Digital Sanskrit Buddhist Canon

Dhāraṇaguṇaparikīrtanaparivarto nāma daśamaḥ

Technical Details
X

dhāraṇaguṇaparikīrtanaparivarto nāma daśamaḥ|



......bodhirdharmacakrapravartanaparyantā nāhetutvāditi phalaratnapradātāprayogaḥ||



śuddharāśirityādi pragāścaryāt| teṣāmeva phalānāmākāśavadviśuddhidarśanāditi śuddhakaḥ prayogaḥ||



āścaryamityādi| atha khalvāyuṣmānityataḥ prāk| likhyeteti likhituṃ śakyate| likhitarvyaiveti tāvataiva kālena likhitavyā bhavet| dṛḍhasamādānasya vighnābhāvāditi bhāvaḥ| tatkasya hetoriti kuta idamāsaṃ (śaṃ)kitamityarthaḥ| evaṃ hītyādinottaram| dharmateyamiti bhāvaḥ|



kiñcāpīti yadyapi| na prasahiṣyata iti na prabhaviṣyati| acchidrasamādānasyatyakhaṇḍasamādānasya ityavadheraṇa(na)tikramāt sāvadhiḥ prayogaḥ||



uktāḥ prayogāḥ| guṇā vaktavyāḥ| tānadhikṛtya śāstram-



[80] mārāṇāṃ śaktihānyādiścaturdaśavidho guṇaḥ|



guṇāḥ prayogānuśaṃsāḥ māraśaktivyāghātādayaścaturdaśa| tatrādau atha khalvityādi na hi śāriputretyataḥ prāk| buddhānāṃ ānubhāveneti| tena māraśaktivyāghātāditi bhāvaḥ| prasatteḥ(?)adarśanāt pṛcchati| tatkasya hetoriti| samanvāhariṣyantīti smariṣyanti| parigrahīṣyantītyānukūlye cāvasthānāditi māraśaktivyāghātaguṇaḥ||



na hi śāriputretyādi| evamukta ityataḥ prāk| iti buddhasamanvāhārajñānaguṇaḥ||



evamukta ityādi buddhacakṣuṣeti yāvat| anubhāvaḥ prabhāvaḥ| adhiṣṭhānamadhikaśaktyādhānam| parigrahaḥ svīkāraḥ| kutasteṣāṃ buddhādhiṣṭhānaṃ buddhaparigraho vetyata āha jñātāsta ityādi| jñātāḥ samanvāhṛtāḥ| adhiṣṭhitāḥ svīkṛtāḥ| dṛṣṭā māṃsacakṣuṣā| vyavalokitā buddhacakṣuṣā| iti buddhāvalokitatvaguṇaḥ||



ye te bodhisattvā ityādi yepītyataḥ prāk| tathatvāyeti samyaksambodhyāsannībhāvaguṇaḥ||



yepotyādi| ime khalviyataḥ prāk| mahārthika āyatyāṃ bodhisattvabhūmibhiḥ| mahānuśaṃso bodhisattvasampattibhiḥ| mahāphalaḥ paścādanuttarāyā bodhyāḥ| mahādipākaḥ caramabhavabhāvinībhiḥ kulagotralakṣaṇādisampattibhiḥ| pariśramaḥ klamathaḥ| pariṣpa(spa)ndo vyāpāraḥ| iti mahārthatādiguṇaḥ||



ime khalvityādi na santrāsamāpadyanta iti yāvat| sūtrāntā iti prajñāpāramitāprabhṛtayaḥ| atyayeneti parinirvāṇena| vartanyāmiti pūrvadeśe| nanu madhyadeśe ṣoḍaśeṣu mahānagareṣu bhagavatā dharmo deśitaḥ| tasya kathaṃ tato'nyatra pracāra ityata āha| navamaṇḍa ityādi| navamaṇḍo'bhinavaḥ sāraḥ| sa prāpto vineyairasyeti tathokte dharmavinaye| dharmaścāsau deśanādharmatvādvinayaśca kleśavinayāditi dharmavinayaḥ| bhagavati parinirvṛte saddharmasya loke'vasthānaṃ pañcavarṣasahasrāṇi tato'ntardhānakālaḥ| tatsamaye sannidhāne| tataḥ kimityāha| samanvāhṛtā ityādi| uttarasyāṃ diśīti digantarāṇāṃ vyavacchedaḥ| uttare digbhāga iti| tasyā api bhāgāntarāṇāṃ vistāreṇa caratīti vaistārikī| uttarāpatha iti vacanaṃ dakṣiṇāpathādervyavacchedāya|



bahava ityalpakapakṣyasya subahava iti bahutvaprakarṣāya| kiñcāpīti yadyapi| śeṣaṃ subodham| atra caturbhiḥ kāraṇaiḥ śāsanāpacaya uktaḥ| bhagavato'tyayena| navamaṇḍaprāptatvena| antardhānakālasannipātena| pravartakālyatvena ca| tathāpi śāsanaṃ tānabalaṃbya pravartiṣyata iti śāsanāvalambatvaguṇaḥ||



cirayānetyādi yāvatsambodhimārabhyeti| praśnaḥ pṛcchā| tatkaraṇāt paripṛṣṭāḥ parijñātapṛcchāḥ paripṛcchāḥ| tathā karaṇāt paripṛcchitāḥ| parihatapraśnāḥ kṛtāḥ paripuripraśnokṛtāḥ| śīleṣviti bahuvacanamādyarthaṃ śīlādiṣvityarthaḥ| śeṣaṃ subodham| iti śukladharmaparipūraṇaguṇaḥ||



tatkasyetyādi samyaksambodhimārabhyeti yāvat| jātivyativṛttānāmapīti tāṃ taduttarāṃ ca jātimatikrāntānāmapi samudācārāḥ prayogāḥ| abhinandanamabhilāṣaḥ śeṣaṃ sugamam| iti kathāpuruṣatāguṇaḥ||



teṣu cetyādi yāvatsamyaksambodhāviti| chandato mantrato veti| abhiprāyeṇa vyavacāreṇa vā| śeṣaṃ subodham| iti abhedyatāguṇaḥ||



tāṃ cetyādinā samyaksambodhāvityetadantena bahujanakuśalamūlotpādanaguṇaḥ||



tatkasyetyādi evaṃ cetyataḥ prāk prasthāpayiṣyāma iti prasthānamātreṇa| samprabhāvayiṣyāma iti bhāvanāprakarṣasaṃpādanāt| pratiṣṭhāpayiṣyāma iti sthirīkariṣyāmaḥ| śeṣaṃ subodham| iti pratijñātaparārthasaṃpādanaguṇaḥ||



evaṃ cetyādi bhaviṣyantīti yāvat| evaṃ ceti yathokte parārthasaṃpādane sati| udārādhimuktikā bhaviṣyantīti| yathoktaṃ mahatyostadeva saṃkṣipya brūmaḥ| "te khalu udārādhimuktikā bhaviṣyanti| rūpaśabdagandharasasparśadharmeṣu ta udārāṇi dānāni datvā udārāṇi kuśalamūlānyabhisaṃskṛtya udāraṃ vipākaṃ parigṛhya sattvānāmarthāya vipākādvipākaṃ parigṛhīṣyanti" iti udāraphalaparigrahaguṇaḥ||



yadityādi evamukta ityataḥ prāk| yaditi yasmādudārādhimuktikatvāt| adhyālambitavyānīti saṃkramitavyāni| śeṣaṃ subodham| iti vaistarikaparārthasaṃpādanaguṇaḥ||



evamukta ityādyāparivartasamāpteḥ| pāramitānāṃ kṛtaśa iti tadartham| tāsāṃ pariśuddhaye| arthāyeti hitāya| anveṣiṣyante prajñāpāramitā kvaiṣā labhyatāmiti| paryeṣiṣyanta itastato gatvā gaveṣiṣyante| iha lapsyata iti śrutvā| abhivadanī (ntī) ti samyagvadanti| upagamiṣyanti sannidhānataḥ| upapatsyante prayatne sati lābhāt| upanaṃsyante ayatnenaiva lābhāt| śeṣaṃ subodham| iti ṣaṭpāramitāniyatalābhaguṇaḥ||



ityukto guṇaḥ||

yathokteṣu prayogeṣu cetasaḥ sthāpanaṃ dhāraṇam| tasya guṇā anuśaṃsāścaturdaśa| teṣāṃ parikīrtanaścāsau parivartaśca|



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ daśamaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project