Digital Sanskrit Buddhist Canon

6. prajñāpāramitāsamāsaḥ

Technical Details
6. prajñāpāramitāsamāsaḥ



puṇyāni dānaprabhṛtīnyamūni

prajñāsanāthānyadhikaṃ vibhānti|

hiraṇmayānīva vibhūṣaṇāni

pratyuptaratnadyutibhāsvarāṇi || 1 ||



kriyāsu sāmarthyaguṇaṃ hi teṣāṃ

prajñaiva vistāriṇamādadhāti|

svārthapravṛttau viśadakramāṇāṃ

yathā manaḥsaṃtatirindriyāṇāṃ || 2 ||



kriyāsvayogyāni śarīrayantrāṇyā-

yurviyuktāni yathā na bhānti|

tathaiva kāryāṇi na bhānti loke

prajñāviyogena jadīkṛtāni || 3 ||



śraddhādikānāmapi cendriyāṇāṃ

prajñāgraṇī buddhirivendriyāṇām|

guṇāguṇān vetti hi tatsanāthaḥ

kleśakṣaye naipuṇametyataśca || 4 ||



prajñāviyogāt phalalālasānāṃ

naiva svatodānaviśuddhirasti|

tyāgaṃ parārthaṃ hi vadanti dānaṃ

śeṣastu vṛddhyārthamiva prayogaḥ || 5 ||



prajñāsamunmīlitacakṣuṣastu

dattvā svamāṃsānyapi bodhisattvāḥ|

naivonnatiṃ nāvanatiṃ prayānti

bhaiṣajyavṛkṣā iva nirviklapāḥ || 6 ||



evaṃ sa bhūmiṃ prathamāmupaiti

lokottarasyārthavidhipratiṣṭhām|

akrodhanaḥ prītisamṛddhacetā

dānairmahadbhirjagadarthacetāḥ || 7 ||



prāyeṇa yasyāṃ balacakravartī

bhavatyasaṃhāryamatiśca bodheḥ|

prajñāguṇādeśitasatpatho'tha

karmeṇa bhūmiṃ vimalāmupaiti || 8 ||



yasyāṃ prakṛtyaiva viśuddhaśīlaśca-

turmahādvīpapatiḥ sa bhūtvā|

narendracūḍāmaṇisatkṛtājñaḥ

sūryārhatāmeti yathā munīndraḥ || 9 ||



tataḥ paraṃ kāmiṣu daivateṣu

loke'pi ca dvitrisahasrasaṃkhye|

aiśvaryamāpnoti tataḥ paraṃ ca

bhūmiṃ viśodhya prabhavāṃ prabhāyāḥ || 10 ||



śīlasya śuddhiḥ kuta eva tasya

yaḥ prajñayā nāpahṛtāndhakāraḥ|

prāyeṇa śīlāni hi tadviyogād

āmarṣadoṣaiḥ kaluṣīkriyante || 11 ||



nātmārthamapyasti tu yasya śīlaṃ

prājñasya tasyāsti kathaṃ parārtham|

yo dṛṣṭadoṣo bhavabandhanānāṃ

lokān samastāṃstata ujjihīrṣuḥ || 12 ||



prajñāvipakṣairhṛdi soparāge

kṣamāguṇaḥ kena dhṛtiṃ labheta|

guṇāguṇāavekṣaṇakātarākṣe

khyāto guṇairvīrā iva kṣitīśe || 13 ||



prajñānvitānāṃ tu parāpakārāḥ

kṣamāguṇāḥ sthairyakarā bhavanti|

bhadrātmakānāmiva vāraṇānāṃ

karamāśrayā naikavidhā viṣeṣāḥ || 14 ||



niṣkevalaṃ vīryamapi śramāya

prajñāsanāthasya tu tasya kārye|

anuttaraḥ siddhiguṇo'bhyudeti

hartā tadutthasya pariśramasya || 15 ||



yasmāt paraṃ sūkṣamataraṃ na kiṃ cid

yannaipuṇānāṃ paramaḥ prakarṣaḥ|

yatkāmadoṣādibhirāvṛtānāṃ

manaḥpathaṃ naiva kadā cideti || 16 ||



tad dhyānamekāntasukhābhirāmaṃ

kathaṃ pravekṣyantyastāṃ manāṃsi|

sthūlāni doṣopacayairmahadbhiḥ

prajñotpathaṃ nyāyamivāśritānī || 17 ||



prajñānirudyogamaterhi dṛṣṭirnā-

yāti śuddhiṃ tadṛte na śīlam|

samyakasmādhis tadṛte na labhyo

duḥkhakṣayastadvirahāttathaiva || 18 ||



prājñastu doṣādbhayamīkṣamāṇaḥ

sukhānubaddhaṃ ca sukhaṃ guṇebhyaḥ|

vihāya doṣāñjagadarthakāmo

guṇābhirāmeṇa pathā prayāti || 19 ||



samudyatastena samādhimetya

prāpnoti vākkāyamanoviśuddhīḥ|

ato'navadyena balena yuktaḥ

pravartate lokahitodayeṣu || 20 ||



dānena cābhīpsitabhūyasaiva

priyairadīnairvacanāmṛtaiśca|

naiṣkāraṇorjasvalayā ca vṛttyā

parārthacaryāsu samaṃ samantāt || 21 ||



sāmānyamartheṣu ca darśayitvā

premṇā vaśīkṛtya manāṃsi teṣām|

karoti nirvāṇasukhe pratiṣṭhāṃ

prajñāguṇāvyāhatadharmacakraḥ || 22 ||



prajñādyarogaiśca balairamībhira-

dhyāsitaṃ nābhyupayātumīsā|

ajīvikādurgatimṛtyunindā-

śāradyadoṣāśrayaṇī bhayārtiḥ || 23 ||



bhayāni sarvāṇi hi doṣajāni

prajñā na doṣaiḥ sahavāsameti|

śaradvyapoḍhābhragavākṣapakṣā

bhā bhāskarasyeva tamaḥpratānaiḥ || 24 ||



sahasraraśmerudaye'pi yāni

tamāṃsi rundhanti jagadgatāni|

nāmaikaśeṣāṇi karoti tāni

prajñāprabhāyāḥ prasaraprabhāvaḥ || 25 ||



na tatra bhūyaḥ karaṇīyam asti

yatra prabhā sā balatāmupaiti|

yugāntakālānalasaṃhṛte hi

loke na dagdhavyakathāḥ prathante || 26 ||



jyotīṃṣi sarvāṇyapi saṃhitāni

prajñāprabhāṃ nālamathopayātum|

atastayā nāsti parātivṛddhirga-

rīyasī vāparihāṇijātiḥ || 27 ||



saṃpūrṇatāṃ yāti sukhena śikṣā

śīlāya cittapraśamāya caiva|

prajñābhiyuktasya yatastato'syāṃ

sarvābhisāreṇa parākrameta || 28 ||



yā skandhadhātvāyatanapravṛttau

satyāśrayā pratyayitā parīkṣā|

kālatraye'pyeṣa samāsayuktyā

prajñāvadātairviṣayapraveśaḥ || 29 ||



kīrtiṃ vitanvanti jinātmajānāṃ

prajñāvadātāścaritapradeśāḥ|

guṇadvīṣāmapyatiduṣkuhāṇāṃ

romāñcitā vismayapāratantryāt || 30 ||



prajñābalaṃ dīptataraprabhāvaṃ

nālaṃ prasoḍhuṃ sabalo'pi māraḥ|

prajñāṃśavo vibhramayānti cakṣurna

draṣṭum īśo hi yataḥ sa eva || 31 ||



kandarpanārācanipātasāhī

prajñāmayaṃ varma vitatya citte|

vyūḍhāni rūpaprabhṛtīnyanekānyeko-

'pi nirbhīrabhibhūya yāti || 32 ||



adhīrasātmyaṃ bhayaviklavaṃ vā

mūḍhocitaṃ śokaparigrahaṃ vā|

svalpātmacitteṣvavagāḍhamūlaṃ

roṣoparāgaṃ parijihmitaṃ vā || 33 ||



dīneṣu kārpaṇyamalīmasatvaṃ

kṛtāspadaṃ rāgiṣu cāpalaṃ vā|

tejovihīneṣvalasatvasattvaṃ

samuddhateṣvapraśamātmakatvam || 34 ||



tāṃstāṃśca līnānapi doṣaleśān

pṛthagvidhiṣvāśrayagahvareṣu|

samudbhavantyeva parākaroti

prajñā pratijñeva jagaddhitārthā || 35 ||



niveśya doṣakṣayadhīrasaumyāṃ

bhavasya tasyopari dṛṣṭilakṣmīm|

svayaṃ munīndrairabhiṣicyate yat

prahlādinā vyākaraṇāmṛtena || 36 ||



ūrṇāprabhābhiśca mahāmunīnāṃ

niśīthacandradyutihāsinībhiḥ|

yadājyadhārābhirivādhvaragnirvi-

bhāti mūrdhanyabhiṣicyamānaḥ || 37 ||



avāpya yasmān muniyauvarājyaṃ

samaṃ samantād visṛtātmabhāvaḥ|

lokasya duḥkhaṃ praśamatyayatnād

rajo mahāmegha iva pravṛṣṭaḥ || 38 ||



prajñāprabhāvopanataḥ sa sarvaḥ

prabhāvisāraḥ sugatātmajānām|

ko vismayo vātra sutapriyāyā

mātuḥ samīyādyadiyaṃ vibhūtiḥ || 39 ||



daśaprakāro'pi yadā munīnāṃ

tadāśrayādeva balaprakarṣaḥ|

udetyasādhāraṇasundaraśca

śeṣo'pyasaṃkhyo guṇaratnarāśiḥ || 40 ||



śāstrāṇi cakṣuḥpratimāni loke

nidhānabhūtāṃśca kalāviśeṣān|

mantrān paritrāṇakṛto vicitrān

dharmavyavasthāśca pṛthagviśeṣāḥ || 41 ||



paryāyacitraṃ ca vimokṣamārgaṃ

tattacca lokasya hitopapādi|

yadbodhisattvāḥ pravidarśayanti

prajñāprabhāvābhyudayaḥ sa sarvaḥ || 42 ||



divyapratispardhibhirindriyārthai-

rnarendrabhāve'pi hi bodhisattvāḥ|

na yadvirūpāṃ prakṛtiṃ vrajanti

prajñā guṇāmātyasanāthatā sā || 43 ||



paropakāraikarasā ca maitrī

rāgoparāgaprativarjitā ca|

parasya duḥkheṣu parā dayā ca

na śokabhārālasatāṃ gatā ca || 44 ||



anuddhātatvaṃ mudite'pi citte

tamonirārambhamupekṣitaṃ ca|

te te guṇā<ś>cābhyadhikaṃ vibhānti

prajñāniruddhapratipakṣamārgāḥ || 45 ||



ko nāma lokasya parārthasādhurduḥkhai-

kahetūni tamāṃsi hanyāt|

avyāhatā jñānaśayāśayeṣu

prajñā na cet syādatisūryādīptiḥ || 46 ||



tatprāptaye śrutam aśītivikalpacitraṃ

saṃceyam āśrayasahaṃ gurumabhyupetya|

dvātriṃśatā tadadhigamya vivardhayeta

samyaṅmanaḥ samavadhānakṛtairviśeṣaiḥ || 47 ||



alpaśruto'ndha iva vetti na bhāvanāyā

mārgaṃ vicintayati kāni ca tadvihīnaḥ|

tasmācchrutaṃ prati yateta tadāśrayā hi

prajñā samudbhavati cintanabhāvanābhyām || 48 ||



praśnairavigrahamukhaiśca kathāviśeṣairmī-

māṃsayārthagativīkṣaṇayā svayaṃ ca|

prajñāvivṛddhimabhitaḥ prayateta nityaṃ

dhyānena tadguṇavivṛddhikareṇa caiva || 49 ||



prajñābhyupāyavidhireṣa samāsatastu

dhyānaṃ tadarthaniyataḥ śrutivistaraśca|

tābhyāṃ samudbhavati hi prabhavo guṇānāṃ

prajñāprabhāsamudayo'gnirivāraṇībhyāṃ || 50 ||



vidvajjanācaritamārgasamāśrayācca

saṃmohahetugahanāni vivarjayeta|

tairāvṛto na hi vibhātyudayasthito'pi

toyāvalambijaladāntaritaḥ śaśīva || 51 ||



ālasyajṛmbhitamatitvam asatsahāyā

nidrānivṛttiraviniścayaśīlatā ca|

jñāne muneriva kutūhalitānivṛttirmithyā-

bhimānaparisaṃkucitāśca pṛcchāḥ || 52 ||



dainyena cātmaparitāpasamudbhavena

vidvajjanābhigamanādarakātaratvam|

mithyāvikalpapaṭutā vitathā ca dṛṣṭirmohāya

tatpraśamanāya tu tadvipakṣāḥ || 53 ||



skandheṣu sāyatanadhātuṣu satyayuktyo

hetudbhaveṣu śucayānavinirṇaye ca|

dharmeṣu kauśalamaśeṣata eva yacca

prajñāprayogaviṣayo'ṣṭavikalpa eṣaḥ || 54 ||



niḥsāraphenanicayairaviśeṣi rūpaṃ

tisro'pi budbudalavā iva vedanāśca|

saṃjñāpi kāmaguṇaviprasṛtān satṛṣṇān

bālān mṛgāniva vilobhayate marīciḥ || 55 ||



saṃskārajātirapi tulyaguṇā kadalyā

vijñānato'pi na ca yuktatarāsti māyā|

yanniśrayādbhramati naikavikalpaceṣṭaṃ

bhūtābhibhūtakuṇapapratimaṃ śarīram || 56 ||



nātmā tadīyamapi cātra na kiṃ cid asti

saṃghāta eṣa vividhāśūcisaṃnidhānaḥ|

bālān pralambhayata eva ca sattvasaṃjñā

svacchandaceṣṭa iva yantravidhau suyukte || 57 ||



ātmā na cakṣurapi ca kṣaṇabhaṅguratvāt

tadvan na cakṣuṣi na cātra yathaiva cakṣuḥ|

ādhyātmikāyatanaśeṣam aśeṣam evam

ātmīyavastuviṣayo'pi ca tadvivekī || 58 ||



bāhyeṣu dhātuṣu śarīrasamāśritānāṃ

nālpo'pi lakṣaṇavirodhakṛto'sti bhedaḥ|

vijñānadhāturapi ca kṣaṇikaḥ sa nātmā

tasmātparo'pi ca nabhaḥkusumaiḥ samānaḥ || 59 ||



ityetadudbhavati kevalameva duḥkhaṃ

tṛṣṇāvimūḍhamanaso vigmāttu tasyāḥ|

śāntiḥ parā bhavati tarṣaharastu mārgaḥ

śīlaṃ samādhipariśuddhatayā ca dṛṣṭiḥ || 60 ||



tattatpratītya bhavatīti viśuddha-

dṛṣṭirnāstyasti veti samupaiti sa naiva kiṃ cit|

māyāmayaṃ jagadidaṃ pratibhāti tasya

tasmāt sukhādiṣu bhavatyavikāradhīraḥ || 61 ||



āsīdbhaviṣyati ca yat tad apīdṛgeva

kaḥ saṃbhavo yadasukhaṃ na bhaved bhavebhyaḥ|

evaṃ vyatītaviṣayeṣvapi vītarāgo

naivābhinandati bhavāṃśca bhaviṣyato'pi || 62 ||



ākārabhedaparuṣe puruṣo'parādhī

ko nāma gūḍhanakharasphuṭadṛṣṭicihne|

tatpraiṣyavṛttikapaṭānyanucintya rajyed

viśvāsameva ca yathocitamatra yāyāt || 63 ||



evaṃ vimuktamatirapyanukampakastu

kleśāntaraṃ jagadanāthamavekṣamāṇaḥ|

hīneṣu niṣpraṇayabuddhirudārabhāvān

nirvātumicchati na buddhaguṇānalabdhvā || 64 ||



lokārthasādhanavidhāvasamartharūpaṃ

yānadvayaṃ samavādhūya sa pūrvameva|

kāruṇyadeśitapatho munirājayānam

ātasthivān parahitaikarasasvabhāvam || 65 ||



hīnociteṣu na matirnamati praṇītā

saṃtiṣṭhate mahati nāmahatī kadā cit|

saṃsyandate śucibhireva śucisvabhāvaṃ

tulyaistathānyadapi śāsvata eṣa yogaḥ || 66 ||



svapnopamāni vigaṇayya sukhāsukhāni

saṃmohadoṣakṛpaṇāṃ janatāṃ ca teṣu|

ātmārtha eva gurutāṃ katham asya yāyād

vyāpārabhāramavadhūya parārtharamyam || 67 ||



yaḥ sarvalokahitakāraṇasarvaceṣṭastya-

ktvātmadṛṣṭiviṣayaṃ vitathābhimānam|

sarvatra śāntamatiradvayamārgacārī

so'tyadbhutaścaritanirvṛta eva loke || 68 ||



prajñāviśuddhikaramuttamayānametat

sarvajñatā tadudayā hi mahāmunīnām|

lokasya yā nayanatāmiva saṃprayāti

dīptāṃśumaṇḍalatalotpatitā prabheva || 69 ||



saṃsāradoṣabharanirmathito'pi naiva

prajñāvivecanatayā parikhīdyate yaḥ|

nātmābhikhedapariviklavatāṃ sa yāti

yānasya buddhaguṇasaṃjananasya loke || 70 ||



paśyanti cābhutamayaṃ sugataprabhāvaṃ

romāñcakañcukitasarvaśarīradeśāḥ|

tadgāminaṃ pariharanti ca yānamārgaṃ

kiṃ nāma kāraṇamṛte śaṭhaceṣṭitebhyaḥ || 71 ||



ko nāma mārakalinānabhibhūtacetāḥ

saṃbuddhadharmaguṇaratnanidhānabhūtam|

sarvajñayānamapayānam anarthapaṅkād

ākroṣṭumarhati na cejjagato'sya vairam || 72 ||



lokārthasādhanapare jinarājavaṃśe

prajñānimīlitanayeṣu pariskhalatsu|

cittaṃ narasya karuṇāmṛdu kasya na syāt

tanmohadoṣaśamanāya dṛḍhaṃ ca vīryam || 73 ||



prajñāyā janayati yaḥ parāṃ viśuddhiṃ

nirmokṣaḥ kathamiva tasya dūrataḥ syāt|

naivāsmātparataramasti śīlam anyat

tattasmād bhajata vimokṣakāṅkṣiṇo hi || 74 ||



|| prajñāpāramitāsa[māsa]ścāyaṃ pāramitāsamāsaḥ ||



viśuddhamaunīndramanastaḍāga-

prasūtasūtrāntasaroruhebhyaḥ|

ādāya śurabhramareṇa samyag

madhūrjitaṃ pāramitāsamāse ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project