Digital Sanskrit Buddhist Canon

Sarvākārajñatācaryāparivarto nāma prathamaḥ

Technical Details
ratnākaraśāntiviracitā

āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ



sāratamākhyā pañjikā



I



||sarvākārajñatācaryāparivarto nāma prathamaḥ||



namaḥ sarvabuddhabodhisattvebhyaḥ|



bhavati bahutarārke kevalaṃ yasya loke

dinamudayasamṛddhyā rātrirastaṅgamena|

prativiṣayavisārī śuddhimānastu vaṃśaḥ (?)

sa guruguṇanidhervo jāyatāṃ buddhabodhaḥ||



.............namaḥ śaraṇaṃ daśabalāste vā (?)||



yasyāḥ katipayavarṇā dhṛtāḥ karṇapuṭairapi|

bodherbhavanti bījāni jinamātā pyatyasau|



maitreyasya vibhoralaṃkṛtimayaḥ poto yadarthārṇave

nirṇītaṃ bahuvistarākṛtisamairyasyā nijāṃśerapi|



vyācaṣṭe vacasā sphuṭena laghunā mando'pi ratnākāraḥ

prajñāpāramitāṃ.......na mahatāṃ (tīṃ) tāmaṣṭasāhasrikām||



atha kasmādiyaṃ vyākhyāyate ?



sūtraṃ geyaṃ vyākaraṇaṃ gāthā udānaṃ nidānaṃ avadānaṃ itivṛttakaṃ jātakaṃ vaipulyaṃ adbhutā dharmāḥ upadeśāśceti|



tatra sūtraṃ katamat ? yatra [gambhīra]padairarthasūcanam| geyaṃ katamat ? sūtrameva [yadgīyate]| yacca neyārthaṃ sūtraṃ tadapi geyaṃ gamyatvāt| vyākaraṇaṃ [katamat ? yatra] śrāvako'bhyatītaḥ kālagata upapattau vyākriyate| yacca nītārthaṃ sūtraṃ tena hi [sphuṭābhiprāyeṇa] vyākhyānāt| gāthā katamā ? yatra [dvipadā tripadā catuṣpadā pañcapadā] ṣaṭpadā ca| udānaṃ katamat ? yaduddiśya bhāṣitam| sotpattiśikṣāprajñaptibhāṣitaṃ vā| avadānaṃ katamat ? sadṛṣṭāntakabhāṣitam| itivṛttakaṃ katamat ? pūrvayogapratisaṃyuktam| [jātakaṃ katamat ? bodhisattvacaryāpratisaṃyuktam| vaipulyaṃ katamat ?] yadbodhisattvapiṭakapratisaṃyuktam| sarvasattvahitasukhādhiṣṭhānatvāt| adbhūtā dharmāḥ katame ? yatra śrāvakabodhisattvabuddhānāmāścaryādbhutā dharmā deśyante| upadeśāḥ katame ? yatrāviparītaṃ dharmalakṣaṇamupadiśyate [tatropadeśe'ntargateyaṃ bhagavatī sūtraratnam|]



paramapuruṣārthasādhanasya paramagambhīrasya dharmasya sarvairākāraiḥ sūcanāt| athaiṣā katibhiḥ padārthairabhidheyairdarśitā ? katame vata iti praśne śāstram-



[1] prajñāpāramitāṣṭābhiḥ padārthaiḥ samudīritā|

sarvākārajñatā mārgajñatā sarvajñatā [tataḥ] ||1-3||



[2] [sarvā]kārābhisambodho mūrddhaprāpto'nupūrvikaḥ|

ekakṣaṇābhisambodho dharmakāyaśca te'ṣṭadhā||1-4||



iti| svārthe ‘dhā’ pratyayaḥ| ime te'ṣṭāvityarthaḥ| bodhyabhimukhaḥ samyagbodhi‘'bhisambodhaḥ’| ata evā.......| abhisamīyate saptabhiḥ prāpyate yataḥ| mūrdhā prakarṣaḥ| taṃ prāpto ‘mūrdhaprāptaḥ’| anupūrvamanukramaḥ| tadyogāt ‘anupūrvikaḥ’| ubhayatrāpi ‘sambodha’ iti vartate|



punaḥ śāstram-



[3] lakṣaṇaṃ [tatprayogastatprakarṣastadanukramaḥ|]

[tanniṣṭhā tadvipākaścetyanyaḥ ṣoḍhārtha] saṃgrahaḥ||9-1||



athavā........ṣaḍarthāḥ| yata ādau trividhā sarvajñatā tat ‘lakṣaṇaṃ’ prajñāpāramitāyāḥ| tataścatvāro'syāḥ prayogaḥ prayogaprakarṣaḥ prayogānukramaḥ prayoganiṣṭhā ceti| ........|



punaḥ śāstram-

[4] viṣayāstritayo hetuḥ prayogaścaturātmakaḥ|

dharmakāyaḥ phalaṃ karmetyanyastredhārthasaṃgrahaḥ||9-2||



athavā'tisaṃkṣepato'syāṃ trayo'rthāḥ| tathā hi trividhaḥ prayogaviṣayaḥ sarvajñatātrayaśca[taddhetuḥ] ‘viṣayaḥ’| ‘prayogaścaturātmaka’| sarvākārā hi sambodhādiḥ| tasya hetoḥ ‘phalaṃ dharmakāyaḥ’ tat ‘karma’ ca|



tadevamaṣṭau ṣaṭ trayo vā'sya sūtrasyārthāḥ sākalyena| prādhānyena punareka eva vārthaḥ| anyathā ekavākyatāpi na syāt| daśadāḍimādipasamūhavat| avayavārthaiḥ parasparo[para]ktasya svārthena (?) ekatvādupasaṃhārāt| tasmāt sambaddhān(nu)guṇopāyāt| samyaksambodhiratra prādhānyenocyata ityeke| tadasat| yataḥ samyaksambodhiḥ śrāvakapiṭake'pyatipratītatvādajijñāsitā| prajñāpāramitā tu tatrāviditatvājjijñāsiteti| saiva [śāstre prādhānyena]abhidhīyate| [duradhimokṣā] gambhīratvāt| bhagavatastu vacanāt [pratilabdhād] adhimucyate..............| tato'pīyaṃ prādhānyena bhagavatā vaktavyā| yathā yathā ceyamadhimacyate tathā tathā bodherāsannībhavati| tato'pīyaṃ prādhānyena vacanīyā| aṣṭāsu cābhisamayeṣu yathā [sāraṃ tatheyaṃ] vistareṇocyamānā kathaṃ prādhānyena nocyate ? prajñāpāramitaiva mārgaḥ sambodheḥ| śeṣāṇāmapi tathaiva mārgīkaraṇāt| ityevamiyamucyamānā sutarāṃ prādhānyenocyata ityalamativistareṇa| ata eva prādhānyena vyapadeśādetatsūtraṃ prajñāpāramitā| [na samyaksambodhi]riti| tasmātprajñāpāramitaivaḥ.......|



evaṃ mayetyādi| atha kasyedaṃ vacanam ? saṃṅgītikārasya| saṅgītatvena loke saṃpratyayārtham| tatkiṃ ........prakṣepaḥ ? naivam| bhagavadājñayaivaṃ tena pāṭhāt| uktaṃ hi bhagavatā [śrutaṃ mayā] iti saṅgītikāraḥ aḍakavatīnivāsī vajrapāṇirmahābodhisattvaḥ| sa hi bhādrakalpikānāṃ tathāgatānāṃ rūpakāyasya dharmakāyasya ca rakṣādhikṛtaḥ pṛṣṭhato'vagataḥ| evaṃ te (taiḥ ?) pratyarpitaśāsanaśca.......|.............



.......... yato'syāmacyu (?)tasamādhiniśrito mahān dharmāvabhāsastasmāt prabhākarī| yato'syāṃ bodhipakṣyaiḥ saṃkleśendhanadahanaṃ tasmādarciṣmatī| yato'syāṃ laukikalokottarayorvidyā'satyajñānayoranyonyavirodhādduṣkaraḥ parijayastasmātsudurjayā| yato'syāṃ pratītyasamutpādapravicayādabhimukho bhavatyasaṅgamukhākhyaḥ prajñāpāramitāvihārastasmādabhimukhī| yato'syāṃ bodhipakṣyasatya[pratītya] samutpādālambano nirnimittavihāra ābhogavāhī tasmāddūraṃgamā| yato'syāṃ sa eva svarasavāhitvādacalaḥ tasmādacalā| yato'syāṃ pratisaṃvibhdirdhārmakathikatvādbodhisattvaḥ sādhustasmāt sādhumatī| yato'syāṃ bodhisattvo'bhiṣicyate yau[va]rājyāya tasmāddharmameghā| ..........etāḥ pratyekaṃ ṣaḍbhiḥ pāramitābhiḥ saṃgṛhītāḥ yathākramam|

etāsu daśa pāramitā atiricyate|



katamā daśa ?



“dānaṃ śīlaṃ kṣamā vīrya dhyānaṃ prajñā upāyatā|

praṇidhānaṃ balaṃ jñānametāḥ pāramitā daśa||”



tatra yatpāramitopacitasya kuśalamūlasyānuttarāyāṃ samyaksambodhau samyakpariṇāmanamupādāya pāramitā tenopāyena tasyākṣayīkaraṇāt| āha ca| “ābodhe kṣayamiti svalpamapi na bodhipariṇataṃ kuśalam| āsamantātpatitaḥ payonidhau salilabidnuriva” iti| bhadracaryādikaṃ praṇidhānapāramitā yayā pratijanma yatpāramitāścarati| bhāvanābalaṃ pratisaṃkhyānabalaṃ ca balapāramitā| yayā pratyahaṃ pratikṣaṇaṃ tāścarati| yathābhiprāyamayathārutaṃ mahāyānasya parijñānaṃ jñānapāramitā|



bhūmīnāṃ vistara āryadaśabhūmakādau| parikarmāṇi punarāsāṃ mahatyorbhagavatyoruddiṣṭāni nirdiṣṭāni ca bhūmīnāṃ parikarmāṇyadhikṛtya śāstre trayoviṃśatiḥ ślokāḥ| tāni yathābhūmi pṛthakkṛtya vakṣyāmaḥ|



[5] labhyate daśamā (prathamā) bhūmidarśadhā parikarmaṇā|

āśayo hitavastutvaṃ sattveṣu samacittatā||1-48||



[6] tyāgaḥ sevā ca mitrāṇāṃ saddharmālambanaiṣaṇā|

sadā naiṣkramyacittatvaṃ buddhakāyagatā spṛhā||1-49||



[7] dharmasya deśanā satyaṃ daśamaṃ vākyamiṣyate|

jñeyaṃ ca parikarmaiṣāṃ svabhāvānupalambhataḥ||1-50||



‘daśadhā’ iti daśavidhena| taccāśayādi|| ‘āśayaḥ’ śraddhāchandau| ‘hitavastutvaṃ’ sarvasattvahitaiṣitā| heturasyāḥ ‘sattveṣu praśamacittatā’| ‘tyāgo’ dānapāramitā| ‘eṣaṇā’ paryeṣaṇā| sā ca ‘saddharmālambanā’ dharmaparyeṣṭirityarthaḥ| gṛhavāsānniṣkramaṇaṃ niṣkramaḥ| svārthe ṣyañ ‘naiṣkramyaṃ’ taccittatā| ‘spṛhā’ ityatra sadeti vartate| ‘satyaṃ’ coktamiti satyavacanaṃ taddaśamam| ‘eṣāṃ’ ityāśayādīnām||



[8] śīlaṃ kṛtajñatā kṣāntiḥ prāmodyaṃ mahatī kṛpā|

gauravaṃ guruśuśrūṣā vīryaṃ dānādike'ṣṭamam||1-51||



‘śīlaṃ’ śīlapariśuddhiḥ| ‘kṣāntiḥ’ kṣāntibalam| pramoda eva ‘prāmodyam’ ‘mahatī’ sarvasattvāparityāgitayā| ‘gauravaṃ’ gauravārheṣu| ‘gurūśuśrūṣā’ kalyāṇamitreṣa śāstṛsaṃjñā| ‘dānādike’ iti pāramitāsu| ‘aṣṭama’ grahaṇādaṣṭāveva parikarmāṇi dvitīyāyām|



[9] atṛptatā śrute dānaṃ dharmasya ca nirāmiṣam|

buddhakṣetrasya saṃśuddhiḥ saṃsāroparikheditā||1-52||



[10] hrīrapatrāpyamityetat pañcadhā'mananātmakam|



‘śrutaṃ’ bāhuśrutyam| ‘saṃśuddhiḥ’ pariśuddhiḥ| sā tasyāmeva puṇyapariṇāmanāt| ‘amananātmakaṃ’ tenāmananāt| ‘pañcadhā’ iti vacanāt pañcaiva parikarmāṇi tṛtīyāyām|



vanāśālpecchatā tuṣṭirdhutasaṃlekhasevanam||1-53||



[11] śikṣāya aparityāgaḥ kāmānāṃ vijugupsanam|

nirvitsarvāstisaṃtyāgā[vana]valīna[tvān]pekṣate||1-54||



vanasya (‘vānāśā’) araṇyavāsastatkāryatvāt| ‘tuṣṭiḥ’ santuṣṭiḥ| ‘dhuta’ guṇa ‘saṃlekhasya’ ‘sevanaṃ’ anutsargaḥ| ‘nirvitsarvāstisaṃtyāgau’ iti nirvedaḥ sarvasatāṃ tyāgaśca| ‘a[nava]līnatvānapekṣate’ iti| anavalīnacittatā sarvavastunirapekṣatā ca| anavalīnatvaṃ asaṃkucutatvam| daśeti vakṣyamāna(ṇa)manuvartate| tato daśaiva parikarmāṇi caturthyām|



[12] saṃstavaṃ kulamātsarya sthānaṃ saṅgaṇikāvaham|

ātmotkarṣaparāvajñe karmamārgān daśāśubhān||1-55||



[13] mānaṃ stambhaṃ viparyāsaṃ vimatiṃ kleśamarṣaṇam|

vivarja[ya]n samāpnoti daśaitān pañcamīṃ bhuvam||1-56||



‘saṃstavo’ gṛhipravrajitaiḥ| ‘kuleṣu’ upasaṃ[kra]maṇīyāgṛheṣu ‘mātsaryam’| ‘saṅgaṇikā’ apratirūpakathā| ‘utkarṣaṇam’| ‘avajñā’ paṃsanam| ‘karmamārgāḥ’ ‘karmapathāḥ’| ‘mānaḥ’ cittonnatiḥ| ‘stambho’ gurūṣvapraṇatakāyatā| ‘viparyāso’ viparātārthagrāhaḥ| ‘vimatiḥ’ vicikitsā| ‘kleśamarṣaṇaṃ’ rāgadveṣamohādhivāsanam| ‘etān’ iti saṃstavādīn|



[14] dānaśīlakṣamāvīryadhyānaprajñā prapūrakaḥ|

śiṣyakhaḍgaspṛhātrāsacetasāṃ parivarjakaḥ||1-57||



[15] yācito'navalīnaśca sarvatyāgepyadurmanāḥ|

kṛśo'pi nārthināṃ kṣeptā ṣaṣṭhīṃ bhūmiṃ samaśnute||1-58||



ṣaṇṇāṃ pāramitānāṃ pratyekaṃ pūraka iti ṣaḍdharmāḥ| śrāvakaspṛhāyāḥ pratyekabuddhaspṛhāyāḥ parita(tra)sanacittasya ca parivarjaka iti trayaḥ| yācitasyānabalīnacittatā, sarvasvatyāge'pyadaurmanasya, daurbalyepi na yācakānāṃ kṣepa iti trayaḥ| ebhirdvādaśabhirdharmaiḥ ṣaṣṭhiṃ bhūmiṃ prāpnoti|



[16] ātmasattvagraho jīvapudgalocchedaśāśvate|

nimittahetvoḥ skandheṣu dhātuṣvāyataneṣu ca||1-59||



[17] traidhātuke pratiṣṭhānaṃ saktirālīnacittatā|

ratnatritayaśīleṣu taddṛṣṭyabhiniveśitā||1-60||



[18] śūnyatayāṃ viśā(ṣā)daśca tadvirodhaśca viṃśatiḥ|

kalaṅkā yasya vicchinnāḥ saptamīmetyasau bhuvam||1-61||



[19] trivimokṣamukhajñānaṃ trimaṇḍalaviśuddhitā|

karuṇā mananā dharmasamataikanayajñatā||1-62||



[20] anutpādakṣamājñānaṃ dharmāṇāmekadheraṇā|

kalpanāyāḥ samudghātaḥ saṃjñādṛkleśavarjanam||1-63||



[21] śamathasya ca nidhyaptiḥ kauśalaṃ ca vidarśane|

cittasya dāntatā jñānaṃ sarvatrāpratighāti ca||1-64||



[22] śa(sa)kterabhūmiryatrecchaṃ kṣetrāntaragatiḥ samam|

sarvatra svātmabhāvasya darśanaṃ ceti [viṃśatiḥ]||1-65||



dvitīyāt 'viṃśati' śabdādūrdhvaṃ guṇāḥ......ātmagrahādayo ‘viṃśatiḥ’| ‘kalaṅkāḥ’ doṣāḥ| yasya ‘vicchinnāḥ’ prahīṇāḥ| trivimokṣamukhajñānādayaśca viṃśatiḥ gunāḥ (ṇāḥ) paripūrṇāḥ sa saptamīṃ bhūmiṃ prāpnotīti samāsato'rthaḥ|



‘ graho’'bhiniveṣaḥ(śaḥ)| tasya viśeṣaṇamātmādirāyatanaparyantaḥ|

śāśvatoccheda..........................ratnādi (?) dṛṣṭiḥ| tasyāṃ ‘abhiniveṣi (śi)tā’ niśrayaḥ| ‘viṣādaḥ’ khedaḥ| ‘tadvirodhaḥ’ śūnyatāyā bādhanam| ‘samaṃ’ iti sahetyarthaḥ|



tatra kalaṅkanirdeśānāmā(ma)rthaḥ| ātmagrāhaḥ| sattvagrāhaḥ| jīvagrāhaḥ| pudgalagrāhaḥ| ucchedagrāhaḥ| śāśvatagrāhaḥ| nimittagrāhaḥ| hetugrāhaḥ| skandhagrāhaḥ| [dhātugrāhaḥ| āyatanagrāhaḥ|] traidhātuke adhyavasānam| traidhātuke ālayaḥ| buddhidṛṣṭiniśrayaḥ| dharmadṛṣṭiniśrayaḥ| saṅghadṛṣṭiniśrayaḥ| śīladṛṣṭiniśrayaḥ| śūnyā dharmā iti viṣāḍhaḥ| śanyatāvirodhaśceti|



guṇānirdeśānāmarthaḥ| śūnyatāparipūrtiḥ| ānimittasākṣātkriyā| apraṇihitajñānam| [trimaṇḍalaviśuddhitā| karuṇā| mananā]| sarvadharmasamatādarśanam| bhūtanayaprativedhaḥ| anutpādakṣāntijñānam| ekanayanirdeśaḥ| sarvadharmāṇāṃ kalpanāsamuddhātaḥ| saṃjñādṛṣṭivivartaḥ| kleśavivartaḥ| śamathanidhyaptiḥ| vipaśyanākauśalyam| dātucittatā| anunayasyābhūmiḥ| yathecchakṣetragamanam| tatra cabuddhaparṣanmaṇḍe[svātmabhāva]darśanamiti||



[23] [sarvasattvamanojñāna] mabhijñākrīḍanaṃ śubhā|

buddhakṣetrasya niṣpattirbuddhasevāparīkṣaṇe||1-66||



[24] akṣajñānaṃ jinakṣetraśuddhirmāyopamā sthitiḥ|

sañcintya ca bhavādānamidaṃ karmāṣṭadhoditam||1-67||



iti| ‘śubhā niṣpattiḥ’ iti sambandhaḥ| pariśuddhetyarthaḥ| ‘aṣṭādhā’ iti vacanāt āṣṭaveva parikarmāṇyaṣṭamyām| tadyathā| sarvasattvacittānupraveśaḥ| abhijñācittā [nukriḍanam|]| buddhakṣetraniṣpādanam| buddhānāṃ sevā ca parīkṣaṇaṃ cetyekīkriyate| indriyaparāparajñānam| buddhakṣetrapariśodhanam| māyopamasya samādherabhīkṣṇaṃ samāpattiḥ sañcitya bhavo[pa]pattiśca| dvividhaṃ buddhakṣetram| ādau bhājanalokaḥ paścāt sattvaloka iti|



[25] praṇidhānānyanantāni devādīnāṃ rutajñatā|

nadīva pratibhānānāṃ garbhāvakrāntiruttamā||1-68||



[26] kulajātyośca gotrasya parivārasya janmanaḥ|

naiṣkramyabodhivṛkṣāṇāṃ guṇapūreśca saṃpadaḥ||1-69||



aṣṭamānantaraṃ navamī| tasyāḥ parikarmāṇi dvādaśa| anantaṃ praṇidhānam| devādirutajñānam| paripūrṇaṃ pratibhānam| garbhāvakrāntisampat| kulasaṃpat| jātisaṃpat| gotrasaṃpat| parivārasaṃpat| janmasaṃpat| naiṣkramyasaṃpat| bodhivṛkṣasaṃpat| guṇapūrisampacca|



[27] navabhūmīratikramya buddhabhūmau pratiṣṭhate|

yena jñānena sā jñeyā daśamī bodhisattvabhūḥ||1-70||



‘navabhūmīḥ’ iti gotrādibhūmiḥ| tatra gotrabhūmiḥ nirvāṇagotrakāṇam| aṣṭamakabhūmiḥ śrotaāpattiphalapratipannakasya| darśanabhūmiḥ śrotaāpannasya| tanubhūmiḥ sakṛdāgaminaḥ| vītarāgabhūmiranāgāminaḥ| “kṛtaṃ karaṇīyaṃ” iti jñānāt kṛtāvī arhan| tasya bhūmiḥ kṛtāvibhūmiḥ| śrāvakabhūmiḥ śrāvakasya| saiva ṣaḍvidhā pratyekabuddhasya| bodhisattvabhūmiḥ bodhisattvasya| pūrvoktā navabhūmayaḥ| etā navabhūmīratikramya yena jñānena bodhisattvo buddhabhūmau pratiṣṭhito bhavati sā daśami bodhisattvabhūmiḥ| iti bhūmisambharaḥ|



prati[pakṣa]madhikṛtya śāstram-



[28] pratipakṣo'ṣṭadhā jñeyo darśanābhyāsamārgayoḥ|

grāhyagrāhavikalpānāmaṣṭānāmupaśāntaye||1-71||



‘abhyāso’ bhāvanā| grāhyo, grāhakaḥ| darśanamārge dvau grāhyavikalpau| vastumātrādhiṣṭhānaḥ pratipakṣadhiṣṭhānaśca| dvau grāhakavikalpau| pudgaladravyādhiṣṭhānaḥ pudgalaprajñaptyadhiṣṭhānaśca| [evaṃ bhāvanāmārge vikalpa]prahāṇāya aṣṭau pratipakṣāḥ| pratipakṣasambhāraḥ||



tatra darśanamārge tathatādīnāṃ rūpādīnāṃ svapnādīnāṃ ca grāhyavastūnāmupalambho vikalpaḥ| taddharmatopalambhalakṣaṇo'nupalambhaḥ pratipakṣaḥ| dānādīnāṃ buddhadharmaparyantānāṃ pratipakṣavastūnāmupalambho vikalpaḥ| anupalambhaḥ pratipakṣaḥ| a................anupalambhapratipakṣaḥ| nāmasaṃketavyavahārāderupalambho vikalpaḥ| anupalambhaḥ pratipakṣaḥ| bhāvanāmārge tu na sthitā nāsthitāḥ sarvadharmā asthānayogena| dharmadhātuyogenetyarthaḥ| iti grāhyavastūnāmanupalambhaḥ| dānādīnāṃ pratipakṣavastūnāmanupalambhaḥ| śrota āpanna.......pudgalaprajñaptyāśrayāṇāṃ śrotaāpattiphalādīnāmanupalambhaḥ | iti pratipakṣasaṃbhāraḥ| samāptā ca saṃbhārapratipattiḥ||



niryāsyatītyetena niryāṇapratipattiḥ prastāvitā| tāmadhikṛtya śāstram-



[29] uddeśe samatāyāṃ ca sattvārthe yatnavarjane|

atyantāya ca niryāṇaṃ niryāṇaṃ prāptilakṣaṇam||1-72||



[30] sarvākārajñātāyāṃ ca niryāṇaṃ mārgagocaram|

niryāṇapratipajjñeyā seyamaṣṭavidhātmikā||1-73||



etadāha| evamukte ityādinā subhūtiravocaditi| kimavocata ? mahāyānamityādi| yasmādanena sadevamānuṣāsuraṃ lokamabhibhūya bodhisattvo niryāsyati| tasmādidaṃ yānaṃ mahāyānamityucyate| abhibhūya niryāsyatīti samānakāle ktvāpratyayaḥ| saṃmīlya hasatītyādivat| kasmādasau sarvalokamabhibhavati ? tadalabhyasya māhātmyasya lābhāt| kiṃ punastat ? sattvarāśeragratāsaṃpādanam| sattvarāśimahattayā prahāṇamahattayā adhigamamahattayā ca mahat| itīdamuddeśaniryāṇam||



ākāśamahattayā tanmahāyānamiti| tad yānaṃ mahaducyata iti sambandhaḥ| ākāśasamatayeti| kathaṃ samatā ? yathākāśaṃ na digbhirbhidyate| avarṇasaṃsthānamapratighamanirdarśanamanantamamadhyanna hīyate na vardhate notpadyate na nirudhyate na kāmadhātuparyāpannaṃ na rūpadhātuparyāpannaṃ nārūpyadhatuparyāpannam| tathaiva mahāyānam| tasmādyathākāśasamatayā mahattadyānam| iti samatāniryāṇam|



yathā ākāśe ityādi| ākāśa avakāśo'ntarbhāvāt| mahāyāne avakāśaḥ| tena teṣāmarthakaraṇāt| lokadhātubhiḥ saṃkhyābhirdigbhiścāparicchinnatvāt| aprameyā asaṃkhyeyā aparimāṇāḥ| paryāyeṇeti prakāreṇa| kathaṃ ca tāvatāmavakāśaḥ yataḥ sattvāsattayā ākāśāsattā| ākāśāsattayā mahāyānāsattā| mahāyānāsattayā sarvadharmāsattā| iti hi sattvāścākāśaṃ ca mahāyānaṃ ca sarvadharmāścārūpiṇo'nidarśanā apratighā ekalakṣaṇā yadutālakṣaṇāḥ| evamiyatā sattvānāṃ mahāyāne avakāśaḥ| iti sattvārthaniryāṇam||



naivāsyetyādi| āgamaḥ āgamanam| nirgamaḥ nirgamanam| sthānaṃ gatinivṛttiḥ| trayaṃ mahāyānasya nāsti| acalā hi sarvadharmāḥ| yatasteṣāṃ prakṛtirna kvacidgacchati na kutaścidāgacchati na kvacittiṣṭhati| pariṣyandaścābhogaḥ| iti anābhoganiryāṇam|



evamasyetyādi| evamityākāśasyaiva| asyeti mahāyānasya| pūrvānta ityatīto'rthaḥ| aparānta ityanāgato'rthaḥ| madhyaḥ pratyutpannaḥ| trayamapyetanmahāyānasya nopalabhyate| trayadhvasamaṃ tadyānaṃ tasmānmahāyānam| kathaṃ tryadhvasamam ? yato'tīto'rthotītārthenā (na) śūnyaḥ| anāgato'rtho'nāgatārthenā(na) śūnyaḥ| anāgato'rtho'nāgatārthenā(na) śūnyaḥ| pratyutpannaḥ pratyutpannena| tryadhvasamatā tryadhvasamatayā| mahāyānaṃ mahāyānena| bodhisattvo bodhisattvena śūnyaḥ| na ca śūnyatā atītā va anāgatā vā pratyutpannā vā| na tasyāṃ saṃkleśa upalabhyate na vyavadānam| na saṃsāro na nirvāṇam| tasmāt trayadhvasamaṃ tadyānam| ityantābhāvādatyantaniryāṇam|



atha khalu bhagavān ityādi| atra bhagavānāha| yānaśabdārthanirdeśe subhūteḥ sādhukāraṃ datvā atra śikṣitvetyādinā prāptiniryāṇaṃ praratauti| atra sarvajñateti sarvākārajñatā| atha khalvityādinā pūrṇasya praśnaḥ| prajñāpāramitādhikāre mahāyānasya pareṣāmaprastutatvāśaṅkānivṛttyarthaḥ| buddhānubhāvād bhagavan ityetatparyantena parihāraḥ| anulomaṃ nirdiśasi iti tvaṃ hi arvadharmān mahāyānaniḥsvabhāvān nirdiśasi| niḥsvabhāvatājñānaṃ ca teṣāṃ prajñāpāramitaiva| tasmādanulomaṃ nirdiśasīti bhāvaḥ| api tu khalu punarityādinā prakṛtameva prāptiniryāṇamadhikṛtya tasyāṃ pāptau dvādaśaviśeṣān dvādaśabhirvākyairāha| ata eva viśeṣadyotanārtho'pituśabdaḥ| tatra api tu khalvityādi prathamam| tatkasyetyādi dvitīyam| rūpaṃ bodhisattva ityādi tṛtīyam| evaṃ bhagavannityādi caturtham| buddha ityādi pañcamam| yathā ātmetyādi ṣaṣṭham| evamabhāvasvabhāvāḥ sarvadharmā iti saptamam| katamattadityādyaṣṭamam| evameteṣāmityādi navamam| tatkimityādi daśamam| na cetyādyekādaśam| sa cetyādi dvādaśam| kalpiteṣu anabhiniveśābhyāsaniṣṭhāyāṃ tadabhiniveśajanmanaḥ parantatrasya sarvathā nivṛttau sarvākarajñatā bodhisattvena prāpyata iti samudāyārthaḥ|



avayavārthastūcyate| uktaṃ bhagavatā “atra mahāyāne śikṣitvā atītānāgatapratyutpannā bodhisattva mahāsattvāḥ sarvākārajñatāmanuprāptā anuprāpsyanti anuprāpnuvanti ceti| tatra na pūrvānta upalabhyate nāparānto na madhyaḥ| tato na sattvā na sarvadharmā na bodhisattvaḥ” iti| sattvāśca sarvadharmāśca bodhisattvaśca pūrvāntāparāntamadhyāni ca sarvametadadvaidhīkāram| tasmātpūrvāntādiṣu bodhisattvo nopaitīti prathamasyārthaḥ| tatkasya hetoriti| tatpūrvāntādīnāmasattvaṃ kutaḥ ? hetumāha| rūpāparyantatayetyādi| rūpādaya ākāśa(śa)samāḥ| rūpādiśūnyatāmupādāya| ata ete'paryantāḥ| pūrvāntāparāntamadhyarahitāḥ| evaṃ bodhisattva iti dvitīyasyarthaḥ||



rūpādikaṃ bodhisattva iti nopaiti nāvagacchati| yasmāt idamapi na vidyate nopalabhyate rūpādi śūnyatāmupādāya| na hi śūnyatāyā rūpādikamasti nāpi bodhisattva iti tṛtīyasyārthaḥ||



evamiti pratibhāsamānena rūpeṇa| bodhisattvadharmamiti| bodhisattvākhyarūpādi| sarveṇeti skandhadhātvādivargabhedena| sarveṇa sarvamiti sarvayathā bhavati pūrṇāvayavatvād vargāṇām| punaḥ sarvamiti teṣu vargeṣvekaikam| sarvaṃ sarvatheti svena svena itaretaraiśca sarvairanupalabhamānaḥ| taiḥ śūnyatvāt| sarvajñatāmapīti sarvākārabhūtāmapi| so'ham ityādi| taṃ dharmamiti bodhisattvākhyam| prakaraṇādgamyate prajñāpāramitāmapi sarvākārajñatāmapīti| dharmamiti bodhisattvākhyam| dharmeṇeti prajñāpāramitākhyena| dharme iti sarvākārajñatākhye prāptasya| avavadiṣyāmi prāptaye| naiva kaścitkenacitkvacidityarthaḥ| evameva vādābhāva anuṣṭhānābhāvānna kascinna kenacinna kvacitprāpnotīti caturthasyārthaḥ||



buddha iti buddhatvaṃ sarvākārajñatetyarthaḥ| nāmadheyamātramiti| arthaśūnyaṃ nāma| tathāhi nārthasya svabhāvo nāma prāksaṅketārthamātradarśanāt| nāpi nāmnaḥ svabhāvoārthaḥ| aviditārthasya nāmnaḥ kevalasyaiva pratīteḥ| asatyepi cārthe śabdaprayogāt| nirarthakaṃ nāma| ata eva tacca nāmadheyamanabhinivṛttaṃ nāmadheyatvenāsiddham| ato'nabhinivṛttena bodhisattvanāmnā anabhinirvṛttaṃ sarvākārajñatā nāma na prāpyata iti pañcamasyārthaḥ|



evaṃ tāvatpañcabhirvākyairdharmanairātmyamukhena nāmadheyamukhena ca kalpitasya prāptiḥ pratiṣiddhā| pugalanairātmyamukhenāpi tatpratiṣedhāya ṣaṣṭhaṃ coktam| yathā ātmā ātmeti ca bhagavannucyate ātyantatayā ca bhagavannanabhinirvṛtta ātmeti| atyantatayetyekāntena| anabhinirvṛtta ityasadbhūtaḥ| yathālakṣaṇamasattvāt| yathāśabdāt prakaraṇācca gamyate tatha sarvadharmā bodhisattvaśceti||



paratantrasvabhāvamadhikṛtya saptamaṃ coktam| evamabhāvasvabhāvāḥ sarvadharmaḥ iti| kutaḥ etat ? yato mahatyorbhagavatyordvādaśabhirebhirvākyairuddeśaḥ subhūtinā kṛte tata eṣāṃ dvādaśānāmabhidhānakāraṇapraśneṣu śariputreṇa kṛteṣu thavirasubhūtiḥ kāraṇāni krameṇa bruvāṇaḥ saptamasthānakena kāraṇena ‘abhāvasvabhāvāḥ sarvadharmā iti’ praśnamanudyābhāvasvabhāvatāyāṃ kāraṇamuktvā ‘anena paryāyeṇa, śāriputra, abhāvasvabhāvāḥ sarvadharmāḥ’ ityupasaṃhāraṃ kṛtavān| tata eṣa pāṭhaḥ pratīyate| subhūteḥ praśnānuvādakāraṇākhyānatadupasaṃhārā iha jñāpakā na tūddeśaḥ| uddeśe'pi saptamavākyasya prāyeṇa pāṭhabhraṃsā(śā)t| yataḥ saptamavākye trayo viplavāḥ kālena jātāḥ| uttareṇa granthena sahaikavākyatā prathamo viplavaḥ| ekavākyatārthe prathamāṃ vibhaktimapanīya ṣaṣṭhivibhaktiḥ kṛteti dvitīyo viplavaḥ| abhāvasvabhāvatāṃ cāpanīya asvabhāvata paṭhiteti tṛtīyo viplavaḥ| arthaṃ brūmaḥ| evamiti paratantreṇa svabhāvena abhāvasvabhāva eṣāmiti abhāvasvabhāvāḥ sarvadharmāḥ| yadāha| nāsti samyogikaḥ svabhāvaḥ pratītyasamutpannatvāditi| kāraṇasaṃnidhiḥ saṃyogastasmin satyeva bhavatīti saṃyogikaḥ| saṃyogiko yaḥ svabhāvaḥ so'bhāvaḥ kāraṇaviyoge satyabhāvāt| api ca| yaḥ pratītyasamutpannaḥ so'nityatvāt paścādabhāvaḥ| na ca vidyamānasya paścādabhāvo ghaṭate virodhāt| tasmādekakṣaṇa eva yo bhāvaḥ sa ekakṣaṇāntareṣvabhāvaḥ| tasmādabhāva eṣāṃ svabhāvaḥ| kiṃ ca, yadanityaṃ tat duḥkhaṃ duḥkhaṃ ca prahātavyam| tato'pyabhāvasvabhāva eṣām| tasmātparatantreṇāpi svabhāvena bodhisattvo na prāpnotīti saptamasyārthaḥ||



nanviyamabhāvasvabhāvatā kalpitasyāpi rūpādeḥ prāpnoti| yataḥ kulālāda ghaṭaḥ kuvindātpaṭa utpadyamāno dṛśyate| ata āha| katamattadityādi| katamattatkalpitam| rūpādi yat a[na]bhinirdhūttam| naiva kiñcit sarvaṃ kalpitamasaṃskṛtamityarthaḥ| ata eva nirdeśavākye subhūtinā yuktiruktā-asaṃskṛtāḥ sarvadharmāḥ saṃskarturabhāvāditi| kulālakuvindāderapi kalpitasyāsatvādityarthaḥ| tasmātkalpitasyotpādanirodhādipratiṣedho'ṣṭamasyārthaḥ|



asyāṃ tu bhagavatyāṃ grāhyatāpi kalpitasya pratiṣiddhā| bālagrāhyatvāt tasya| aṣṭamādūrdhvaṃ trīṇī vākyāni pariniṣpannaṃ svabhāvamadhikṛtya evamityādi| evamiti kalpitena svabhāvena eteṣāmiti paratnatrarūpāṇāṃ yā asvabhāvatā śūnyatā sā'nabhinirvṛttiriti| sa pariniṣpannasvabhāva ityarthaḥ| yadyevaṃ tadā dharmatāyā dharmādavyatirekād bhrāntikṣaye śūnyatāpi kṣīyeta| atha śūnyatā śāśvatī tadā tadavyatirekād bhrāntikṣaye śūnyatāpi kṣīyeta| atha śūnyatā śāśvatī tadā tadavyatirekād bhrāntirapi śāsva(śva)tī bhavedityata āha| yā cetyādi| yatpariniṣpannaṃ rūpaṃ na te bhrāntisvabhāvāḥ paratantrā dharmā ityarthaḥ| tadevaṃ śūnyatāyāḥ paratantrādavyatirekapratiṣedho navamasyārthaḥ||



tatkimityādi| avyatireke niṣiddhe vyatirekaḥ syāt| tatkimiti tadā katham| anabhinirvṛttimiti śūnyatāmātraṃ bodhisattvam| anabhinirvṛttyāmiti śūnyatāmātraṃ prajñāpāramitāyāmavavadiṣyāmi| na kathaṃcit| nahi jāta śakyo'vavaditum| nāpi jāto'rthaḥ prajñāpāramiteti vyatirekapratiṣedho daśamasyārthaḥ|



nanu paratantrarūpaṃ bhrāntireva| nirvṛttāyāṃ ca bhrāntau prāptistadā ka āśrayaḥ śūnyatāyāḥ ? atha nirāśrayā na tarhi kasyacit dharmatā| ko vā tasyāḥ śaśaviṣāṇādviśeṣa ? śaśaviṣāṇakalpasya ca bodhisattvasya kutaḥ prāptirityāha| na cetyādi| sarvadharmā iti jñeyāḥ skandhādayaḥ| buddhadharmā iti prāptavyā daśabalavaiśāradyādayaḥ| bodhisattvadharmā iti pūrvalabdhā guṇāḥ| yo vā bodhāya carediti bodhisattvaḥ| sarva ete prāptikāle'nabhinrivṛtito'nyatreti śūnyatāvyatirekeṇa nopalabhyante| suviśuddhajñānāvyatirekiṇī sarvaśūnyataiva tadānīṃ khyātītyarthaḥ| idamapyanena sūcitam| ya eṣa buddhabodhisattvapṛthagjanāvasthānagāmitvāddharmadhātuvadeva śāsva(śva)taprakāśastasyāsau dharmatā| yāvatparatantrastāvatparatantradharmatā ucyate| parato buddhadharmatā| svābhāvikaśca kāyo buddhānāmucyata ityamekadaśasyārthaḥ|



dvādaśaṃ vyaktam| sa cedityata ārabhya tatkasya hetorityataḥ prāk| atra cittaṃ nāvalīyata ityādibhiḥ pañcabhiḥ padaiḥ śamathasya pañcākārā ucyante| na bhagnapṛṣṭhī bhavatīti| ekapadena catvāra ākārāḥ| śamayati vyupaśamayati ekotīkaroti cittaṃ samādadhātīti| eṣāmabhāve samādhaye cittasya paścābhdaṅgaprasaṅgāt| atastaireva caturbhiḥ pṛṣṭhabhaṅgapratiṣedhāt na bhagnapṛṣṭhībhavati mānasam| evaṃ ṣaḍbhiḥ padairnavākāraḥ śamatha uktaḥ| bhūtapratyavekṣaṇālokaḥ udyotaḥ| udyotāt trāsastadakaraṇam| akaraṇe[na] pratiṣedhakaraṇāt| tato nottasyatītyekena padena vipaśyanā| na santrasyati na santrāsamāpadyata iti padadvayena yuganaddho mārgaḥ| tathā hi na saṃtrasyatīti na samādhestrasyati tadatyāgāditi śamathāṅgaḥ| saṃprajñānāt trāsaḥ saṃtrāsaḥ| tannāpadyata iti vipaśyanāṅgaḥ| carati prajñāpāramitāyāmiti uddeśaḥ| śeṣeṇa nirdeśaḥ| bhāvayatīti śamathena| upaparīkṣata iti vipaśyanayā| upanidhyāyatītyupanirīkṣamāṇo nipuṇaṃ dhyāyati yuganaddhena mārgeṇeti| dvādaśasyārthaḥ|



asyopapattaye trayodaśaṃ coktam| tatkasya hetorityata ārabhya prāk sarvākārajñatāniryāṇā(ṇā)t| tatkasya hetoriti praśnaḥ| uttaraṃ yasminhītyādi| imān dharmāniti sarvadharmān prajñāpāramitāyāṃ saṃmukhībhūtāyām| rūpaṃ kalpitaṃ yāvadvijñānaṃ yāvadbuddhadharmān nopaitīti nopalabhate, tadapratibhāsāt| nopagacchati na vikalpayati nirvikalpatvāt prajñāpāramitāyaḥ| iti svabhāvavikalpau pratiṣiddhau| viśeṣavikalpau pratiṣeddhumāhaḥ| na rūpāderutpādanirodhau| pūrvvamutpanno rūpādiridānīṃ niruddha iti na paśyati| kalpitasya hi yathālakṣaṇamasatvādutpādanirodhau na staḥ| tasmādubhau na paśyati| nanu paratantrasyānivṛttau duṣpariharaḥ kalpitasya pratibhāsaḥ| tatkutastannopeti ? atha ṣaḍbhirvākyaiḥ kalpiteṣvanabhiniveśābhyāsāttadabhiniveśajanmanaḥ paratantrasya tadānīṃ nirvṛtiriṣyate| apūrvasyānutpadātpūrvasya ca svarasena vyayāt| tau tarhyanutpādavyayau tasya svabhāvau abhāvasvabhāvāḥ sarvadharmā iti paratantraṃ svabhāvamadhikṛtya vacanāt| sarvametaccetasi nidhāya pṛcchati tatkasya hetoriti| uttaraṃ tathā hityādi| yau hi rūpāderanutpādavyayau tau tasyābhāvau| abhāvau ca na bhāvau virodhāt| yatpunaruktamabhāvasvabhāvāḥ paratantrā iti| abhāvadvayavyabhicārastatra svabhāvārtho na punastādātmyaṃ virodhāt| evamabhedaṃ pratiṣidhya bhedapratiṣedhāyāha| ityanutpādavyayau ca rūpādiśca advayametad advaidhīkāramiti| nanu tadānīṃ rūpāderabhāvādadvayībhāvo na yukta ityata āha| yatpunarityādi| naṭra paratantraṃ rūpādi gṛhyate| kiṃ tarhi ? yadadvayamutpādavyayavirahāt pariniṣpannamityarthaḥ| pariniṣpanno hi svabhāvo dharmāṇāṃ kalpitābhāvalakṣaṇaḥ| anutpādavyayāvapi dharmāṇāmabhāvalakṣaṇau| tata ekarasatvādeṣāṃ trayāṇāmadvayībhāva iti bhāvaḥ| iti prāptiniryāṇam||



sarvākārajñātāniryāṇamidānīṃ vaktavyam| tatrādau catvāro dharmā upaparīkṣaṇīyāḥ| katamo bodhisattvaḥ katamā sarvākārajñatā katamā prajñāpāramitā katamā upaparīkṣaṇeti| tatra bodhireva sattvastenocyate bodhisattvaḥ| tayā bodhyā yatsarvadharmāṇāṃ sarvākārajñānaṃ nirabhiniveśaṃ sā tatra sarvākārajñatā| āratā āramitā| grasitaskabhitādivacchāndasa ihāgamaḥ| vikalpādyaḥ (dye)pāntīti pāḥ| vikalpapratipakṣā dharmāḥ| tebhyo'pyāratā viratā yā prajñā seha prajñāpāramitā| yatsarvadharmānnityasukhātmaśāntaśūnyanimittapraṇihitaviviktānāṃ pratyekaṃ tadviparītānāṃ ca ṣoḍaṣānāmārāṇāṃ pratiṣedhena vyupaparīkṣate| tadatropaparīkṣaṇaṃ mahatyorbhagavatyoruktam| tatrordhvamadharamupaparīkṣaṇaṃ tayoruktam| tadevāsyāṃ darśayitumāha| evaṃ bhagavannityataḥ prabhṛti atha khalvāyuṣmān ityataḥ prāk| arthaḥ pūrvavat| atha khalvāyuṣmānityadi| tena hīti yenādvayasyaiṣā gaṇānā kṛtā| advayaśca dharmadhātuḥ| tena kāraṇena bodhisattvopyanutpādaḥ| utpādavirahāddharmadhāturityarthaḥ| paratantrastu svabhāvo neha gaṇyate| tasya paramārthatvāt| paramārthasya nehādhikārāt| kotra doṣa iti cedāha| yadi cet ityādi| duṣkarasya karmaṇaścārikā caraṇam| tāṃ kiṃ kasmāccarati ? prayogavīryeṇa| āsṭāṃ prayogavīryam| yāni duḥkhāni karacaraṇaśiraḥ śarīradānāni satvānāṃ kṛtaśaḥ sattvānāmarthāya tāni vā pratyanubhavituṃ kasmādutsaheta| saṃnāhavīryeṇāpi tadā duṣkaracārikāṃ na carenna vādyavaset| tathā hi kāraṇaparatantratvenāparamārthatvāt| aparamārthasya cānabhyasanīyatvāt| viśeṣato duṣkarasyeti codyam| evamukta ityādinā subhūteḥpariṣkārāḥ| tatrānabhyupagamena prathamo nāhamityādinā| yo hi duṣkaracārikāmicchati tasya sā na syādityaniṣṭāpādanaṃ doṣaḥ syāt| na hīti| kuto necchasīti cet| duṣkarasaṃjñayā duṣkaraṃ carato vipratisāriṇaḥ samyaksambodhervyāvṛttiprasaṅgāt| nāpītyādinā dvitīyaḥ parihāraḥ| na bhavatīti na niṣpadyata ityarthaḥ| api tu ityādinā tṛtīyaḥ| punaraparamityādinā caturthaḥ| yathā ātmetyādi| sarvaduḥkhāni sarvasāśravāḥ pañcaskandhāḥ| tebhyaḥ sarvebhyaḥ parimocayitavyāḥ| sarveṇeti dhātugatiyonyādibhedena| sarveṇa sarvamiti sarva yathā bhavati tisṛbhirduḥkhātābhiḥ| sarvatheti sarvavyavasāyaiḥ sarvamiti niravaśeṣaṃ mocayitavyāḥ| duḥkhaskandhāditi duḥkharāśeḥ| cittapradoṣaḥ pratighaḥ| yathā ātmā na vidyate sarveṇeti ātmasattvajīvapoṣapuruṣādibhedena| sarveṇa sarva yathā bhavati dṛśyādṛśyabhedāt| sarvatheti skandhadhātvādibhyo bhedena| abhedena ca| kathamabhedena sarvaṃ yathā bhavati ? prativargaṃ samastebhyo vyastebhyaśca yathā ātmā tathā sarvadharmā na vidyante| sarveṇeti skandhadhātvādivargabhedena sarveṇa sarva yathā bhavati| vargāṇāṃ paripūrṇāvayavatvāt| punaḥsarva yathā bhavati prativarga te sarva ityarthaḥ| sarvatheti| sarveṣu prabhedeṣu ātmani pareṣu ca samastavyasteṣvityarthaḥ| tadevaṃ duṣkara-cārikācaraṇā bhāvaprasaṅga(ṅgāḥ) catvāra uktāḥ| caturthena parihāreṇaitadapi sūcitam| duṣkaracārikāyā apyanutpāda eva tattvaṃ tadeva tattvaṃ paśyatā sā caritavyā yatāsau śaktā ca bhavenmahāphalā ca| anutpāde sarvaduḥkhānāmapratibhāsanāt tattvadarśanācca| sarvākārasarvadharmavikalpaprabiṣedhāya hetuḥ sthaviro yadapyāyuṣmān ityetadārabhya sannihitādevamuktaḥśabdāt prāk| atra sarvajñatāpīti sarvākārajñatāpi buddhopītyarthaḥ| tataḥ prāptivikalpapratiṣedhārthamāha| evamukta ityata ārabhya atyaṃtaṃ pratibhātīti yāvat| sarvajñateti sarvākārajñatā anuprāptaiva bhavatītyādita eva sarveṣāṃ dharmadhātumātratvāt dharmadhātośca prakṛtyaiva sarvathā viśuddhatvāditi bhāvaḥ| evamukta ityādinā subhūteruttaram| anutpannasya dharmasyeti bodhisattvākhyasya dharmadhātoḥ| prāptimiti prāptatvaṃ| nāhamicchāmi nāpyabhisamayamiti nāpi prāptābhisamayam| yadihīccheyaṃ tadānutpādamicchato me prāptiḥ prasajyeta| naiva tvicchāmīti na yuktaḥ prāptiprasaṅgaḥ| yuktimapyāha nāpītyādinā| sarva eva dharmo'nutpāda ityasmin pakṣe hyeṣaḥ prasaṅgaḥ| tatra anutpannena bodhisattvena anutpannā sarvākārajñatā nāpi prāpyate| ayuktatvāditi bhāvaḥ| ubhayoraṇā[nā]dimattvena prāptyayogāt| āheti śāriputra āha| kiṃ punarityādi| yastūbhayoranutpannatve prāptirayuktā| tatkimanyatarotpattau yuktetyarthaḥ| āheti subhūtiranyatarotpattipakṣaṃ vimocayitumāha kiṃ punarityādi| evakāro bhinnakramatvādantaṃ netavyaḥ| anutpanno dharmaḥ paścādutpanno vā syāt paścādanutpanna eva vā| tatra dvītīyavikalpe kathamanyatarotpatiḥ ? ādye tu vikalpe dharmadhātorutpattivirodha iti bhāvaḥ| tasmādubhayoranutpādāt sādhūktaṃ nāpyanutpannena dharmeṇānutpannā prāptiḥ prāpyata iti yuktaḥ prāptivikalpapratiṣedhaḥ| tasmātsarvadharmāṇāṃ paramārtho dharmadhātuḥ| sa ca prakṛtiprabhāsvaratvādanādinidhanatvācca na prāpyate nāpi prāpnoti, kevalaṃ draṣṭavyaḥ| yattasya darśanaṃ saiva kalpitānāṃ sarvadharmāṇāmanupalabdhiḥ| saiva niratiśayā prajñāpāramitā| tayā parikalpitadharmābhiniveśakṣayāttadabhiniveśahetukāḥ sarvāvaraṇasaṃgrāhiṇaḥ sarvābhūtaparikalpāḥ paratantrākhyāḥ kriyante| pūrveṣāṃ svarasanirodhāt| kāraṇābhāvena pareṣāmanutpādāt| tataḥ prakṛtiprabhāsvaropi bodhisattvākhyo dharmadhāturāgantukairāvaraṇamalairmalinīkṛtaḥ| tena teṣāṃ kṣaye sati tatra kṣayalakṣaṇā viśuddhirapūrvatvāt prāpyate| tadyathā prakṛtyā viśuddhamākāśamāgantukaistuhinarajastamo'bhradhūmādibhirāvaraṇairmalinīkriyate| paścāttadapāye [kṣaya ?]lakṣaṇā viśuddhistena prāpyate| sarvavibhramanivṛttau ca suviśuddhasarvadharmadharmatājñānalakṣaṇā sarvākārajñatā yāpūrvatvāvdodhisattvena labhyate| saiva tasyā viśuddherātmabhūtāyāḥ saṃvedanāprāptyabhisamayaḥ saṃpadyata iti siddhāntaḥ|



tatredānīmāgantukāvaraṇaviśuddhiḥ sthavirābhyāṃ vaktavyā| tāṃ śāriputra ārabhate| āheti śāriputra āha| kiṃ punarityādi| utpadyata ityutpādaḥ| para[ta]ntraḥ svabhāvaḥ| kiṃ punaḥ paścādanutpādaḥ ? kāraṇābhāvādanutpatterityeka pakṣaḥ| utāho'nutpādaḥ ? sarvākārajñatā teṣāṃ dharmaḥ| pūrvamanutpannatvādyaḥ paścādutpadyata iti dvitīyapakṣaḥ| tatrādye pakṣe anutpannāyāḥ sarvākārajñatāyāḥ kutaḥ prāptiḥ ? dvitīyapakṣe sarvākārajñatāyāḥ kāraṇaṃ vaktavyam| abhūtaparikalpaśca śāśvato bhavet kṣayābhāvāditi bhāvaḥ| subhūtirāheti parihāramāha| utpāda utpattiḥ dharmaḥ sarvākārajñatāyāḥ| anutpādo'nutpattiḥ dharmo'bhūtaparikalpasyeti ya eṣa bhedaḥ| nāsau pratibhāti jalpituṃ na rocate vaktum| sarvadharmaśūnyatālambane cittasantāne yaiva sarvabhrāntīnāṃ nivṛttiḥ saiva sarvākārajñatāyā utpattiḥ| ato'syā na kāraṇaṃ vaktavyam| nāpyabhūtaparikalpaḥ śāśvato bhavatīti bhāvaḥ| śāriputra āheti| jalpavikalpapratiṣedhāyāha| anutpādopītyādi| anutpādaḥ pramāna(ṇā)siddhatvātpratibhātyeva rocata eva vaktum| kuto na pratibhātīti kāṅkṣā praśnaḥ| āheti subhūtiruttaramāha| anutpāda evetyādi| jalpa iti mānasaḥ śabdaḥ| pratibhātīti jalpābhidheyaṃ vastu| pratibhānamiti sajalpā buddhiḥ| trayametadanutpāda eva sarvākārajñatāyāṃ dharmatāśarīreṇaiva sarvadharmāṇāṃ tasyāṃ pratibhāsāditi bhāvaḥ| evameva atyantaṃ pratibhātītyupasaṃhāraḥ| iti sarvākārajñatāniryāṇam||



evamukta ityādinā śāriputraḥ prakṛtameva subhūtervacanaṃ praśaṃsanmārganiryāṇaprastāvanāṃ karoti| sthāpayitavyo niḥsaṃśayaṃ gaṇayitavyaḥ| yato yata eveti yatra yatraiva sthāne niḥsarati uttarati na calati na bhraśyati na vi[ro]dhayati na vyākulayati| evamukta iti| evaṃ prastāvanāyāṃ kṛtāyāṃ etad iti mārganiryāṇe| aniśritā anabhiniviṣṭā dharmā yaistathoktāḥ| na vyativartanta iti na bhrasya(śya)nti| evamukta iti sarvadharmāniśritatāyāmuktayām| atreti anantaroktā sarvadharmā'niśritā cāsau paramatvātpāramitā ca| katameti ṣaṇṇāṃ pāramitānāṃ madhye katamā| sārvayānikī yānatrayasādhāraṇī| yaścaiṣā prajñāpāramitaiva| na taharyasyetyata āha| sarvadharmetyādi sugamam| iti hīti yata evaṃ tasmāt| avalīnatvaṃ viṣādaḥ kāṃkṣāyitatvaṃ saṃśayālutā| dandhāyitatvamapratipattiḥ| anyathātvaṃ parāṅmukhībhāvaḥ manasikāreṇeti nirvikalpena manasā| kathamāyuṣmannityādi vikalpakaṃ manasikāraṃ matvā śāriputrasyāyaṃ praśno manasikāreṇa viharantīti yāvat|



tata ūrdhvaṃ evamukta ityādinā subhūteḥ sādhukārapūrvakaṃ vacanam| tatra vistareṇa codyakaraṇāt sādhukāraḥ| api tvityādinā parihāraḥ| artha eveti| asmadiṣṭameva| icchālakṣaṇatvādarthasya| bhūtapadābhidhāneneti vikalpamanasikārasya viparyayo bhūtapadaṃ bhūtaṃ vastu| tasyābhidhānena savistareṇa| aniṣṭāpādanaṃ hi| codyam| neṣṭābhidhānamityupālambhaḥ| yuktitaśceyamicchati darśayituṃ svayameva pṛcchati| tatkasyetyādi| tabhdū tapadaṃ kutaḥ ? sattva ātmā sa iha dṛṣṭāntaḥ| manasikāro vikalpaḥ| sa dārṣṭāntikaḥ| asvabhāvatādirvaiditavyeti sādhāraṇaṃ hetukaṃ netavyaḥ| tatra asvabhāvatā svalakṣaṇaśūnyatā| lakṣaṇamanayorgrāhakatvam| ataśca yathā ātmano'svabhāvatā tathā manasikārasyāpi| grāhakatvāyogāditi hetuḥ| śeṣeṣu asvabhāvatvāditi hetuḥ| sabhdāvo bhāvatvaṃ tadviraho'sadbhāvatā| viviktatā abhāvatā acintyatā tadīyacintāyāṃ nirviṣayatvāt| anabhisaṃbodhanatā samyagjñānāviṣayata| ayathābhūtārthatvena mithyāvastutvenā bhisaṃbodhanaṃ saṃyagjñānamasyeti ayathābhutārthābhisaṃbodhanatā| aneneti yathoktena| evaṃrūpeṇeti bhūtārthapratyavekṣakeṇa| vihāreṇeti śamatharūpeṇa| itiśabdaḥ parivartaparisamāptyarthaḥ||



sarvākārajñatāyāṃ caryā caraṇam| cittotpādādayo daśārthāḥ| taddyotakaḥ parivartastatparivartaḥ||



[āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ] sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ prathamaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project