Digital Sanskrit Buddhist Canon

Lokasaṃdarśanaparivarto nāma dvādaśaḥ

Technical Details
XII

lokasaṃdarśanaparivarto nāma dvādaśaḥ|



uktā doṣāḥ| lakṣaṇaṃ vaktavyam| tadadhikṛtya śāstram-



[81] lakṣyate yena tajjñeyaṃ lakṣaṇaṃ trividhaṃ ca tata|

jñānaṃ viśeṣaḥ kāritraṃ svabhāvo yaśca lakṣyate||4-13||



'yena lakṣyate' tallakṣaṇamiti jñeyam| karaṇe lyuṭ| tacca vividhaṃ 'jñānaṃ viśeṣaḥ kāritraṃ' ceti| yaśca lakṣyate tadapi lakṣaṇam| karmaṇi lyuṭ| sa ca 'svabhāva' eveti caturvidhaṃ lakṣaṇam| tatrādau jñānaṃ vaktavyam| tatra sarvajñatākāreṇa tāvat|



[82] tathāgatasya nirvṛttau loke cālujyanātmake|

sattvānāṃ cittacaryāsu tatsaṃkṣepe bahirgatau||1-14||



[83] akṣayākāratāyāṃ ca sarāgādau pravistṛte|

mahadgate'pramāṇe ca vijñāne cānidarśane||1-15||



[84] adṛśyacittajñānaṃ(ne) ca tadunmiñjādisaṃjñitam|

punastathatākāreṇa teṣāṃ jñānamataḥ param||1-16||



[85] tathatāyāṃ munerbodhe tatparākhyānamityayam|

sarvajñatādhikāreṇa jñānalakṣaṇasaṃgrahaḥ||4-17||



jñānagrahaṇaṃ saptamyantaiḥ sahaḥ saṃbadhyate| 'tathāgatasya nirvṛttau' iti bhagavatyāḥ sakāśāttathāgatasya niṣpattau jñānam tadāha| atha khalvityādinā atha khalvityataḥ prāk| tatrādau dṛṣṭāntaḥ| evamevetyataḥ prāk| māturglānāyā iti mātari glānāyām| sparśavihāra iti sparśapracāraḥ| amanaāpa iti amanojñaḥ duḥkhahetutvāt| sudhṛtā dhārayeyuriti supuṣṭāṃ puṣṭīyuḥ| tathā puṣṭīyuḥ yathā supuṣṭā syāt| gopāyanaṃ rakṣaṇam| kelāyanaṃ sodhanaṃ vyādhiharaṇāt kelāśabdaḥ| kaṇḍvādiduḥkho vā sparśa iti| viṣayendriyavijñānasannipātajaścaita[si]kaḥ sparśaḥ| sa ca duḥkhaheturduḥkha| cakṣuṣa iti pañcamī| āpāto'manuṣyāṇām| utpāto vidyudādiḥ| mamakāreṇa mamā [ye]yuḥ| samanvāharantītyetat kuta ityāha| yepi te likhantīti tāmeva| tathāgatasyeti śākyamuneḥ| yepīti na kevalaṃ śākyamuniḥ| tiṣṭhantīti santi| dhriyanta iti avatiṣṭhante| yāpayantīti yāvadāyuravatiṣṭhante| autsukyamāpadyante| kathamityāha| kimitītyādi| kidṛśī mātetyata āha| janayitrīti| asyāḥ sarvajñatāyāḥ| darśayitrīti prāpikā| evamiti janakatvenaiva| iti tathāgatasya nirvṛttau jñānaṃ prathamam||



lokasya sandarśayitrītyuktam| ataḥ pṛcchatyatha khalvityādinā| evamukta ityādi uttaram| loka ityākhyātā iti lujo vināśe| lujyante pralujyante kṣaṇikatvāt santānanirodhācceti lokāḥ| kartturyuc| nairukto varṇavyatyayaḥ| kathaṃ loka iti darśitā iti| yadi luñjanta iti lokāḥ| tadā'syāḥ ko'tiśaya iti bhāvaḥ| viśvādarśitamiti(?)lujatvādanyat(?)| yato'tiśayaḥ syādityarthaḥ| na lujyanta ityādi| nanu tathāpi vyāhatame[ta]t na lujyante na pralujyante tasmālloka iti ? nāsti vyāghātaḥ| yasyāyamatra sambandhaḥ| loka iti pañcaskandhāḥ| te bhagavatyā prajñāpāra[mi]tayā na lujyante na pralujyanta iti darśitāḥ| tatkasya hetorityādinā praśnaḥ| śūnyatetyādinottaram| yathā śūnyatā evamanimittādaya ityāha na cetyādinā| kathamiti pṛṣṭam| ata evaṃ ityādinopasaṃhāraḥ| iti lokajñānaṃ dvitīyam||



sattvānāṃ cittacaryāsvityanenāprameyāṇāṃ sattvānāṃ cittacaritajñānaṃ nirdiṣṭam| tacca na vināśatvāprameyatājñānena| tataḥ punaraparamityādinā sattvāprameyatājñānamuktvā yopītyādinā taccittacaritajñānamāha| tatra kathaṃ sattvānāmaprameyatājñānam ? yatasteṣāṃ niḥsvabhāvatayā na pramāṇaṃ na saṃkhyā| kathaṃ taccittacaritānāṃ jñānam ? sattvāsattayā teṣāmapyasattvāt| lokasya sandarśayitrīti sattvānāmapi lokatvāt| ityaprameyasattvacittacaritajñānaṃ tṛtīyam||



'tatsaṃkṣepe bahirgatau' iti| bahirgatirvikṣepaḥ| tasya cittasya saṃkṣepasahitā bahirgatistatsaṃkṣepabahirgatiḥ| ataścittasya saṃkṣepavikṣepajñānaṃ punaraparagadyadvayenāha| sa saṃkṣepaṃ kṣayataḥ kṣayaṃ cākṣayato yathābhūtaṃ prajānātīti| saṃkṣepo hi cittasya prakṛtau sthānam| taccāsya kṣaya eva| sa cākṣayaścittaprakṛterakṣayatvāt| tasmātsa tathāgataḥ saṃkṣepaṃ kṣayataḥ kṣayaṃ cākṣayato yathābhūtaṃ prajānāti| dharmatāta ityādi| lyablope pañcamī| cittadharmatāmapekṣya tāni vikṣiptāni bahirmukhatvāt prajānāti| svalakṣaṇāpekṣayā kīdṛśānītyāha| akṣīṇānītyādi| na kṣīṇāni nāpyaṃśataḥ kṣīṇāni tato na saṃkṣiptāni| avikṣiptānīti nāpi vikṣiptāni| kuta ityāha| alakṣaṇāni hīti| yasmātsvalakṣaṇaiḥ śūnyānītyarthaḥ| iti cittasaṃkṣepavikṣepajñānaṃ caturtham||



'akṣayākāratāyāṃ ca' iti kṣayapāṭho mahatyau prati| imāṃ tu prati 'ameyākṣayatāyāṃ ca' iti pāṭhaḥ| asyāṃ hi paṭhyate aprameyākṣayāni cittānīti| tadāha| punaraparamityādinā| kathaṃ ceti praśnaḥ| uttaraṃ tasyetyādinā| adhiṣṭhitamiti na kadācinna sthitamanādinidhanamityarthaḥ| dharmatayeti bhāvaḥ| ata eva saṃskṛtalakṣaṇābhāvād anirodhamanutpādamasthitam| anāśrayaṃ ṣaṇṇāmapīndriyāṇāṃ tasminnavyāpārāt| pramāṇābhāvād aprameyam| kṣayābhāvād akṣayam| yeneti yenādhiṣṭhitatvādinā| ākāśetyādi| yathā ākāśasyāprameyatākṣatayā tathā cittasya| evamityādinopasaṃhāraḥ| iti aprameyākṣayatājñānaṃ pañcamam||



aprameyākṣayatāyāṃ ceti cakāro'nuktasamuccayārthaḥ| tena saṃkliṣṭāsaṃkliṣṭajñānaṃ līnapragṛhītajñānaṃ sāśravānāśravajñānaṃ ca parigṛhyate| tatrādyaṃ punaraparagadyadvayenāha| asaṃkleśasaṃkliṣṭānīti saṃkliṣṭiḥ saṃkleśaḥ kleśopakleśairmalinīkaraṇam| na saṃkleśo'saṃkleśaḥ| tena saṃkliṣṭāni| yato'saṃketāni| kit nivāse| cittadharmatā(ta)yā na samyaksthānaṃ teṣāmāgantukatvāt| prakṛtītyādi| cittadharmatā hi prakṛtyaiva prabhāsvarā nirmalā nityamasaṃkliṣṭeti saṃkliṣṭāsaṃkliṣṭacittajñānaṃ ṣaṣṭham||



dvitīyaṃ punaraparagadyadvayenāha| anālayalīnānīti| anālayo'layanam| alayanenaiva līnāni| cittaṃ hi līnaṃ na cittaprakṛtiḥ| na hi cittaprakṛtirna mahyaṃ na meti vā| agrāhyāṇi tāni cittāni na pragrahītavyānīti| agrahaṇaṃ pragrahaḥ| praśabdasya pratiṣedhārthatvāt| prasthānavat pravāsavacceti bhāvaḥ| iti līnapragṛhītacittajñānaṃ saptamam||



punaraparagadyadvayena tṛtīyamāha| asvabhāvānītyādi| ātmanyeva bhāvaḥ svabhāvaḥ| tadabhāvādasvabhāvāni| visaratyebhiścittamityāsravā asaṃkalpāḥ| tadyogātsāsravāṇi| kutaḥ? yato'satsaṃkalpāni| asatāṃ kāmarūpārūpyabhavānāṃ kalpanāt| abhāvagatikānītyādi| abhāvaḥ śūnyatā| sā gatireṣāmiti tathoktāni| tasmād anābhogāni kāmarūpārūpyabhaveṣu visaraṇāt| tato'nāsravāṇītyarthaḥ| iti sāsravānāsravacittajñānamaṣṭamam||



'sarāgādau' iti| sarāgavītarāgajñānaṃ sadoṣavītadoṣajñānaṃ samohavītamohajñānaṃ ca| tatrādau punaraparagadyadvayenāha| yā cittasya sarāgatetyādi| cittasya sarāgatā na cittaprakṛteḥ| tasmādvinaiva rāgaṃ sarāgāṇītyarthaḥ| yaścittasya vigama ityādi| vigamaḥ śūnyatā| na sā sarāgateti saiva vītarāgatetyarthaḥ| iti sarāgavītarāgacittajñānaṃ navamam||



punaraparagadyadvayena dvitīyam| tatsubodham| iti sadoṣavītadoṣacittajñānaṃ daśamam||



tataḥ punaraparagadyadvayena tṝtīyam| iti samohavītamohacittajñānamekādaśam||



"pravistṛte mahadgate'pramāṇe ca" iti śāstram| pravistṛtaṃ vipulamanantaṃ kāmadhātvālambanaṃ brahmavihārādi| mahadgataṃ rūpadhātvālambanam| kāmādrūpasya prakṛṣṭatvādārūpyadhātvālambanam| tridhātvālambanamanālambanaṃ cāpramāṇam| atastrīṇi jñānāni mahatyoḥ| vipulacittajñānaṃ mahadgatacittajñānamapramāṇacittajñānaṃ ca| imāṃ tu bhagavatīṃ prati 'apramāṇe ca' iti cakāro'nuktasamuccayārthaścādyayorabhisambadhyate| vipule'vipule ca| mahadgate'mahadgate ca| apramāṇe ceti| tasmādasyāṃ trīṇī jñānāni| avipulavipulajñānam, amahadgatamahadgatajñānam, apramāṇajñānaṃ ceti| tatrādyaṃ punaraparagadyadvayenāha| asamutthānetyādi samutthānaṃ vistāraḥ| tadyogapratiṣedhād asamutthānayogāni| atiprasārapratiṣedhād asamutthānaparyāpannāni dharmatayā| tasmād avipulāni| na hīyanta ityādi| na hīyante nāpacīyante tasmānnāvipulāni| na vivardhante tasmānna vipulāni na vigacchantīti na viśeṣaṃ gacchanti| tasmānna vipulāni nāvipulāni| avigamatvādeveti nirvikāratvādeva cittānāmiti cittadharmatāyāḥ iti vipulāvipulacittajñānaṃ dvādaśaḥ||



punaraparagadyadvayena dvitīyamāha| anāgatikānītyādi| dūrādantike gatirāgatiḥ| antikāddūragatirgatiḥ| parito gatiḥ paryāpanna



[lokasandarśanaparivarto nāma dvādaśaḥ ||]



[acintyaparivarto nāma trayodaśaḥ||]



[aupamyaparivarto nāma caturdaśaḥ||]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project