Digital Sanskrit Buddhist Canon

Viśuddhiparivarto nāmāṣṭamaḥ

Technical Details
VIII

viśuddhiparivarto nāmāṣṭamaḥ|



lokottarasya bhāvanāmārgasya nirhāraḥ saptamaparivartenoktaḥ| śuddhiraṣṭamasyādau vaktavyā| tasyāḥ śuddherduradhimocatāṃ tāvadāha| atha khalvityādinā| anarthikeneti mandacchandena| upastabdho vismitaḥ| aśuśrūṣaṇā-aparipacchakajātīyeneti kalyāṇamitreṣu subhūteḥ praśnaḥ| kiyadagambhīretyādi| kiyatā gambhīrā yato duradhimocetyarthaḥ| bhagavata uttaraṃ rūpaṃ subhūta ityādinā| rūpādayo rūpādīnāṃ ca pūrvāparamadhyāntā abaddhā amuktāḥ svabhāvenādhvatrayeṇa ca niḥsvabhāvatvādityarthaḥ| paramaduradhimoceti paramagambhīratvāditi bhāvaḥ| prākpravṛtto hi bandhaḥ prāgaśuddhiḥ paścāttannivṛttilakṣaṇo mokṣaḥ śuddhiriti prasiddham| iha tu bandhamokṣayoratyantābhāvaḥ śuddhiriti paramagambhīraṃ viśuddhilakṣaṇaṃ śāstre-



[58] phalaśuddhiśca rūpādiśuddhireva tayordvayoḥ|

abhinnācchinnatā yasmāditi śuddhirudiritā||[2-26]||



'phalaśuddhiḥ' sādhyā| sā ca 'rūpādiśuddhireva'| yasmāt 'tayoḥ' 'abhinnācchinnatā' 'iti śuddhirudīritā'| śuddherlakṣaṇamuktaṃ sutre| katamasyāḥ śuddheḥ ? yasyāduradhimocatvamuktam| tatkasya hetorityādi| tadasyā duradhimocatvaṃ kuta ityarthaḥ| uttaraṃ yetyādinā| yata idaṃ tasyā lakṣaṇamiti bhāvaḥ| advayaṃ tādātmyāt| advaidhīkāramavyabhicārāt| anayoreva nirdeśo abhinnamacchinnamiti| yetyanuvādaḥ seti vidhiḥ| anūdyamānaśca dharmo vidhīyamāne niyata iti khyāpitaḥ| ataḥ sāmānyādhikaraṇādabhinnamubhayam| anyonyaniyamādanyonyāvyabhicāraḥ| tasmādacchinnamubhayam| tadevaṃ yaiva skandhānāmekaśo viśuddhiḥ saiva phalaviśuddhiḥ| yaiva phalaviśuddhiḥ saivetarā| anyonyāvyabhicārāt| anyonyaliṅgatā| sa cāvyabhicārastādātmyāt| ata āha| phalaviśuddhita ityādi punaraparamityataḥ prāk iti viśuddhilakṣaṇam|



viśuddhibhedāśvatvāro mahatyorbhagavatyoruktāḥ sarvasaṃgrahārtham| asyāṃ tu noktā bodhisattvamārgādhikārāt| mārgasya viśuddhirucyate| sa ca bhūmau bhūmau navavidho mṛdumṛdvādibhedādadhimātrādhimātrādibhedāt| navavidhasyaiva doṣasya pratipakṣeṇa bhūmayastu śuddhestāścaiva nava| kāmadhāturaṣṭau ca rūpārūpyāḥ| ataḥ śāstram-



[59] mṛdumṛdvādiko mārgaḥ śuddhirnavasu bhūmiṣu|

abhimātrādhimātradermalasya pratipakṣataḥ||2-30||



ato navavidhaṃ mārgamāha| punaraparamityādinā atyantānupapattirityataḥ prāk| sarvajñateti sarvākārajñatā| tasyā viśuddhirdvividhā| yā skandhānāmekaśo viśuddhiḥ pāramitānāṃ ca sā sarvākārajñatāviśuddhiḥ| yā ca tasyāḥ sā teṣāmityekā sarvākārajñatāviśuddhiḥ| adhyātmaśūnyatādīnāṃ skandhādīnāṃ ca yāvadāveṇikabuddhadharmāṇamekaśo yā viśuddhiryā ca prajñāpāramitāyā yā ca sarvākārajñatāyāḥ sarvametadabhinnamacchinnamiti dvitīyā sarvākārajñatāviśuddhiḥ| tadasyāṃ na paṭhyate upalakṣaṇatvāttadgrāhyam| iti mṛdumṛdumārgo mṛdumadhyaśca||



atha khalvityādi| itaḥ prabhṛti prajñāpāramiteti prajñāpāramitāviśuddhirityarthaḥ| sā gambhīrā duravagāhā sarvadharmāṇāṃ viśuddhatvādatyantaśūnyatvāditi mṛdvadhimārgaḥ||



sā'vabhāsakarī tamopahā viśuddhatvātsarvadharmāṇāmiti madhyamṛdumārgaḥ||

sā āloko darśanaṃ viśuddhatvāditi madhyamadhyo mārgaḥ||

sā apratisandhirasaṃkrāntirbhavāntare viśuddhatvāditi madhyādhimātro mārgaḥ||

sā asaṃkleśo viśuddhitvāt prakṛtyasaṃkliṣṭatvātsarvadharmāṇāmityadhimātramṛdumārgaḥ||

sā aprāptiranabhisamayo viśuddhatvāt sarvadharmāṇāmaprāpteranabhisamayāccetyadhimātramadhyo mārgaḥ||

sā anabhinirvṛttirviśuddhatvāt anabhinirvṛttatvāt sarvadharmāṇāmityadhimātrādhimātro mārgaḥ||

āha| atyantānupapattirityādikamāmārgajñatāparisamāpteḥ| ataḥ śāstram-



[61] tridhātupratipakṣatvaṃ samatā mānameyayoḥ|

mārgaḥ sa ceṣyate tasya codyasya parihārataḥ||2-31||



tasyāṃ 'tridhātupratipakṣatvaṃ' yadāha| atyantānupapattiḥ prajñāpāramitā| kāmadhātvādiṣu viśuddhatvāt| kāmadhātvādiṣvabhāvānupapatteḥ iti tridhātupratipakṣatvam|



atra ca 'samatā mānameyayoḥ'| yadāha| āhetyādi| na jāna tīti na gṛṇhāti| na saṃjānīta iti na vikalpayati| sphuṭīkartu praśnaḥ kiṃ punarityādi| uttaraṃ rūpamityādi| viśuddhatyādityatyantasamatvāt| tadevaṃ yathā syājjñeyaṃ grāhyaṃ na bhavati tathaiṣāpi tasya grāhikā na bhavatīti jñeyamānasamatā|



yoyaṃ viśuddhilakṣaṇo bhāvanāmārga ukto na sa yuktaḥ| yato'sminnaṣṭau doṣā ityata āha| 'mārgaḥ sa ceṣyate tasya codyasya parihārataḥ|' cakāro'vadhāraṇe| bhinnakramaśca| codyasyeti jātāvekavacanam| bhāvanāmārga eva sa iṣyate tadīyacodyānāmita ūrdhvaṃ parihārādityarthaḥ| atra ca siddhānta eva kākvā kuta etaditi hetusāpekṣāścodyasūcanādyāni| siddhāntahetavaḥ parihārāḥ| tatra dve codye śāriputrasya ṣaṭ subhūteḥ|



nāpakāraṃ karoti na copakāramiti siddhāntaḥ| sa kutaḥ ? yadi hyakiṃcitkarī kathaṃ sā mārga iti codyam| viśuddhitvāditi parihāraḥ| sarvajñatā hi dharmadhātuviśuddhiḥ sa ca viśuddhaḥ prakṛtiśuddhaḥ| tataḥ sā asyākiñcitkarī| kevalamāgantukāvaraṇakṣayaṃ [prati] vyāpriyate| na gṛṇhāti na tyajatīti siddhāntaḥ| sa kutaḥ ? yadi hyasau gṛṇhāti vikalpaḥ syāt| atha na gṝṇhāti prajñaiva na syāditi codyam| viśuddhatvādi parihāraḥ| yathā hi yata evāsau dharmān dharmalakṣaṇairna paśyatyata eva dharmatayā paśyati| ata eva viśuddhaḥ| viśuddhatvāt na gṛṇhāti na ca tyajatīti| skandhaviśuddhitaḥ phalaviśuddhiḥ sarvajñatāviśuddhiścoktā| sā ca teṣāṃ viśuddhirātmaviśuddhyā| yathā hyātmano viśuddhiratyantamasattā tathā teṣāmapīti siddhāntaḥ| sa kutaḥ ? yadi hi skandhaphalasarvajñatānāmatyantamasattā tadaitā(te)na kiñciditi codyam| atyantaviśuddhitvāditi parihāraḥ| atyantamasanta eva dharmāḥ svalakṣaṇaiḥ| ata eva tacchūnyatālakṣaṇayā dharmatayā santītyarthaḥ| ātmaviśuddhito na prāptirnābhisamaya iti siddhāntaḥ| codyaṃ purvavat| atyantaviśuddhatvāditi parihāraḥ| yata eva dharmalakṣaṇairdharmā atyantamasantaḥ tata eva dharmatayā santaḥ| sā ca prakṛtyaiva śuddhā tacchuddhireva ca sarvajñateti na tasyāḥ prāptirnābhisamaya ityarthaḥ| ātmāparyantatayā rūpavedanā dīnāmaparyantateti siddhāntaḥ| sa kutaḥ| dṛśyate hi skandhādīnāṃ paryantastatkathamaparyantā iti codyam| atyantaviśuddhatvāditi parihāraḥ| yathā hyātmano'tyantamasattā tathā rūpādīnāmapi svalakṣaṇaiḥ| tato'satāṃ teṣāṃ kaḥ paryantaḥ ? dharmatayā santīti cet .............paryantaḥ| sarvadharmasāmānyalakṣaṇatvāt rūpādikasya| na, bhedasyāparamārthatvāt| tasmādyaiva rūpādiviśuddhiḥ saiva phalaviśuddhiḥ sarvajñatāviśuddhiḥ prajñāpāramitāviśuddhiścetyarthaḥ||



ya evamatyantāsattayā sarvadharmāṇāṃ avabodhaḥ sa prajñāpāramiteti siddhāntaḥ| sa kutaḥ ?....................bodho na tarhi sā'tyantaviśuddhiriti codyam| atyantaviśuddhitvāditi parihāraḥ|



evaṃ samāptā aṣṭāvatyantabhāvanāmārgamārgajñatādhikārāḥ||



prathamaparivartena sarvākārajñatoktā| ito'rdhasaptamaiḥ parivartairmārjñatā| aṣṭamanavamayoḥ parivartayorardhābhyāṃ sarvajñatā vaktavyā| tasya aṣṭau vastūni| yathoktaṃ prāk



[61] prajñayā na bhave sthānaṃ kṛpayā na śame sthitiḥ|

anupāyena dūratvamupāyenāvidūratā||1-10||



[62] vipakṣapratipakṣau ca prayogaḥ samatāsya ca|

dṛṅmārgaḥ śrāvakādīnāmiti sarvajñateṣyate||1-11||



iti| atra śāstram-

[63] nāpare na pare tīre nāntarāle tayoḥ sthitā|

adhvanāṃ samatāyogātprajñāpāramitā matā||3-1||



'prajñāpāramitā' iti sarvajñatā| 'nāpare tīre' iti saṃsāre| 'na pare tīre' iti nirvāṇe| nāpi tayorantarāle sthitā'| trayaṃ nopalabhyata ityarthaḥ| kuta ityāha| 'adhvānāṃ samatāyogād' iti| dharmatayāpyadhvasamatvāt| dharmāṇāṃ ca yathālakṣaṇamanupalambhat| etadāha| āyuṣmān ityādinā| seti samādhānaṃ pūrvamuktatvāt| iyamiti sarvajñatākhyena viśeṣeṇa vaktavyatvāt| ata evāha| viprakṛteti| viśeṣeṇa prakṛtatvāt vartamānatvādvā| athavā kuto na sthitā ? yato viprakṛtā trayānupalambhena bādhitā| bhagavān hetumāha| atyantaviśuddhatvāditi| svairlakṣaṇairasatāṃ dharmāṇāṃ dharmatālakṣaṇena nityaviśuddhatvādityarthaḥ| śrāvakāstu svaduḥkhakṣayamātraiṣiṇaḥ saṃsāraṃ parikalpya tenātyantamudvignā nirvāṇaṃ parikalpya tasminnatīvotkaṇṭhitā laghu ladhveva parinirvānti| naivaṃ bodhisatvāḥ, sarvasattvārthaṃ niruttarabodhikāmā iti saṃsāranirvāṇāpratiṣṭhatā||



śāstram-



[64] anupāyena dūraṃ sā sanimittopalambhataḥ|



'sanimittaṃ upalambho'nupāyaḥ'| tena sā dūrībhavati| tadāha| āyuṣmānityādi| evamapīti nāmatopi nimittatopi| riñciṣyati tyakṣyati nāmataḥ| dūrīkariṣyati nimittataḥ| iti dūrībhāvaḥ|



upāyakauśalenāsyāḥ samyagāsannatoditā||3-2||



niḥsaṅgā vṛttiḥ samyagupāyakauśalam| tenāsannībhavati| tadāha| evamukta ityādinā| saṅgaḥ saktirabhūtaparikalpaḥ| sā nāmato syānnimittatopi| tayorapi bhūte'rthe'bhāvāt| ākhyātā ṣoḍaśabhirdṛṣṭimārgalakṣaṇaiḥ| sunirdiṣṭā dvādaśabhiḥ prayogaiḥ| supariniṣṭhitā saṃsāranirvāṇayorapratiṣṭhānāt| supariśuddhā saṅgakoṭīnāṃ vivarjanāt| yatra hīti vākyālaṅkāre| nāmetyāścarye| imepi saṅgā iti saṅgā'pi vakṣyamāṇāḥ| ataḥ saṅgavarjanamupāyakauśalamityā sannībhāvatā|



te punaḥ saṅgāḥ sāmānyenoktāḥ| viśeṣato vaktavyāḥ| ataḥ śāstram-



[65] rūpādiskandhaśūnyatve dharmeṣu tryadhvageṣu ca|

dānādau bodhipakṣeṣu caryā saṃjñā vipakṣatā||3-3||



rūpādīnāṃ sarvadharmāṇāṃ skandho rāśiḥ| tasya śūnyatāyāṃ traiyadhvike paradharmesu pāramitā bodhipakṣyaviṣayāyāṃ ca caryāyāṃ yā 'saṃjñā' nāmato nimittato vā sā 'vipakṣatā'| svārthe tal devatāvat| sa vipakṣaḥ sa saṅga ityarthaḥ|



etadāha| atha khalvityādinā| asyāṃ bhagavatyāṃ 'caryāsaṃjñā' na paṭhyate| sā paṭhitānāmupalakṣaṇatvānnocyate| dānapāramitāṃ yāvatprajñāpāramitāṃ smṛtyupasthānāni yāvadāryāṣṭaṅgamārga carāmīti sañjānīte saṅga iti| asyāmadhikasaṅgamāha| iyantamityādinā| ye saṅgāsta uktāḥ| yathā te saṅgāstannoktam| tataḥ śakrasya praśno'tha khalvityādinā| paryāyeṇeti prakāreṇa| idaṃ tu prathamaṃ bodhicittamiti| eṣa vikalpaḥ prathamaḥ saṅgaḥ| bodhau pariṇāmayāmīti| evaṃ vikalpya pariṇāmanā dvitīyaḥ| kathamimau saṅgau ? tasya cittasyātītatvenāsattvāt| bodheścānāgatatvena| cittaprakṛtiḥ sadāstīti cedāha| na cetyādi| na śakyā iti nityasya pariṇāmāyogāt| tasmādubhau vikalpau| abhūtakalpanāt| śeṣāstu yathā saṅgāstathā purvamevoktam|



saṅgāḥ teṣāṃ varjanamarvāguktaṃ bhavati| ataḥ śāstram-



[66] dānādiṣvanahaṅkāraḥ pareṣāṃ tanniyojanam|

saṅgaḥ koṭī niṣedho'yaṃ



'dānādiṣvanahaṃkāraḥ' sāmarthyāt| pūrvamuktaḥ| 'pareṣāṃ tanniyojanaṃ' āha tasmāttarhītyādinā| tasmāditi svayaṃ saṅgavivarjanāt kāraṇāt| tarhīti pareṣāṃ sandarśanādikāle| sandarśayateti pūrvamaśrutavataḥ rocayatā| samādāpayateti| anuṣṭhānāya samyag grāhayatā| samprahaṣayateti mantharān protsāhayatā| sampraharṣayateti| ārabdhavīryān sādhukāraiḥ| bhutānugamaḥ saṅgatyāgāt| evaṃ samādāya teṣvaparāddhaṃ (?) darśayitumāha| evamityādi| na kṣiṇotīti buddheṣvaparāddhaṃ na karoti| svayambhūtānugame'nuśaṃsamāha| imāścetyādinā| tadevaṃ yanna 'dānādiṣvanahaṅkāro' yanna'pareṣāṃ tatra niyojanaṃ', eṣa dvividhaḥ saṅgakoṭīnāṃ sthūlānāṃ niṣedhaḥ|



śāstram|



sūkṣmaḥ saṅgo jīnādiṣu||3-4||



buddhādau yaḥ saṅgaḥ sa sūkṣmaḥ| tamāha atha khalu bhagavānityādinā| na sā śakyā pariṇāmayitumiti tryadhvaprasaṅgāt| na nimittīkartuṃ nārambaṇīkartumiti| apūrvatvenākāraṇatvāt| durbodhatvācca| yato na sā dṛṣṭaśrutamatavijñāta cakṣuṣā śrotreṇa ghrāṇajivhākāyairmanasā vā'pratītatvāt yathā kramam| gambhīrā prajñāpāramitā viviktatvāt| prakṛtigambhīrā prakṛtiviviktatvāt| ataśca namaskaraṇiyā| sarvadharmā api prakṛtiviviktāḥ| yā teṣāṃ prakṛtiviviktatā sā prajñāpāramitā| yato'kṛtāste bhagavatā'bhisambuddhāḥ| yataste prakṛtyaiva na kiñcit| yā caiṣāṃ prakṛtiḥ sā'bhāvaḥ| yaścābhāvaḥ saiṣāṃ prakṛtiḥ| ekalakṣaṇatvāt yadutālakṣaṇatvāt| evamaśeṣāḥ saṅgakoṭayo vivirjitā bhavanti| acintyā cintātītatvāt| nahi sā rūpaṃ na vedanā yāvanna buddhadharmāḥ| śeṣaṃ subodham|



nāpi sā dṛṣṭaśrutamatavijñātetyādinā yaduktaṃ| atra śāstram



[67] tadgāmbhīrya prakṛtyaiva vivekāddharmapaddhateḥ|

ekaprakṛtikaṃ jñānaṃ dharmāṇāṃ saṅgavarjanam||3-5||



[68] dṛṣṭādipratiṣedhena tasyā durbodhatoditā|

rūpādibhiravijñānāttadacintyatvamiṣyate||3-6||



'vivekād' iti viviktatvāt| 'dharmapaddhatiḥ' dharmarāśiḥ| dharmāṇāṃ jñānamiti sambandhaḥ| ekā teṣāṃ prakṛtiḥ khyātiryasmiṃstathoktam| tanna vipakṣapratipakṣau vaktavyau| saṅgāsaṅgau kasmāduktau ? ataḥ śāstram-



[69] evaṃ kṛtvā yathokto vai jñeyaḥ sarvajñatānaye|

ayaṃ vibhāgo niḥśeṣo vipakṣapratipakṣayoḥ||3-7||



'evaṃ kṛtvā' iti saṅgāsaṅgavyapadeśaṃ kṛtvā| 'yathoktaṃ' iti| yathokto vibhāgaḥ 'sarvajñatānaye'| sarvo'yaṃ 'vipakṣapratipakṣayoḥ' veditavyaḥ| tathā hi| saṅga upalambho vikalpaḥ| asaṅgo'nupalambhaḥ prajñāpāramitā| tasmātsaṅgo vipakṣo'saṅgaḥ pratipakṣaḥ iti vipakṣapratipakṣau||



prayogastatsamatā ca vaktavyā| ataḥ śāstram-



[70] rūpādau tadanityādau tadapūriprapūrayoḥ|

tadasaṅgatve caryāyāḥ prayogaḥ pratiṣedhataḥ||3-8||



[71] avikāro na kartā ca prayogo duṣkarastridhā|

yathābhavyaṃ phalaprāpterabandhyo'bhimataśca saḥ||3-9||



[72] aparapratyayo yaśca saptadhā khyātivedakaḥ|



'tadanityādau' iti| rūpāderanityatvanityatvādau| iṭ radhādibhya iti iñcāparipuriḥ| pariprapūreḥ bhāva iti pariprapūraḥ asaṅgaḥ| vivakṣāvaśāt tacchabdena saṅgo gṛhyate| samāhāradvandvaḥ| saṅgāsaṅgatvayorityarthaḥ| ekaśeṣastu na bhavatyana(?)bhidhānāt| 'rūpādau' rūpāderanityatvanityatvādau| rūpāderaparipūrṇatvaparipūrṇatvayoḥ| rūpādeḥ saṅgāsaṅgayośca| yā 'caryā' caraṇaṃ tatpratiṣedhena prajñāpāramitāyāṃ caraṇaṃ 'prayogo' rūpādyādiṣu| amī ca catvāraḥ| uttare cāṣṭau| 'avikāro'kartā'| [uddeśa] duṣkaraḥ kāritraduṣkaro'bandhyo'parapratyayaḥ saptadhākhyātivedakaśceti dvādaśavidhaḥ prayogaḥ| atastaṃ pṛcchati| āha| tena hītyādinā kathaṃ caritavyamiti| kathaṃ prayogaḥ kartavyaḥ ? atra rūpādayaḥ sarvadharmāḥ| skandhāstūpalakṣaṇam| rūpe yāvadvijñāne na caratīti rūpādīnna sañjānīta ityarthaḥ| tadā carati prajñāpāramitāyāmiti rūpādiprayogaḥ||



sa cedrūpamanityaṃ yāvadvijñānamanityamiti na carati| tathā nityamiti sukhamiti śūnyamityaśūnyamiti ātmeti anātmeti śubhamiti aśubhamiti na carati tadā carati prajñapāramitāyāmiti rūpādyanityatvādiprayogaḥ||



sa cedrūpaṃ yāvadvijñānaṃ aparipūrṇa paripūrṇa vā| tadeva rūpāderaparipūrṇatvaṃ paripūrṇatvaṃ tadeva rūpādi iti na carati| tadā caratyasyāmityaparipuriparipūriprayogaḥ||



evamukta ityādinā caturthaṃ prastauti| bhagavāṃstamāha| rūpaṃ sasaṅgamityādinā caritavyāntena| atraiva evaṃ carannityādinā'nuśaṃsamāha| asaktetyādi| sarvasaṅgābhāvādasaktā| tato na baddhā kleśaistraidhātuke| tato na muktā kleśaiḥ| na samatikrāntā traidhātukam| evaṃ hītyādinopasaṃhāraḥ| iti rūpādisaṅgāsaṅgaprayogaḥ||



subhūtirāhetyādinā parihāṇirbhavedityedantena pañcamaḥ| hānivṛddhayorabhāvādavikāratā| ākāśavat| varṇo guṇaḥ| ityavikāraprayogaḥ||



tadyathāpītyādinā sthaviraśabdāt prāk ṣaṣṭhaḥ| saṃkliśyate śabdasyārthaḥ pratihanyata(?) iti| dvitīyasyānunīyata iti| deśanayā hānivṛddhayorakaraṇādakartṛprayogaḥ||



sthavira ityādinā'bhisamboddhakāmāntena saptamaḥ| trividhāṃ duṣkaratāṃ vaktuṃ bhagavatī bhāvanāduṣkaratāmanuṣaṅgādāha| tasyāmeva sthitānāmuddeśāderduṣkaratvāt| caranniti śamathena| na saṃsīdati layena| notplavate auddhatyena| na pratyudāvartate nivartate| ākāśabhāvanā| ekalakṣaṇatāpratibhāsāt| ayaṃ sannāha iti yaḥ sarvasattvārthāya samyaksambodhau| ākāśeneti| ākāśanibhena yogena tadatyāgāt| tato duṣkaratā sattvānāmanupalambhādanantācca| viśvārthamuddiśya bodheḥ| sa coddeśaḥ sannāha ityuddeśaduṣkaratāprayogaḥ||



ākāśamityādinā sannahyata ityetadantenāṣṭamaḥ| uccairgatirvibandhapātanaṃ(?) parimocanam| uccairnayanamutkṣepaḥ| etāvānsattvārthāya prayogaḥ| sa ca duṣkaraḥ| ākāśavatsattvarāśeranantatvādarūpitvādadravyatrvācceti prayogaduṣkaratāprayogaḥ||



atha khalvityādinā'tha khalvityataḥ prāṅnavamaḥ| prayogasya phalaṃ kāritram| sāṃkleśikadharmaprahāṇaṃ vaiyavadānikadharmotpādanaṃ ca| tadubhayaṃ duṣkaraṃ bhagavatyā tayorakaraṇāditi kāritraduṣkaratāprayogaḥ||



atha khalvityādinā'tha khalvityataḥ prāgdaśamaḥ| ya evaṃ yogamāpatsyata iti hetvavasthāyām| kva sa iti phalāvasthāyām| ākāśa iti ākāśaṃ tārāpatham| iha tu tatsādharmyādanuttarā bodhiḥ| abhyavakāśaṃ bhūmerūpariṣṭhādacchannamarūpiṣṭhānam| iha tu tatsādharmyāddhīnabodhiḥ| tadubhayaṃ phalam| tasya yathābhavyaṃ prāpteravandhyaprayogaḥ||



atha khalvityādinā avatāramityetadantamekādaśaḥ| śakrastasya bodhisattvasya rakṣāvaraṇaguptiṃ kartukāmaḥ| rakṣāvaraṇābhyāṃ sahitā guptistathoktā| taṃ subhūtirāha| kimenaṃ prāpsyasīti| sa āha neti| tataḥ kimityāha evamityādi| evamiti| sarvadharmānupalambhena| śeṣaṃ sugamam| evamanvayavyatirekābhyāṃ prajñāpāramitādhīnaiva tasya rakṣā na parādhīnetyaparapratyayaprayogaḥ||



api cetyādinā parijānātītyetadantena dvādaśaḥ| mahatyorbhagavatyoḥ saptadhā khyātiḥ paṭhyate| "māyāmarīcisvapnapratiśrutkāpratibhāsapratibimbagandharvanagaropamāḥ sarvadharmāḥ" iti| yā ca saptadhā khyātiḥ sā sarvā'pyanvākhyātiḥ| dvayaśūnyena sthitānāṃ sarvadhārmāṇāṃ paratantrasvabhāvānāṃ dvayena khyātiḥ| sā ekenāpi dṛṣṭāntena śakyā darśayitum| yathā hi śabde'sati pratiśabdo'samprakhyāti| tathā sati dvayaśūnye svabhāve dharmā asatā dvayarūpeṇa prakhyāntīti| tasmādasyāṃ bhagavatyāṃ pratiśrutkopamataiva paṭhyate| ata enāṃ prati śāstrapāṭho'nyathā kartavyaḥ| 'yo'paro khyātivedakaḥ' iti| dvividhā prajñāpāramitā lokottarā śuddhā laukikī ca| yathoktaṃ drumavikalpapraveśāyāṃ dhāraṇyāma avikalpadhātupratiṣṭhito bodhisattvo jñeyanirviśiṣṭena jñānena ākāśasamatalānsarvadharmān paśyati| tatpṛṣṭhalabdhena māyāmarīcisvapnapratibhāsapratiśrutkāpratibimbodakacandranirmitasamānsarvadharmānpaśyati" iti| ato lokottaramadhikṛtyāha| ākāśasyetyādi|



śuddhalaukikīmadhikṛtyāha| tatkimityādi| parijānātīti| tataḥ kiṃ tasya rakṣaṇīyaṃ pratibhāsānāmalīkatvāditi bhāvaḥ| ityanyathākhyātivedakaprayogaḥ||



uktāḥ prayogāḥ| prayogasamatā vaktavyā| tāmadhikṛtya śāstram-



caturdhā'mananā tasya rūpādau samatā matā||3-10||



rūpādyadhiṣṭhānaṃ caturvidhamamananaṃ prayogasamatetyarthaḥ| yathoktaṃ mahatyoḥ| "rūpaṃ na manyate| rūpeṇa na manyate| rūpaṃ mameti na manyate| rūpepi na manyate| evaṃ vedanādiṣu" iti| imāṃ tu bhagavatīṃ prati śāstrapāṭho'nyathā kartavyaḥ-



aṣṭadhā'mananaṃ tasya rūpādau samatā mata|



caturdhā grāhakasya caturdhā ca grāhyasyākalpanaṃ prayogasamatetyarthaḥ| tadāha ataścetyādinā atha khalvityataḥ prāk| ataśceti yataḥ pratiśrutkopamāḥ sarvadharmāḥ| ataśca tāniti sarvadharmān na manyate bhāvābhiniveśena| na samanupaśyati dṛṣṭyā| na jānāti grahaṇena| na sañjānīte kalpanayā| iti caturvidhaṃ grāhakakalpanam| tathaiva grāhyavikalpanamāha te cetyādinā| na vedyanta iti sattvena na manyante| na saṃdṛśyanta iti na dṛśyante| na saṃvidyanta iti na gṛhyante| nopalabhyanta iti na vikalpyante| ityevamaṣṭadhā grāhyagrāhakayorakalpanena viharatīti sarvadharmeṣu carati| tataḥ kiṃ syādityāha sa cedityādi subodham| iti prayogasamatā|



prayogasamatānusaṅgāddeśanāsamatāyāmapyasyāṃ deśanāyāmabhisampratyayārthamāha| atha khalvityādinā āparivartasamāpteḥ| lokadhātāviti..........|



[viśuddhiparivarto nāmāṣṭamaḥ parivartaḥ||]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project