Digital Sanskrit Buddhist Canon

Anumodanāparimāṇamanāparivarto nāma ṣaṣṭhaḥ

Technical Details
VI

anumodanāparimāṇamanāparivarto nāma ṣaṣṭhaḥ|



uktāḥ stutistobhapraśaṃsāḥ| pariṇāmanāmanaskāro vaktavyaḥ| tamadhikṛtya śāstram-



[51] viśeṣapariṇāmastu tasya kāritramuttamam||

nopalambhākṛtiścāsāvaviparyāsalakṣaṇaḥ||2-21||



[52] vivikto buddhapuṇyaughasvabhāvasmṛtigocaraḥ|

sopāyaścānimittaśca buddhairabhyanumoditaḥ||2-22||



[53] traidhātukāprapannaśca pariṇāmo'parastridhā|

mṛdumadhyo'dhimātraśca mahāpuṇyodayātmakaḥ||2-23||



sarvasattvānāṃ dānaśīlabhāvanāmayāt puṇyaugho viśiṣyate prakṛṣyate'neneti 'viśeṣaḥ'| sa punarasyāḥ sarvasattvānāmagratāyai samyaksaṃbodhikaraṇatā| "sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati taccānupalambhayogena" iti mahatyoḥ pāṭhāt| tena viśeṣeṇa 'pariṇāmaḥ'||



tamāha| atha khalu maitreya ityādinā| bodhisattvasyeti| utpāditabodhisacittasya| yathoktaviśeṣaviśiṣṭatvānmahāsattvaḥ, pariṇāmanā vyavasāyo'syeti mahāsattvasya| anumodanāsahagataṃ kuśalaṃ anumodanā| sā cānupalambhapariṇāmasyādau vistareṇa vakṣyate| tasyāḥ pariṇāmanā| tayā sahagatam| idameva ityasya pareṇa puṇyakriyāvastuśabdena sambandhaḥ| tata iti sarvasattvānāṃ dānādimayāt puṇyāt sakāśāt| agramākhyāyate yāvad asamasamamākhyāyate| tasmādagrādi| agrādiphalahetutvāt| tadapi kutaḥ ? yathākramaṃ pramuditādyekādaśabhūmisaṃgṛhītasvaparārthasaṃpattihetutvāt| paryāyatvepi sarveṣāmupādānasāmarthyāt| asamābuddhāsteṣāṃ sādhāraṇo viśeṣo'samasamaḥ| samantaprabhāsāyāṃ bhūmau| kathaṃ dharmameghāyāmasamaḥ? asamasādharmyāt| "daśabhūmīśvarastu bodhisattvo buddha eva draṣṭavyo na tu samyaksaṃbuddhaḥ" iti vacanāt| tadevamagrādipadebhyaḥ pūrveṇa granthena viśeṣapariṇāma uktaḥ| agrādipadaistasyaiva 'kāritramuttamaṃ' iti viśeṣapariṇāmaḥ sakāritraḥ||



evamukta ityādinā anupalambhapariṇāmamāha| daśadiśo'sminniti daśadiśi loke, ākāśaparimāṇe bhājanaloke| sarvata iti tāsu sarvāsu dikṣu| sarvatragatayeti vyāpitayā ghanatayetyarthaḥ| aprameyādiṣu vīpsā digbhiḥ pratyekamabhisambandhārtham| anantāparyanteṣvityanantānanteṣu| tadiyamarthato dviruktirna śabdataḥ| tatra digdeśyānāmaparicchedāt aprameyāḥ| saṃkhyāyā aparicchedāt asaṃkhyeyāḥ| digvaipulyenāparicchedāt aparimāṇāḥ| pratyekaṃ cintayitumaśakyatvāt acintyāḥ| tāsveva cintāsvantagamanāt anantāḥ| evaṃ sākalyena pratidiśamananteṣu trisāhasreṣu pratidiśaṃ ya ekaikastrisāhasraḥ| tasmin aprameyāprameyāṇāṃ yāvat anantāparyantānāṃ tathāgatānāmiti sambandhaḥ| ihāpyekaikena trisāhasreṇa sambandhārtha vīpsā| nanvekasmiṃstrisāhasre eka eva tathāgato nāprameyādiriti cedāha| atīte'dhvani iti| ekadā traikastathāgato na sarvadā| atītaḥ punaradhvā anāditvāt aprameyaḥ tata ekasminnapi lokadhātāvatīte'dhvani aprameyāstathāgatāḥ kāladairdhyeṇāparicchedāt| tāvantaśca te saṃkhyayā aparicchedāt asaṃkhyeyāḥ| manasā tiryaksaṃniveśya vaipulyenāparicchedāt aparimāṇāḥ| ekaikacintayā acintyāḥ| ekaikacintāyāmantāgamanāt anantāḥ| īdṛśānāṃ tathāgatānāṃ parinirvṛtānāmiti na tu tiṣṭhatām| arayaḥ kleśāstān hatavanta iti arhatām| aviparītasarvadharmajñānāt samyaksambuddhānām| anena padadvayena prahāṇajñānasampadāvukte|



bhavapathatvāddharme asmimāṇo(no) [vartmaniḥ]| vṛteranipratyayaḥ| saraṇidharaṇivat| muḍāgamaśca| vartmanistṛṣṇā bhavapadavītvāt| yathoktaṃ-"asmimānaḥ pitā ukto mātā tṛṣṇeti cocyate" iti| tayorūnmūlanāt chinnavartmanāṃ chinnavartmanīnāṃ ca| prapañco dvayakalpanā, bhavaḥ saṃsāraḥ| tayornetryau nāyike yathākramaṃ dharmadṛṣṭiḥ pudgaladṛṣṭiśca| tayoḥ parikṣayāt chinnaprapañcabhavanetrīkānāṃ paryāttabāṣpāṇāmiti| punarbhavābhāve na punarbandhano na śoko nāśru| tataḥ parikṣīṇabāṣpāṇām| kaṇṭakasādharmyāt kaṇṭakāḥ kudṛṣṭayaḥ| teṣāṃ kṣodanāt marditakaṇṭakāḥ| śeṣaṃ nidāna eva vyākhyātam| prathamacittotpādo yaḥ pṛthivīsamaḥ| tamupādāya tata ārabhya| etasminnantara ityetāvatyavakāśe| śīlādiskandhaḥ śīlādirāśiḥ| bodhisattvānāmapi balādayaḥ santi| na tu te pāraṅgatāḥ| tatastadvyavacchedāya pāramitāgrahaṇam| anāśravo mārgaḥ parijñaḥ| sarvajñajñānaṃ samyaksambodhiḥ| pūrvaṃ buddhaguṇādibhiḥ saṃprayuktāni| ye cetyādinā buddhaguṇādinapyāha| samyaksambodhireva sukhamupaśamasukhatvāt| sarvadharmeṣu aiśvarya vaśitā| ṛddherabhisaṃskāra kriyā| anāvaraṇaṃ śuddhatvāt| asaṅgamanapekṣatvāt| apratihataṃ sarvasmin sarvākārajñeyapravṛtteḥ | anupama tasyānumānāya viśeṣadṛṣṭāntabhāvāt| parito'vacchedaḥ parimāna(ṇam)| aśeṣaviśeṣāntarāyāt rūpagrāhi pratyakṣam| tasya tasmin pareṣāmabhāvādaparimeyam| tathāgatānāṃ yathābhūtajñānasamyagjñānam| tadeva balaṃ sarvābhibhūtatvāt| yadbuddhajñānabalamiti| buddhajñānasya balaṃ śaktirniravadhisarvākāraviśvārthakriyāyai| balānāṃ yadbuddhaiḥ jñānadarśanaṃ prāptisākṣātkaraṇam| caturvaiśāradyena suparipūrṇo'dhigamaḥ svadharmāṇāṃ yaśca dharmādhigama iti sambandhaḥ| sa katham ? sarvadharmāṇāṃ paramārthasya samyagjñānasyābhinirhāreṇa niṣpādanena| triparivarta dvādaśākāraṃ lokottaraṃ jñānaṃ dharmaḥ| sa eva cakraṃ devamanuṣyeṣu caṃkramaṇāt| tasya pravartanaṃ daśasu dikṣu| ayamuddeśaḥ| asya nirdeśo navabhiraṅgaiḥ| tasyaiva dharmasya dyotanī vāg dharmoktā| tasyāḥ pragrahaṇaṃ manasā vyavasthāpanam| saiva vāg dharmabherī| tasyāḥ saṃpratāḍanaṃ vineyajayaśrāvaṇam| saiva vā dharmaśaṅkhaḥ| tasya pūraṇaṃ vineyaireva jñānam| tasya dharmaśaṅkhasya pravyāharaṇam| tamevālambya tadarthākāreṇa manasi kurvatāṃ cintābhāvanayoḥ pariniṣpattiḥ| bhāvānābalādutpannaṃ tadeva lokottaraṃ jñānaṃ dharmakhaṅgaḥ| tena praharaṇaṃ kleśānāṃ vidhvaṃsanam| tasyaiva bhūyasi jane pravṛttiḥ dharmavṛṣṭiḥ| tasyāḥ pravarṣaṇam| sa eva yajño nirargaḍatvāt| tasya yajanam| tasya dharmasya dānena sarvasattvānāṃ santapaṇaṃ saṃpravāraṇaṃ ca pariveṣanaṃ(ṇam)| vinītāḥ smṛtyupasthānaiḥ satyeṣvavatāraṇāt| śikṣitāḥ samyakprahāṇarddhipādaiḥ| adhimuktā indriyabalairekāntaniścayāt| niyatā avinivṛtteḥ| buddhānāṃ pariṣadāmiti vyadhikaraṇe ṣaṣṭhi| parinirvā[pa]yatāmiti okhai śoṣaṇe| buddhānāmasyeti kṣetrīkṛtya mānaso bhāvanaṃ rañjanam| tasmai hitā manobhāvanīyāḥ prasādakarā ityarthaḥ| niravaśeṣamabhisaṃkṣipya anavaśeṣamanumodeteti sambandhaḥ| aikadhyamityaikarāśyena| abhisaṃkṣipyetyasya vivaraṇaṃ piṇḍayitveti tulayitveti| samāhiteneti manasā nirūpya| anumodeteti prītyālambanaṃ kuryāt| anumodanayeti prītyotpādanayā| agrayeti prakṛṣṭayā| kathaṃ tarhi ekādaśapadāni ? ekādaśavidhepyālambane tasyāḥ prakarṣāt| tat kutaḥ ? madhye daśasu ca dikṣu ye tathāgatāḥ teṣāṃ saparicchadena yāni kuśalamūlāni tadālambanatvāttasyāḥ| kathaṃ pariuṇāmayatītyata āha| bodherāhārakaṃ ākarṣakaṃ bhavatviti|



tadevamukta ityādinā vistareṇa sthavirasubhūtiryathānumodya yathā bodhisattvaḥ pariṇāmayati taduktavān| yathā tu tatrānupalambhayogaḥ kartavyastadupadarśanāyāryamaitreyaṃ tatretyādinā pṛcchati| yairvastubhiriti daśadik tathāgatādibhiḥ| yerālambanairiti tadīyaiḥ kuśalamūlaiḥ| yerākāreriti śīlasamādhiskandhādibhiḥ| taccittamityanumodanācittam| api tviti kintu| upalabhyeranniti śaktau liṅga| upalabdhuṃ śakyata iti praśnaḥ| nimittīkarotīti vikalpayati| anyathā anumodanāpariṇāmanayorayogāt||



āryamaitreya āha| na tānītyādi sthavira āha| evantarhi viparyāsāḥ syuriti| asata eva nimittodgrahāt grahaṇāt santīraṇācca yathokramaṃ saṃjñāyāścittasya dṛṣṭeśca viparyāsaḥ| eṣāṃ sādhanārtha rāgo dṛṣṭāntaḥ athāpīti paramatamāśaṅkate| yādṛśo yakṣastādṛśo baliriti bhāvaḥ| cittamiti pariṇāmanācittam| sarvadharmā ityuddeśaḥ| sarvadhātava iti nirdeśaḥ|



yadi cetyādinā doṣamāha| katamairvastvādibhiriti| anumodanācittasambandhibhiḥ| cittamiti pariṇāmanācittam| tasyāpi niḥsvabhāavatvāt| kveti kasyām| pariṇāmanaiva na syāditi bhāvaḥ||



ata evāryamaitreya āha| nedamityādi| yadapi hi syād bhavet| kva ? anumodanāpariṇāmanādau| mātragrahaṇamanuṣṭhānavyavacchedārtham| śraddhā saṃpratyayaḥ| prema prītiḥ| prasādo manasaḥ kāluṣyavigamaḥ| gauravaṃ bhaktiḥ| upastabdhaḥ sthirīkṛtaḥ| avalayaścittasyāva[na]tiḥ| saṃlayaḥ sannatiḥ| viṣādaḥ khedaḥ| vi[ṣā]dāpattiḥ khedapravāhaḥ| trāsodyama uttrāsaḥ| samagrastrāsaḥ saṃtrāsaḥ| tatpravāhaḥ saṃtrāsāpattiḥ| evaṃ ceti| avalayādyabhāve| yenetyādi| yadityanumodakaṃ cittam| kṣīṇamityuddeśaḥ| niruddhaṃ vinaṣṭatvāt| vigatamasthitatvāt| vipariṇataṃ taditi na kiñcinniḥsvabhāvatvāt|



samavadhānaṃ tulyakālatā| cittaṃ niruddhaṃ cittadharmatā śāśvatī cedāha| na cetyādi| tasyā asaṃskṛtatvena pariṇāmāyogāt| sugṛhītavacanaṃ durguhītasya supariṇāmitatvāyogāt| ārabhyetyadhikṛtya| kathamityāha| adhiṣṭhānaṃ praśnādhikaraṇaṃ kṛtveti| tatkatham ? iha maitreyeti vacanāt| āmantrayate smeti brūte sma| iha maitreyetyata ārabhya kathaṃ saṃjñādiviparyāso na bhavatīti yāvat| evaṃ āryamaitreya uttaramāha| sa cedityādi| yena cittena yatpariṇāmayatīti yaccittaṃ pariṇāmayati| tasminnityubhyasmin| evamiti sugṛhītatvāt| pariṇāmitamiti supariṇāmitam| sphuṭīkarttumāha| yathetyādi| evamityādinopasaṃhāraḥ| kadā tarhi viparyāsaḥ syādityata āha| athetyādi| iyatā viparyāsaprasaṃge codyaṃ parihṛya prakṛtānupalambhakhyāpanāyāha| sa cedityādi| evaṃ sañjānīta ityuddeśaḥ| evaṃ samanvāharatīti nirdeśaḥ| aviparyāsena manasikarotītyarthaḥ| tadityādi| tat cittamevaṃ samanvāhriyamāṇamiti sambandhaḥ| kṣoṇamityādibhiḥ paryāyairmanasi karoti| na tacchakyamiti| asattvācchaśaviṣāṇavat| sava dharmateti niḥsvabhāvataiva| dharmeṣviti buddhadharmeṣu| sa ce dityādinopasaṃhāraḥ| evamityanupalambhena| sarvatra śūnyataikarasena manasikāreṇetyarthaḥ| itīdamāryamaitreyo'tītān buddhānadhikṛtyoktavān| anāgatānadhikṛtyāha punaraparamityādi| pratyutpannānadhikṛtyāha punaraparamityādibhiḥ| anupalambhapariṇāmo dvitīyaḥ||



punaraparamityādi| atra saṃkṣepeṇa tryaiyadhvikabuddhādīnāṃ puṇyānumodanā| agrāditvaṃ purvavat| atrāviparyāsaṃ darśayitumāha| tasya kathamityādi| evaṃ samanvāharatīti samanvāhāraḥ samyagmanasikāraḥ| te dharmā iti ye pariṇāmayitavyāḥ| sa ca dharmo'kṣaya iti| anuttarā samyaksambodhiḥ suviśuddhadharmatālakṣaṇā| evaṃ pariṇāmitaṃ bhavatītyaviparyāsāditi bhāvaḥ| na dharmo dharma pariṇāmayatīti niḥsvabhāvatvāt sarvadharmāṇām| ityapīti| evamapi pūrvavat| ata evāha| evaṃ bhadantetyādi| sa cedityādinā prakārāntaramāha| ayamityādinopasaṃhāraḥ| ityaviparyāsapariṇāmastṛtīyaḥ||



sa cedityādi| puṇyābhisaṃskāraḥ puṇyakarma| saṃjñānamabhiniveśaḥ| kathaṃ tarhi pariṇāmayatītyāha| sa cedityādi| viviktaḥ śāntaśca yathākramaṃ svaparaiḥ svaparalakṣaṇaiśca śūnyatvāt| punaḥ sa cedityādinaitadāha| viviktaśāntatvajñānepi yadi tabhdāvābhiniveśaḥ syāt tadā na samyakpariṇāmayati| evamityādinopasaṃhāraḥ| prajñāpāramiteti vacanam| tayaiva samyakpariṇāmanāditi viviktapariṇāmaścaturthaḥ||



yadapītyādinā smaraṇam| yādṛśa evetyādinā nirūpaṇam| yādṛśa eva sa pariṇāma ityanuttarā samyaksaṃbodhirdharmadhatusvabhāvā tādṛśameva taditi labhyate nityābhisambandhāt| dharmadhātusvabhāvameva tadityarthaḥ| tādṛśameva tatkuśalamūlamiti yadanumodanāsahagatam| yenāpīti pariṇāmanācittena| tadapīti tadapyubhayam| tajjātikamiti saiva jātiḥ sāmānyaṃ yasya| tallakṣaṇamiti tadeva sāmānyalakṣaṇaṃ yasya| tannikāyamiti tadrāsi(śi)kam| tatsvabhāvamiti tatprakṛtikam| sa cedevaṃ saṃjānīta iti| yadyanenāpi tādṛśatvādinā tattvenābhiniviśate tadā na samyakpariṇāmayati|



yaccātītamityādinā aparaṃ tattvavikalpamāha| asaṃprāptamanutpannam| sthitirnāstīti prakṛtyaiva naśvaratvāt| tasmāt trayamapi nopalabhyate tato'sat| tato naiva nimittamakāraṇatvāt| nākāraṇaṃ viṣayaḥ| sa cedityādi| evamiti kṣīṇatvādinā tattvena| nimittīkarotītyupalabhate| tadā na samanvāharati na samyagmanasikaroti| tadā na samyak pariṇāmayati|



yadā tarhyanavabodhādasmaraṇādvā na nimittīkaroti tadā samyakpariṇāmaḥ syāditi cedāha| athetyādi| evamapīti| evamanimittīkaraṇepi na pariṇāmayati| pariṇāmanāmātrasyāpyabhāvāditi bhāvaḥ| kadā tarhi samyakpariṇāmitaṃ bhavatyata āha| athetyādi| ya(a)thaśabdo yadyarthaḥ| taditi tādṛśatvādikam| animittaṃ saviṣayatvañca| nimittamiti samyagjñānālambanam| samanvāharatīti samyagmanasikaroti| na ca nimittīkarotīti na sañjānāti nābhiniviśate| evamatretyādinopasaṃhāraḥ| evaṃ bauddhapuṇyaughasya yaḥ svabhāvo dharmatā tayā anusmaraṇam| anumodyādīnāmiti bauddhapuṇyaughasvabhāvānusmṛtipariṇāmaḥ pañcamaḥ||



idaṃ tadityādi| ivamiti yadenadubha[yaṃ] tattvasya manasikāro na ca nimittīkaraṇam| tacchabdaḥ prasiddhau| upāyakauśalaṃ yatprasiddhamidaṃ tat| ya ityādinā anuśaṃsamāha| athāsmin upāyakauśale ka upāya ityata āha| atra cetyādi| iyameveti| sūtrātmikaiva| aśrutavateti imāmasyāṃ veti śeṣaḥ| prajñāpāramitāyā yā pariṇāmanā saiva puṇyakriyā| seyaṃ praveṣṭumavagāhituṃ na hi śakyeti sambandhaḥ| tatreti tathā sati| sa maivaṃ vocaditi syādvacanīya| kosāvityāha| ya ityādi| iti sopāyapariṇāmaḥ ṣaṣṭhaḥ||



tatkasyetyādi| idaṃ taditi yaduktaṃ tatkuta ityarthaḥ| ātmabhāvāḥ kāyāḥ| saṃskāraḥ kuśalamūlāni| ataśca te śāntā viviktāḥ niḥsvabhāvā ityarthaḥ| ataśca virahitā upalabdhyā nopalabhyanta ityarthaḥ|



api tviti| yadyapi nopalabhyante tathāpi yathābhūtamaviparītaṃ niruddhatvādikam| nimittīkṛtyetyudgrahataḥ| vikalpya cetyabhiniveśataḥ| ayathābhūte vikalpapratibhāse yathābhūtaniruddhādisaṃjñī| upalambhaṃ ātmīyaṃ anupalambhe samyaksaṃbodhau pariṇāmayet| tataḥ kimityāha| tasyetyādi| parinirvāṇamapīti| apiśabdo'tiśayārthaḥ| tasyātyantaṃ nimittīkaraṇādyayogāt| saviṣaḥ saśalyaśca tāddharmyāt| ityanimittapariṇāmaḥ saptamaḥ||



tadyathāpītyādi| praṇītaṃ varṇādiprakarṣāt| kiṃ cāpīti yadyapītyarthaḥ| api tviti tathāpītyarthaḥ| khalu punariti vākyālaṃkāro manyeteti varṇādilābhāt| svādanaṃ svādaḥ paribhogaḥ| pariṇāme ceti avasāne ca| vipākaphalam| durgahīteneti mithyāśrutena| durupa [la]kṣiteneti durvitarkitena| duḥsvādhyāteneti durabhyāsena| subhāṣitam| iti karaṇasamāptyarthaḥ| evaṃ sa iti yoyamuktaḥ| saviṣatvāditi| anarthakaraṇaśaktiratra viṣam| tasmād ityupasaṃhāraḥ|



kathamityādinā praśnāḥ| ihetyādikamuttaram| abhyākhyānaṃ nindā| abhūtavāditayā khyāpanāt| parigrahītavyādipadeṣu parigraheṇānumodanā lakṣyate| nāntarīyakatvāt| buddhajñānena jñā(jā)nanti buddhacakṣuṣā paśyantīti sambandhaḥ| evaṃ cāsyetyupasaṃhāraḥ| nirviṣatvādikaṃ sarva kuta ityāha adhyāśayenetyādi| iti buddhānujñātapariṇāmo'ṣṭamaḥ||



punaraparamityādi| śīlādīti tathāgataḥ śīlādiskandhaḥ| aparyāpannamanantarbhūtaṃ| tryadhvatraidhātukāparyāpannatvāditi| adhvatraye dhātutraye cānantargatatvādityarthaḥ| dharmadhātumātratvāt teṣāṃ śīlādīnāmiti bhāvaḥ| pariṇāmopīti pariṇāmanāpi| yatrāpi dharma iti samyaksambodhau| avinaṣṭa ityaduṣṭa| aparyāpannaḥ| buddhānujñātapariṇāmayordharmadhātupariṇāmatvena samatāṃ darśayitumāha| tatretyādi| atra dvitīyādiśabdātpareṇa vārtho gamyate| yoyaṃ dharmadhātupariṇāmanayā pariṇāmaḥ| ayaṃ samyakpariṇāma iti sambandhaḥ| katamayetyāha| anayetyanantaroktayā| aparyāpannapariṇāmanayetyarthaḥ| yathā buddhā bhagavanta ityādikayā buddhānujñātapariṇāmanayevetyarthaḥ| evaṃ cetyupasaṃhāraḥ| itya paryāpannapariṇāmo navamaḥ|



atha khalvityādi| yo hyayamiti yohyaparyāpannākhyaḥ| asyāmevetyādinā pariṇāmayatītyetatparyantena buddhānujñātapariṇāmasya nirdeśaḥ| atretyanayordharmadhatupariṇāmanayoḥ| agrāditvaṃ pramu[di]tādyekādaśabhūmigataprakarṣahetutvāt| śeṣaṃ subodham| yāvatpañcānāmabhijñānāṃ lābhino bhaveyuriti| ihokte mahāpuṇyodaye yacchaddhādikaṃ sa pūrvakādviśeṣaheturiti mṛdurmahāpuṇyodayapariṇāmo daśamaḥ||



tiṣṭhatvityādi subodhaṃ yāvatpratyekabuddhā bhaveyuriti| ihoktapuṇyātireke śraddhādikaṃ pūrvakādviśeṣaheturiti madhyo mahāpuṇyodayapariṇāma ekādaśaḥ||



tiṣṭhatvityādi| ye subhūta ityādinā dadyurityetadantenoddeśaḥ| etena paryāyeṇetyādinā dadyurityetadantena nirdeśaḥ| eteneti vakṣyamāṇena| glānaṃ glāniḥ| tatpratyayāni taddhetukāni bhaiṣajyāni| pariṣkārāḥ pariśrāvaṇādayaḥ| sukhahetavaḥ sukhāḥ| teṣāṃ upadhānaiḥ ḍhokanaiḥ| sukhasparśaḥ sukhānubhavaḥ| tena ye vihārāḥ caṃkramādayaḥ| tān sarvasattvānekakaṃ parikalpyeti| upastheyatvena pṛthagavasthāpya| tāṃśca sarvabodhisattvāniti| ekaikaṃ parikalpyeti vartate| upasthāpakatvena pṛthagavasthāpya| ekaṃko bodhisattva iti| upatiṣṭhaditi sambandhaḥ| kimupatiṣṭhet ? prakṛtatvāttāneva sarvasattvān| ekaṃkasteṣāṃ sarvabodhisattvānāmiti nirdhāraṇe ṣaṣṭhī| teṣāṃ madhye ekaikaḥ dānaṃ dadyāditi| tebhya eva sarvasattvebhyaḥ| tāvaccirarātrasañcitamiti| tāvatā dīrghakālena sañcitam| tathā mahāvistarasamudānītamiti| tāvanmahāvistareṇotpāditam| tiṣṭhatu khalu punarityādi| pūrvatra gaṃgānadībālukopamalokadhātuvīryāḥ sarvabodhisattvā upasthāpakāḥ pratyekaṃ gaṃgānadībālukopamalokadhātuvīryānāṃ sattvānām| tatra yāvanta upastheyāḥ sattvā iha tāvanta upasthāpakā bodhisattvāḥ pratyekaṃ gaṅgānadīvālukopamā lokadhātuvīryānāṃ sattvānāmiti viśeṣaḥ| tānsarvasattvān ekaikaṃ parikalpitāṃśca sarvabodhisattvāniti pūrvavat| śeṣaṃ subodham| ityadhimātro mahāpuṇyodayapariṇāmo dvādaśaḥ||



samāptaśca pariṇāmanāmanaskāraḥ||



anumodanāmanaskāro vaktavyaḥ| tamadhikṛtya śāstram-



[54] upāyānupalambhābhyāṃ śubhamūlānumodanā|

anumode manaskārabhāvaneha vidhīyate||2-24||



etadāha| atha khalvāyuṣmānityādinā| niravaśeṣyeti niravaśeṣīkṛtya| agratvādīni caturdaśoktāḥ| kiyatā agratā bhavatīti praśnaḥ| iyatā bhavatītyuttaram| kotrābhiprāyaḥ ? agratvameva daśadigmadhyatryadhvakuśalālambanatvāccaturdaśavidhaṃ bhavatīti| yatra tarhi trayodaśapadāni tatrāpi daśadiktryadhvabhedāt trayodaśavidham| tatra kathaṃ madhyamalokadhātoḥ saṃgrahaḥ ? tanmadhye sūkṣmamavadhiṃ kṛtvā diśāṃ grahaṇāt| lokadhātvekadeśeṣvapi lokadhātuvyapadeśāt| tadyathā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūteti| yadā hi triṃśadrātrā māsāstadā'ṣṭau| yadā māsaikadeśopi māsastadā nava| na gṛṇhīte grāhyatvenāpratibhāsāt| na manyate vastutvenāpratibhāsāt| nopalabhate svarūpato apratibhāsāt| na kalpayati sāmānyalakṣaṇena| na vikalpayati viśeṣalakṣaṇaiḥ| na paśyati dṛṣṭyā anabhiniveśāt| na samanupaśyati santatamanabhiniveśāt| kalpanā abhūtaparikalpaḥ| tathā viṭhapitāḥ saṃdarśitāḥ| ajātā nirbījatvāt| anirjātā aniṣpatteḥ| anāgatikā anāgatādadhvanaḥpūrvalokādvā| agatikā atītādhvani paraloke vā| evaṃ yāvat nāpi nirudhyata iti| niḥsvabhāvatvātparikalpatatvādveti hetuḥ| evamiti parikalpitena svabhāvena| itthaṃ bhūtān etān dharmāniti paratantrarūpān kuśalān| dharmateti bālabuddhigocaraiḥ svabhāvaiḥ śūnyatā| anumodanādhikārepi tathā anumodya tathaiva pariṇāmayatīti vacanamavaśyapariṇāmanīyatvāt| śeṣaṃ vyākhyatameva yāvat na kṣamata iti| ityanupalambhānumodanā prathamā||



punaraparamityādi| vimuktirnirvāṇam| tacca dharmadhātoḥ sarvāvaraṇaviśuddhitā paramārthatastathaiva sarvaṃ dānādītyarthaḥ| saṅgastṛṣṇā| tadabhāvād asaktānāṃ tṛṣṇāhetukasya janmano'bhāvād abaddhānām| tato amuktānām| apariṇāmanāyoge tasyāpyanupalambhāt| sa kathamityāha| asaṃkrāntito avināśata iti| tathāhyavasthāntarasaṃkrāntiḥ pariṇāmaḥ pūrvavināśāparotpattī vā| na ca dharmadhātoravasthā| na ca saṃkramo nāpi vināśa iti|



samādāyoti gācarataḥ (?) sāvadhikamādāya| ākruṣṭaḥ śaptaḥ| abhihatastāḍitaḥ| paribhāṣito bhūtābhūtadoṣasthānaiḥ| samān iti sannityarthaḥ| styānaṃ ca middhaṃ ca tenābhibhūtā iti sambandhaḥ| tatra styānaṃ cittasyākarmaṇyatā staimityam| staimityalakṣaṇā yā cittasyākarmaṇyatā svālambanapratītaye tat khalu styānam| middhamasvatantravṛttiścetaso'bhisaṃkṣepaḥ| cetaso'bhisaṃkṣepaścakṣurādīndriyadvāreṇāpravṛtiḥ| sa cedasvādhīnā| cetaso vṛttistanmiddham| śeṣaṃ subodhamāparivartasamāpteḥ| upāyo vimuktisādṛśyam| teneyaṃ dharmadhātoranumodanānupalambhenetyupāyānumodanā dvitīyā||



anumodanā ca pariṇāmanā ca tasyāḥ| tayorabhidhāyakaḥ parivarto anumodanāpariṇāmanāparivartaḥ||



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākāraśāntiviracitāyāṃ ṣaṣṭhaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project