Digital Sanskrit Buddhist Canon

Guṇaparikīrtanaparivarto nāma caturthaḥ

Technical Details
IV

guṇaparikīrtanaparivarto nāma caturthaḥ|



adhimuktayo'dhikṛtāḥ| tatra nava svāerthā navaiva ca svaparārthā uktāḥ| asmiṃstu parivarte navaiva parārthā vaktavyāḥ| tatrādau tathāgataśarīreṣvityetadantena ūnaviṃśatitamī| prajñāpāramitaiva dharmakāyatvādatyantapūjyā| tathā rūpakāyaḥ satyakāyatvādityetasminnarthe yau śraddhāprasādau sāmarthyagamyaśca mātrātirekaḥ sa iha caryātirekaḥ| tathāgatānāṃ śarīrāṇi dhātavaḥ| karaṇe ṣaṣṭhī| taiḥ paripūrṇaḥ| kiṃ vyāptimātreṇa ? netyāha| cūḍikābaddha iti| dīyeta iti upanyasyeta| ekatareṇa pravāryamāṇa iti| anayorekaṃ gṛhāṇeti nimantryamānaḥ| citrīkāro gauravātiśayaḥ| gurutarā hi bhagavatī tebhyaḥ| etaddhi śarīramiti| yā prajñāpāramitā| bhūtārthastathyārthaḥ| tadyogāt bhūtārthikam| sīdatīti sat| anityaḥ| saccāsau kāyaśceti satkāyo rūpakāyaḥ| dharmakāyapariniṣpattita iti| atrāryamārgo dharmaḥ| sa ca prakarṣa gataḥ prajñāpāramitaiva| nānityaḥ pravāhanityatvāt| bhūtakoṭiprabhāvita iti| bhūtāni tattvāni teṣāṃ koṭiragram| tato'dhikasya tattvasyābhāvāt| tasyāmeva prabhāvito vyahṛtastādātmyāt| katamaḥ kāya ityāha| yadutetyādi| tathatāmātraparamārthaṃ taddarśanī prajñāpāramitā na tato bhidyata iti bhāvaḥ| tatkiṃ tathāgatadhātuṣvagauravameva ? netyāha| na khalvityādi subodham| iti parārthādhimuktirmṛdumṛdvī||



api tvityādinā tiṣṭhatu khalvityataḥ prāgviṃśatitamī| apituśabdo viśeṣārthaḥ| yadyapi teṣu me gauravaṃ tathāpītyarthaḥ| punaḥśabdastu pūrvamapi viśeṣayoktatvāt| nirjātānīti viśeṣaṇatvepi hetutvaṃ gamyate nirjātatvādityarthaḥ| tadyathāpītyādinā dṛṣṭāntaḥ devasabhādhikaraṇatvāt devasabhā mahatī śālā yasyāṃ śakrastrayastriṃśebhyo dharma deśayati| ata eva sā sudharmetyucyate| [a] sya ca sudarśanasya devanagarasya dakṣiṇapaścimadigbhāga iti| īṣo (śo) mahāpuruṣaḥ| tasyākhyā pratibhāso rūciḥ| mahatī śākhā asyeti maheśākhyaḥ| mahānmanā ityarthaḥ| sa ceha jñānātmā samyaksaṃbuddhaḥ| tasya hetupratyayabhūto hetusvabhāvo pratyayasvabhāvo ca| ata evāha| tathāgatasyetyādi| tatra sarvajñajñānaṃ śakravat| tathāgatadhātavo nāsya hetupratyayabhūtāḥ| śakrasya tadāsanavat| pūrvatra kāyasyādhārabhūto rūpakāya evoktaḥ| iha tu maheśākhyasya jñānakāyasyāsanasthānīyaḥ| ityasminnarthe yau śraddhāprasādau sa caryātirekaḥ| iti parārthādhimuktirmṛdumadhyā||



tiṣṭhatvityādinā tathāgataśarīreṣvityetadantena ekaviṃśatitamī| ihoktabhagavatīmāhātmye yau śraddhāprasādau sa eva caryātirekaḥ| iti parārthādhimuktirmṛdvavadhimātrā||



api tvādi tathāgataśarīrāntāt dvāviṃśatitamī| tathāgato hi sarvalokā (ke) bhyudgatatvāt pūjyataraḥ pūjyatamaḥ sa ca sarvajñajñānam| tato yadi dhātavastadādhāratvāt pūjyāstadā tajjananī tatopi pūjyatamā kā kathā dhātūnāmityasminnarthe śraddhādikaṃ caryātirekaḥ| iti parārthādhimuktirmadhyamṛdvī||



api tvityādinā bhājanabhūtānyabhūvannityetadantena trayoviṃśatitamī| prajñāpāramitāyāḥ sarvajñajñānasya ca guṇā ihoktamaṇiratnānusāreṇa veditavyāḥ| yathā coddhṛtepi tasmiṃ maṇiratnakaraṇḍakaḥ spṛhaṇīyo bhavati| evaṃ buddhastanmātro guṇaiḥ parinirvṛtepi bhagavati dhātavaḥ pūjyā bhavantītyasminnarthe śraddhādikaṃ caryātirekaḥ| iti parārthādhimuktirmadhyamadhyā||



yathā ca bhagavā(va)nityādinā tathāgataśarīreṣvityetadantena caturviśatitamī| yathā prajñāpāramitānirjātatvāddeśanādharmaḥ parairapi nirdeśyamānaḥ pūjyo bhavati| rājapuruṣaśca rājānubhāvādakutobhayaḥ sarvatra pūjyaḥ| evaṃ prajñāpāramitānirjātatvāttadanubhāvācca dhātavaḥ pūjyā ityasminnarthe puṇyātireke ca śraddhādikaṃ caryātirekaḥ| iti parārthādhimuktirmadhyādhimātrā||



api tvityādinā pūjā kṛtā bhavatītyetadantena pañcaviṃśatitamī| bhagavatīpūjayā traiyadhvikatathāgatāḥ pūjitā bhavantītyasminnarthe śraddhādikaṃ caryātirekaḥ| iti parārthādhimuktiradhimātramṛdvī||



punaraparamityādinā dvitīyaṃ paśyatiparyantena ṣaḍviṃśatitamī| traiyadhvikatathāgatānāṃ dharmatayā darśayitrī bhagavatyevetyasminnarthe śraddhādikaṃ caryātirekaḥ| dharmatā dharmakāyaḥ sa ca prajñāpāramitaiveti bhāvaḥ| aparisamāpte eva śakravākye bhagavānāha evametadityādi| ahamapyabhisaṃbuddha iti yāvat| āgamyeti prāpya hetuṃkṛtya| iyatāpi bhagavatyāḥ samyaksaṃbodhikāraṇatvamuktaṃ na tu dharmakāyatvam| tadupasūcanāya punaḥ śakra āha| mahāpāramitetyādi| samyakprajānātīti niṣprapañcena jñānena vettītyarthaḥ| saṃpaśyatīti sarvākāraṃ paśyatītyarthaḥ| sphuṭīkarttu bhagavānāha| evametadityādi| iti parārthādhimuktiradhimātramadhyā||



atha khalu śakra ityādinā āparivartasamāpteḥ saptaviṃśatitamī| sarva mahāyānaṃ pāramitābhiḥ saṃgṛhītam| tāsu bhagavatī pradhānaṃ pūrvaṅgamatvāt saṃgrāhakatvāccetyasminnarthe śraddhādikaṃ caryātirekaḥ| upāyakauśalyena parigṛhītānāmityuddeśaḥ| prajñāpāramitayā sarvākārajñatāyāṃ pariṇāmitānāmiti nirdeśaḥ| tatra prakṛtipāramitānāṃ dṛṣṭāntā nānāpuṣpādikā vṛkṣāḥ| ekarasā tu chāyā teṣāmupāyakauśalyaparigṛhītānāṃ dṛṣṭāntaḥ| iti parārthādhimuktiradhimātrādhimātrā||



prakṛtatvātprajñāpāramitāyāḥ ye guṇāsteṣāṃ parikīrtanaḥ parivartastathoktaḥ|



āryāṣṭasāhastrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākāraśāntiviracitāyāṃ caturthaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project