Digital Sanskrit Buddhist Canon

Mārakarmaparivarto nāmaikādaśamaḥ

Technical Details
XI

mārakarmaparivarto nāmaikādaśamaḥ|



doṣāḥ prayogāntarāyakarāḥ| te vaktavyāḥ| tamadhikṛtya śāstram-



doṣāśca ṣaḍviboddhavyāścaturbhirdaśakaiḥ saha||4-12||



doṣāḥ ṣaṭcatvāriṃśadityarthaḥ| ata āha| atha khalvityādi| keciditi praśnaḥ| kāṅkṣākimarthagateḥ| athavā cicchabdo na paṭhitavyaḥ| bahūnīti sāmānyenokte viśeṣajijñāsayā praśnaḥ| kiyadrūpāṇoti| teṣāmityādyuttaram| vakṣyamāṇāni ṣaṭcatvāriṃśaditi bhāvaḥ| bhāṣamāṇādipadāni sarvacaryāṇāmupalakṣaṇāni| cireṇa pratibhānamutpatsyata iti cireṇa pāramitānāṃ pūraṇam| tataścireṇaiva bodhiḥ syāt| iti cirapratibhānadoṣaḥ||



tadapi cetyādi| vikṣepsyata iti| uddhataṃ bhaviṣyati| anupāyakuśalasya kṣiprataraṃ tadutpattau mānotpatteḥ| tato'nyān bodhisattvānavamanyamānasya nīcakuleṣūtpattyā cireṇaiva bodhiḥ syādityāśupratibhānadoṣaḥ||



jṛmbhamāṇā iti sadarpakāyaprasārāḥ| hasanta iti aṭṭahāsān kurvantaḥ| uccavagghayanta iti darpāduttiṣṭhantaḥ| iti kāyakarmavaiguṇyam||



vikṣiptacittā ityasamāhitā| anyonyavijñānasamaṅgina iti paraiḥ smarayitavyāḥ| svayaṃ tu smṛtiṃ na pratilapsyante| bhinneṣvapīryāpatheṣūddeśavismaraṇādveti cittavaiguṇyadoṣaḥ||



parasparamityādi| uccagghamānā iti parasparamuccagghayantaḥ| vikṣiptacakṣuṣa itastataḥ| visāmagrīti yāvatāmāgamane pustakamākṛṣyate tāvatāmasamagratetyayogavihitasvādhyāyāditā doṣaḥ||



na vayamityādi punaraparamityataḥ prāk| cittotpādaistathā tatheti pūrvoktam| na nirjāyante na niṣpadyante| iti vaimukhyanimittagrāhitā doṣaḥ||



punaraparamityādi tadyathāpītyataḥ prāk| vivarjya cetasā| utsṛjya kāyavāgbhyām| niryāṇaṃ śikṣāparyantagamanam| iti hetubhraṃśadoṣaḥ||



tadyathāpītyādi tadyathāpītyataḥ prāk| piṇḍamāhāraḥ| chorayitvā tyaktvā| kavaḍaṃ grāsam| patraḥ palyasampatsamūhaḥ| palāśopamapratipanna iti palāśopameṣu sūtrānteṣvabhiyuktāḥ| damayiṣyāmaḥ pañcendriyadamanāt| śamayiṣyāmaḥ cetaso damanāt| parinirvāpayiṣyāmaḥ punarbhavakṣayāt| kuśalamūlānāmabhisaṃskāro niṣpādanāni tadarthāḥ prayogavyāpārāḥ| na ca tairmantavyamiti| teṣāmātmanaścānupalambhāditi praṇītāsvādabhraṃśadoṣaḥ||



tadyathāpītyādi tadyathāpītyataḥ prāk| prakāśamiti sālokam| upanidhyāyediti paśyet| varṇasaṃsthāna iti varṇākārau| ityuttamayānabhraṃśadoṣaḥ||



tadyathāpītyādi tadyathāpītyataḥ prāk| kevalamātmadamaśamathameveti| saṃvarṇata iti vartate| ityapītyādi| pratisaṃlayanaṃ samādhiḥ| tadapi ityevam| ātmadamaśamathārthameva saṃvarṇyate| ita ūrdhvaṃ itītyādi sugamam| iti dṛṣṭa evetyādi| dṛṣṭe dharme prāpte janmani| anupādāyeti na kiñcitparigahya| nityakālamityābodheḥ| satataṃ caitat pratijanmabhāvāt| samitaṃ ca pratyahaṃ bhāvāditi satatasamitam| śeṣaṃ subodham| ityuddeśabhraṃśadoṣaḥ||



iti prathamaṃ daśakam||



tadyathāpītyādi tadyathāpityataḥ prāk| palagaṇḍaḥ sūtradhāraḥ| merupṛṣṭhe sudarśanaṃ nāma śakrasya sauvarṇa nagaram| tanmadhye śakrasya vaijayanto nāma prāsādaḥ| pratipārśvaṃ yojanaśatadvayaṃ sārdham| ekatvena yojanasahasram| sūryācandramasostu merorarddhādvahirākāśagāmisphāṭikaṃ vartulaṃ vimānam| yathākramamekapañcaśatpañcāśacca yojanāni madhyasūtreṇa| tanmadhye yastayoḥ prāsādo bahubhūmestadiha tayorvimānaṃ vaktavyam| tacca vaijayantādatīvālpapramāṇam| nirmāṇaṃ viśeṣavatī kriyā| upanayanti prāpayantītyupā[ya]saṃmohadoṣaḥ||



tadyathāpītyādi| bhagavānāha| tadyathāpītyataḥ prāk| loke cakrasya pravartanāt cakravartī| tatpunaścakramapauruṣamākāśagāmi sahasrāraṃ sanābhikaṃ sanemikaṃ āyasaṃ tāmraṃ raupyaṃ sauvarṇa vā yathāyogam| varṇo jāmbunadanibhaḥ| saṃsthānaṃ dvātriṃśanmahāpuruṣalakṣaṇopetam| tejaḥ sarvamabhibhūḥ prabhāvaḥ prabhāmaṇḍalaśca| ṛddhiḥ sampattiḥ| viśeṣataḥ saptaratnāni-cakraratnaṃ hastiratnaṃ aśvaratnaṃ pariṇāyakaratnaṃ gṛhapatiratnaṃ maṇiratnaṃ ceti| dhandhayati mohayatyaparisphuṭatvādalpatvācceti dhandhakaḥ| yasmāddhetorbodhisattvaḥ samudeti sa bodhisattvasamudāgamaḥ| avāpya lābhamātreṇa| samāsādya śravaṇādibhiḥ| vivarjya tyaktvā| vivartya parāṅmukhībhūya| iti cakravartisādharmyānnirmāṇakāyabhraṃśadoṣaḥ||



bhagavānāha| tadyathāpītyādi tadyathāpītyataḥ prāk| rasāḥ ṣaṭ| dravyabhedāt parasparasāṃkaryācca śataṃ bhavati| tataḥ śatarasaṃ bhojanam| ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante teṣāmodānaḥ ṣaṣṭikodanaḥ| śakandhvādiṣu darśanātpararūpam| utsṛjya cetasā| vivarjya kāyena| iti śatarasabhojasādharmyāt sambhogakāyabhraṃśadoṣaḥ||



tadyathāpītyādi prāk punaraparaśabdāt| gambhīraṃ paramārthaśekharatvāt| prabhāsvaraṃ paramanirmalālokatvāt| ityanardhyamaṇiratnasya dharmāddharmakāyabhraṃśadoṣaḥ||



ita ūrdhvaṃ gadyadvayena bhagavatyāṃ pañca viparyāsāḥ pratiśe(ṣe)dhyāḥ (?)| punaraparamityādyevamukte ityataḥ prāk| bahūni pratibhānānīti rūpādīnāṃ sarvākārajñatāparyantānāṃ pratibhānāni| bhagavatyāmasaṃvidyamānatvāccittavikṣepakarāṇīti tattabhdāvapratibhānadoṣaḥ||



evamukta ityādi punaraparāt prāk| ye kecit prajñāpāramitā likhiteti, asatīti, akṣarāṇīti, anakṣareti vā manyante sarvaṃ tanmārakarma| tathā hi na sā likhitā apagandhādivirahāt| nāsatī paramārthasattvāt| nākṣarāṇi sarvadharmāṇāmanakṣaratvāt| nānakṣarā tanniṣyandatvādeṣāmakṣarāṇām| ebhireva ca tasyāḥ sūcanāt| etānyeva ca tenārthenālambya tasyā adhigamāt| tadevaṃ likhanābhiniveśo'sattvābhiniveśo'kṣarābhiniveśo'nakṣarābhiniveśaśceti catvāro doṣāḥ||



punaraparamityādi| deśo mālavādiḥ| śatena sahasreṇa vā saṃkhyātagṛho'nāḍhyānāṃ nivāso grāmaḥ| sahasreṇa lakṣeṇa vā saṃkhyātagṛha āḍhyānāṃ nivāso nagaram| nagarameva ca vastubhūyiṣṭhaṃ nigamaḥ| maṇḍalaṃ kāśyādi janapadaḥ| tatsamūho rāṣṭram| rājādhyuṣitaṃ nagaraṃ rājadhānī| ākhyānaṃ gadyakāvyam| gulmo ghahāḥ(ṭṭaḥ?)| viśikhā rathyā| śivikā yāpyayānam| jīvitārthāḥ pariṣkārāḥ jīvitapariṣkārāḥ| itihāsaḥ purāvṛttam| śeṣaṃ subodham| iti gantavyādinānārthamanasikāravikṣepadoṣaḥ|



iti dvitīyaṃ daśakam||



punaraparamityādinā draṣṭavyarājādimanasikāravikṣepadoṣaḥ||

punaraparamityādinā prāptavyāgnyādimanasikāravikṣepadoṣaḥ||



punaraparamityādi prāk punaraparāt| antarāyā vighātāḥ| lābhaścīvarādiprāptiḥ| satkāra ādaraḥ| śloko yaśaḥ| tairāsvāda uddharṣaḥ| cittotpīḍā cīvarādivighātaiḥ| ityutpīḍāsvādadauṣau||



punaraparamityādi prāk punaraparāt| kiñcāpīti yadyapi| upāyakauśalyamiti yena hīnabodhau na patediti| upāyakauśalyarahitasya gambhīrasūtrānte atanmārgaṇadoṣaḥ||



iti ūrdhvaṃ vaidhuryāṇi bāhulyena vaktavyāni| tāni dharmabhāṇakena saha dhārmaśravaṇikānāṃ visāmagrī| dharmasya bhāna(ṇa)ko vaktā guruḥ| dharmaśravaṇaṃ prayojanameṣāmiti dhārmaśravaṇikaḥ śiṣyaḥ| samagrabhāvaḥ sāmagrī| viparyāsāt visāmagrī| tatrādau punaraparavākyadvayam| kilāsaṃ kausīdyam| bahukṛtyatā gṛhiṇām| sapi kausīdyamiti cchandakilāsavaidhuryam|



tataḥ punaraparavākyadvayam| antaśa ityadhikameva likhitukāmaḥ| gatimān śabdajñānāt| matimān arthajñānāt| smṛtimān ubhayordhāraṇāt| kṣepsyata iti karme karttariprayogaḥ| gamiṣyatītyarthaḥ| udaghaṭitajñaḥ sāmānyokte viśeṣajñānāt| vipañcitajñaḥ kiñcidapyuktau viśeṣaparijñānāt| anabhijñaḥ padaparamaḥ| sa hi yaducyate tadeva jānāti nādhikam||



imāni catvāri vaidhuryāṇi| cchandadeśāntaragamanavaidhuryam| udghāṭitajñatetaratāvaidhuryam| abhijñatetaratāvaidhuryam||



tṛtīyaṃ daśakam||



punaraparamityādi āmiṣaṃ dravyam| tadgurukabahumānādasyeti āmiṣagurukaḥ| evaṃ lobhādigurukaḥ| yāvatā svayaṃ vartate tāvadicchatīti alpecchaḥ| santuṣṭo adhikāniṣṭeḥ| pravivikto gṛhasthairasaṃstutatvāt| iyatā pravrajitasya dānāśaktiruktā| arthavā na dātukāma iti santamapyartha gṛhīmātsaryāt| ityāmiṣārthitādānānārthitāvaidhuryam||



punaraparamityādi punaraparāt prāk| śrāddho bhaviṣyati| tataḥ śrotukāmaḥ śabdataḥ| avabodhu(ddha)kāmo'rthataḥ| artha dātukāmaḥ parityaktukāma iti nirakṣepadānāt| dharmabhāṇakastu na vakṣyati| aśrāddhatvāt, dhanairaṇa(na)rthikatvāt, dharmamātsaryādvā| imāni trīṇi vaidhuryāṇi| śrāddhetaratāvaidhurya dānārthitāgrahaṇānarthitāvaidhurya śrotukāmatādharmamātsaryavaidhurya ca||



punaraparamityādi| tāni sūtrāṇīti yāni śrotukāmaḥ| dharmāntarāyo dharmavyasanam| tadasyāsti pūrvajanmasaddharmapratikṣepāditi dharmāntarāyikaḥ| tattayā tabhdāvena na sambhaviṣyanti na bhaviṣyanti| nāvatariṣyanti nānyata āgamiṣyanti| aprāptadharmabhāṇina ityaprāptadharmabhāṇakasya| prativāṇī pratyākhyānam| iti sūtrāntarā[ya]sambhavatadarthitāvaidhuryam||



punaraparamityādi| na śrotukāmo bhaviṣyatīti dharmāntaravyagratayā| ata idaṃ cchandakilāsavaidhuryādanyacchandavaidhuryam||



tataḥ punaraparavākyadvayena middhagurukacchandikatāvaidhuryam||

punaraparavākyena durgatiduḥkhabhayābhdavavaimukhyadoṣaḥ||

punaraparavākyena sugatisukhānāmapi duḥkhatvābhdavavaimukhyadoṣaḥ||



tataḥ punaraparavākyena ekākitā parṣadgurukatāvaidhuryam| anubandhukāmatā anavakāśadānavaidhuryam| durbhikṣādidiggamanāgamanavaidhuryaṃ ca| tatraikākitāparṣadgurukatāvaidhuryāntaṃ caturthaṃ daśakam||



ekena punaraparavākyena sabhayadiggamanāgamanavaidhurye||



punaraparamityādi kulāvalokanabahukṛtyatayā dhārmaśravaṇikānāṃ pratyākhyānadoṣaḥ||



iti hītyādinā mārakarmaṇāṃ bāhulyaṃ buddhāvivarjanīyatāṃ mārasya ca teṣvabhiyogakāraṇamāha| punaraparamityādi| śramaṇaveśāgatena māreṇa saṃśayaprakṣepadoṣaḥ||



punaraparamityādi| nirmitabhikṣusaṅghena svayaṃ buddhaveṣeṇa māreṇa gambhīradharmacāriṇāṃ hīnabodhivyākaraṇadoṣaḥ||



evaṃ subhūta ityādinā āparivartāntāccaturo'rthānāha| māramarmaṇāṃ bāhulyaṃ tatkāraṇaṃ tebhyaśca vinā tāmalpabuddhitvādikam| yathā ca mārasya teṣvabhiyogastathā sarvabuddhānāṃ bodhisattvaparigraheṣviti ṣaṭcatvāriṃśadantarāyāḥ||



mārakarmāṇyate evāntarāyāḥ| taddyotakaḥ parivartastatparivartaḥ||



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañcikāyāṃ ratnākaraśāntiviracitāyāmekādaśaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project