Digital Sanskrit Buddhist Canon

Aprameyaguṇadhāraṇapāramitāstūpasatkāro nāma tṛtīyaḥ

Technical Details
III

aprameyaguṇadhāraṇapāramitāstūpasatkāro nāma tṛtīyaḥ|



'maitryādi' iti śāstram| maitrī karuṇāmuditopekṣāścatvāryapramāṇāni maitryādi| tadātmakaṃ darśanamaṣṭamaḥ kṣaṇa ityarthaḥ| taddeśanā nidānam| atha khalu bhagavānityādinā āmantrayate smetyetadantena saṃgītikāra āha| sākṣīkaraṇamaṣṭame kṣaṇe hīnayānapatanapratipakṣagauravātiśayotpādanāya| tameva kṣaṇam| bhagavānāha| yo hītyādinā prajñāpāramitāmiti prakaraṇāddarśanakṣaṇaḥ| prajñā saiva pāraṃgateti pāramitā| kasya pāram ? hīnayānapatanabhūmeḥ| kā cāsau ? yā catur(rṇāṃ) apramāṇātmakaṃ darśanam| tathāhi tatprāpto bodhisattvaḥ sarvasattveṣvātmasamatādarśī tānaśaraṇān hitvā nātmanaḥ kevalasya hitamīhate yena hīnayāne nipatet| tasmānmaitryādirūpaṃ darśanamatra prajñāpāramitā| saiva cāṣṭamaḥ kṣaṇaḥ| tāṃ yaḥ kaścid grahīṣyati yāvat paryavāpsyati sākṣātkaraṇāt| pravartayiṣyatīti parebhyaḥ prakāśitāyāstasyāstairudgrahaṇāt| yāvatpravartanāt| na tasyetyādiranuśaṃstaḥ (saḥ) pravartayiṣyatīti yāvat| iti samudaye anvayajñānam|



'śūnyatāvyāptiḥ' iti śāstram| ṣoḍaśānāṃ śūnyatānāṃ darśanena yā vyāptiḥ sarvāsāṃ darśanaṃ sa navamaḥ kṣaṇaḥ ityarthaḥ| tamāha| na ca khalvityādinā| ihāpi darśanakṣaṇaḥ prajñāpāraṃgateti pāramitā| kasya pāram ? śūnyatānāṃ ṣoḍaśānāmapi| tāsāṃ darśanāt| atrānuśaṃsaḥ| ādvitīyādatha| khalu śabdāt| acchannaḥ pradeśo avakāśaḥ| nipannaḥ śayitaḥ| bhaviṣyati prabandhena pravakṣyati| rakṣāvaraṇasahitā guptiḥ| tatra śastrādinā rakṣā rakṣaniyogādāvaraṇam| svayamupasaṃkramya tasyādhiṣṭhānāt guptiḥ| athavā śarīrasya sarvasukhopasaṃharaṇaṃ rakṣā| bāhyopakramanivāraṇamāvaraṇam| ādhyātmikarogādinivāraṇaṃ guptiḥ| teṣāṃ saṃvidhānaṃ samyak prayogo vā vā manasā vā| iti nirodhe dharmajñānakṣāntiḥ||



'buddhatvasya parigrahaḥ' iti| buddhasya bhāvo buddhatvam| yena buddho bhavati tasya parigrahalakṣaṇaḥ prabhāsvarasamādhidhāraṇāsampat| abuddhakeṣu ca buddhakṣetreṣu buddharūpasyātmanaḥ saṃdarśanam| tamāha| atha khalu śakra ityādinā| imāṃ prajñāpāramitāmitiṃ darśanakṣaṇam| imān guṇāniti lakṣaṇasampadādīn| iyata ityabhyunnatān| dṛṣṭadhārmikāniti dṛṣṭo dharmaḥ prāptaṃ janma| tatrabhavān| pratilabhata ityuddeśaḥ| parigṛṇhātīti nirdeśaḥ| iti nirodhe dharmajñānam||



'sarvasya vyavadānasya' ityekādaśaḥ| vyavadāyantyaneneti vyavadānam| dānapāramitādi| tasya sarvasya parigrahaḥ| tamāha| kiṃ punarityādinā punaraparamityataḥ prāk| iti nirodhe anvayajñānakṣāntiḥ|



'sarvādhivyādhiśātanaṃ' iti| ādhayo vyasanāni| tīrthikairābhimānikaiśca saha vigrahavivādani(vi)rodhāsteṣāṃ śātanam| tathā ca tacchatanaṃ yathā teṣāṃ paścāttata imāṃ śrutavatāṃ tribhiryānaiḥ kleśadurgatisaṃsārāruyā vyādhayaḥ kṣīyante| tasmāt sarvādhiśātanam| darśanaṃ dvādaśaḥ kṣaṇaḥ| tamāha punaraparamityādinā saṃsthāpyanta ityetadantena| dharmamiti śāsanam| vigrahītavyaṃ tāḍanena| vivaditavyaṃ kalahena| virodhayitavyaṃ parasparadveṣeṇa| te'bhiprāyā iti vigrahādyabhiprāyāḥ| evaṃ hyetabhdavatīti| eṣaiva hi dharmatetyarthaḥ imāmiti dvādaśakṣaṇalakṣaṇām| [oṣadhī] oṣaḥ prabhāvaḥ| sa dhīyate'syāmiti dadhāteḥ kvip pratyayaḥ| jātireṣā tata oṣadherajātāvityaṇa bhavati| strīliṅgaścāyaṃ tataḥ kṛdikārādaktiṅ iti dīrghavikalpaḥ| āśīḥ sarpasya daṃṣṭrā| tasyāṃ viṣamasyeti āśīviṣaḥ sarpaḥ| janturdehī| prāṇakajāta iti tiryagviśeṣaḥ| tejaseti prabhāvena| baleneti bādhakatvena| sthāmata ityabādhyatvena| balādhāneneti tadyogena sāmarthyādhānāt| iti nirodhe anvayajñānam|



'nirvāṇagrāhaśāntatvaṃ' iti| grāho'bhiniveśaḥ| etadāha tatkasya hetorityādinā| prajñāpāramiteti trayodaśaḥ kṣaṇaḥ| iti mārge dharmajñānakṣāntiḥ||



'buddhebhyo rakṣaṇādikaṃ' iti buddhebhyo rakṣaṇam| ādiśabdāddevādibhyaḥ| etadāha| catvāraścetyādinā bhaviṣyatītyetadantena| prajñāpārami[tāmi]ti caturdaśakṣaṇaḥ| iti mārge dharmajñānam||



'aprāṇivadhamārabhya sarvākārajñatā naye|

svayaṃ sthitasya sattvānāṃ sthāpanaṃ'



iti prāṇātipātaviratiraprāṇivadhaḥ| tamādiṃ kṛtvā yatpāramitādau yāvatsarvākārajñatāyāṃ sthitasya tatraiva yatpareṣāṃ sthāpanaṃ sa pañcadaśakṣaṇaḥ| etadāha punaraparamityādinā| prajñāpāramitādīnāṃ parebhya upadeśo vacanam| ādeyaṃ grāhyam| tadasya svayamapi teṣu sthitatvādityādeyavacanaḥ| mṛdu priyaṃ vacanamasyeti mṛduvacanaḥ| dānādīnāṃ teṣu ca sthitānāṃ varṇabhāṣaṇāt| mitavacano hitasyaiva vacanāt| aprakīrṇavacano hitasyāpyahitamiśrasyāvacanāt| iti mārge anvayajñānakṣāntiḥ||



'pariṇāmanaṃ' 'dānādīnāṃ ca sambodhau' iti ṣoḍaśa kṣaṇa| tamāha| na ca krodhābhibhūta ityā[ra]bhya svādhyāsyatītyetadantena| paridamayati krodhāsaṃśamanāt| pariṇāmayati unnatilakṣaṇasya mānasya kṣayanayanāt| upanāho vairam| vyāpādaḥ sattvavidveṣaḥ| anuśayo vairānubandhaḥ| smṛtirmaitrī ceti| tayoḥ smṛtimāha| tasyaivamityādinā| teneti vyāpādena| paribhedo vikāraḥ| dhakṣyata iti daheḥ prayogaḥ| etena saparivāyordveṣamānayoḥ prahāṇamuktam| dveṣeṇa hi pareṣāmanugrahaṃ na kurvīta| tasmāttāvubhau prahāya dānādīnāmātmanaḥ kuśalānāmanuttarāyāṃ samyaksaṃbodhau tribhiryānaiḥ sarvasattvaparinirvāpaṇāya pariṇāmena paraṃ darśanaṃ ṣoḍaśa kṣaṇa ityuktaṃ bhavati| ityukto bodhisattvānāṃ darśanamārgaḥ||



lokottara eva darśa[na]mārgo bhāvanāmārgastu dvidhā laukiko lokottaraśca| tāvubhau yathākramaṃ paścādvaktavyau| ādita eva lokottarasya bhāvanāmārgasya kāritraṃ granthalābhavādabhidheyam| tatra śāstram-



[47] sarvato damanaṃ nāmaḥ sarvataḥ kleśanirṇayaḥ|

upakramāviṣahyatvaṃ bodhirādhārapūyatā||2-17||



namanaṃ 'nāmaḥ' sarvata iti vartate| 'sarvataḥ' iti pariśubdārthaḥ| paridamanaṃ pariṇamanaṃ cetyarthaḥ| te ubhe yathākramaṃ dveṣamānayoḥ parikṣayāt| te dve| evamukte śakra ityādinā mahāsattvānāmityetadantenāha| eṣu ṣaṭsu kāritreṣu prajñāpāramitāśabdena bodhisattvānāṃ bhāvanāmārga ucyate| yatheyamityarthaḥ| iti paridamanapariṇāmanakāritre|



'sarvataḥ kleśanirjayaḥ' iti| svaparakleśānāmatyantajayāt| tamāha bhagavānityādinā naitat sthānaṃ vidyata ityetadantena| jīvitāntarāyo veti| tatraiva śastrasampāte paropakrameṇa veti| mṛgayādimadhyagatopi parasyaiṣa upakramaḥ| pareṣāṃ tena| svaparakleśārjanayā bhagavatyā tena nirjitāstasyaiṣa niṣyanda iti bhāvaḥ| iti kleśanirjayākāritram||



jīvitāntarāyāya kṛtāḥ parairupakramāstasminna prabhavantīti 'upakramāviṣahyatvam"| tadāha| sacedityādinā nobhayavyābādhāya cetayata ityetadantena| tatreti śarīre| tatkasya hetoriti tadapatanaṃ kutaḥ ? uttaraṃ mahāvidyetyādinā| sarvakālaṃ sarvatra deśe sarvavipakṣeṣu vāpratihataprabhāvatvādyathākramaṃ mahatī| apramāṇā aparimāṇā ca| tato'dhikābhāvād anuttarā| samābhāvād asamā| samena samaḥ samasamaḥ| kiñcidūnajātī[ya]tvāt samasamā| tasyā apyabhāvād asamasamā| ātmano ābādhaḥ| upaghātaḥ| evaṃ pareṣāmubhayasya ca tadartha na cetayate| na cittaṃ vyāpārayati| tasmātparopakramairaviṣahyatvamasyāḥ karmeti| upakramāviṣahyatvakāritram||



'bodhiḥ' iti| anuttarā samyaksaṃbodhiḥ| pañcamaṃ kāritram| tadāha| acaitanyeṣu sarvajñajñānena| vyavalokayiṣyatīti| vinayanādyartham| tatkasya hetoriti tat sarvajñajñānaṃ kutaḥ ? na taktiñcidasti yanna prāptamiti| sarve hi buddhadharmāḥ prāptavyāḥ| te ca pratyātmavedyāḥ| tato yadyanena prāptā na syurnāyaṃ sarvavibhdavet| tasmānna tatkiñcidasti yadasya na prāptaṃ syāt| tataḥ prāpyamitaracca sarvaṃ jānātīti na tatkiñcidasti yadasya na jñātaṃ syāt| prakarṣagataṃ ca sākṣātkārijñānamiha gṛhyate| tata āha| na kiñcidasti yadasākṣātkṛtaṃ syāt ? iti vāśabdāḥ parasparāpekṣayā vikalpārthāḥ| tasmādasau sarvajñaḥ| tasya jñānaṃ sarvajñajñānam| saiva samyaksambodhiḥ| tathā hi samyagjñānaṃ sambodhiḥ| samyagiti sākṣāt| saiva bodhivivakṣātaḥ sarvotkarṣagataḥ samyaksambodhiḥ sarvajñānaṃ ceti| vyavahārato bhedo na vastutaḥ| abhisaṃbhotsyata iti pratilapsyate| iti sambodhikāritram||



'ādhārapūjyatā' iti| dvividha ādhāraḥ| eka pustakagatāyāḥ tasyā apara udgṛhyamānāyā yāvaduddiśyamānāyāḥ tasya pūjyatā tadvadeva dvividhā| tatra gatānāṃ sattvānāṃ parairaviheṭhanīyatā| te dve yathākramaṃ punaraparabāhyadvayena parigṛṇhātītyetadantenāha| antaśa iti paramāpacaye| na satkariṣyata iti sthāpanādūrdhvam| avatāro randhramavakāśaḥ| sthāpayitveti bahiṣkṛtya| pūrvajanmano'paraparyāyavedanīyaṃ niyatavipākamakuśalaṃ pūrvakarma| tasya vipāko'niṣṭaphalam| imamiti yathoktam| tadyathetyādinā dṛṣṭāntaḥ| evamevetyādinā dārṣṭāntikaḥ| bodhimaṇḍagata iti| maṇḍaḥ sāraḥ| bodhyarthe maṇḍo bodhimaṇḍaḥ| tasminniṣadha bodheradhigamāt| kasya sāraḥ? kāñcanamayyāḥ pṛthivyāḥ| tathāhi vivarti(rta) syādau| kāñcanamayyāṃ pṛthivyāmabhinirvṛttāyāṃ caturatnamaye merau saptasu kāñcanaparvateṣu saptasu sitāsu bāhyamahodadhau, ayameva cakravāte(vṭhe) abhinirvṛtte, kāñcanamayyāḥ pṛthivyāḥ sāro vajramayaḥ samabhyudgataḥ| yo mṛnma (ṇma)yeṣu caturṣu dvīpeṣvaṣṭāsu cāntaradvīpeṣvabhinirvṛtteṣu jambūdvīpasya nābhiḥ saṃvṛttaḥ sa ca vajramayatvādvodhāsanatvācca vajrāsanamityucyate| sa bodhimaṇḍaḥ| taṃ gatāḥ prāptāḥ| samante bhavaḥ sāmantaḥ| veṣṭanaparisāmantaḥ pariveṣṭaḥ| abhyantaraṃ madhyam| bodhāya vṛkṣo bodhivṛkṣaḥ| tanmūle niṣadha bodheradhigamāt| tasya mūlaṃ mūlābhiniveśaparicchinnaḥ pradeśaḥ| tadgataḥ| vāśabdāḥ parasparāpekṣayā vikalpārthāḥ| viheṭhayitumiti vihiṃsitum| vyāpādayitumiti nihaṃtum| āveśayitumiti bhūtapiśācādipraveśanāt| bhayādipratipakṣatvāt| abhayamavairamanuttrāsaṃ mahāmaitrīnāmekamapramāṇam| prabhāvayantīti niṣpādayanti prakāśayantīti sasainyasya mārasya vighnatopi kramaṇāt| caityabhūta iti| cāyṛ pūjāyām| cāyyate devatā asminniti caityam| kṛtyalyuṭo bahulamityadhikaraṇe ṇyat| āya edbhāvaśca stūpa ityarthaḥ| tadbhūtastattādṛśaḥ| nirmālyāderakarṣārhatvāt| apacāyanīyaḥ| yataścaityabhūtastamanye na hiṃsanti| yataḥ śaraṇādistatastatragatā avadhyā bhavanti| tatra sannihitaṃ trāyata iti trāṇam| abhyupagacchato bhayaṃ śṛṇātīti śaraṇam| abhayā līyante asminniti layanam| paramayanaṃ parāyaṇaṃ parā gatiḥ| iti ṣaṣṭhamādhārapūjyatākāritrama||



laukiko bhāvanāmārgaḥ| ādau vaktavya ādyatvāt| sa ca trividhaḥ| adhimuktimanaskāraḥ pariṇāmanāmanaskāro'numodanāmanaskāraśca| tatrādhimuktimanaskāramadhikṛtya śāstram-



[48] adhimuktistridhā jñeyā svārthā ca svaparārthikā|

parārthikaiveti



svasyaiva svaparayoḥ parasyaiva cārthaḥ pradhānamāśayato yasyāṃ sā yathākramaṃ 'svārthā' 'svaparārthā' parārthaiva' ca| tataḥ śāstram-



eṣā ca pratyekaṃ trividheṣyate||2-28||



[49] mṛdvī madhyādhimātrā ca



'eṣā' iti svārthādiḥ| 'trividhā' mṛdvayādibhedena| tataḥ śāstram-



mṛdumadhyādi bhedataḥ|

sā punastrividhā



mṛdvayādīnāṃ pratyekaṃ mṛdvayādibhedāt| tadyathā svārthādimṛdumṛdvī mṛdumadhyāmṛdvadhimātrā| madhyamṛdvī madhyamadhyā madhyādhimātrā| adhimātramṛdvī adhimātramadhyā adhimātrādhimātrā ca| evaṃ svaparārthā| evaṃ parārthā ca| tata śāstram-



ityevaṃ saptaviṃśatidhā matā||2-29||



'ityevaṃ' trīṇi vārāṇi tribhirbhedāt 'saptaviṃśatidhā' iṣyate|



adhimuktiḥ śraddhāchandau saṃpratyayābhilāṣalakṣaṇau kvādhimukti ? sūtrasūtrārtharūpāyāṃ bhagavatyāṃ taccaryāyāṃ ca lekhanādikāyāṃ tatpūjāyāṃ ca puṣpādibhirbahuvidhāttābhiḥ| caryāpūjobhdave ca puṇye yathā sūtram| tatra prathamā| evamukte śakra ityādinā yaḥ prajñāpāramitāyai pūjāṃ kariṣyatītyetadantena| likhitveti svayam| pustakagatāṃ vā kṛtveti pareṇa| divyābhiriti viśiṣṭābhiḥ| javānka(?)puṣpādivarjanāt| puṣpāṇi muktakusumāni| mālyāni srajaḥ| gandhā gandhadārūṇi| vilepanāni sa (ta)māla bhavāni| cūrṇā agarucandanādīnām| cīvarāṇi vastrāṇi| pūjābhiriti nivedyādibhiḥ| bahuvidhābhiriti bhakṣyalehyādibhedāt| puṣpādibhiḥ satkuryāditi sambandhaḥ| pūjayedityarthaḥ| gurukuryāditi gauraveṇa| mānayediti premnā(mṇā)| pūjayediti praṇāmāñjalistutyādibhiḥ| arcayediti dakṣiṇāvartaiḥ| apacāyediti nirmālyādyapanayanaiḥ| śarīrāṇīti dhātūna| stūpeṣviti cetyeṣu pratiṣṭhāpayedavasthāpayet| parigṛṇhīyāt karaṇḍādīn kṛtvā| dhārayedvā karaṇḍādivahanāt| tāṃśceti stūpakaraṇḍādīn| yoyaṃ sarvajñatātmabhāva iti sarvajñataivātmabhāvaḥ| sa nirvartitaḥ| katamasyāṃ pratipadi śikṣamāṇena yāvatsamyaksambuddhena| kā punaḥ sarvajñatetyāha| anuttarāsamyaksambodhiḥ sarvajñateti| abhinirvartitārthaḥ| ka ityāha| asyāpyarthamāha| pratilabdheti| ihaiveti asyāmeva| ātmabhāvaścāsau ātmaprajñapteḥ śarīraṃ ca rūpakāyastathāgato gacchati| kiṃ gacchati tathāgata iti| saṃkhyāṃ gaṇanām| prajñāpāramitā ca upāyakauśalyaṃ ca tābhyāṃ nirjātaḥ san| prabhāvanāntāścatvāro nirdeśāḥ| loke pratītiḥ prabhāvanā| ayamevaiti bhagavatīpūjakaḥ| tatra iti tathāgataśarīrapūjakāt| śeṣaṃ subodham| iti svārthādhimuktiḥ mṛdumṛdvī||



evamukte śakra ityādinā hīnaprajñairityetadantena dvītiyā| likhiṣyanti yāvatparyavāpsyantīti svārthaḥ| tata ūrdhva parārthaḥ| tatra pravartayiṣyantītyuddeśaḥ| tribhirnirdeśaḥ| deśayiṣyantītyarthataḥ| upadekṣyantītityavadiṣyanti| uddekṣyantīti granthataḥ| svādhyāsyantīti svādhyāna(ya)ma(mi)tyabhyāsaḥ| mahārthikā mahāphalā| sā kṛtā satī evaṃ bhaviṣyatīti mahāphalaiva bhaviṣyatīti| na jñāsyantīti na śroṣyanti śabdataḥ| na vetsyantīti pustakaṃ na lapsyante| na vedayiṣyantīti| vedanaṃ vedaḥ arthajñānam| tatkarotītiṇic| arthaṃ na jñāsyantītyarthaḥ| uteti prakārāntaram| avetyeti lokottareṇa jñānena satyān jñātvā| prasādaḥ cittagato dharmaḥ| yena cittamatyantamakaluṣīkriyate| udakamiva dakaprasādena maṇinā| śrotasa āpattiḥ saiva phalam| sakṛdāgāmino'nāgāminaśca phalam| arhato bhāvo'rhatvaṃ caturthaphalam| ātmānamekaṃ prati bodhiḥ pratyekabodhiḥ| upavṛṃhayitveti lyap kasmānna bhavati ? upabṛhaṃnamupabṛṃhaḥ taṃ kṛtvetyeke| tathāpi prāpnoti| curādau saṃgrāmayatipāṭhasya niyamārthatvāt' saṃgrāmayatereva sopasargāt nānyasmāditi| tasmāt prādipratirūpako yanna prādiḥ pradattādivat| avinivartanāya hitā avinivartanīyā| durabhisambheveti durlabhā| vīryaṃ kuśale karmaṇyutsāhaḥ| kutsitakarmaṇi saktaḥ kusīdaḥ| sīdateḥ sapratyayo'ravindavat| sattvaṃ dhairyaḥ| cittaṃ samādhiḥ| saṃjñā smṛtiḥ| adhimuktiḥ śraddhā| tattvapravicayaḥ prajñā| śraddhādindriyāṇāṃ daurbalyaṃ hīnavīryādipadairucyate| tatra hīnavīryaḥ kusīdairiti viryendriyasya hīnasattvaiḥ| hīnacittairiti samādhīndriyasya| hīnasaṃjñairiti smṛtīndriyasya| hīnādhimuktikairiti śraddhendriyasya| hīnaprajñairiti prajñendriyasya| bhagavatyā durabhisambhavatvajñānaṃ sopattikaṃ caryātirekaḥ| puṇyātireka ūhyaḥ| śeṣaṃ pūrvavat| iti svārthādhimuktirmṛdumadhyā||



tasmāttarhītyādinā pratisartavyāntena tṛtīyā| abhīkṣṇaṃ śravaṇādi paripraśnaśca saṃśayacddedārthaḥ| pratisartavyatāyāśca sopattikaṃ jñānamante caryātireka ūhyaḥ| śeṣaṃ pūrvavat| iti svārthādhimuktirmṛdvadhimātrā||



tasmāttarhītyādinā dvitīyaprasavatiparyantena caturthī| saptaratnāni tadyathā suvarṇa rūpyaṃ vaiḍūrya musāragalvaṃ| aśmagarbhaḥ lohitikā muktā karketanaṃ ca| tannidānamiti taddhetukam bhagavatyāṃ śraddhadhimokṣaprasādāḥ| cittotpādo'dhyāśayataḥ| śravaṇādikaṃ arthavivaraṇaṃ manasā anvavekṣā parimīmāṃsā ca| pustakagatāṃ vā kṛtvā saddharmacirasthiti hetornetrya vaikalyāya ca| avasthāpanaṃ caryātirekaḥ puṇyātirekaḥ| yathāpāṭhaṃ śeṣa purvavat| iti svārthadhimaktirmadhyamṛdvī||



tiṣṭhantu khalvityādinā dvitīya prasavatiparyantena pañcamī| eṣa eva dvitīyo mūrajaphalena mahatā jambuvṛkṣeṇa lakṣitatvāt jambūdvīpaḥ| tato nidānamutpattirasyeti tathoktam| śeṣaṃ subodham| itaḥ prabhṛti yatrānuśaṃsaḥ paṭhyate na caryātirekastatra yadyathoktānuśaṃsa śraddhādikaṃ sa caryātirekaḥ| iti svārthādhimuktirmadhyamadhyā||



tiṣṭhantvityādinā dvitīyaprasavatyantena ṣaṣṭhī| catvāro mahādvīpā āsminniti cāturmahādvīpaḥ| svārthe aṇa| lokadhāraṇāt lokadhātau| śeṣaṃ tathaiva| iti svārthādhimuktirmadhyādhimātrā||



tiṣṭhantvityādi dvitīyaprasavatiparyantā saptamī| caturdvīpakānāṃ sahasraṃ parimāṇamasyeti sāhasraḥ| sa eva paripurṇatvena cūḍāyogāt cūḍikaḥ| iti svārthādhimuktiradhimātramṛdvī||



tathobhayāntā aṣṭamī| dvīḥsāhasraṃ parimāṇamasyeti dvisāhasraḥ sāhasrasahasramityarthaḥ| sa ca madhyamaḥ sāhasramahāsāhasrayormadhyatvāt| iti svārthadhimuktiradhimātramadhyā||



tathaivāntau navamyām| triḥsahasraṃ parimāṇamasyeti trisāhasram| dvi(tri)sāhasrāṇāṃ sahasramityarthaḥ| sa eva mahāsāhasraḥ| iti svārthādhimuktiradhimātrādhimātrā||



tiṣṭhantvādirbhavatiparyantā daśamī| trisāhasra eva lokadhātuḥ| kintu tasmin sarvasattvā manuṣyā bhaveyuḥ| na pūrvaṃ na caramamasminnityapūrvācaramam sahetyarthaḥ| ato jñāyata iha sattvā eva sattvāḥ pūrvatra manuṣyā eveti| parikalpaḥ kalpanā| yāvajjīvaṃ caityapūjā sarvāsu| iha tu kalpaṃ vā kalpāvaśeṣaṃ vā| asyāṃ ca sarvagītavādyaiḥ sarvapuṣpādibhiścaityapūjātirekaḥ| bhagavatīpūjāpuṇyātirekopapattijñānamante| so'syāṃ caryāpūjātireka| iti parārthadhimuktirmṛdumṛdvī||



tiṣṭhantvityādinā prajñāpāramitā mahāsamudrādityetadantenaikādaśī| gaṅgānadīvālikopameṣu trisāhasreṣviti stupasatkāre viśeṣaḥ| śeṣaṃ daśamīvat| bhagavatīcaryāpūjāsu sopapattikamanuśaṃsavistara parijñānamatirekaḥ| idṛśatvena cittātikramād acintyā sadṛśābhāvād atulyam| puṇyābhisaṃskāraḥ puṇyakarma| śatatamīmapītyādi| ādāvante ca kalāṃ nopaitīti vacanaṃ madhyepi sambandhārtham| atra ca bhāgaḥ kalā| nopaitīti nārghati| na labhata ityarthaḥ| na kevalaṃ kalāṃ nopaiti tulanārtham| kiṃ tarhi saṃkhyāmapi kalāmapi gaṇanāmapi| apiśabdaiḥ parasparāpekṣayā samuccayaḥ| uktaṃ yathā kalāṃ nopaiti| kathaṃ saṃkhyā ? saṃkhyābhirekai [ra] pyatulanāt| pūrvakasya puṇyasya śatamapi sahasramapi yāvatkoṭīśatasahasramapi paścimasya puṇyasya tulanāya na kṣamata iti| gaṇanā gaṇitaṃ pratyutpannādiḥ| tāṃ kathaṃ nopaiti ? tadatirekepyatulanāt| pūrvakasya puṇyasya pañcaguṇāpi viṃśatirdaśaguṇamapi sa (śa)taṃ yāvallakṣaguṇāpi koṭī paścimasya puṇyasya tulanāya na kṣamata iti| upamāmapyaupamyapi upaniśāmapi na kṣama [ta] iti pareṇa sambandhaḥ| upamitirūpamā| saiva aupamyam| 'svārthe pyañ| upaniśānamupaniśā| tatrābhinnamupamānamupamā saṃkhyātamupamānamaupamyam| gaṇitamupamānamupaniśā| tadapi trayaṃ tulanāya na kṣamate| tadyathā kalāprasṛtopamenāpi pūrvakeṇa na śakyamuttaraṃ tulayitum| daśaprasṛtopamenāpīti| upaniṣadamapi na kṣamata iti| evamatyantatulanābhāvāt tulanārthayā upaniṣat samīpaniṣadanaṃ pārśvato'vasthitiḥ, tāmapi nārhatītyarthaḥ| mārṣeti āmantraṇam| āryetyarthaḥ| samudācārā abhiprāyāḥ| samanvāhāraḥ smaraṇam| svādhyāyo mano jāpaḥ| mahāvidyādipada trayaṃ vyākhyātama| ato'dhikāyā vidyāyā abhāvānniruttarā| atodhikasya dharmasyābhāvādanuttarā| tulyavidyāntarābhāvā dasamā| asamaistathāgataiḥ samatvādasamasamā| prabhāvyanta iti prakāśante| saptabhirbodhyaṅgaiḥ samprayuktāni taṃ niśrayatvāt| taiḥ parigṛhītā adhiṣṭhitāḥ| buddhānāṃ jñānaṃ svayaṃ bhāvāt svayambhū| cittātikramādacintyam| pūrvaśruteneti pūrvaśrutobhdavena| auṣadhītāra iti auṣadhyaśca tārāśca| avabhāsayantītyavabhāsaṃ kurvanti| dharmo nirvāṇaṃ sarvadharmotkṛṣṭatvāt| sa eva samaḥ yānatrayasya dhāraṇatvāt| sa eva sa (śa)maḥ kleśaduḥkhopasamatvāt| tasmai caryā| kuśalaṃ sucaritaṃ tasya caryā| viṣamo mṛtyuhetuḥ| tasyāparihāro viṣamāparihāraḥ| ayamuddeśaḥ| śeṣo nirdeśaḥ| daṇḍa upavāsanādiḥ| parigṛhītatvaṃ pratyupasthiteti| tatsvabhāvena tathābhāvāt| vyāḍāḥ caṇḍamṛgāḥ| sarīsṛpāḥ sarpāḥ kuṭilaṃ gamanāt| teṣāṃ kāntāraḥ| sthāpayitvetyādi yatpūrvakarmavipākena taṃ bahiṣkṛtya| samanvāhāro manasikaraṇam| pratihatacittā iti sadveṣacitāḥ| vicakṣuḥ vimanāḥ| balakāyo balasamūhaḥ| tasya catvāryaṅgāni gajavājipattirathāḥ| vyūhaḥ sannipātaḥ| bimbisāro magadhādhipaḥ| prasenajit srāvastīpatiḥ| śākyāḥ śākyakulajāḥ kṣatriyāḥ| licchavayo vaiśālakāḥ| pratyu[dā]vṛtto nivṛttaḥ| vihāyasāntarīkṣagatā iti ākāśenākāśaṅgatāḥ| cirasyeti cireṇa| upāvṛtteti punarāyātā| avarakeṇeti alpakena| yathā prajñāpāramitā tathābhāvaṃ tathātvam| prajñāpāramitaiva mahāsamudraḥ| iti svaparārthādhimuktiḥ mṛdumadhyā||



atha khalvityādinā dvitīya pariṇāyikāntena dvādaśī| ṣaṭpāramitānāyikatvādijñānaṃ sopattikaścaryātirekaḥ puṇyātireka uktaḥ| śeṣaṃ pūrvavat| varṇaḥ stotraṃ guṇā vā| pūrvaṅgameti agreśvarī| nāyiketi saṃgrāhikā| pariṇāyiketi saṃvardhikā| prajñāpāramitā hi svayemeva paramatvāt pāramitā| itarāstayaiva sarvajñatāyāṃ pariṇāmitatvena| śeṣaṃ subodham| iti svaparārthadhimuktirmṛdvadhimātrā|



atha khalvityādinā guṇān vadāmītyetadantena trayodaśī| yopyenāṃ pustakagatāṃ saddharmacirasthitihetoḥ sthāpayitvā pūjayet| tasyāpi sarva ete'nuśaṃsā iti jñānamatra caryadhikyam| iti svaparārthādhimuktirmadhyamṛdvī|



evamukta ityādirdvitīyapunaraparāt prāk caturdaśī| ryātireko yathābhūtam| iti svaparārthādhimuktirmadhyamadhyā|



punaraparamityādinā yatra khalu punarityataḥ prāk pañcadaśī| pratyanuyogaḥ praśnaḥ| iti svaparārthādhimuktirmadhyādhimātrā||



yatra khalvityādinā evamukta ityataḥ prāk ṣoḍaśī| sarvadevopasaṃkramaṇaśraddhā tebhyaśca dharmadānacaryātirekaḥ| iti svaparārthādhimuktiradhimātramṛdvī||



evamukta ityādinā dṛṣṭadhārmikān guṇān parigṛṇhātītyetadantena saptadaśī| devādyāgamanārcanajñānāt praharṣo bhagavatīprabhāvena śraddhādikaṃ caryātirekaḥ| saṃjānīta iti saṃlakṣayati| niṣṭheti niścayaḥ| gantavyeti kartavyā| amānuṣaṃ sattvamiti manuṣyeṣu bhavo mānuṣaḥ| na tathā amānuṣaḥ| aśucyabhāvāt caukṣaḥ| puṣpādiyogāt śuciḥ| apakramaṇamapamaraṇam| klamathaḥ pīḍā| udāro mahān| pratibhotsyata iti budhyateḥ prayogaḥ| gṛddhiḥ abhilāṣaḥ| saṃjñā smṛti| iti svaparārthādhimuktiradhimātramadhyā||



punaraparamityādinā āparivartasamāpteraṣṭādaśī| caryātireko yathāsūtram| iti svaparārthādhimuktiradhimātrādhimātrā||



aprameyetyādi| atra stūpaścaityam| pāramitā prajñāpāramitā| dhāraṇaṃ dvividham| pustakagatāṃ kṛtvā yadasyāḥ saddharmacirasthitaye bahiḥsthāpanam| yaccodgrahaṇadhāraṇādibhiradhyātmameva sthāpanam||



aprameyaguṇadhāraṇaṃ yasyāḥ sā tathoktā| tathoktā ca sā parāmitā ca sā ca stūpaśceti dvandvaḥ| tayoḥ satkāraḥ puṣpādibhiḥ pūjā| tadabhidhāyī parivarto'prameyaguṇadhāraṇastūpasatkāraparivartaḥ||



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ tṛtīyaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project