Digital Sanskrit Buddhist Canon

Nirayaparivarto nāma saptamaḥ

Technical Details
VII

nirayaparivarto nāma saptamaḥ



laukiko bhāvanāmārgastrayo manaskārāḥ| taduktaḥ| lokottarastu bhāvanāmārgo 'nirhāraḥ śuddhiratyantaṃ' iti pūrvamuddiṣṭaḥ| tatra nirhāramadhikṛtya śāstram-



[55] svabhāvaḥ śreṣṭhatā tasya sarvasyānabhisaṃskṛtiḥ|

nopalambhena dharmāṇāmarpaṇā ca mahārthatā||2-25||



pañcāṅgāni nirhārasya| 'tasya' iti bhāvanāmārgasya prajñāpāramitāviśeṣasya 'svabhāvaḥ' sarvajñajñānapariniṣpādakatvādidharmacakrapravartakatvaparyantaḥ| 'śreṣṭhatā' ṣaṭ pāramitāsu| abhinirhāraḥ sarvadharmāṇāṃ 'anabhisaṃskāraḥ'| anupalambhena sarvadharmānarpayatīti 'arpaṇā'| sarvadharmānupalambhenaiva bodheḥ prāpaṇāt 'mahārthatā' iti| ata āha| atha khalvityādi| asya hi bhāvanāmārgasya svabhāvaḥ prajñāpāramitā| kīdṛśītyāha| sarvajñajñānasya pariniṣpattiḥ yataḥ sā tathoktā| sarvajñatvamiti sarvāvaraṇavāsanānusandhiprahīṇaṃ jñānam| prahāṇasampatsahitā jñānasampadityarthaḥ| tadapi sarvajñatvameva| atropapattiravabhāsakaroti| sarvāvaraṇatamaḥprahāṇamavabhāsaḥ| tatkareti prahāṇasampat| sarvadharmaparamārthapratibhāso vā avabhāsaḥ| tatkareti jñānasampat| ataścaināṃ namaskaromi sāṃpratam| namaskaraṇīyeti| āyatyāṃ pratikṣaṇam| ekena padena dve sampadāvukte| idānīṃ padadvayena prahāṇamāha| anupalipteti sarvāvaraṇamalakṣayāt| sarvalokanirupalepeti triadhātukamalakṣayāt| idānīṃ padatrayeṇa jñānamāha| sarvadharmaparamārthapratibhāsa ālokaḥ| tatkarā| atra dvau hetū padadvayenāha| timiramajñānam| tadviparyayo vitimiraṃ jñānamityarthaḥ| sarva samagraṃ traidhātuka traidhātukaparamārthaḥ| tasminvitimiram| tatkarā| ityālambanavyāptiḥ| kleśāśca dṛṣṭayaśca tā evāndhakārāḥ| sarve ca te te ca teṣāṃ apanetrīti sarvavipakṣakṣayaḥ| iyatā sarveṇa svārthasampattiruktā| parārthasampattimadhikṛtyāha| āśrayaṇīyetyādi| āśrayaṇīyā sarvapadaprepsubhiḥ| agrāṇi padāni strota āpattiḥ sakṛdāgāmitvaṃ yāvatpratyekabodhiḥ| tatkarā| teṣāmupāyaḥ saptatriṃśad bodhipakṣyāḥ| teṣāṃ kṣamakarī vighnaharaṇāt| yāvanna lokottarajñānaṃ tāvad andhāḥ| teṣāṃ tadutpādanād ālokakarī| sarvabhayopadravaiḥ prahīṇa āloko lokottara eva bhāvanāmārgaḥ| tatkarā| iyatā hīnayānikānāmartha uktaḥ|



bodhisattvārthamadhikṛtyāha| pañcacakṣurityādi| te hi parārthapradhānāḥ| tasya saiva sādhanamālambanabhedena pañcacakṣuḥparivārā| abhedena saiva cakṣu sarvadharmaparamārthadarśanāt| vyāpino darśanasya trayo vibandhāḥ| mohatamaritamirāṇi| tatra moho ajñānam| tamondhakāram| timiraṃ cakṣurogaḥ| teṣāṃ vikaraṇī vidhvaṃsanī| saṃkṣepato vitimirakaraṇī timirasāmānyāt| kimutpādayatītyata āha| sarvadharmāṇāmakaraṇīti| sarvadharmāḥ skandhadhātvāyatanāni| teṣāṃ trayaḥ svabhāvāḥ| kalpitaḥ paratantraḥ pariniṣpannaśca| tatra kalpitaṃ na karoti tasya yathālakṣaṇamasattvāt| paratantro abhūtaparikalpaḥ| tatra karoti tatpratipakṣatvāt| pariniṣpanno dharmadhātuḥ| tamapi na karotyanādinidhanatvāt| samyagjñānaṃ karotīti cet ? na| anādinidhanacittasantānabhrāntinivṛtyaiva samyagjñānasiddhe| kiṃ tarhi karotītyata āha| utpathetyādi| utpatho dharmāṇāṃ parikalpanā tena prayātānām| mārge dharmanairātmyajñāne avatāraṇī| kasya mārge ? sarvajñatāyāḥ| iyatā sarvajñajñānapariniṣpattiriti yaduktaṃ tatparārthepi darśitam| yaduktaṃ sarvajñatvamiti tatparārthepyāha| sarvajñataivetyādinā| yadā hi vāsanānusandhiprahīṇatā tasyāstadāsau sarvajñatetyarthaḥ| sā tarhi prajñāpāramitā utpādikā nirodhikā utpannā niruddhā ca| netyāha| anutpādiketyādi| anutpādikā sarvadharmāṇāmiti vaiyavadānikānām| anirodhikā sarvadharmāṇāmiti sāṃkleśikānām| anutpannāniruddheti svayam| paramārthato yathāpratibhāsaṃ ceti bhāvaḥ| paramārtho hyeṣāṃ dharmadhātuḥ| tenaiṣāmanādinidhanatvādvālapratibhāsinā rūpeṇātyanta-| samatvānnaiṣāmutpādanirodhau| ata evāha| svalakṣaṇaśūnyatāyāmupādāyeti pratītyasamutpannaṃ punareṣāṃ tṛtīyaṃ svabhāvamupādāyāha| mātetyādi| mātā jananī| kutaḥ ? sarvabuddhadharmā eva ratnāni teṣāṃ dātrītvāt| tānyeva hi samagrāṇi hetvavasthāni bodhisatvānāṃ śarīram tata iyaṃ taddānātteṣāṃ jananī| buddhagrahaṇābduddhajananītvamarthādgamyate| na punastāvatā buddhānāmatiśayo gamyate| ato viśiṣṭairguṇaiḥ punastadāha daśabaletyādinā|



daśa tathāgatabalāni| tatkarā| katamāni daśa ? "sthānāsthānajñānabalam| karmavipākajñānabalam| nānādhātujñānabalam| nānādhimuktijñānabalam| indriyaparāparajñānabalam| sarvatragāminīpratipajjñānabalam| dhyānavimokṣasamādhisamāpattisaṃkleśavyavadānavyutthānajñānabalam| pūrvenivāsānusmṛtijñānabalam| cyutopapādajñānabalam| āśravakṣayajñānabalaṃ ca" iti| lakṣaṇameṣāṃ yathoktaṃ mahatyo rbhagavatyoḥ| tatra sambhavāsambhavau sthānāsthāne| tadyathā duścaritānāmaniṣṭo vipāka [:] sthānamiṣṭo'sthānamiti| karma ca vipākaśca| nānādhātuḥ puṇyāpuṇyādijanako'dhyāśayaḥ| nānādhimuktistadyathā rāgadveṣādau sthitānāṃ dveṣarāgādau ruciḥ| indriyāṇi śraddhāvīryasmṛtisamādhiprajñāḥ| teṣāṃ parāparatvaṃ vimātratā| ayaṃ mṛdvindriyo'yaṃ madhyendriya ityādi| sarvatragāminīpratipat| rāgasya pratipakṣa iyaṃ pratipat| iyaṃ dveṣasyetyādi| caturṇā dhyānānāṃ aṣṭānāṃ vimokṣāṇāṃ trayāṇāṃ samādhīnāṃ savitarkasavicārādīnāṃ catasṛṇāmārūpyasamāpattīnāṃ navānāṃ cānupūrvavihārasamāpattīnām saṃkleśādikam| tatra saṃkleśa āsvādanādinā| vyavadānamanupalambhādinā| vyutthānaṃ siṃhavijṛmbhitena vā avaskandakena vā| pūrve nivāsaḥ pūrvajanma| tasminnanusmṛtiḥ smaraṇam| cyu[tyu]papādau sattvānāṃ maraṇotpattī| āśravāḥ kleśāsteṣāṃ yaḥ kṣayo yena ca mārgeṇa kṣayastadubhayamāśravakṣayaḥ| sattvānām| eṣāṃ sthānāsthānādīnāṃ sarvathā sarvadā samyagjñānaṃ tadiha sthānāsthānādijñānam| tadeva balamitarairaghṛṣyatvāt, teṣāṃ vābhibhavanāt|



anavamardanīyetyabhibhavitumaśakyā| kuta ityāha| caturvaiśāradyakarītvāditi| siṃhavadatyantaniḥśaṃko yuktavādī viśāradaḥ| tasya bhāvo vaiśāradyam| catvāri vaiśāradyāni| abhisaṃbodhivaiśāradyam| āśravakṣayavaiśāradyam| āntarāyikadha[rma]vaiśāradyam| nairyāṇikadharmavaiśāradyaṃ ca| abhisambodhistathāgatasya jñānasampat| āśravakṣayaḥ prahāṇasampat| tadubhayaṃ svārthaḥ| āntarāyikā dharmā nirvāṇasya vibandhakāḥ nairyāṇikā dharmā nirvāṇasya prāpakāḥ| etadubhayaṃ parārthaḥ| parebhyastadākhyānāt| teṣu vaiśāradyam| tatpratijñāpratiṣṭhāpaneṣvityarthaḥ| tatkarā| anāthāḥ sattvā anādau duḥkhasāgare bhramatāmeṣāmadyāpi trāturabhāvāt| teṣāṃ nāthastrātā bhagavān buddhaḥ| tatkarā| iyatā sarvajñajñānapariniṣpattireṣeti samarthitaḥ| eṣaiva sarvajñatvamiti samarthayitumāha| saṃsāretyādi| saṃsāraḥ sāśravāḥ skandhāḥ| tasya pratipakṣā hantrī| dharmadhātureva tasya hanteti cedāha| akūṭasthatāmupādāyeti| dharmadhāturhi kūṭastho anādinidhanaikarūpatvāt| sa cetpratipakṣaḥ syāt tadā ādita eva saṃsāro na syāt| prajñāpāramitā punarādimatī, uttarottaragāminī ceti saiva tasya pratipakṣaḥ| anena prahāṇasampaduktā| jñānasampadamāha sarvetyādinā| sarvadharmāṇāṃ svabhāvaḥ paramārthaḥ| tasya vidarśanī tatpratibhāsatvāt| svasya pareṣāñca parārthamadhikṛtyāha| paripūrṇetyādi| paripūrṇamekenāpyanūnatvāt| triparivartadvādaśākāraṃ ca yaddharmacakram| dharmaḥ śāsanam| tadeva cakraṃ vineyasantāneṣu caṃkramaṇāt| tasya pravartano pravartayitrī| buddhānāṃ tathaiva tasya pravartanāt|



tatra dharmacakraṃ satyacatuṣṭayam| tasya trayaḥ parivartāḥ| idaṃ duḥkham| ayaṃ duḥkhasamudayaḥ| ayaṃ duḥkhanirodhaḥ| iyaṃ duḥkhanirodhagāminī pratipaditi| satyacatuṣṭayasya svabhāvaparicchedaḥ prathamaḥ parivartaḥ| tasyaiva yathākramaṃ parijñeyapraheyasākṣātkartavyabhāvayitavyatvaparicchedo dvitīyaḥ parivartaḥ| tasyaivātmanā parijñātaprahīna(ṇa)sākṣātkṛtabhāvitatvaparicchedastṛtīyaḥ| tasmāt triparivartaṃ tat| duḥkhasatyasya duḥkhasvabhāvaḥ parijñeyatvaṃ parijñātatvaṃ ceti traya ākārāḥ| samudayasatyasya tatsvabhāvaḥ praheyatvaṃ prahīṇatvaṃ cetiṃ traya ākārāḥ| nirodhasatyasya tat svabhāvaḥ sākṣātkartavyatvaṃ sākṣātkṛtatvaṃ ceti traya ākārāḥ| mārgasatyasya tat svabhāvo bhāvayitavyatvaṃ bhāvitatvaṃ ceti traya ākārāḥ| tasmāt dvādaśākāraṃ tat|



nanu pratītyasamutpannenāpi svabhāveneyaṃ [na] nirodhikā śāṃ(sāṃ)kleśikānāṃ vināśahetūnāmakiñcitkaratvāt| nāpyutpādikā vaiyavadānikānāṃ mithyājñānanivṛttau cittamātrādeva samyagjñānotpatteḥ| naitadasti| bandhyakṣaṇotpādanasyaiva santānanirodhatvāt| agninā śītanirodhavat| prajñāpāramitayaiva mithyājñānanirodhe sati bhagavataḥ prāgabhūtasya samyagjñānasya taddhetukatvāt| nirodhasya cāvastuno hetutvāyogāt| cittasyaiva ca niruddhavipakṣasya samyagjñānatvāt| anyathā hi sarvabhrāntinivṛttikālepi vyāpi samyagjñānaṃ na syāditi bhāvanāmārgasya svabhāvaḥ||



kathamityādinā sarvajñatānuprāptaya ityetadantena śreṣṭhatā| sthātavyamiti vartitavyam| pūjābhiḥ manasikartavyā guṇānusmaraṇaiḥ| namaskartavyā kāyavākcittaiḥ| nidānaṃ prastāvaḥ pṛcchāyāḥ| hetustu bhagavatyāḥ śreṣṭhatā| prajñāpāramitāyā yatkauśalyaparigṛhītasya bodhisattvasyānumodanāsahagataṃ puṇyamaupalambhikānāṃ pañca pāramitāmayāt puṇyādviśiṣyata itīdaṃ nidānamanantaroktatvāt| yata iyaṃ tāsāṃ pariṇāyikā tataḥ śreṣṭheti hetuḥ| apariṇāyakamiti pariṇāyakarahitam| abhavyamayogyam| jātyandhabhūtaṃ jātyandhasadṛśam| śeṣaṃ subodham| iti śreṣṭhatā||



atha khalvāyuṣmānityādinā abhinirhāro dvitīyāt evamuktāt prāk| prajñāpāramiteti bhāvanāmārgaḥ| yaḥ pañcānāṃ skandhānāṃ yāvatsarvadharmāṇāmanabhisaṃskāro'nupalambhaḥ so'sya abhinirhāraḥ pariniṣpādanam| avayavārthaḥ subodhaḥ| ityabhinirhāraḥ||



evamukta ityādi yāvata saṃkhyāṃ gacchatīti| katamaṃ dharmamityanāśravaḥ| na kaściddharmamiti| dharmāṇāmarpaṇāyāścānupalambhādityarpaṇā||



atha khalu śakra ityādi śāriputravacanāt prāk| yadi na kañciddharmamarpayati na tarhi sarvajñatāmapīti matvā śakra āha| kimiyamityādi| arpayatyeva kenacitparyāyeṇa| yathā tu nārpayati tadbhagavānāha na yathetyādi| upalambho bālagrāheṇa rūpeṇa| nāma saṃjñā| saṃskāraḥ kalpanā| yathā tvarpayati tatpṛcchati| kathaṃ tarhītyādinā| uttaraṃ yathetyādinā| yathā nārpayatīti dharmāṇāmarpaṇāyāścāvikalpanāt| tatheti| avikalpanayā| na kañcidityādi| dharmāṇāmutpādādīnāṃ cāvikalpanāditi bhāvaḥ| anutpādāyānirodhāyeti notpādāya na nirodhāyetyarthaḥ| asamarthasamāsattvāt| ataśca anupasthitetyakiñcitkaratvāt| evamapīti sarvajñatārpakatvenāpi| dūrīkariṣyatītyasaṃmukhībhāvāt| riktīkariṣyatīti saṃmukhībhūtasya jñānasya tallakṣaṇābhāvāt| tucchīkariṣyatīti tat phalābhāvāt| na kariṣyatīti notpādayiṣyati| astyeṣa paryāya iti yathā tvayoktaḥ| tatkasya hetoriti taddūrīkaraṇādikaṃ kutaḥ ? paridīpitāyāmiti nirdiṣṭāyām| na rūpaṃ yāvanna buddhatvamiti na kiñciddharma ityarthaḥ| tasmāt kañciddharma paśyan dūrīkariṣyatīti| yāvanna kariṣyatīmām| katamena paryāyeṇeti| kiṃ mahārthatayeti bhāvaḥ||



subhūtirāha netyādi| niḥsvabhāveṣu sarvadharmeṣu dvayābhāvāditi bhāvaḥ| asaṃkṣiptā vikṣipteti| advayatvāt| evamapīti mahārthatayāpi| kimpunaḥ śabdādatiśayārthaḥ| evamityuktvā| tadevāha| evamahamityādinā| niḥṣyanda iti tatpṛṣṭhabhāvī niścayaḥ| yaḥ sattvopalambha iti sambandhaḥ| sattvaḥ pudgaladravyaṃ tadvad asvabhāvajātikā'svabhāvalakṣaṇam| jātirutpattiḥ| tābhyāṃ rahitā| asyaiva nirdeśaḥ sattvāsvabhāvatayetyādinā| pariśeṣādgamyate sattvājātikatayā ajātikateti| viviktatā śūnyatā| acintyatā cittānālambanatā| abhisaṃbodhanaṃ sākṣātkriyā| tadabhāvād anabhisaṃbodhanatā| yathābha| sadbhuto arthaḥ| tasyānabhisaṃbodhanamagrahaṇaṃ sattvaḥ| tadvatprajñāpāramitā| yathā sattvasya balasamudāgamanaṃ balaniṣpādanaṃ na kiñcit tathā tathāgatasya prajñāpāramitayeti mahārthatā||



abhinirhārasya pañcāṅgānyuktāni| ṣaṣṭhasaptamepi staḥ| adhimokṣahetuḥ pratipakṣahetuśca| te'dhikṛtya śāstram-



[56] buddhasevā ca dānādirupāye yacca kauśalam|

hetavo'trādhimokṣasya dharmavyasanahetavaḥ||2-26||



[57] mārādhiṣṭhānagambhīradharmatā'nadhimuktate|

skandhādyabhiniveśaśca pāpamitraparigrahaḥ||2-27||



atrādhimuktihetavastraya uktāḥ pādatrayeṇa| dharmavyasanaṃ pratikṣepaḥ| tasya catvāro hetava itaraiḥ pañcabhiḥ pādaiḥ| 'anadhimuktatā' anadhimuktiḥ| tatrādhimokṣo'sminneva bhāvanāmārge'dhimuktiḥ| tamāha| atha khalvityādinā na dhandhayiṣyatītyetadantena| adhimokṣayiṣyatīti niścite vastunyevameva nānyathetyavadhāraṇamadhimokṣaḥ| taṃ kariṣyatītyarthaḥ| tatkarotīti curādau pāṭhāṇṇic| tasyādhimokṣasya lakṣaṇaṃ tribhiḥ padairgatyantarapratiṣedhāyāha| tatra kāṃkṣā bādhā| abādhyabādhanasya kāṃkṣāmātratvāt| vicikitsā saṃśaya eva| dhandhāyanamapratipattiriti trīṇi gatyantarāṇi| dhandho'pratipattau| dhandho bhaviṣyatīti dhandhāyiṣyati| lohitāderākṛtigaṇatvāt kyaṣ| ityadhimokṣaḥ||



adhimokṣasya trayo hetavaḥ| tatra dvau pṛcchati| kutaścyutvehopannaḥ kiyacciracaritāvī ceti| sa iti yo'dhimoktā| adhimukto'dhimuktikāritreṇa lakṣyate| atastadāha| ya ityādinā| arthata ityaṣṭābhirabhisamayaiḥ| arthanayata iti yathāsvaṃ teṣāmeva vastubhiḥ| dharmata ityebhireva nāmapadavyañjanaiḥ| dharmanayata iti samāsavyāsādibhiḥ| anugamiṣyaṃtyanusaraṇāt| anubhotsyate tathā jñānāt| anubodhayiṣyati tathaiva parān|



tatkasya hetoriti kuto liṅgāt| yaḥ kaścidityādinā liṅgamāha| me dṛṣṭa iti mayā dṛṣṭaḥ| sambandhavivakṣāyāṃ ṣaṣṭhī| tadyathā subhāṣitasya śikṣate, nāgnistṛpyati kāṣṭhānāmiti| avadadhāti sāvadhānaṃ karoti| satkṛtyeti bhaktito rucito vā| nopacchinatti vicchedākaraṇāt|



ciretyādinopasaṃhāraḥ| ciracaritāḥ pāramitā avituṃ śīlamasyeti ciracaritāvī| bahavo buddhāḥ paryupāsitā yena sa tathoktaḥ| iti buddhasevādānādicaryā||



tṛtīyo'dhimokṣaheturupāyakauśalyam| tadāha| atha khalvityādinā sthaviraḥ subhūtirityataḥ prāk| śakyā punariti kāṃkṣā praśnaḥ| śrotuṃ śabdataḥ| upalakṣayitumarthataḥ| samanvāhartuṃ kālāntare smartum| upapādayituṃ cintākāle| upadhārayituṃ bhāvanākāle cetasi sthirīkaraṇāt| iyamiti pratibhāsamānā| ihāmutra veti pratibhāsamānā dhārā| aneneti pratibhāsamānena| ākāreṇeti lakṣaṇena| tadyathā gauḥ sāsnādimatvena| liṅgeneti kṛtrimeṇa cinhena| tadyathā gaurghaṇṭādinā| nimitteneti svābhāvikena cinhena| tadyathā gauḥśuklatvādinā| nirdeṣṭuṃ parasmaiḥ| śrotuṃ parasmāt|



bhagavānāha| uttaraṃ no hītyādi| skandhādiśa iti skandhādibhiḥ| rūpaskandha iti vā yāvaddharmāyatanamiti vetyarthaḥ| kuta ityāha| sarvadharmaistaireva viviktatvādasyāḥ| tadapi kutaḥ ? niḥsvabhāvatvātteṣām| parikalpitena dharmasvabhāveneti bhāvaḥ| na cānyatreti| na cānyā tatparamārthatvāditi bhāvaḥ| ata eva tadityādinā praśnaḥ| skandhetyādinottaram| vijñaptirūpaṃ skandhādikameva| śūnyaṃ parikalpitena skandhādisvabhāvena| sā tasya tena śūnyatā vijñaptimātratā prajñāpāramitā| tasmādadvayametaddvaṃvīkāram| nanu śūnyatāyā idaṃ lakṣaṇaṃ na prajñāpāramitāyā ityata āha| śūnyatvādityādi| nopalabhyate skandhādi yathālakṣaṇam| yonupalambhaḥ sarvadharmāṇāmiti tadviviktaprakāśamātropalambhalakṣaṇaḥ| na tūpalambhanivṛttimātram| "nābhāvaḥ kasyacitpratipattiḥ pratipattiheturvā" iti vacanāt| yo'nupalambhaḥ sā prajñāpāramitā prakṛṣṭajñānatvāt pāragatvācca| tathāpi nāsau prajñāpāramitā| syādyadi skandhādiśūnyatāmanubhūya skandhādyavasīyeta| rajatādyavasāye śuktidarśanavat| etaddarśayitumāha| yadetyādi| yadā tu yathānubhūtaniścayaṃ janayati na skandhā na dhāturnāyatanamiti tadā prajñāpāramitaiva| tannisyandatvāt skandhādyabhāvaniścayasya| śuktiniścaye śuktidarśanavat| prāmāṇyāt| tadyevaṃ yadyathāsti yathā ca nāsti yathā ca prajñāpāramitā syānna syādvā tasya sarvasya samyagbodha upāyakauśalaṃ tṛtīyo'dhimokṣahetuḥ|



dharmavyasanaṃ vaktavyam| sa ca saddharmapratikṣayaḥ| kutaḥ ? dharmavyasanahetutvāt| dharmasya vyasanaṃ vipat| dīrghadurgativāsena tasya śravaṇādyabhāvaḥ| durgaticiravāsahetutvāddharmavyasanahetutvam| tasmāddharmavyasanam| tadeva dharmavyasanasaṃvartanīyaṃ karma| tatsaṃvartate'smāditi kṛtvā| tadeva prastauti sthavira ityādinā| prajñāpāramitā| eṣa eva bhāvanāmārgaḥ| tasyāṃ yogāpattiḥ samādhānaprāptiḥ|



vibhajyeti| kathaṃ vibhajya ? keṣāñci[cci]racaritāvinā(tā) bhavati keṣāñcinneti| tatkutaḥ ? indriyāṇāṃ śraddhādīnāṃ vimātratayā nānātvena| tāmāha syādityādinā| asyāmagauravatā teṣāmabhūditi sambandhaḥ| buddhānāmantikāditi| antike dūrāntikārthebhya iti pañcamī| tatsannidhāvityarthaḥ| agauravatā aśu(su)śūṣaṇatā aśraddadhānatā ca| bhagavatyāṃ aparyupāsanatā aparipṛcchanatā ca buddheṣu| tata iti śraddhāviyogāt| dharmavyasanasaṃvartanīyaṃ karma saddharmapratikṣepaḥ| kṛtaṃ sakṛtkaraṇāt| sañcitaṃ punaḥ punaḥ karaṇāt| ācitaṃ paripūrṇam| upacitaṃ vipākadanaśaktilābhāt| kāyena sāmagrī śrotumāgamanam| cittena nirvikṣepatā| vācā aprastutānabhidhānam| evaṃ sāmagrimadadānā iti samyagaśṛṇvantaḥ| na jānanti granthataḥ| na paśyanti arthataḥ| na budhyante svabhāvatrayabhedena| tato na vedayante viparītabodhāt| aśraddadhānā ityādi tūktam| tasyopasaṃhāra evaṃ ta ityādinā| pratyākhyānaṃ manasā parityāgaḥ| pratikṣepo vācā| pratikrośanaṃ nindā| upahatyeti dūṣayitvā| dagdheti kuśalamūladāhāt| chando vaśībhāvaḥ| viparyayādvicchandaḥ śithilaḥ| ato vicchandayiṣyantīti śithilīkaraṇāt| vivecayiṣyantīti manasā tyājanāt| vivartayiṣyantīti punaragrahaṇāt| iyatā pratyākhyānamuktam||



pratikṣepamāha nātretyādinā| pratikroṣaṇamāha naitadityādinā| apakrāntāḥ parimuktāḥ paribāhyā ityeko'rthaḥ| sarva yathā bhavanti tathā sarveṇa aṅgena| sarva yathā bhavati tathā sarvaḥ prakāraḥ| karmābhisaṃskāraḥ karma kriyā| upasthāpiteneti kṛtena| samutthāpitenetyupacitena| saṃvartanī pralayaḥ| āavīcitalādā ca brahmalokādyasyāmagninā kṣīyate sā tejaḥsaṃvartanī| kṣepsyante antarābhavaśarīreṇa| upapatsyante upapattibhavaśarīreṇa| samānā santaḥ| bahu vata duḥkhaṃ ca tadvedanīyaṃ yasmāttathoktam|



prativarṇikādipadatrayaṃ samānārtham| 'lābhasatkāraṃ tebhya eva| yadartha te dṛśyeraṇ (dūṣyeran)| tatkasya hetoriti| tatteṣāmadarśanādikaṃ kuta ityarthaḥ| kasambakaṃ pūtipūrṇam| tadatyaktamanyānyapi parṇāni nāśayati| jātirjātam| kasambakavajjātameṣāmiti kasambakajātāḥ| kṛṣṇā tṛṇaviśeṣaḥ| prākṛtabhāṣayā kaṇḍā| sāpi kṣetrādanapanītā kṣetraṃ nāśayati| nirjātirniṣpattiḥ| kṛṣṇāvannirjātireṣāmiti kṛṣṇānirjātikāḥ| kṛṣṇo hi kṛṣṇasarpaḥ saviṣaḥ saṃśrṛ(sṛ)ṣṭān daṣṭo saviṣīkaroti| anayeneti tebhyaḥ śrutaśraddhādinā'mārgeṇa| vyasanaṃ nirayādiduḥkham| āgāḍhamābādhamiti mahatīṃ pīḍām| nigacchet spṛśediti prāpnuyādityarthaḥ| ālokaḥ prakṛtasya karmaṇo vipākajñānam| śuklāṃśaḥ kuśalabhāgaḥ| tadyogāt śuklāṃśikaḥ| samavadhānaṃ yogaḥ| śeṣaṃ subodham| iti dharmavyasanam||



evamukta ityādi| atra mārādhiṣṭhita ityādinā mārādhiṣṭhānamuktam| gambhīreṣu dharmeṣvanadhimuktisteṣu śraddhāprasādābhāvenoktā||



punaraparamityādinā caturo hetūnāha| ātmotkarṣī parapaṃsako doṣāntaraprekṣītyeko rāśiḥ| ata evāha| ebhirapi caturbhirityādi| tadatra dharmavyasanahetavaḥ ṣaḍuktāḥ| śāstre tu saṃkṣepataścatvāraḥ| śeṣāṇāṃ skandhādyabhiniveśe'ntarbhāvāt| ātmotkarṣaṇādināṃ skandhādyabhiniveśe|



nirhāraparivarto'yaṃ saptāṅgasya nirhārasya dyotanāt| tathāpi nirayagranthasya bahutvānnirayaparivarta ityucyate||



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ saptamaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project