Digital Sanskrit Buddhist Canon

Śakraparivarto nāma dvitīyaḥ

Technical Details
II

śakraparivarto nāma dvitīyaḥ|



uktā sarvākārajñatā| itaḥ prabhṛti mārgajñatā vaktavyā| tasyāmekādaśavastūni| yataḥ śāstram-



[31] dhyāmīkaraṇatādīni śiṣyakhaṅgapathau ca yau|

mahānuśaṃso dṛṅmārga ehikāmutrikairguṇaiḥ||1-7||



[32] kāritramadhimuktiśca stutastobhitaśaṃsitaḥ(tāḥ)|

pāriṇāme'numode ca manaskārāvanuttamau||1-8||



[33] nirhāraḥ śuddhiratyantamityayaṃ bhāvanāpathaḥ|

vijñānāṃ bodhisatvānāmiti mārgajñatoditā||1-9||



'dhyāmīkaraṇatādi' śrāvakamārgaḥ| 'mahānuśaṃso' bodhisattvasya darśanamārgaḥ| bhāvanāmārgasya 'kāritram'| 'adhimukti'manaskāraḥ| 'stutastobhitasaṃ(śaṃ)sitāḥ'| 'pariṇāmanā'manaskāraḥ| 'anumodanā'manaskāraḥ| 'abhinirhāraḥ'| 'atyantaśuddhiśce'ti| ekādaśavastūni 'mārgajñatā' sā ca 'bodhisattvānāṃ' ityarthaḥ|



tatrodau dhyāmīkaraṇatādīni yataḥ śāstram-



[34] dhyāmīkaraṇatā bhābhirdevānāṃ yogyatāṃ prati|

viṣayo niyato vyāptiḥ svabhāvastasya karma ca||2-1||



asyāṃ 'yogyatāṃ' cittotpādaḥ dvitīyo (prathamo)'rthaḥ| 'tāṃ prati' tadartham| 'dhyāmīkaraṇatā' mandacchāyīkaraṇaṃ 'devānām'| 'bhābhiḥ' iti bhagavataḥ prakṛtiprabhayā sā dvitīyo'rthaḥ| 'viṣayo niyataḥ' iti| tasyā eva viṣayapratiniyamastṛtīyo'rthaḥ| viṣaya'vyāpti'ścaturthaḥ| 'svabhāvaḥ' pañcamaḥ| 'kāritraṃ' ṣaṣṭhaḥ| yadyamī ṣaḍarthāḥ kathametadekaṃ vastu ? iha mārgajñatāyā mūlaṃ cittotpādaḥ| tada(d) rahitānāṃ tasyāmayogyatvāt| ata evāsau yogyatocyate| tata evāsau pradhānam| śeṣastasyāḥ paricchedaḥ| pradhānena ca vyapadeśādekavastūcyate|



tatra dhyāmīkaraṇatāmadhikṛtyāha| tena khalu punarityādi| tena samayeneti tasmin kāle| vivakṣātaḥ kārakāṇi bhavantīti karaṇatvam| khalu śabdo vākyālaṅkāre| punaḥ śabdo viśeṣārthaḥ| abhisamayabhedo viśeṣaḥ| sannipatitaḥ samāgamāt| sanniṣaṇṇo niṣadanāt| trayastriṃśānāṃ kāyo nikāyaḥ| tasmin bhavā iti ṭhal| catvāro mahārājā vaiśravaṇadhṛtarāṣṭravirūḍhakavirūpākṣā caturādiṣu dikṣu| teṣāṃ kāyaḥ| tasmin bhavāḥ| eṣa eva trisāhasro lokadhātuḥ sahā| tasyāḥ patiḥ| brahmaṇaḥ kāyastasmin bhavāḥ| iha tūttarapadavṛddhiḥ| caturthasya dhyānasyāśrayaṃ ca śuddhāvāsāḥ| avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāśceti| kutaḥ śuddhāvāsāḥ ? āryāṇāmeva teṣūtpādāt| teṣāṃ pañcānāṃ nikāyānāṃ pañcaiva sahastrāṇi| etāvanta eta rūpiṇo devanikāyā yathodhvamutkṛṣṭāḥ prabhāprabhāvādibhiḥ| yopītyādi| tepi sanniṣaṇṇāḥ| yopi teṣāṃ avabhāsaḥ sopyabhibhūto dhyāmīkṛto'bhūt| samakālameveti yopisopi śabdārthaḥ| yogyatā hi cittotpādastadartha dhyāmīkaraṇam| sarvābhibhūrbhagavāniti viditvā tabhdāve spṛhotpādanāt| avabhāsaḥ prabhā| svakarmaṇo vipaktirvipākaḥ| tasmājjātaḥ sahajo nābhisaṃskārika ityarthaḥ| kena kāraṇenābhibhūtaḥ ? buddhādhiṣṭhānena buddhasannidhānena| kena kartrā? buddhatejasā buddhasya bhagavataḥ prakṛtiprabhayā| nanu tepi mahānubhāvāḥ kasmānna praticakrurityata āha buddhānubhāveneti| buddhānubhāvena sarvānubhāvaḥ pratihanyataḥ iti bhāvaḥ| dhyāmīkaraṇatā||



atha khalvityādi| antikāditi sakāśāt| prajñāpāramitāmiti bodhisatvānāṃ mahāsatvānāmityanena sambandhaḥ| mārgajñatāmityarthaḥ| upadiśyata iti upadeśaḥ| tasyā evārthasyāvagamāya vādo'vavādaḥ tadanubandhāya śāsanī tatsahitā seti samāsaḥ|



sthātavyaṃ śrutamayyā prajñayā| śikṣitavyaṃ cintāmayyā| yogamāpattavyaṃ bhāvanāmayyā|



ānubhāvādayaḥ prabhāvaparyāyāḥ| tadānubhavenetyuddeśaḥ| itarābhyāṃ nirdeśaḥ| tejaseti pratibhānaśakte rodhāya| kena prabhāvena ? adhiṣṭhāneneti prabodhakena| iyatā granthena yogyatāyāḥ prastāvanāṃ kṛtāyāṃ tāmāha| yairityādinā utpāditavyāntena iti yogyatā||



yetvityādi| hīnamārgalabhyaṃ nirvāṇaṃ samyaktvam tasmin niyamaḥ samyaktvaniyāmaḥ| taṃ avakrāntāḥ prāptāḥ| baddhasīmāno baddhasetavaḥ| tadyathā śrotaāpannasaptaktabhdavaparamaḥ| dvitrijanmā kulaṃkulaḥ| anuttarā (ra)samyaksaṃbodhinimittaṃ yat punaḥ punaḥ saṃsaraṇaṃ tasmai cittamutpādāyatumabhavyāḥ| iti śamaikayānaiḥ śrāvakairuttamabodheḥ kadācidapyakāmanādyogyatāyā viṣayapratiniyamaḥ||



api tvityādi utpādayerannityetadantena vyāptiḥ| śrāvakairapi bodhipariṇatikaiḥ samyaksambodhau cittasyotpādanāt| te hi svāṃ bodhimadhigamyāpi buddhabodhisattvānāṃ lokottarāṃ vibhūtiṃ dṛṣṭvā vañcitamivātmānaṃ manyamānāstathāgatairadhiṣṭhitāstadvodhau cittamutpādyācalyabhūmikabodhisattvavannirmitābhirupapattibhirbodhicaryāṃ caritvā parāṃ bodhimadhigacchantīti vyāptiḥ||



nāhaṃ kuśalamūlasyāntarāyaṃ karomīti| svabhāvaḥ kuśalarāśiḥ| sarvakuśaladharmasaṃgrāhakatvāccittotpādasyeti kuśalapakṣatvaṃ yogyatāyāḥ svabhāvaḥ| viśiṣṭebhyo hi dharmebhyo viśiṣṭatamā dharmā adhyālambitavyā iti kāritram| viśiṣṭebhya iti bodhicittasaṃgṛhītebhyaḥ| hetau pañcamā| viśiṣṭatamā dharmā iti mahāyānasaṃgṛhītāḥ phalahetubhūtāḥ| adhyālambitavyā iti prāptavyāḥ| tasmānnāntarāyaṃ karomīti śabdārthaḥ| iti dvividhamahāyānaprāpaṇaṃ bodhicittasya kāritram||



tadevaṃ kecidvodhicittotpādanārthamutsāhitāḥ purvamutpāditabodhicittāstu saṃpraharṣitāḥ| evamutpāditabodhicittvatvādubhayepi te bodhisattvā mahāsattvāḥ santo mārgajñatāyāmutsāhitāḥ| ata āha| atha khalvityādi| sādhustvamiti mahataḥ parārthasya karaṇāt| bhagavataḥ kṛtajñairit| yathā pūrvaṃ jinaputrasya bhagavatastacchrāvakairbahukṛtaṃ tathāsmābhirbhagavataḥ śrāvakairbhagavatputrāṇāṃ bodhisattvānāṃ bahukartavyamiti kṛtajñatārthaḥ| tatkasya hetoriti| tatkṛtajñatvaṃ kena prakāreṇa ? pūrvakā eva paurvakāḥ| brahma nirvāṇaṃ tasmai caraṇaṃ brahmacaryam| taccaraṇaṃ bodhāyeti bodhaye| bodhicaryāṃ caratīti yāvat| yairiti vibhaktipratirūpako nipāto yathārthaḥ avodita iti samprasāraṇam| vada vyaktāyāṃ vācityasya yajāditvāt| avavadita iti kvacitpāṭhaḥ| tatra vada sthairya ityayaṃ dhāturanekārthatvāt| anuparigrahītavyā ityavavaditavyāḥ| anuparivārayitavyā iti anuśāsitavyāḥ| uttarayoḥ padayoḥ saṃśabdaḥ samyagarthaḥ| asmābhirapīti śrāvakairapi| ātmasa [jā]tīyeṣvapyātmavyavahārāt| sādhu cetyavahitaśrotratayā| suṣṭhu cetyavahitamanaskatayā| manasikurviti cintābhāvanābhyām| prajñāpāramitāyāṃ sthātavyamiti mārgajñatāyāṃ veditavyam|



tatrādau śrāvakamārgaḥ| tatra darśanamārgamadhikṛtyāha| śūnyatāyāmityādi| aviparītatvāccatvāri satyāni| āryāṇāṃ satyatvena pratibhānti na bālānāṃ tasmāttānyevāryasatyāni| duḥkha samudayo nirodho mārgaśca| tatra duḥkhaṃ saṃsāriṇaḥ skandhāḥ| duḥkhahetuḥ samadayaḥ| duḥkhakṣayo nirodhaḥ| tatprāpakaṃ jñānaṃ mārgaḥ| eṣāṃ caturṇāmāryasatyānāṃ ya ākārāsteṣāṃ śūnyatāyāṃ tiṣṭhatā śūnyatāṃ paśyatā prajñāpāramitāyāmiti śrāvakīye darśanamārge sthātavyaṃ samāhitena cetasā| śūnyatādarśanaṃ cānupalambha eva| tataḥ śāstram-



[35] caturṇāmāryasatyānāṃ ākārānupalambhataḥ|

śrāvakāṇāmayaṃ mārgo jñeyo mārgajñatānaye||2-2||



śrāvakapiṭake ca satyanāṃ ṣoḍaśākārāḥ paṭhayante| duḥkhamanityato duḥkhato'nātmataḥ śūnyataśca parijñeyam| samadayo hetutaḥ samudayataḥ prabhavataḥ pratyayataśca| nirodho nirodhataḥ śāntataḥ praṇītato niḥśa(sa)raṇataśca| mārgo mārgato nyāyataḥ pratipattito niryāṇikataśceti|| amī neha gṛhyante| ye tu mahatyorbhagavatyoḥ paṭhitāsta iha gṛhyante| pratyāsatteḥ śrāvakabodheśca lāghaveneti prāpaṇāt| tatra duḥkhaṃ caturbhirākārairmanasikaroti pūrvavat| anityato duḥkhato'nātmataḥ śāntataśca yathākramamudayavyayayogitvāt pratikūlatvāt ātmavilakṣaṇatvāt| ātmaśūnyatvācca| ātmaśūnyo hi śāntaḥ| tadyathā kuṇapaḥ| samudayamekādaśabhirākāraiḥ| tatra caturbhirākāraiḥ prahāṇārhattvajñāpanārtham| rogato gaṇḍataḥ śalyato'ghataśca duḥkhahetutvāddaḥkhotkarṣahetutvāduruddharatvāt| aihikāmatrikaduḥkhahetutvena pāpasādharmyācca| punaścaturbhiḥ śa(sa)kya(tya)tvaparijñāpanārtham| parataḥ pralobhadharmataścalataḥ prabhaḍgurataśca| ātmā hi hātumaśakto'yaṃ tu paraḥ| pratikṣaṇavināśitvāt| pralopadharmā ca| arhabhdirunmūlitatvāt| calaśca prakṛtena mārgeṇa bhaṅgitvāt prabhaṅguraśca| ātaptakāritārtha punastribhiḥ| bhayata upadravata upasargataśca| aśanipātādivabhdayahetutvāt| bhūtarākṣasādisādharmyāt durbhikṣaparacakrādisādharmyācceti| pratilomaḥ pratītyasamutpādo avidyānirodhāt saṃskāranirodha ityata ārabhya evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavatīti yāvat| tatra niruddhirnirodha iti nirodhasatyam| nirudhyate'neneti nirodho mārgasatyaṃ saptabhirākāraiḥ| anātmataḥ śāntato viviktataḥ śūnyata ānimittataḥ apraṇihitato'nabhisaṃskārataśca| ātmā hi yogino duḥkhātmanaḥ skandhāḥ| ato duḥkhābhāvādanātmā kleśopaśamācchāntaḥ| duḥkhakleśāvaśucī tayorūpaśamādviviktaḥ| śūcirityarthaḥ| ātmātmīyavirahācchūnyaḥ| sarvasaṃskṛtanimittābhāvādānimittaḥ| traidhātuke praṇidhānaṃ praṇihitam| tat kṣayādapraṇihitaḥ| āyatyāṃ karmābhisaṃskārābhāvādanabhisaṃskāraḥ| mārgasatyamapyebhireva saptabhirākāraiḥ| nirodhaprāpako hi mārgaḥ| tato'nātmaśāntaviviktādiprāpakatvānmārgopyanātmā śānto viviktaḥ śūnya ānimitto'praṇihito'nabhisaṃskāraśca| evamekonatriṃśadākāra iha śrāvakamārga āsu tabdodhiprāpaṇāt| sa caiṣāmākārāṇāmanupalambhena mārgajñatāyāṃ praviśati|



tena hītyādi| yena hīnamārgaṃ bhāvayato bodhisattvasyānupāyakuśalasya hīnabodhau pāta āśaṃkyate| tena hi kāraṇenāsyāṃ mārgajñatāyāṃ mahāsannāho mahadupāyakauśalam| sannaddhena taddharmitena bhavitavyamātmarakṣārtham| tatrāyaṃ mahān sannāho yaduta sarvākārajñatāpratisaṃyuktairmanasikārairbhāvanā karttavyā| vyutthitena ca sarvaṃ tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayitavyam| taccānupalambhayogeneti| iti śrāvakāṇāṃ darśanamārgaḥ||



ita ūrdhvaṃ nirodhabhāgīyāni| na rūpe sthātavyamityetadārabhyānena manasikāreṇeti yāvat| tatra na buddhatve sthātavyamityetadante ūṣmā| tata ūrdhva iti hi buddhatvamiti na sthātavyamityetadantena mūrdhā| tato vijñānaṃ śūnyamupalabhyate vetyetadantena kṣānti| śeṣāṇyagradharmaḥ| tatra rūpādiṣvasthānama [na] bhiniveśa ūṣmā| rūpādīnāmidantayā svalakṣaṇānupalambho mūrdhā| rūpādīnāṃ dvayānupalambhaḥ kṣāntiḥ| śūnyaṃ ityanupalambha upalabhyata iti upalambhaḥ| tasmāt śūnyamupalabhyatevetyapi dvayam| śrotaāpattiphalādīnāṃ viśeṣeṣvasthānamagradharmaḥ| tasmādasyāṃ bhagavatyāmanyathaiva śāstrapāṭha unneyaḥ-



asthānamūṣmā rūpādau mūrdhā taditi hīti yat|

kṣāntirna nityaṃ nānityaṃ rūpādītyasthitidvaye||



phala (laṃ) puṃsāmihāryāṇāṃ viśeṣeṣvasthitistu yā|

saivāgradharmo vijñeya āryaśrāvakavartmani||



atra na cakṣuḥ saṃsparśe sthātavyamiti| indriyaviṣayavijñānasannipāte sati yaḥ sukhādivedanotpattyanukūlasyendriyavikārasya paricchedakaḥ sādṛśyamātreṇa sa sukhādivedanājanakaḥcaitasikaḥ sparśa ityucyate| indriyavikāraṃ sādṛśyena spṛśatīti kṛtvā| ata indriyabhedāccakṣuḥsaṃsparśo yāvanmanaḥsaṃsparśaḥ| ukta cābhidharme "trikasannipāte idriyavikāraparicchedaḥ sparśaḥ vedanotpattisanniśrayadānakarmakaḥ" iti| śubhaṃ śuci aśubhamaśuci| asaṃskṛtaprabhāvitaṃ kleśāvidyākṣayasyāsaṃskṛtatvāt| imaṃ lokamitikāmadhātum| tatraiveti akāmini loke| ihaivetyasminneva janmani| anupadhiśeṣa iti upadhayaḥ skandhāḥ| ta eva śeṣāḥ sopadhiṣeśe tadviparyayādanupadhiśeṣaḥ| buddhaparinirvāṇeti| saṃsāranirvāṇayorapratiṣṭhitena| yathākramaṃ sarveṣāṃ kleśikadharmaparikṣayāt, anāśravāṇāṃ ca dharmāṇāmanantānāṃ jagadarthāya yāvadākāśamavasthānāt| na ca tato vyutthita iti prāptāparihāṇitaḥ| na sthito nāsthita ityapratiṣṭhitamānasattvādavyutthānācca| na viṣṭhito naviṣṭhita iti pravāhayogena pūrvavat| śeṣaṃ subodhamityagradharmaḥ| ityuktāni śrāvakamārganirvedhabhāgīyāni||



buddhānubhāvāt khaṅgamārgaprastāvanāya keṣāñciddevaputrāṇāṃ vitarko'bhūt tamāha| atha khalu tatretyādinā| keṣāñciditi ye śrāvakamārgamapi subhūtinā deśyamānaṃ gaṃbhīraṃ menire| kathaṃ yakṣāṇām ? tairuccāraṇāt| kathaṃ yakṣarutādīni ? tabhdāṣātvāt| tatra rutānītyuddeśaḥ| śeṣeṇa nirdeśaḥ| mantritāni vākyāni| pravyāhṛtāni vākyasamūhāḥ| bhāṣate padavākyaiḥ| pravyāharati vākyasamūhaiḥ| deśayatītyavavadatī| upadiśatītyanuśāsti| atha khalvāyuṣmānityādi| idamitilabdhāvasaratvāduddiṣṭaṃ khaṅgajñānam parāmṛṣati| na vijñāyate na vijñāyata iti dvirvacanamavadhāraṇārtham| parato na vijñāyate eva caramabhavakhaṅgaiḥkhaṅgajñānam| paropadeśasya teṣu vaiyarthyāt| yataḥ svayaṃbhūtvena teṣāṃ svayameva tatsaṃmukhībhavatīti paropadeśavaiyarthyam||



tathāhīti| īdṛśyeva hi dharmatā dharmāṇām| kīdṛśītyāha nātretyādi| atreti skandhadhātvāyatanādau| na kiñciditi na kaściddharmaḥ sūcyata iti deśyate| śrūyate śrotrā niḥśvabhāvatvātsarvadharmāṇām| tadyathā nirmitabuddhena nirmitānāṃ pariṣadāṃ dharma deśyamāne na kiñciddeśyate na kaściddeśayitā na kaścicchroteti| atha khalu tesāmityādi| uttānamagambhīraharṣādvivecanam| itītyevamasmābhirvitarkite| anāryāṇāmagocaratvena dūrāt| niṣprapañcatvena sūkṣmāt| dukhagāhatvena gambhīrācchrāva (ka) mārgā dūrataraṃ sūkṣmataraṃ gambhīrataraṃ jñānam| praviśati cetasā| deśayati granthataḥ| bhāṣate arthataḥ| tathā hi nātretyādinā| iti jñānagambhīratā| ataḥ śāstram-



[36] paropadeśavaiyarthyaṃ svayaṃbodhātsvayaṃbhuvām|

gambhīratā ca jñānasya khaṅgānāmabhidhīyate||2-6||



atha khalvāyuṣmāniti| nemāṃkṣāntimanāgamyeti| tathāhi nātretyādinoktam| grāhyābhāvajñānaṃ nāprāpya prāpyaivetyarthaḥ| ataśca śrāvakairapi tajjñānaṃ tathāgatairapyupādeyaṃ sutarāṃ khaṅgairadhigantavyāmiti bhāvaḥ| iti khaṅgānāṃ grāhyavikalpaprahāṇam||



atha khalu punarapītyādi| mantrādibalena pratibhāsamāno mithyāpuruṣo māyā| ṛddhisandarśito nirmitaḥ| tābhyāṃ sadṛśāḥ| māyopamāste sattvā na māyeti| mithyātvameva māyātvaṃ manyante| subhūtistu manyate mithyāviśeṣo māyā ca svapnaṃ ca tābhyāṃ sādṛśyaṃ mithyātvameva| tasmānmāyā ca sattvāścetyadvayaṃ mithyātvena nirviśeṣatvāditi| tadevaṃ māyāpuruṣavat puruṣadravyāṇāmasattvamuktam| sarvadharmā apīti| puruṣadharmā api sarve māyopamāḥ| asati puruṣadravye taddharmāṇāmapyabhāvāt| atha khalvāyuṣmān śāriputra ityādi nāsyā āyuṣmanta ityādinā na kaścitpratyeṣako bhaviṣyatyetadantena sthavirasubhūtirdhārmaśravaṇikavat pratyeṣakānāmapyabhāvamāha| pratīkṣantīti pratyeṣakāḥ| teṣāmabhāvaḥ pratyeṣakapuruṣadravyābhāvāt| sūcyata ityasphuṭaṃ bhāṣyate| paridīpyata iti sphuṭam| prajñapyata iti vaktṛśrotṛbhirvyavahriyate| tasmātsarvathā na santi puruṣadravyāṇi| kevalamadhyātmikeṣu ca skandhādiṣu puruṣaprajñaptiḥ| tataḥ puruṣaprajñaptyāśraye skandhādau grāhaka grāhameṣāmastīti khaṅgānāṃ grāhakavikalpāprahāṇam|



atha khalu śakrasyetyādinā na tat puṣpamityetadantena khaṅgānāṃ gotramucyate| atra dharmaparyāyo dharmaprabhedaḥ| khaṅgamārgaḥ| yannuśabdo| vākyālaṅkāre| subhūtimiti| dharmabhāṇakapūjayā dharmapūjanāt| etaditivakṣyamānaṃ(ṇaṃ) vitarkitaṃ abhūt| śakramanu śakraṃ prati vyāharaṇāyeti vitarkaṃ viditvā bhāṣaṇāya| imānīti prakṛtāni| puṣpāṇītyamalatvena puṣpasādharmyāt khaḍgamārgasaṃgṛhītāni kuśalāni| deveṣu pracarantīti avacaranti na dṛṣṭāni, anāśravatvena dhātupatitatvābhāvāditi bhāvaḥ| abhyavakīrṇānīti pariṣadi nirmitapuṣpaiḥ sūcitāni| nirmitāni yathādarśanamasattvāt| kuta ityāha| naitānītyādi| manomayānītyupasaṃhāraḥ| manonirji(rmi) tānītyarthaḥ| śakrastu manomayatvamapi niṣeddhumāha| anirjātānīti| yathā hi grāhyatvādvṛkṣādayo na santīti na tebhyo nirjātāni tāni| tathā manopi nāsti grāhakatvāditi tatopyanirjātāni subhūtirāha| yatkauśikānirjātaṃ na tatpuṣpamiti yattayornityābhisambandhānna tatpuṣpaṃ na sa khaḍmārgaḥ syādityarthaḥ| evaṃ manyate| nirviśeṣaṃ jātaṃ nirjātam| ataḥ sajātīyaṃ kāryamāśritam| kāraṇamāśrayaḥ| khaḍgamārgaśca khaḍgāśritaḥ| na ca khaḍgasya saṃskṛto dharmo mārgasyāśrayo yujyate sāsravasya vijātīyatvāt| anāsravasyāpi saṃskṛtasyādimatvādādita eva nirāśrayasyānutpattiprasaṅgāt| tasmādanāsravatvena sajātīyaḥ khaḍgasya dharmadhātureva khaḍmārgasyāśraya ādhāraḥ pratiṣṭhāgotramiti khaḍgamārgasyādhāraḥ|| ataḥ śāstram-



[37] grāhyārthakalpanāhānāt grāhakasyāprahāṇataḥ|

ādhārataśca vijñeyaḥ khaḍgamārgasya saṅgrahaḥ||2-8||



atha khaḍgānāṃ kathaṃ parārthakriyāṃ ? icchāmātreṇa tatsiddheḥ| kathaṃ tebhyaḥ śravaṇam ? sūśrūṣāmātreṇa| yataḥ śāstram-



[38] suśrūṣā yatra yatrārthe yasya yasya yathā yathā|

sa so'rthaḥ khyātyaśabdopi tasya tasya tathā tathā||



'yasya yasya' vineyasya| 'yatra yatrārthe' iti nirvedhabhāgīyeṣvāryamārge vā| 'yathā yathā' iti yena yenākāreṇa| atha khalu śakretyādi| dvitīyād atha khalu śakraśabdāt prāk nirvedhabhāgīyāni vaktavyāni| tatra buddhadharmeṣu śikṣata ityetadantena ūṣmā| nāmapadaiḥ prajñaptiḥ vyavahāraḥ| tān nirdiśati| na ca virodhayati tāṃ cottānīkaroti| tāmeva copadiśati| tathā hi prajñaptimātraṃ rūpaṃ prajñaptimātrameva dharmatetyupadiśati ityūṣmā|



yo'prameyeṣvityādinā na parihāṇāyetyetadantena mūrdhā| kathaṃ na śikṣate, anupalambhāditi| iti mūrdhā| yo na rūpasya vivṛddhaya ityādinā atha khalvāyuṣmānityataḥ prāk kṣāntiḥ| atra rūpāderaparigrahayuktirmahatyorbhagavatyoruktā 'adhyātmaśūnyatāṃ yāvadabhāvasvabhāvaśūnyatāmupādāya' iti| iti kṣāntiḥ| atha khalvāyuṣmānityādinā atha khalu śakra ityataḥ prāgagradharmaḥ| evaṃ ceti buddhisthaṃ hetuḥ parāmṛśati| mahatyorbhagavatyorya uktaḥ tathā hi "na sa rūpasyotpādaṃ paśyati na nirodhaṃ nodgrahaṃ notsargaṃ na saṃkleśaṃ nāvadānaṃ na cayaṃ nāpacayaṃ no hānirna vṛddhim" ityagradharmāḥ| ataḥ śāstram-



[39] prajñapteravirodhena dharmatāsūcanākṛtiḥ|

ūṣmagaṃ mūrdhagaṃ rūpādyahānādiprabhāvitam||2-9||



[40] adhyātmaśūnyatādyābhī rūpāderaparigrahāt|

kṣāntī rūpādyanutpādādyākārairagradharmatā||2-10||



ityuktaḥ pratyekabuddhamārgaḥ||

bodhisattvasya mārgo vaktavyaḥ| tamadhikṛtya śāstram-



[41] kṣāntijñānakṣaṇaiḥ satyaṃ satyaṃ prati caturvidhaiḥ|

mārgajñatāyāṃ dṛṅmārgaḥ sānusaṃ (śaṃ) soyamucyate||2-11||



iti saṃkṣepeṇa sūtrārthaḥ| dve kṣāntī dve ca jñāne pratisatyam| duḥkhe dharmajñānakṣāntirduḥkhe dharmajñānam| duḥkhe anvayajñānakṣāntirduḥkhe anvayajñānam| evaṃ samudayanirodhe mārge ca| ebhiḥ pratisatyaṃ caturvidhaiḥ kṣaṇairbodhisattvasya darśanamārgajñatāyāmucyate sahānusaṃ (śaṃ)-syaiḥ| eṣāṃ tu kṣaṇānāṃ viśeṣalakṣaṇamadhikṛtya śāstre pañca ślokāḥ-



[42] ādhārādheyatā'bhāvāttathatābuddhayormithaḥ|

paryāyeṇānanujñānaṃ mahattā sāpramāṇatā||2-12||



[43] parimāṇāttathatābhāvo rūpāderavadhāraṇam|

tasyāṃ sthitasya buddhatve'nugrahā'tyāgatādayaḥ||2-13||



[44] maitryādi śūnyatāvyāptirbuddhatvasya parigrahaḥ|

sarvasya vyavadānasya sarvādhivyādhiśātanam||2-14||



[45] nirvāṇagrāhasā (śā)ntatvaṃ buddhebhyo rakṣaṇādikam|

apramāṇi (aprāṇi) vadhamārabhya sarvākārajñatā naye||2-15||



[46] svayaṃ sthitasya satvānāṃ sthāpanaṃ pariṇāmanam|

dānādīnāṃ ca sambodhāviti mārgajñatākṣaṇāḥ||2-16||



mārgajñatāyāṃ bodhisattvasya darśanamārgakṣaṇā ityarthaḥ|

imāṃ tu bhagavatīmadhikṛtyādyaṃ pādatrayamanyathā kartavyam| tatrādyaḥ kṣaṇaḥ pādadvayena-



rūpādito dhīrnānanyā na cānyā paramārthataḥ|



dhīḥ prajñāpāramitā sā rūpādibhyo nābhinnā lakṣaṇabhedāt| na ca bhinnā paramārthataḥ| tathā hi| yā prajñāpāramitā yadrūpādi yā rūpāditathatā yā ca gaveṣaṇā sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo'nidarśanā'pratighā ekalakṣaṇā yadutālakṣaṇāḥ, na saṃyuktā na visaṃyuktā iti| nābhinnāḥ na bhinnāḥ kalpitā nāmatvāt| bhedābhedayośca bhāvadharmatvāt| ata eva rūpaskandhābhāvādarūpiṇaḥ| cakṣurvijñānābhāvādanidarśanāḥ| svadeśe parasyotpatteravibandhanādapratighāḥ| bhedapratibhāsānāmastaṅgamādekalakṣaṇāḥ| yadutālakṣaṇā iti tathatāmātralakṣaṇāḥ| ata ādyasya kṣaṇasya prastāvanā| atha khalu śakra ityādinā tatkasya hetorityataḥ prāk| tata urdhvamādyakṣaṇa evamukta ityataḥ prāk| iti duḥkhe dharmajñānakṣāntiḥ|



caturṇāṃ kṣaṇānāṃ viśeṣalakṣaṇaṃ śāstreṇa-



[43a] tasyā [:]catuṣṭayaṃ yattu mahattā sā'pramāṇatā|

parimāṇāntatā'bhāvau rūpādeḥ



saha apramāṇatayā 'sā'pramāṇatā'| 'mahattā' apramāṇatā cetyarthaḥ| anta evāntatā| parimāṇaścāntatā| ca tayorabhāvau aparimāṇatā| anantatā cetyarthaḥ| 'tasyāḥ' iti prajñāpāramitāyāstanmahattādi 'catuṣṭayaṃ yat rūpādeḥ' iti sambandhaḥ| rūpādermahattvādinā tadālambanāyāḥ prajñāpāramitāyā mahattvādi| mahāpāramitā| apramāṇapāramitā| aparimāṇapāramitā| anantapāramitā cetyarthaḥ| etacca mahāpāramitāvijñānaṃ nirabhiniveśaṃ draṣṭavyam| evaṃ mahāpāramiteti kauśika nābhiniviśata ityādeḥ sūtrapāṭhāt| ata evamukte śakreṇa teṣāmuddeśaḥ| sthavira ityādikaḥ subhūtinā saślādhānuvādaḥ| tataḥ subhūtinaiva nirdeśaḥ tatkasyetyādi| tatra rūpādīnāṃ mahattā-amuṣmin kāle bhāvo'muṣminnabhāvaḥ-ityevaṃ kālato'paricchedāt tadālambanatvāttasya mahattvam| iti duḥkhe dharmajñānam||



ākāso(śo)pamena tathatāśarīreṇa pramāṇato'paricchedādapramāṇateti| duḥkhe'nvayajñānakṣāntiḥ||



saṃkhyayā aparicchedādaparimāṇateti duḥkhe'nvayajñānam||



deśato'paricchedādanantatā ārambaṇanantatayā ca| ārambaṇaṃ sarvadharmā na ca teṣāmantato(tā)'sti gaṇanātikrāntatvāt| api ca sarvadharmā anantā asattvena teṣāmutpādavināśāntayorabhāvāt| sattvā apyālambanamubhayanairātmyajñāne| te cānantāḥ| śakra āha| tatkathamanantā iti| subhūtirāha| na gaṇanā ayogena gaṇanābahutvena veti| na gaṇanātikrāntatvena| nāpyanantākhyayā saṃkhyayetyarthaḥ| kathaṃ tarhīti tarhi śabdo'kṣamāyām| na dharmādhivacanamiti dharma ātmadravyaṃ na tasyādhivacanaṃ tasyābhāvāt| dharmatvena svārthābhidhānāt nādharmādhivacanam| prakṣiptamiti sūtraiḥ prayuktam| kutaḥ ? yata āgaṃtukaṃ sati vicāre calatvāt| yato'vastukaṃ ātmadravyābhāvāt| ātmasambandhādapyātmeti kiñciducyate| tadapi nāstyātmano'tyantamasattvādityanātmīyam| athavā ātmaprajñaptiviṣayaḥ skandhādirātmīyastasyāpyabhāvādanātmīyam| athavā nāma saṃjñā tasyātmīyaḥ saṃjñī| tadabhāvādanātmīyam| ārambaṇaṃ viṣayastadabhāvāt ānārambaṇam| atreti śāstṛśāsane| etaccāptavacanādapi nairātmyasiddhiṃ darśayitumāha| kā satvānantateti| gaṇanāti krāntatvena na kācitpramāṇasiddhepi nairātmyeāptavacanādapi nātmasiddhiriti darśayitumāha| sacetyādi| svareṇeti vacanena| anantasya lokasya vijñaptirarthajñāpano ghoṣaḥ śabdo'syeti tathoktena| tathāpyatimāṃsalatvāt gambhīro nirghoṣastūryanirghoṣavadvicitraḥ śabdosyeti tathoktena| avitiṣṭhamāna iti aviśrāmyena| api nviti kinnu| ādiśuddhatvamādita evāsattvapariśuddhatvaṃ sarvatrāsattvam| anenāpi paryāyeṇa prakāreṇa| anantapāramiteyam| katamenetyata āha| evaṃ sattvānantayeti| satvānāmutpādanirodhāntavirahāt sattvānantatayeti| evaṃ cetyevameva| na gaṇānatikrāntatveneti samudaye dharmajñānakṣāntiḥ||



avadhāraṇam||

tasyāṃ sthitasya buddhatve,



'tasyāṃ' prajñāpāramitāyāṃ sthitāyāṃ yad 'buddhatve'vadhāraṇaṃ' buddha eva sa dṛṣṭavya iti sa ṣaṣṭhaḥ kṣaṇaḥ| tasya prastāvanā| atha khalu sendrakā ityādinā| indra śakraḥ| brahmā sahāpatiḥ| prajāpatayaścatvāro lokapālāḥ| viśiṣṭa dharmaśravaṇapraharṣādaprayatnajaṃ vacanaṃ udānaṃ tat udānayanti sma| udīratavantaḥ| aho ityāścarye| dharma iti deśanādharmaḥ| punaḥ dharma iti dharmaprakāśito darśanamārgaḥ| tasyaiva dharmasya dharmatā prakṛtistathā gatotpādanam| ata evāhuḥ ya ityādi| prādurbhāva utpādo'nāśravalakṣaṇaḥ sūcyate| tadvacanātkilādau pratīteḥ| tataḥ kramena(ṇa) sphuṭena sphuṭataraṃ sphuṭatamaṃ ca pratīteḥ| deśyate prakāśyate prabhāvyate ca| tathāgatamityādinā tameva ṣaṣṭhaṃ kṣaṇamāhuḥ| adyāgreṇeti| adya prabhṛti dhārayiṣyāmaḥ| avirahito prāptā'parihāṇāt| vihariṣyati saṃmukhībhāvāt| tathāgataṃ tu svayamavadhārayiṣyāma iti yaduktaṃ tattathāgatatve niyatamaviśeṣalābhāt| tallābhe ca vyākaraṇam| tata āha yadāhamityādi| alpavayo hi śrotriyo māṇavaka ityucyate| tasyāmantraṇaṃmāṇavaka, bhaviṣyasi buddho bhagavān svayamabhisaṃbodhāt| buddhiratiśayenāsyāstīti buddhaḥ| tādṛśaṃ pratyekabuddhopīti| tadvayavacchedārthaṃ bhagavad grahaṇam| ṣaḍivadhena bhagārthena tasya yogāt| bhagavān bodhisattvopi| tadvayavacchedārthaṃ buddhagrahaṇaṃ tasyānabhisambodhāt| yathā dharmāstathaiva gadanāt tathāgataḥ| gadeḥ pacādyac| nairuktastakāraḥ| arayaḥ kleśāstān hatavāniti arhan| samyagaviparītaṃ samastaṃ buddhamaneneti samyaksaṃbuddhaḥ| etena śāstṛtvasaṃpaduktā| na hyavaktā viparītavaktā vā śāstā bhavati| viparītavacanaṃ ca kleśavaśādajñānādvā bhavet| taccobhayamasya nāsti yathākramamarhatvāt samyaksambuddhatvācc| saṃsāriṇaḥ kathamī[dṛśī] śaktiriti cedāha sugata iti| gataḥ punarbhavāt muktaḥ| suśabdaḥ prasa (śa)-stāpunarāvṛttiniḥśeṣārthaḥ, surūpavat sunaṣṭajvaravat supūrṇaghaṭavacca| bāhyaśaikṣāśaikṣāṇāṃ vyavacchedāya yathākramam| tatra lokottareṇa mārgeṇa gatatvāt praśastaṃ gataḥ| naivaṃ bāhyāḥ| sāvadhikatvena tanmokṣasyāmokṣatvāt|



"punarāvṛttirityuktau janmadoṣasamubhdavau|"



tau ca śaikṣāṇām| aśaikṣastu bhagavāṃstasmādapunarāvṛttyā gataḥ| śeṣamakleśanirjvaraṃ|



"kāyavākbuddhivaiguṇyaṃ mārgākṣapaṭutāpi vā|"



tadaśaikṣāṇāmapi hīnayānarhatāṃ yathāsambhavamasti| na tu bhagavataḥ| tato niḥśeṣagamanāt sugataḥ| kathamekaḥ suśabdastrīnarthānāha ? tantreṇa nyāyena| tadyathā śveto dhāvati| alambumāṇāṃ yāteti| śvetaḥ śuklaḥ śvā itaḥ śvetaḥ| alambumā nāma grāmaḥ| tasya yātā gantā bumā api grāmaḥ| tasyālaṅganteti| kathaṃ sugataḥ ? yato vidyācaraṇasampannaḥ| vidyā adhiprajñaṃ śikṣā, adhiśīlamadhicittaṃ ca| śikṣācaraṇaṃ vidyā puraścaraṇatvāttayoḥ| ato vidyayā cakṣuṣeva paśyan| itarābhyāṃ caraṇābhyāmiva tathā gamanāt sugataḥ| tadanena padadvayena śāstṛtvasampado heturūktaḥ| lokaviditi lokasya vinayanakālākālādiparijñānāllokavit| puruṣā eva damyā damanīyā vineyatvāt| teṣāṃ sārathiḥ samyagvinetā| tasya sadṛśaḥ sārathirastyeva| tadanyaḥ sugatastatodhikastu| nāstīti anuttaraḥ puruṣadamyasārathiḥ| anena padadvayena śāstṛtvasampado heturuktaḥ| athāsya karmaṇo viṣayaḥ| kiṃ durgatiṃ gatā api ? netyāha| śāstā devānāṃ ca manuṣyāṇāṃ ceti| iti samudaye dharmajñānam||



atha khalu ta ityādinā saptamaṃ kṣaṇamāhuḥ| āścaryamāhārikārthe| paramāścaryamanuparigrāhikāthe| yāvacchabdaḥ paryantārthaḥ| dānapāramitāyā śīla-pāramitāyā yāvat sarvajñatāyāḥ sarvākārajñatāyā ityarthaḥ| āhāriketyākarṣikā| anuparigrāhiketyanuśabdo'nvayārthaḥ| anvayo yuktirnyāyaḥ| aparigrahonutsargayogaḥ| aparigrahānutsargayogayoḥ sāhityam| anvayena parigrāhikā yathā na parigṛṇhāti na cotsṛjati tathā parigrāhiketyarthaḥ| atra śāstram-



iti| ādānamādiparigrahaḥ| anugraho'vikalpanam| ayamaparigrahārthaḥ| atyāga eva atyāgatā| ayamanutsargārthaḥ| bodhisattvāḥ parigṛṇhanti| bhagavatī tān parigrāhayatīti samudaye'nvayajñānakṣāntiḥ||



śakreṇa prastāvakatvādupalakṣitaḥ parivartaḥ śakraparivartaḥ||



āryāṣṭasāhastrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ dvitīyaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project