Digital Sanskrit Buddhist Canon

5. dhyānapāramitāsamāsaḥ

Technical Details
5. dhyānapāramitāsamāsaḥ



atha dhyānavidhau yogaṃ kuryāj jñānavivṛddhaye|

sukhaṃ hi kartuṃ lokānāṃ jñānālokādanugraham || 1 ||



prasīdatyadhikaṃ jñānaṃ dhyānānmanasi nirmale|

śaradutsāritaghane nabhasīvendumaṇḍalam || 2 ||



viśuddhaśīlaḥ kalyāṇaiḥ sahāyaiḥ sahitairhitaiḥ|

alpakṛtyaḥ praśāntātma smṛtyadhiṣṭhānaveṣṭitaḥ || 3 ||



nivasan vṛkṣamūleṣu śādvalāstīrṇabhūmiṣu|

anupaskṛtaramyeṣu vanapuṣpasugandhiṣu || 4 ||



dhyānasācivyadhīreṣu saṃtuṣṭajanaveśmasu|

jananirghoṣamūkatvād gambhīrāvasthiteṣviva || 5 ||



pratyaraṇyaniviṣṭeṣu śūnyeṣvāyataneṣu vā|

kuñjeṣu ca mahīdhrāṇāṃ siṃhanādānunādiṣu || 6 ||



yatra kva cana vā deśe saṃsargakleśavarjite|

paryaṅkena sukhāsīnaḥ śarīram ṛju dhārayan || 7 ||



upasthāpya smṛtimayīṃ rakṣāṃ abhimukhīṃ hṛdi|

kṛpayā kuvitarkāṇāṃ kṛtvevākṣaṇaghoṣaṇām || 8 ||



prajñāparicayasyāyāṃ kālo me na tu nirvṛteḥ|

na hi sattvān anirvāpya svayaṃ nirvātum utsahe || 9 ||



iti lokahitāvekṣī buddhabhāvagataspṛhaḥ|

kuryāt sātatyayogena dhyānārambhasamudyamam || 10 ||



na hi viśramya viśramya mathnannagnimavāpnuyāt|

sa eva yogo yoge'pi viśeṣādhigamādṛte || 11 ||



ekatraiva ca badhnīyād dṛḍham ālambane manaḥ|

anyānyālambanagrāhaḥ kliśnātyevākulaṃ manaḥ || 12 ||



vidarśanād vīryabalāllīyamānaṃ samuddharet|

uddhanyamānaṃ ca manaḥ praśamena nivārayet || 13 ||



samyaggatamupekṣitaṃ samādhibalaniścalam|

tatrāpi vā tanmayaḥ syāt sugatajñānalabdhaye || 14 ||



na ca dhyānasukhāsvādaḥ pāratantryamanukramet|

na hi svasukhamātrārthamayam ārambhavistaraḥ || 15 ||



śarīrajīvitāpekṣī dainyopahatamānasaḥ|

na kuryād vīryaśaithilyamapyādīpte svamūrdhani || 16 ||



lakṣayitvā nimittāni manastasya samādhaye|

bhraśyamānaṃ prayuñjīta smṛtyāvahitayā punaḥ || 17 ||



mano nivaraṇebhyaśca vipakṣairvinivartayet|

svecchāprayātaṃ dviradam aṅkuśākarṣaṇairiva || 18 ||



atha nīvaraṇavyādhināśaprasvasthamānasaḥ|

dāridryādiva nirmukto mahato vyasanādiva || 19 ||



prītiyuktena manasā kāmadoṣān vicārayet|

tadviyogopalabhyāṃ ca parāṃ sukhaparamparām || 20 ||



vidyududdyotacapalāḥ phenāṃśukanibhātmakāḥ|

svapnavat pelavāsvādā vañcanārthamivoditāḥ || 21 ||



pitṛṇāmapi putreṣu putrāṇāṃ ca pitṛṣvapi|

prītisarvasvabhūteṣu suhṛtsu suhṛdāmapi || 22 ||



guṇapracayabaddhasya vyūḍhesu samareṣvapi|

darśitasthairyasārasya snehasetorvidāriṇaḥ || 23 ||



iha paryeṣṭiduḥkhasya paratra narakasya ca|

hetubhūtā yataḥ kāmāḥ kāmayeta na tān ataḥ || 24 ||



yadāśrayo vitarko'pi prajñācakṣurnimīlanaḥ|

ātmano'pi parasyāpi vighātāya pravartate || 25 ||



ātmakāmairapi ca ye sarvathāpi vivarjitāḥ|

parārthakāmastān kāmāṃstyaktvā kathamanusmaret || 26 ||



tṛptireṣāṃ na saṃprāptyā nāhanyahani sevayā|

naiva saṃnicayenāpi ko'nyo vyādhirataḥ paraḥ || 27 ||



yadāsvādahato naiva svārthamapyavabudhyate|

unmattapānapratimān kastān sahṛdayaḥ smaret || 28 ||



ityevaṃ sarvato duṣṭān kāmāṃstasyānupaśyataḥ|

tataḥ saṃkucitaṃ cittaṃ naiṣkramye'bhiprasīdati || 29 ||



vivekajaṃ prītisukhaṃ tataḥ prasrabdhilabdhijam|

prāpnoti cittasyaikāgryaṃ prathamadhyānasaṃjñitam || 30 ||



sa vitarkavicārāṇāṃ kāmānāmiva duṣṭatām|

puṣyāṃstatpraśamānveṣī samādhiprītijaṃ sukham || 31 ||



adhyātmasaṃprasādācca cittaikāgratayā ca tat|

dvitīyaṃ dhyānamityāhuradvitīyā maharṣayaḥ || 32 ||



utplavaṃ manaso dṛṣṭvā prīteratha virajya saḥ|

tṛtīyaṃ dhyānamāpnoti smṛtyupekṣāsamanvitam || 33 ||



sukhabhogamapi tyaktvā sukhaduḥkhanirākṛtam|

viśuddhaṃ smṛtyupekṣābhyāṃ ceturthaṃ dhyānamaśnute || 34 ||



abhijñā labhate pañca sa ca tatrānugāminīḥ|

rājyastha iva dharmātmā hrīkīrtiśrīmatidyutīḥ || 35 ||



pratyekajinalabdhāśca śrāvakīyā vyatītya ca|

tā bhavantyadhikā dūraṃ parārthasamudāgamāt || 36 ||



sa hi matsariṇastyāge śīle tadvikalānapi|

kopanān kṣāntisauratye kusīdān vīryasaṃpadi || 37 ||



vikṣiptacetaso dhyāne prajñāyāṃ tannirākṛtān|

niyojayati kāruṇyādaśrāntācāravikramaḥ || 38 ||



ato'cyutābhirdīptābhirbhābhirlokāvabhāsanam|

marīcibhirivādityāḥ kurute'nantagocaram || 39 ||



atha pāpakṛtaḥ sattvān patato narakādiṣu|

kṣīṇapuṇyāyuṣaścaiva devāñchāśvatamāninaḥ || 40 ||



taistairduḥkhaviśeṣaiśca lokaṃ kāraṇayāhatam|

tatra divyaprabhāveṇa cakṣuṣā sā vilokayan || 41 ||



tīvramāyāti kāruṇyaṃ kāruṇyān na pramādyati|

parārtheṣvapramattaśca yātyacintyaprabhāvatām || 42 ||



athānyalokadhātusthān sampaśyati tathāgatān|

buddhakṣetraguṇavyūhān saṃghasyaiva ca saṃpadaḥ || 43 ||



bodhisattvarṣabhāṇāṃ ca viśuddhācāragocaram|

sarvalokahitodarkaṃ śrīmaccaritamīkṣate || 44 ||



tatra ca praṇidhistasya sukhenaiva samṛdhyati|

parārthapariṇāmācca śīlasyaiva ca saṃpadaḥ || 45 ||



atimānuṣayā śrutyā divyayārthaviśuddhayā|

śṛṇvannuccāvacā vāco vidūre'pyavidūravat || 46 ||



kṛpādūracarairuktāḥ pāruṣyavirasākṣarāḥ|

antardīptasya kopāgnerniścarantīrivārciṣaḥ || 47 ||



apsarogītasacivān bhūṣaṇasvanaśībharān|

divyatūryaninādāṃśca vināśaikarasānapi || 48 ||



niṣevyamāṇān rāgāndhairamitrānmitrārūpiṇaḥ|

vīkṣya vrajati kāruṇyaṃ teṣāṃ vāñcanayā tayā || 49 ||



bhayādduḥkhaviśeṣācca so'vispaṣṭapadākṣaraiḥ|

nārakairārtarasitairhṛdīvābhihatastataḥ || 50 ||



paramālambate vīryaṃ majjāgatamahākṛpaḥ|

tīkṣṇāgreṇa pratodena sadaśva iva coditaḥ || 51 ||



nānālokasthitebhyo'tha jinebhyo dharmadeśanāḥ|

śṛṇoti sarvasattvānāṃ nirvāṇakāṅkṣayākṣayāḥ || 52 ||



tataḥ sa paracitteṣu vijñāyānuśayāśayān|

puṇyāṅkurān ropayati jñānasādhanavānnavān || 53 ||



smṛtvā pūrvanivāsaṃ ca kalpakoṭisahasraśaḥ|

paśyan puṇyāni lokānāṃ tathendriyabalābalam || 54 ||



tadāśrayavaśādṛddhyā so'nekīkṛtavigrahaḥ|

avandhyakathanaṃ yāti yathābhājanadeśanāt || 55 ||



kva cid arkasahasradīptināpya-

visaṃvāditakāntisaṃpadā|

vapuṣā munirājalakṣaṇaḥ

sphuṭacitreṇa samantalakṣmaṇā || 56 ||



janayannayanotsavaṃ nṛṇāṃ

vacasā hlādaviśeṣamācaran|

sa karotyamṛtaprakāśanaṃ

jinabhāvāya jinādhimuktiṣu || 57 ||



praśamottarayā muniśriyā

kva cid atyārthaviśiṣṭaceṣṭayā|

kurute muniśiṣyarūpabhṛdvi-

nayaṃ tadvinayārhacetasām || 58 ||



abhisāritapādapaṅkajaḥ

suracūḍāmaṇibhirmahendravat|

dhanado dhanado yathā kva cit

kuha cidbrahmavadadbhutadyutiḥ || 59 ||



kva cid unmiṣitatrilocanaḥ

śaśīlekhāmalamaulibhūṣaṇaḥ|

amarādhipabhāsuradyutirbu-

jagendraśriyamudvahan kva cit || 60 ||



kuliśānalapiṅgalāṅguliḥ

kuha cid guhyakarājarājavat|

amitājinalakṣmavān kva cid

guṇaraśmirmunicandramā iva || 61 ||



sphuṭakaustubharatnaraśmibhirvi-

puloraḥsthalabhāsuradyutiḥ|

garuḍadhvajarājadṛk kva cit

kuha ciccaiva halāyudhadyutiḥ || 62 ||



sitaśaktiracintyaśaktimān

kuha ciccāruśikhaṇḍivāhanaḥ|

udayāstanagendrabhūṣaṇaḥ

śaśisūryāmalarūpavān kva cit || 63 ||



kuha cid dhutabhuṅmarutvatāṃ

vapuṣānyatra narāśrayāśinām|

vāruṇadyutim udvahan kva cit

kuha cinmanmathacāruvigrahaḥ || 64 ||



lalitāṃ pramadānarākṛtiṃ

naranārīratisaṃgalālasaḥ|

kva cid eva tapodhanaśriyaṃ

vidadhat kāmaviraktamānasaḥ || 65 ||



hṛdayāni harannṛṇāṃ kva cid

guruśiṣyakṣitipālavṛttibhiḥ|

narakeṣvapi ca parabhāvato

vidadhadduḥkhavimokṣaṇakṣaṇam || 66 ||



jagatām adhimuktivistarairatha

so'nekavidhairviceṣṭitaiḥ|

karuṇāguṇasaṃtatastataḥ

kurute lokahitaṃ tatastataḥ || 67 ||



samavāpya viśeṣasaṃpadaṃ

vipulāṃ dhyānaguṇaśrayādimām|

prayateta viśeṣavattaraṃ

nidhicihneṣvavisaṃvadatsviva || 68 ||



kuśale sthitirapyanūrjitā

kim ahāniḥ śithilavratocitā|

prayateta vivṛddhaye tataḥ

parihāṇistu viparyayādataḥ || 69 ||



sulabhaśca samādhirudyamād

anurakṣā punarasya duṣkarā|

sahasā vijigīṣuṇā yathā

vijitasya praśamapratikriyā || 70 ||



manasaḥ parivṛttilāghavaṃ

paramaṃ tatra na viśvasedataḥ|

anavāpya mahīmivācalām

acalāṃ bhūmimabhīradurgamām || 71 ||



abhisaṃskṛta[mārgacāriṇaḥ]

patanāntā hi samādhivistarāḥ|

ata uttamamārgabhāvanām

avalambeta vikalpavarjanāt || 72 ||



sucinityasukhātmakalpanaṃ

kapaṭam saṃskṛtadambhasaṃbhavām|

samavekṣya na bhāvakalpanā-

praṇayavyāpṛtamānaso bhavet || 73 ||



viśade'pyupalambhasaṃbhave

vrajati kleśaśaravyatām ataḥ|

vyatiyāti tu māragocaraṃ

tamanarthaṃ praśamayya sarvathā || 74 ||



na hi niśrayadośaduṣito

bhavati dhyānavidhirviśuddhaye|

calatānugato hi niśrayaḥ

sakhaṭuṅkastata eva kathyate || 75 ||



vyavahāravidhiprasiddhaye

pratipattadbhavatīti kathyate|

na hi kiṃ cid udeti kutra cit

sadasatsaṃbhavayuktyasaṃbhavāt || 76 ||



gaganena samānamānasastri-

bhavādapyu atha vītaniśrayaḥ|

avikalpitadhīraceṣṭito

vacanenāpratiyatnaśobhinā || 77 ||



kurute sa ca laukikīṃ kriyāṃ

jagadekāntahitānuvartinīm|

na samādhibalācca hīyate

vaśavartitvamavāpya cetasaḥ || 78 ||



tataḥ paraṃ parahitatatparodyataiḥ

samādhibhirvidhivihitaprayojanaiḥ|

vivardhate ghanasamaye yathodadhiḥ

saridvadhūsamupahṛtairnavāmbubhiḥ || 79 ||



|| dhyānapāramitāsamāsaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project