Digital Sanskrit Buddhist Canon

Puṇyaparyāyaparivarto nāma pañcamaḥ

Technical Details
V

puṇyaparyāyaparivarto nāma pañcamaḥ|



uktaṃ 'kāritramadhimuktiśca'| 'stutistobhitaśaṃsitāḥ' vaktavyāḥ 'stutaṃ' sutiḥ| 'stobhitaṃ' stotraḥ| subdhātorbhāve ktaḥ| śaṃsanaṃ śaṃsaḥ| so'syāstīti śaṃsī| tabhdāvaḥ 'śaṃsitā' praśaṃsetyarthaḥ| ataḥ śāstram-



[50] stutiḥ stobhaḥ praśaṃsā ca prajñāpāramitāṃ prati|

adhimokṣasya mātrāṇāṃ navakaistribhiriṣyate||2-20||



prajñāpāramitāyā yo'dhimokṣaḥ pūrvamuktaḥ svārthobhayārthaparārthabhedena trayodhimuktinavakā ityarthaḥ| tasya guṇobhdāvanaṃ 'mātrāṇāṃ' prabhedānāṃ 'tribhirnavakaiḥ' yathākramam| 'stutiḥ stobhaḥ praśaṃsā ca' 'iṣyata' ityekavacanaṃ stutyādibhiḥ pratyekamabhisambandhāt| tatra guṇobhdāvanasya mṛdumadhyādhimātrabhedāḥ stutistobhapraśaṃsāḥ| tāsāmapi mṛdumṛdvādayo'dhimātrādhimātraparyantāḥ prabhedāstrayo navakā ityarthaḥ| tāsāṃ dvau hetū bodhisattvasya parārthakaraṇaśaktiḥ parārthapradhānatā ca|



tatrādau punaraparamityataḥ prāk prathamā| asyāṃ parārthakaraṇaśaktistriṣu vastuṣvadhimokṣo dṛḍhataraḥ| kartavyopadeśe bhagavatīguṇe svayaṃ ca tasyāḥ kartavyatayādau śakra āha| ya ityādinā adhimuñcedityetadantena| yo bhagavan kulaputro vā kuladuhitā vādhimuñcediti sambandhaḥ| kimadhimuñcedityāha| imāmityādi sarvam| imāṃ prajñāpāramitāmadhyāśayataḥ śṛṇuyādudgṛṇhīyāt| yāvannetryavaikalyeneti| kathamityāha| bodhāya bodhaye cittamutpādya| kīdṛśaḥ prasannacitto'syāmeva| katham ? adhimucya| imāmaviparītatvenātyantamavadhārya| tacca śraddhayeti darśayitumāha| abhiśraddadhadavakalpayan| imāmeva| hetau śatṛpratyayaḥ| asyāmeva śraddhayetyarthaḥ| āse(śe)rate kuśalā dharmā asminnityāśayaḥ| jalāśayavat| sa punaḥ śraddhācchandau| adhikaḥ prakaṣṭa āśayo adhyāśayaḥ| tena śṛṇuyād granthato'rthataśca| udgṛṇhīyād āvartayet| dhārayediti hṛdaye sthāpayet| vācayet pāṭhayet| paryavāpnuyāditi sarvathā avagaccheta| iyatā svārtho uktaḥ|



pravartayediti pareṣu sañcārayet| ayamuddeśaḥ| paro nirdeśaḥ| deśayedgranthato bhāṣaṇāt| upadiśed arthataḥ| uddiśedityavavadet| iyato parārthaḥ|



svādhyāyediti sutarāmabhyaset| punaḥ punaḥ svārthakaraṇāt| parebhyaśca samprakāśayediti santataṃ prakāśayedgranthataḥ| vistareṇeti bahubhyaḥ prakāśanāt| vivṛṇuyāditi vistareṇeti vartate| manasā'nvavekṣeteti cittenānubudhya saṃyojya paśyet| sa(śa)mathotpādanāt| parimīmāṃsāmiti vicārāṇāṃ vipaśyanotpādanāt| iyatā caryoktā|



asyā abhāve pakṣāntaramāha| pustaketyādinā| ata eva antaśaḥśabdaḥ| pustakagatāmiti| imāmeva dhārayediti| avinaśvarī kuryāt| sthāpayediti svagṛhādau| tisṛbhirāśaṃsābhiḥ| santa āryāḥ| teṣāṃ dharmamārga iti saddharmaḥ| tasya cirasthitiḥ| taddhetoḥ tadartham| iyaṃ hi sādhāraṇaḥ| saddharma iti prathameyamāśaṃsā sarvāryānadhikṛtya| buddhāśca lokaguravasteṣāṃ ca kṛtajñairasmābhirbhavitavyam| teṣāmiyaṃ netrī bodheḥ prāpikā prajñā| taistrikalpāsaṃkhyeyā pariśrameṇotpādya samyaganāgatajanatārthāya svavaṃśe'vasthāpitā| yāvadasmānupagatā| tato mā buddhanetrī samucchedobhūd ityapīmāṃ sthāpayet| iti dvitīyeyamāśaṃsā buddhānadhikṛtya| bodhisattvānāṃ cānugrahopasaṃhāraḥ karaṇīyaḥ| sa ca kṛto bhaviṣyati| anayā sthāyitayā netryavaikalyena| ityapīmāṃ sthāpayediti tṛtīyeyamāśaṃsā bodhisattvānadhikṛtya| iti śabdaḥ pūrvatrāpi sambadhyate mā bhūditi| iyatā dvividhaḥ kartavyopadeśa uktaḥ|



imaṃ nirdeśamiti kartavyopadeśam| evaṃ mahārthiketyādi| mahān arthakāryamasyā iti mahārthikā| ayamuddeśaḥ| paro nirdeśaḥ| mahānuśaṃsā yathoktaraiṇu(nu)śaṃsaḥ| mahāphalā strotaāpannatvena, sakṛdāgāmitvena, anāgāmitvena, arhattvena, pratyekabodhyā, samyaksambodhyā ca| mahāvipākā sarvābhiścaryāvibhūtibhiḥ| bahumahāguṇasamanvāgatetyupasaṃhāraḥ| iyatā bhagavatīguṇa uktaḥ|



aparityajanīyā parigrahādanutsargācca| rakṣitavyā agnimūṣikādibhyaḥ| gopāyitavyā caurādibhyaḥ| yasmāt paramadurlabhā| iyatā svayaṃ kartavyamuktam|



itīti| etadvastutrayamadhimuñcet| evamevetyavadhārayet| asatyāṃ ca pravṛttau nādhimokṣo dṛḍhaḥ syāt| tata iyatā parārthakaraṇaśaktiruktā| tasyāṃ satyāṃ yaḥ parārtha svalpamapi na karoti svalpaṃ vā karoti so'lpapuṇyaḥ| itarastasmāt bahutarapuṇyaḥ| tasyaitā stutistotrapraśaṃsāḥ| ataḥ svayameva cetyādinā dvitīyaprasavatiparyantena stutiḥ prathamā||



svayameva ceti cakāro ya ityasyānukarṣaṇārthaḥ| na tu parāṃ(raiḥ) pūjāḥ(jāṃ) kārayatītyevakārārthaḥ| saṃpūjyeti sarvapūjāḥ kṛtvā| arthanamarthaḥ| pūjāyāmicchā tadyogādarthikāya| atiśayena tadyogācchandikāya| yācamānāyeti pūjayituṃ bhagavatīṃ prārthayamānāya| dadyādityabhyupagacchet| upanāmayet sannipātayet| niryātayet grāhayet| parityajed avipratisārāt| antaśaḥ iti yāvadityarthaḥ| pustakagatāmapi kṛtveti svayaṃ likhitvā tena vā likhitvā tanmūlyena vā svamūlyena vā lekhayitvā parityāgo dānaṃ tasmai buddhiricchā asyeti tadbuddhiḥ| saṃprakāśayediti guṇataḥ svarūpataśca| dadyāt pūjanāya| saṃvibhajediti spharatāmadhikānāṃ vā dānāt| vistāro vaipulyam| tena caratīti vaistārikī| pratyātmamityātmanaiva| śeṣaṃ subodham| iti mṛdumṛdvī stutiḥ|



punaraparādiḥ prāk punaraparāt dvitīyā| tat iti prathamastutāt| iti mṛdumadhyā stutiḥ||



punaraparādi tiṣṭhantuśabdāt prāk tṛtīyā| samādāpayediti samyak grāhayet| pratiṣṭhāyet anatikramāt| abhiśraddadhaditi bhagavatīguṇān| anyathā na samyak dātā syāt| abhiśraddadhata iti| anyathā na sa dānapātraṃ syāt| evamuttareṣvapi veditavyam| kilāsitā kusīdaḥ| akilāsitā vīryam| tayā sampādayed yathoktaṃ kāryam| udyukto'bhiyuktaḥ sannamuṃ bodhisattvaṃ bhagavatīṃ grāhayet| bodhisādhanatvena pratipādayedvācā| tathaiva sandarśayed yuktibhiḥ| tataḥ samādāpayed vācanārcanādiṣu pravṛtteḥ| pravṛttaṃ samuttejayed utsāhayet| vīryakausīdyayorguṇadoṣākhyānāt| ārabdhavīrya stutibhiḥ saṃpraharṣayet| viparyasto lokastato nedaṃ śakyamiti cedāha| vācetyādi| trividho lokaḥ śrāddho vimukha udāsīnaśca| tatra śrāddhaṃ vācaiva neṣyati| sa hi saṃbhāvitasya vācaiva gacchati| vimukhaṃ vineśyati| kudṛṣṭīnāṃ yuktibhirbādhanāt udāsīnamanuneṣyati| anurañjayiṣyati bhagavatyā tadguṇākhyānāt| evaṃ pātrīkṛto ya arthamasyā asmai saṃprakāśayiṣyati| evaṃ ceti prakāśite vā'rthe'syacittaṃ śodhayiṣyati| kuddaṣṭīnāṃ bādhanāt| tathāpi saṃśayinaṃ nirvicikitsaṃ kariṣyati yuktyantaraiḥ| śikṣasvatisṛbhiḥ śikṣābhiḥ| atra hītyādinā ta evāha| śikṣamāṇaḥ cintayā| caraṇa(na) samarthena (śamathena) vyāyacchamāno vipaśyamānayā| sattvadhātuḥ sattvarāśiḥ| ātyantikatvād anuttare| upadhayaḥ skandhāḥ sāsravāḥ sāsravānāsravā vā| teṣāṃ saṃkṣayaḥ samastakṣayaḥ| tannimittam| abhivineśyasi sarvāvaraṇakṣayāt| bhūtakoṭiprabhāvanatā tanmātraśeṣatā| parityāgabuddhyeti sarvākārayā tyāgabuddhayā| tata iti dvītīyāyāṃ stutāt daśakuśalapratiṣṭhāpakācca| iti mṛddhadhimātrā stutiḥ||



ita ūrdhva pañcānāṃ stutīnāṃ tiṣṭhantvādiḥ pratiṣṭhāpayedantaḥ pūrvo bhāgaḥ| tata ūrdhva tatkiṃ manyasa ityādi punaparāt prāk paścimo bhāgaḥ| āsu ca sūtrokte puṇyātirekaiḥ śraddhādikaṃ sāmarthyagamyaśca mātrātirekaścaryātirekaḥ| etena paryāyeṇeti prakāreṇa vastutrayādhimokṣe sthitvetyarthaḥ| iti yathākramaṃ madhyamṛddhī madhyamadhyā madhyādhimātrā adhimātramṛdvī adhimātramadhyā ca stutiḥ||



punaraparādi punaraparātprāk pañca tiṣṭhantukā navamī| ekasyā eva navamyāḥ krameṇābhidhānāt| tathāpyaṣṭamīto mahadantaramiti cet| nāyaṃ doṣaḥ| ekalokadhātukāto gaṃgāvālukopamāt lokadhātuvat| sūtroktapuṇyātirekaiḥ śraddhādikaṃ caryātirekaḥ| ūnapāṭhāḥ pūrvāparaiḥ pūraṇiyāḥ|



caturṣu dhyāneṣviti| atra sūtram-'viviktaṃ kāmairviviktaṃ pāpakaraikuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasampadya viharati| sa vitarkavicāraṇāṃ vyupaśamādadhyātmaṃ saṃprasādāccetasa ekotībhāvādavitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasampadya viharati| sa prīte virāgādupekṣako viharati smṛtimān saṃprajānan sukhaṃ ca kāyena pratisaṃvedayate| yattadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārīti niṣprītikaṃ tṛtīyaṃ dhyānamupasampadya viharati| sa sukhasya ca prahāṇāt duḥkhasya ca pūrvameva prahāṇāt saumanasyadaurmanasyayorastaṅgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasampadya viharati" iti||



viviktaṃ kāmairiti| kleśakāmasyāsaṃprayogāt| vastukāmānāmanālambanāt| viviktaṃ pāpakairakuśalairdhamairiti| kleśakāmahetukaiḥ kāmavāṅmanoduścaritaiḥ| savitarka savicāramiti| kāmapratipakṣābhyāṃ vitakavicārābhyāṃ saṃprayogāt| vivekajamiti| kāmavivekājjātam| prītisukhamiti| īpsitārthasiddhitaḥ kāyacittapraśrabdhitaśca prītisukhasahagatam| prathamaṃ dhyānamupasaṃpadyeti samāpadya| viharatīti pratyanubhavati| sa iti| sa eva yogī| vitarkavicāreṣu cittakṣobhakaratvadoṣadarśanāttebhyaścittaṃ vyāvartya samādadhānaḥ| vitarkavicārāṇāṃ vyupaśamāditi samādhibalena| cetasa ekotībhāvāditi vitarkavicārāṇāṃ nirantaramapravṛtteḥ| avitarkamavicāramiti teṣāṃ sarveṇa sarva prahāṇāt| prītervirāgāditi| audārikāttasyāḥ| upekṣaka iti| vitarkavicāraprītināmupekṣaṇāt| smṛtimān saṃprajānanniti| prīteranakavakāśadānāya prajñābahulīkārāt| sukhamiti| veditasukhaṃ praśrabdhisukhaṃ ca| kāyeneti| rūpakāyena manaḥkāyena ca| āryā iti| śrāvakā buddhāśca| yāvatsukhavihārīti| eṣa evāsau dhyāyīti śeṣaḥ|



tatra sukhasya prahāṇaṃ caturthena dhyānena| duḥkhasya prathamena| ata evāha| pūrvameveti| saumanasyasya tṛtīyena| daurmanasyasya dvitīyena| pūrvamevetyanuvṛtteḥ| upekṣaivātra vedanā| tata āha| aduḥkhāsukhamiti| tayorihātyantaṃ viśuddhilābhāt||



tatra prathamasya dhyānasya pañcāṅgāni| vitarkavicārau pratipakṣāṅgaḥ(ṅgam)| prītisukhe anuśaṃsāṅgaḥ(ṅgam)| citaikāgratā tadubhayasanniśrayāṅgaḥ(ṅgam)|| dvitīyasya catvāryaṅgāni| adhyātmaṃ saṃprasādaḥ pratipakṣāṅgam| śeṣe aṅgepūrvavat|| tṛtīyasya pañcāṅgāni| upekṣāsmṛtiḥ saṃprajanyaṃ ca pratipakṣāṅgam| sakhamanuśaṃsāṅgam| niśrayāṅgaḥ(ṅgaṃ) pūrvavat|| caturthasya catvāryaṅgāni| upekṣāpariśuddhiḥ pratipakṣāṅgaḥ(ṅgam)| aduḥkhāsukhā vedanā anuśaṃsāṅgaḥ(ṅgam)| niśrayāṅgaḥ(ṅgaṃ) pūrvavat||



eteṣu caturṣu dhyāneṣu pratiṣṭhāpayet| śeṣaṃ pūrvavat| ityadhimātrādhimātrā stutiḥ||



punaraparādiḥ prabhavanatāntaḥ prathamaḥ stobhaḥ| ūnapūraṇaṃ pūrvavat| caturṣu dhyāneṣu caturṣvapramāṇeṣu caturṣvārūpyasamāpattiṣu pañcasvabhijñāsu yāvatsamastāsu dhyānāpramāṇārūpyasamāpatyabhijñāsu pratiṣṭhāpayediti|



uktāni dhyānāni| maitryādayaḥ kāmāvacarāḥ sattvālambanāścatvāro brahmavihārāḥ| apramāṇasattvālambanāścatvāryapramāṇāni| maitrī karūṇā muditā upekṣā ca| aho vata sarvasattvāḥ sukhena yujyeran duḥkhena viyujyeran sukhena mā viyujyeran saṃkleśānmuñcerannityebhirākāraiḥ sukhasaṃyogāśayo duḥkhaviyogāśayaḥ sukhāviyogāśayo'saṃkleśāśayaśca| adhimukticaryābhūmau catastropi sattvālambanāḥ| pramuditāsu saptasu tathatālambanāḥ| acalādiṣvanālambanāḥ|



apramāṇeṣu sūtram-"maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāsampannenānāvaraṇenāvyābādhena sarvatrānugatena subhāvitena dharmadhātuparame loke ākāśadhātuparyavasāne sarvāvantaṃ lokamekaṃ diśaṃ spharitvopasaṃpadya viharati| yāvaddaśadiśaḥ spharitvopasaṃpadya viharati| evaṃ karuṇāsahagatena| evaṃ muditāsahagatena| evamupekṣasahagatena" iti||



tatra maitrīsahagatena citteneti guṇino nirdeśaḥ| śeṣeṇa guṇānām| vipulenetyāśayato mahattvam| mahadgateneti vardhanataḥ| apramāṇenetyālambanataḥ| advayeneti ekātmakena nirvikalpatvāt| avaireṇeti vipakṣaprahāṇāt| tatra maitryādīnāṃ vipakṣo yathākramaṃ| vyāpādo vihiṃsā aratiḥ, anunayapratighau ca| asaṃpanneneti styānamiddhopaśamāt| anāvaraṇenetyauddhatyakaukṛtyopaśamāt| avyābādhenetyebhireva tribhiścetaso akāluṣyāt| sarvatrānugateneti mitrodāsīnaśatruṣu triṣvapi pravṛttatvāt| subhāviteneti triṣvapi samapravṛttatvāt| uktena prakāreṇa spharitveti vyāpya| lokamiti sattvalokam| sarvāvantamiti devanāgayakṣādibhedaiḥ sarvairyuktam| ekaṃ diśamiti ekadiggatam| kvetyāha| loka iti bhājanaloke dharmadhātuparama iti| dharmadhātuvadanante ākāśadhātoriva paryavasānamasyeti tathokte| upasaṃpadya viharatīti cittaṃ samādhāya viharatyāryavihāreṇa| daśadiśa iti daśadiggatān| śeṣaṃ subodham||



ārūpyasamāpattayaścatvāra ārūpyāḥ| teṣu sūtram "sarvaśo rūpasaṃjñānāṃ samatikramātpratighasaṃjñānāmastaṅgamāt nānātvasaṃjñānāmamanasikārāt anantamākāśamiti ākāśānantyāyatanaṃ upasampadya viharati| sa sarvaśa ākāśānantyāyatanasaṃjñāsamatikramādanantaṃ vijñānamiti vijñānānantyāyatanamupasaṃpadya viharati| sa sarvaśa vijñānānantyāyatanasaṃjñāsamtikramāt nāsti kiñcidityākiñcanyāyatanamupasaṃpadya viharati| sa sarvaśa ākiñcanyāyatanasaṃjñāsamatikramāt naivasaṃjñā nāsaṃjñāyatanamupasampadya viharati" iti||



rūpasaṃjñā nīlapītādisaṃjñāḥ| tāsu viraktasya sarvatrākāśasaṃjñā bhāvanāt| tāsāmatikramāt apratibhāsāt| pratighasaṃjñānāmiti bhittiprākārādyāvaraṇasaṃjñānām| nānātvasaṃjñānāmiti prāsādodyānagirisariccandrasūryādisaṃjñānām| anantamākāśamityevamākāśānantyāyatanamālamvanamasyeti tathoktam| kathamākāśānantyāyatanasamatikramaḥ ? sa yena jñānenākāśānantyāyatanamadhimuktavāṃstadevānantamadhimucya sarvatrākāśasaṃjñāvyāvartanāt| vijñānānantyāyatanasamatikramāditi| sa tasmāduccalito na kiñcidālambanaṃ paśyati nārthaṃ na vijñānam| so'kiñcanatāmevālambanīkṛtya samāpadyate| ākiñcanyāyatanasamatikramāditi| sa ākiñcanyasaṃjñāyāmapi viraktastāmapi vyāvartayati| kiñcanasaṃjñā tu prāgeva nivṛttā| tato naiva saṃjñā| sūkṣmā tu saṃjñā pravartata eva tato nāsaṃjñā| naiva saṃjñā nāsaṃjñā yasminnāyatane samādhāne tattathoktam|



pañcābhijñāḥ| ṛddhividhijñānam| divyaśrotram| paracittajñānam| pūrvenivāsānusmṛtijñānam| divyacakṣuśceti| atra sūtram-"so'nekavidhamṛddhividhaṃ pratyanubhavati| pṛthivīmapi kampayati| eko bhūtvā bahudhā bhavati| bahudhāpi bhūtvā eko bhavati| āvirbhātraṃ tirobhāvamapi pratyanubhavati| tiraḥ kuḍyaṃ tiraḥ prākāraṃ tiraḥparvatamapyasakto gacchati| ākāśamapi krāmati| pṛthivyāmapi unmajjananimajjanaṃ karoti| udakepi pṛthivyāmiva gacchati| dhūmāyatyapi prajvalatyapi" iti vistāraḥ|| "sa divyena śrotradhātunā atikrāntamānuṣyakena śabdān śṛṇoti divyān mānuṣakāṃśca| sa parasattvānāmapi parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti| evaṃ [sarāgaṃ] vigatarāgaṃ sadoṣaṃ vītadoṣaṃ samohaṃ vītamohaṃ cittamiti yathābhūtaṃ prajānāti yāvadanuttaraṃ cittamiti yathābhūtaṃ prajānāti| sa ekāṃ jātimanu smarati| dve tiśro (sro) yāvajjātikoṭīniyutaśatasahasrāṇyapyanusmarati| ekaṃ divasaṃ dve trīṇi yāvatkalpakoṭīniyutaśatasahasrāṇyapyanusmarati| amutrāha māsamevaṃ nāmā evaṃ gotra evaṃ jātirevamāhāra evaṃ cirasthitika evamāyuṣyaparyantaḥ| sohaṃ tataścyutaḥ sannamutropapanno yāvattataścyuta ihopapanna iti yāvat sākāraṃ soddeśaṃ sanimittamanekavidhaṃ pūrvenivāsamanusmarati|| sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena sattvān paśyati| cyavamānānupapannānapi suvarṇān durvarṇān hīnān praṇītān sugatau durgatau yathākarmopagān sattvān prajānāti| amī bhavantaḥ sattvāḥ kāyasucaritena vāksucaritena manaḥsucaritena samanvāgatā āryāṇāmanapavādakāḥ samyagdṛṣṭayaḥ| tena kāyavāṅmanaḥsucaritahetunā kāyasya bhedāt sugatau svargaloke deveṣūpapadyante| ime punarbhavantaḥ sattvāḥ kāyaduścaritena vāgduścaritena manoduścaritena samanvāgatā āryāṇāmapavādakā mithyādṛṣṭayaśca mithyādṛṣṭikarmasamādānahetoḥ kāyasya bhedātparaṃmaraṇādapāyadurgativinipātaṃ narakeṣūpapadyante| iuti hi divyena cakṣuṣā atikrāntamānuṣyakena daśadiśi loke sarvalokadhātuṣu dharmadhātuparame ākāśadhātuparyavasāne ṣaṅgatikānāṃ satvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti" iti||



etāsu dhyānāpramāṇārūpyasamāpattyabhijñāsu vyastasamastāsu pratiṣṭhāpayediti sambandhaḥ| śeṣaṃ subodhamiti prathamaḥ stobhaḥ||



ita ūrdhaṃ tiṣṭhatvādayaḥ pratiṣṭhāpayedantāḥ pratyekaṃ pareṇa tatkiṃ manyasa ityādinā prabhāvanatāntena sahitā yathākramaṃ dvitīyatṛtīyacaturtha pañcamaṣaṣṭhaḥ stobhaḥ|



iti mṛdumadhyo mṛdvadhimātraḥ madhyamṛdu madhyamadhyo madhyādhimātraśca stobhaḥ||



punaraparādi punaraparāt prāk saptamaḥ| bhagavatyoḥ parebhyo dānaṃ pūrvakeṣvapyasti| iha tu svayaṃ ca vācanaṃ parebhyaśca likhitvā dānaṃ caryātireka ityadhimātramṛdustobhaḥ||



punaraparādi punaraparāt prāgaṣṭamaḥ| arthamasyā vivṛṇuyāditi yatpūrvamuktaṃ tatpāramitādīnāmaudārikaṃ rūpaṃ pratihatānāṃ prasādakaramabhipretya| iha tu koṭitrayānupālambhādikaṃ paramārthamabhipretyāha| arthakuśalādityādi| tatrārthakuśalasya vācanaṃ tamevārthaṃ manasikṛtya vācanāt| sārthāmiti tenaivārthena sahitām| savyañjanāmiti tasyaivārthasya vācakā vyañjanā| upadiśet tasyārthasya sūtreṇa saṃsyandanāt| paridīnīpayed yuktibhiḥ| ayamaṣṭame caryātirekaḥ| ayaṃ ityaṣṭame vartamānaḥ| tata iti saptame vṛttāt| iyamapyupadeṣṭavyeti kākvā śiraḥkāyena vā praśnaḥ| naivopadeṣṭavyā parisphuṭāditi bhāvaḥ| abudhyamānasyeti jaḍadhiyaḥ| tasya yuktyāgamābhyāṃ samyaggrāhitasya paravācā calanāt| kaḥ punarenaṃ cālayiṣyatīti| etadāha tatkasya hetoriti| atrottaram| utpatsyate hityādi| bhagavatīdeśakenaiva yā tasyā viparītārthavarṇanā sā tasyāḥ prativarṇikā| tayaiva jaḍasya śraddhālorvañcanāt| utpattau ṇvuc paryāyārharṇotpattiṣu ṇvujiti vacanāt| tatreti tathā sati| mā praṇaṃkṣīditi saṃbodhimārgāt praṇaṣṭo bhraṣṭo mā bhūdityarthaḥ| ṇasa (śa) adarśane radhādiḥ| puṣādiśca| tasmā [ta].......ayaṃ prayogaḥ| tathāpyaṅvṛddhī na bhavataḥ| parasmaipadeṣu tayorvidhānāt| saṃjñāpūrvakasya ca vidheranityatvāt| yathā cāsyāḥ prativarṇikā bhavati yathā ca na bhavati tadubhayaṃ mahatyorbhagavatyorvistareṇoktaṃ- "yo rūpaṃ vedanāṃ yāvatsarvākārajñatāmanityaduḥkhanātmaśūnyāśubhākārairnimittayogena upalambhayogena bhāvayati sa prajñāpāramitāṃ bhāvayati| sa prathamāṃ bodhisattvabhūmiṃ yāvaddaśamīṃ yāvadanuttarāṃ samyaksambodhimadhigamiṣyatīti| ya evamupadekṣyati sa prativarṇikāmupadekṣyati|| kathaṃ nopadekṣyati ? rūpaṃ svabhāvena śūnyam| yaśca rūpasya svabhāvaḥ so'bhāvaḥ| yaścābhāvaḥ sā prajñāpāramitā| tasyāṃ rūpameva nāsti kuto nityamanityaṃ vā bhaviṣyatītyevamādi| ya evamupadekṣyati nāsau prativarṇikāmupadekṣyati" iti|| ata ihāpi kathaṃ bhagavannityādinā prativarṇikāparijñānāya śakrasya praśnaḥ| bhaviṣyanti kauśiketyādinā bhagavata uttaram| rūpīṇī pañcendriyāṇi kāyasaṃgṛhītatvāt paramāṇusañcayatvādvā kāyāḥ| te abhāvitā anabhyastasaṃvaratvādyeṣāṃ te tathoktāḥ| asaṃvṛtendriyatvāt abhāvitaśilāḥ| tato'bhāvitacittā anabhyastasamādhayaḥ| tato abhāvitaprajñāḥ samāhitacittasyaiva yathābhūtaprajñānāt| tato duṣprajñā viparītadṛṣṭayaḥ| tata eḍamūkāḥ sūktīnāmaśravaṇāt| ......prajñāparihīṇāḥ samyagdṛṣṭibhaṅgāt rūpānityatetyupalakṣaṇam| duḥkhatādayopi draṣṭavyāḥ| nityaṃ na bhavatītyanityatā mahāyāne| tadvyavacchedārtha vināśagrahaṇam| vināśalakṣaṇā anityatetyarthaḥ| na hi satāṃ vināśo nāpyanupa (tpa)-nnānām| tasmādvināśadarśī tānvastudharmānupalabheta| sattā(tā)mutpādavināśau ca| tadevaṃ nityatādicaturviparyāsapratipakṣeṇa hinayānasaṃgṛhītāyāḥ samyagdṛṣṭeḥ prajñāpāramitātvena yā deśanā sā tasyāḥ prativarṇiketyuktaṃ bhavati|



athaiṣāṃ rūpādīnāmanityatāduḥkhādibhāvanā bodhisattvena bhāvayitavyā na cetyata āha| na khalu punarityādi| draṣṭavyeti bhāvayitavyetyarthaḥ| yadi bhāvayetko doṣaḥ syādata āha| sa cedityādi| prativarṇikāyāmiti hīnayāna ityarthaḥ| evamasyāṃ bhagavatyāṃ samāsataḥ prativarṇikāṃ darśayitvā tasyā caryā pratiṣiddhā| yathā tu prativarṇikā na bhavati tatprathamata eva sūcitaṃ arthakuśalo vācayedityādinā| yaḥ punaḥ śūnyatāniḥsvabhāvatādipadeṣu māhāyānikammanyānāṃ viparyāsastatpratipakṣeṇa dharmakāyakāritraprakaraṇe'viparyāsakāritraṃ mahatyorbhagavatyoruktam| asyāmapi bhagavatyā madhye'viparyāsaḥ prāptinirvāṇe sarvākārajñatāniryāṇe'ṣṭavidhe ca gāmbhīrye parisphuṭamuktaḥ| tasmāttata evāvadhāraṇīyaḥ|| ityadhimātramadhyastobhaḥ||



punaraparādiḥ punaraparātprāk pañcatiṣṭhaturnavamaḥ| strotaāpattiphala evaṃ prabhāvyata iti tāvatsattveṣu niṣpādyate| ityadhimātrastobhaḥ|



punaraparādiḥ punaraparāt prāk pañcatiṣṭhatuḥ prathamā| sakṛdāgāminaḥ phalam| iti mṛdumṛdvī praśaṃsā||



punaraparādiḥ punaraparāt prāk pañcatiṣṭhatudvitīyā| anāgāminaḥ phalama| iti mṛdumadhyā praśaṃsā||



punaraparādiḥ punaraparāt prāk pañcatiṣṭhatustṛtīyā| arhatvamarhato bhāvaḥ| iti mṛddhadhimātrā praśaṃsā||



punaraparādistiṣṭhatoḥ prāk caturthī| svayamabhisaṃbodhābduddhaḥ, ekamātmānaṃ pratibuddhaḥ pratyekabuddhaḥ| itimadhyamṛdvī praśaṃsā||



tiṣṭhatvādipañcakena pañcamī| iti madhyamadhyā praśaṃsā||



punaraparādistiṣṭhatoḥ prāk ṣaṣṭhī| kaścideveti prathamaḥ| yaśceti dvitīyaḥ| yo veti tṛtīyaḥ| upanāmayediti dadyāt| kenāśayanetyāha| atraivetyādi| vṛddhyādikaṃ gataḥ prāptaḥ| ayamiti tṛtīyaḥ| tasmāditi prathamād dvitīyācca| iti madhyādhimātrā praśaṃsā||



tiṣṭhatvādipañcamena saptamī| ityadhimātramṛddhī praśaṃsā||



punaraparādistiṣṭhato prāgaṣṭamī| saṃkhyāpi bhagavannityādi| tatra saṃkhyā pūrvakātpuṇyāduttaraṃ puṇyaṃ śataguṇaṃ sahasraguṇaṃ ityādi| gaṇanā daśaguṇitaśataguṇamityādi| upamā gaṅgānadīvālukāguṇamityādi| aupamyaṃ daśagaṅgānadīvālukāguṇamityādi| upaniśā daśaguṇitaśatagaṅgānadīvālukāguṇamityādi| parimāṇasyātyantamasambhavāttadartha yā upaniṣat samīpe niṣadanam| sāpi na sukarā kartum| ityadhimātramadhyā praśaṃsā||



tiṣṭhatvādipañcakena navamī| yathāyathetyādinā kauśikaḥ puṇyātirekopapattimāha| sādhu sādhvityādinā taṃ subhūtiḥ sopapattikaṃ protsāhayati| ityadhimātrādhimātrā praśaṃsā||



puṇyasya paryāyā bhedāstad dyotakaḥ parivartastatparivartaḥ||



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ pañcamaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project