatvādavikalpā nirābhogāḥ| dharmatāmātratvāddharmāṇāmiti bhāvaḥ|



yathā vākāśagatikā evaṃ śūnyatādigatikāḥ| tadevamagatigatikāḥ sarvadharmā iti........gatikāritram||



uktaṃ daśavidhaṃ kāritram|



..........śāstram-



[88] kleśaliṅganimittānāṃ vipakṣapratipakṣayoḥ|

viveko duṣkarakāntāvuddeśo'nupalambhakaḥ||4-29||



[89] niṣiddhābhiniveśaśca yaścālambanasaṃjñakaḥ|

vipratyayo'vighātī ca so'padāgatyajātikaḥ||4-30||



[90] tathatānupalambhaśca svabhāvaḥ ṣoḍaśātmakaḥ|

lakṣmīva lakṣa(kṣya)te ceti caturthaṃ lakṣaṇaṃ matam||4-31||



yaḥ svabhāvaścaturthaṃ lakṣaṇamiṣṭaṃ sa ṣoḍaśavidhaḥ| sarvakarmasādhanaṃ lakṣaṇam| lakṣyata iti kṛtvā| ata evāha 'lakṣyate ceti'| lakṣaṇāntaramapyāha 'lakṣmīva' iti| lakṣmayogāllakṣmī lakṣaṇayogāllakṣaṇamityarthaḥ| kathaṃ 'ṣoḍaśātmakaḥ' ? ityata āha'kleśaliṅge'tyādi| ato'sya prastāvanā subhūtirāhetyādinā bhagavānāhetyataḥ prāk| caritāḥ ṣaṭpāramitā rakṣantīti caritāvinaḥ| katame ta ityāha| ya imāmityādi| kiṃsvabhāvā ityanena padena svabhāvapraśnaḥ| uttaraṃ bhagavānāhetyādinā| vinayo'panayaḥ| tamarhantīti vainayikāḥ| tairviviktaḥ svabhāva eṣāmiti tathoktāḥ| iyatā catvāraḥ svabhāvā uktāḥ| kleśavivekaḥ| kleśaliṅgavivekaḥ| kleśanimittavivekaḥ| vipakṣapratipakṣavivekaśca| tatra kleśo rāgādiḥ| kleśaliṅgaṃ kleśakṛtaṃ kāyādidauṣṭhulyam| kleśanimittamayoniśo manasikārādi| vivakṣapratipakṣau rāgārāgau dveṣādveṣo mohāmohau ca| subhūtirāhetyādinā subhūtirāhetyataḥ prāk| etadāha| eṣa eva svabhāvo gatiḥ yāmabhisambudhya deśayiṣyantaḥ sattvānāṃ gatirbhaviṣyantīti||



subhūtirāhetyādi buddhabhūmirveti yāvat| atra na rūpādisambaddha iti na rūpādisvabhāvāyai(ya) svabodhaye| na rūpāderarthāyeti na rūpādisvabhāvānāṃ sattvānāmarthāya| evaṃ na bhūmitraya svabhāvānāṃ (?)| svabodhaye| nāpi| nāpi bodhitrayasvabhāvānāṃ sattvānāmarthāya| tadityādinā praśnaḥ| uttaraṃ sarvetyādi| na pratikāṃkṣitavyānīti na labhyatvena draṣṭavyāni| atra trīṇi na draṣṭavyānītyekameva sthānaṃ draṣṭavyamiti bhāvaḥ| iti duṣkarasvabhāvaḥ||



duṣkarasahita ekānto 'duṣkaraikāntaḥ'| evamukta ityādi yenāyamityataḥ prāk| abhimato'rtho'rthavaśaḥ| taṃ ca svayameva bhagavānāha| asthānaṃ hītyādinā buddhabhūmirvetyekāntaḥ| ityaikāntikasvabhāvaḥ||



yenāyaṃ sarvasattvānāṃ kṛtaśaḥ sannāhaḥ sannaddha ityuddeśasvabhāvaḥ||



subhūtirāhetyādi kaccidityataḥ prāk| gambhīreti pratijñā| catvāro hetavaḥ pare bhāvanānupalabdheḥ| adhvatrayepi bhāvakānupalabdheḥ| bhāvyasya prajñāpāramitāvastuno'nupalabdheḥ| tadālambanānāṃ cānupalabdheriti| asiddhatvaparihārāya tatkasyetyādinā praśnaḥ| na hītyādinottaram| pariniṣpanno vastubhūtaḥ| ataścākāśabhāvanaiṣā sarvadharmabhāvanā ca dharmatāmātradarśanāddharmāṇāṃ cānupalabdheḥ| ata evāsaṅgabhāvanaiṣā'nantabhāvanā ca sarvadharmeṣvanupalabdheravyāghātāddharmāṇāṃ cānantyāt| asato bhāvanā'sadbhāvanā grāhyānupalambhāt| aparigrahabhāvanā grāhakānupalambhāt| upaparīkṣitavyo veditavyaḥ| ityanupalambhakasvabhāvaḥ||



kaccidityādinā subhūtirāhetyataḥ prāk| anabhiniveśasvabhāvaḥ||



subhūtirāha| yo bhagavannityādi atha khalu śakra ityataḥ prāk| vyavacāritetyālambitā| nimnaprāgbhāvapravaṇaśabdā ādhārārthāḥ| taiḥ saha bahuvrīhiḥ| santatiścittasantānaḥ| ākāśanimnayeti ākāśopamatvāt sarvajñatāyāḥ| iyaṃ sā vyavacāraṇeti prajñāpāramitāyā iti śeṣaḥ| tadityākāśopamatvaṃ tasyāḥ kutaḥ ? uttaram| aprameyā hītyādinā| deśataḥ kālataśca pramātumaśaktyatvādaprameyā| tathaiva pramāṇavirahād apramāṇā| na tadrūpaṃ yāvannāpi kvacitpradeśe sthitamiti| sarveṣāmeṣāṃ deśakālavyāpitvena pramāṇāviṣayatvādaprameyasya tādrūpyāyogāt| api tvityādi| taditi vartate| kenaciditi| kenacidrūpādinā svabhāvena| rūpādīnāṃ pramāṇāvattvāditi bhāvaḥ| tatkasyeti praśnaḥ| uttaraṃ rūpameva hītyādi| rūpādiśabdairatra rūpādidharmatocyate| tasmādavirodhaḥ| na ca rūpādibhedepi dharmatāyā bhedo rūpādīnāmalīkatvenābhedakatvāttadānīmastaṅgamāccetyālambanasvabhāvaḥ||



atha khalu śakra ityādyāparivartasamāpteḥ| gambhīrā duradhimocatvāt| duravagāhā cintāmayyā prajñayā durdṛśā laukikabhāvanāmayyā| duranubodhā lokottarāyā| cikīrṣitasyākaraṇamalpotsukatā| avanatamāvarjitam| yatra na kaścidityādinā traiyadhvikakriyāniṣedhaḥ| ākāśetyādinā karmaniṣedhaḥ| ātmetyādinā kartṛniṣedhaḥ| sarvadharmāṇāṃ labhyānāmanāgamanatayā heyānāmagamanatayā ca gambhīraḥ| vipratyanīko viparītaḥ| yato'nugrahāyāvikalpanāyaiṣa dharma udgrahe ca lokaścarati| lokaviparītā pratītirvipratyayaḥ| iti vipratyayasvabhāvaḥ||



devaiḥ śakrādibhirupalakṣitaḥ parivarto devaparivartaḥ||



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ pañcadaśaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project