Digital Sanskrit Buddhist Canon

Stutiparivarto nāma navamaḥ

Technical Details
IX

stutiparivarto nāma navamaḥ|



[73] ākārāḥ saprayogāśca guṇā doṣāḥ salakṣaṇāḥ|

mokṣanirvedhabhāgīye śaikṣo'vaivartiko gaṇaḥ||1-12||



samatā

[74] bhavaśāntyośca kṣetraśuddhiranuttarā|

sarvākārabhisambodha eṣa sopāyakauśalaḥ||1-13||



ākārāḥ, prayogāḥ, guṇāḥ, doṣāḥ, lakṣaṇāni, mokṣabhāgīyaṃ, nirvedhabhāgīya, avaivartikasaṃghaḥ, saṃsāranirvāṇasamatā, buddhakṣetrapariśuddhiḥ, upāyakauśalaṃ cetyekādaśavastūni sarvākārābhisambodhaḥ| yathoddeśaṃ nirdeśāt prathamata ākārāṇāṃ nirdeśaḥ|



[75] vastujñānaprakārāṇāmākārā iti lakṣaṇam|

sarvajñatānāṃ traividhyāt trividhā eva te matāḥ||4-1||



'vastu' ālambanaṃ catuḥsatyādi| tasya 'jñānam'| tasya 'prakārāḥ'| yaiḥ prakāraistatparikṣepaḥ teṣāṃ 'ākārā' iti lakṣaṇatvāt| 'sarvajñatānāṃ' iti jātau vahuvacanam| sarvajñatāyā ityarthaḥ| kathaṃ tasyāstraividhyam ? sarvajñatā mārgajñatā sarvākārajñatā ceti| tatrādau sarvajñatākārāḥ saptaviṃśatiḥ| śāstram-



[76] asadākāramārabhya yāvanniścalatākṛtiḥ|

catvāraḥ prati satyaṃ te mārge pañcadaśa smṛtāḥ||4-2||



asatpāramiteyamiti asadākārāmārabhya yāvadacalapāramiteyamityacalākārāḥ| teṣu catvāraścatvāro duḥkhasamudayanirodhasatyeṣu pariviṣṭāḥ| pañcadaśa mārgasatye| asadākārapāramitā| asatpāramitā| evamuttarā api sarvāḥ| tatra duḥkhe catvāraḥ-asat-samatā-vivikta-anavamṛdya|



ākāśasamatāmiti| ākāśavadrūpāderasattām| yathā hyākāśasya rūpidravyābhāvo lakṣaṇaṃ tathā rūpādīnāṃ svalakṣaṇābhāvaḥ| sarvadharmānupalabdhisamatāmiti| sarvadharmānupalabdhireva sukhaduḥkhayoḥ samatā| atyantaśūnyatāmiti| pudgalena svabhāvena ca śūnyatāmityarthaḥ| bādhakaṃ duḥkhaṃ bādhyatvādavamṛdya ātmā| anavamṛdyā'nātmā| tadākāratvāt anavamṛdyapāramitā| sarvadharmāṇāṃ bādhyabādhakānāmanupalabdhitāṃ nirūpalambhatāṃ [upādāya]|



samudaye catvāraḥ| tathā hi-padaṃ hetuḥ prāktanāḥ skandhāḥ| svabhāva ātmano bhāvaḥ| kāyakarma| vacanaṃ vākkarma| nāma manaskarma kleśāśca| eṣāmabhāvo yathākramaṃ.....asvabhāvaḥ| ......tadākāratvāttatpāramitā| anāmāśaroratāmiti| nāma arūpiṇaḥ skandhāḥ| śarīraṃ rūpaskandhaḥ| tayorabhāvo'nāmaśarīratā| gatyāgatī kāyakarma| tadabhāvo'nāgatiragatiśca| vācāṃ heturvikalpaḥ| tadabhāvo'vikalpatā|



nirodhe catvāraḥ| tathā hyasau gamanaṃ vā syāt grāhyaṃ vā kṣayo vā utpattirvā| eṣāmabhāvo yathākramaṃ agamanaṃ, asaṃhāryaṃ, akṣayaḥ, anupapattiḥ| tadākāratvāttatpāramitā| sarvadharmāṇāmagamanatā gatyabhāvaḥ| sarvadharmāṇāmagrāhyatā| na hi dharmo dharmaṃ gṛṇhātīti| kṣaya eva dharmaḥ| tena yogaḥ| tadabhāvādakṣayadharmayogatā| abhinirvṛttirutpattiḥ| tadabhāvādanirvṛttitā|



mārge-pañcadaśa-akāraka-ajānaka-apaśyaka-asaṃkrānti-avinaya-svapna-pratiśrutka-pratibhāsa-marīci-māyā-asaṃkleśa-avyavadāna-anupalepa-aprapañca amananā-acalā| akārakādyākāratvāttatpāramitā| akārako mārgastena kārakānupalabdheḥ| ajānakāpaśyako mārgastena jānakapaśyakānupalabdheḥ| asaṃkrāntirmārgastena cyutyupapattyorayogadarśanāt| avinayo mārgastena tryadhvasamāyā dharmaprakṛteravinayāt| svapnāditulyatvāt svapno mārgaḥ vinaiva draṣṭāramandhaḥkārāt (?)| pratiśrutko mārgaḥ| asati śabde śabdopalambhāt| pratibhāsaḥ pratibimbaṃ sa mārgaḥ| asatyarthe'rthadarśanāt| marīcirmārgaḥ| tajjalaskandhavadasato lokadhātoḥ pratibhāsāt| māyā mārgo nimittāpratibhāsāt| anutpādavijñāpanatāmiti| yataḥ pañcabhirapyebhiranutpādo mārga ādīpyate| pratibhāsahetumantareṇa tathā tathā pratibhāsāt| asaṃkleśo mārgastena rāgādyanupalabdheḥ| avyavadānaṃ mārgastena kliṣṭasattvānupalabdheḥ| anupalepo mārgaḥ| ākāśavannirupalepasya dharmadhātostena darśanāt| aprapañco mārgaḥ prapañcapratipakṣatvāt| amananā mārgaḥ| sarvamananāsamuddhātitvāt| acalo mārgaḥ| dharmadhātuśarīratvena śāśvatatvāt| iti sarvajñatākārāḥ||



atha mārgajñatākārāḥ ṣaṭtriṃśat|



[77] hetau mārga ca duḥkhe ca nirodhe ca yathākramam|

aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ||4-3||



hetuḥ samudayaḥ| ataḥ samudayamārgau prathamata uktau phalopāyatvāt| duḥkhanirodhau paścāduktau phalatvāt teṣvākārā yathākramam| 'aṣṭau sapta pañca ṣoḍaśeti ca kīrtītāḥ' sūtre tatra samudaye'ṣṭau-virāga-asamutthāna-śāntanirdoṣa-niṣkleśa-niḥsattva| kathaṃ tadaṣṭau ? yato nirdoṣe tritayaḥ-arāga-adveṣa-amoha| prāktanā hi pañcaskandhāḥ samudayaḥ| rajyante'sminniti rāgaḥ| parikalpitaḥ svabhāvo dharmāṇām| vigato rāgo'smāditi virāgaḥ samudayaḥ| sarvadharmāṇāmavitathatāmiti| vitathena kalpitena svabhāvena śūnyatām| samutthānaṃ kleśaheturvikalpaḥ| tasyāsminnabhāvādasamutthānaḥ samudayaḥ| sarvadharmāṇāṃ nirvikalpatāmiti| agrāhakatvāt| śāntaḥ samudayaḥ| nirodha ityarthaḥ| tatkutaḥ ? sarveṣāṃ dharmanimittānāṃ dharmapratibhāsānāṃ paramārthapratibhāse'nupalabdheḥ| ata eva arāgapāramitā adoṣapāramitā amohapāramitā ca| guṇapāramitāmiti rāgadoṣamohakṣayapāramitām| sarvakleśābhāvānniṣkleśaḥ samudayaḥ| parikalpāsattāmiti grāhakāsattām| api ca sarvatra kliṣṭaḥ syād duḥkhī ca (?)| tadabhāvānniḥsattvaḥ samudayaḥ| bhūtakoṭitāmiti dharmapudgalaśūnyatām|



mārge sapteti-apramāṇa-antadvayānanugama-asambhinna-aparamṛṣṭa-avikalpa-aprameya-asaṅga| apramāṇo mārgaḥ| sarvadharmāṇāṃ samutthānasyāsamutthānatāmalokatvamupādāya| antadvayānanugamo mārgaḥ| sarvadharmeṣvanabhiniveśatāmiti| yathāpratibhāsaṃ bhāvasya tacchūnyatayā vā bhāvasyānanugamaḥ| asambhinno mārgaḥ| asambhedanatāmiti bhedānupalabdhim| aparāmṛṣṭo mārgastena hīnayānāspṛhaṇāt| avikalpo mārgaḥ| vikalpasamatāmiti vikalpānāmanupalabdhim| aprameyo mārgaḥ| apramāṇadharmatāmupādāyeti| apramāṇadharmatālambanatvāt| asaṅgo mārgaḥ| sarvadharmeṣvasaṅgatāmiti nirupalambhatām|



duḥkhe pañca-anitya- duḥkha śūnya-anātma-lakṣaṇa| sāsravāḥ pañcaskandhā duḥkham| tadatrānityaṃ bhavatyeveti (?)| sarvadharmāṇāmasaṃskṛtatāmiti yathāpratibhāsamanutpannatām| duḥkhaṃ duḥkhaṃ sukhavilakṣaṇatvādākāśavat| śūnyaṃ duḥkhaṃ sarvadharmānupalabdheḥ| anātmā duḥkhaṃ yathāpratibhāsaṃ sarvadharmeṣvabhiniveśāyogāt| trīṇi saṃskṛtalakṣaṇāni| jātirjarā'nityatā ca| tadabhāvādalakṣaṇaṃ duḥkham| anabhinivṛttitāmiti yathāpratibhāsaṃ yathā paramārthaṃ cāsaṃskṛtatām||



nirodhe ṣoḍaśa| tathā hi nirodhaḥ śūnyataiva viśuddhā| na ca śūnyatā bhidyate bhedakānāmanupalabdheḥ| tasmādākāśavadanantāparyanto nirodhaḥ| anukrameṇa vistāreṇa vā paricchedādyathākramaṃ tataḥ ṣoḍaśa śūnyatāḥ santyekarasāḥ| ata āha| sarvaśūnyatāpāramiteyamanantāparyantatāmupādāyeti| adhyātmaśūnyatāpāramiteyaṃ bahirdhāśūnyatāpāramiteyaṃ yāvadabhāvasvabhāvaśūnyatāpāramitetyādi| ataśca nirodhasatye ṣoḍaśākārāḥ| iti mārgajñatākārāḥ|



sarvākārajñatākārāḥ daśottaraṃ śatam| yataḥ śāstram-



[78] smṛtyupasthānamārabhya buddhatvākārapaścimāḥ|

śiṣyāṇāṃ bodhisattvānāṃ buddhānāṃ ca yathākramam||4-4||



[79] saptatriṃśaccatustriṃśat triṃśannava ca te matāḥ|

trisarvajñatvabhedena mārgasatyānurodhataḥ||4-5||



tānadhikṛtya smṛtyupasthānādītyādikaṃ āparivartasamāpteḥ| smṛtyupasthānādibodhipakṣyadharmapāramiteyamiti| smṛtyupasthānādayaḥ saptavargā anekaśo vibhaktāḥ saptatriṃśabdodhipakṣyā dharmā bhavanti| pratyekaṃ teṣāmanupalambhāttadākārāḥ pāramitāḥ............



[stutiparivarto nāma navamaḥ||]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project