Digital Sanskrit Buddhist Canon

4. vīryapāramitāsamāsaḥ

Technical Details
4. vīryapāramitāsamāsaḥ



sarvaṃsahe kṣāntibale ca rūḍhe

sarvādbhutānyārabhate sa śauryāt|

vīryeṇa kāryāntamahābalena

yasmāt sa devānapi yātyatītya || 1 ||



sudṛśyapārāṇyapi laukikāni

kāryāṇi nirvīryaduruttarāṇi|

aprāpyarūpaṃ tu na kiṃ cid asti

khedānabhijñena parākrameṇa || 2 ||



ārabdham evotsahate na hīna

ārabhya madhyastu viṣādameti|

parārtham aśrāntaparākramāste

nirvāṇamutsṛjya samārabhante || 3 ||



prāyeṇa dainyopahato jano'yaṃ

svādhīnavīryo'pi gurusvakāryaḥ|

ahīnavīryasya tu merusāro'pyakhe-

dasādhyaḥ parakāryabhāraḥ || 4 ||



saṃsārakoṭyorubhayoḥ samānaiḥ

prayāmasārairdivasairyadi syuḥ|

saṃvatsarāstatpracayātidīrghaiḥ

kalpaiḥ samudrodakabindutulyaiḥ || 5 ||



utpādayeyaṃ yadi bodhicittam

ekaikametena parākrameṇa|

saṃbhāraśeṣaṃ cinuyāṃ tathāpi

bhūyaḥsamutsāritakhedadainyaḥ || 6 ||



ekaikamevaṃ yadi bodhicittaṃ

prāpyeta saṃbhāravidhiśca śeṣaḥ|

tathāpi bodhiṃ samudānayeyaṃ

kṛpāsamutsāhitadhairyasāraḥ || 7 ||



saṃsāraduḥkhaṃ svamacintayitvā

saṃnāhadārḍhyaṃ yadacintyamevam|

ādyaṃ samādānamidaṃ vadanti

vīravratānāṃ karuṇātmakānām || 8 ||



padbhyāṃ atikramya kukūlakalpāṃ

kṛtsnāṃ mahīmāyudhasaṃvṛtāṃ vā|

yaddraṣṭum apyutsahate munīndrān

pātuṃ śivaṃ dharmarasāyanaṃ vā || 9 ||



saṃsārapaṅkājjanatā mayeyam

uddhṛtya nirvāṇasukhe niveṣyā|

utkṣepanikṣepavidhau padānāṃ

yaccittamevaṃ ca samādadāti || 10 ||



yad vā hitārthaṃ kramate parasya

puṇyāni vā lokahitāya cittam|

parākramaḥ so'kṣayavikramāṇāṃ

śrīmatsamādānavidhau dvitīyaḥ || 11 ||



puṇyasya cotpādasamānakālaṃ

saṃbuddhabhāve pariṇāmanaṃ yat|

tadakṣayatvaṃ samudāgamāya

śubhaṃ samādānam udāharanti || 12 ||



mahatsu vāmbhaḥsu yathā niṣikto

naivodabinduḥ kṣayamabhyupaiti|

saṃbuddhabhāve pariṇāmitasya

tathaiva puṇyasya na saṃkṣayo'sti || 13 ||



tathā hi kāruṇyaviśuddhabuddhiḥ

sarvajñabhāvāya phalantyamūni|

puṇyāni lokasya carācarasyetyevaṃ

sa tānyārabhate susattvaḥ || 14 ||



mahātrisāhasragataṃ janaughaṃ

nirvāpayedekadine na kaścit|

kalpaṃ tathā naiva ca sattvadhātoste-

nāpi kiṃ cit paripācitaṃ syāt || 15 ||



śrutvāpi sattvākṣayatāṃ imāṃ yaḥ

sattvānaśeṣān vininīṣureva|

viṣādadoṣānavalīḍhavīryaḥ

kastasya dūrastha ihārthasāraḥ || 16 ||



yaḥ puṇyarāśirjagatāṃ samagrastā-

vatpramāṇairdaśabhirjinasya|

nivṛttimāgacchati romakūpa

ekaika ekaikasujātaromā || 17 ||



śatena bhūyo guṇitena tena

puṇyena romāspadasaṃśritena|

bhavatyanuvyañjanamekameva

śeṣāṇi tasya prabhavanti kāye || 18 ||



tāvadguṇādeva ca puṇyarāśesta-

smād anuvyañjanasaṃpraviṣṭāt |

pratyekaśastasya jinatvaśaṃsi

nirvartate lakṣaṇacitrakarma || 19 ||



sallakṣaṇotpattinimittabhūtāt

sahasrasaṃkhyāguṇitācca puṇyāt|

nirvartate tasya manojñavarṇā

saṃpūrṇacandrasphuṭakāntirūrṇā || 20 ||



ūrṇābhinirvṛttikarmaṃ ca puṇyaṃ

śatapramāṇairguṇitaṃ sahasraiḥ|

karoti tasyānavalokanīyaṃ

chattarābhamuṣṇīṣalalāmaśīrṣam || 21 ||



ayaṃ mayā puṇyanidhiḥ parārthaṃ

saṃceya ityuttamabodhicitte|

vīryonmukhe kena mukhena tasmiṃlla-

yapravṛttirlabhatāṃ praveśam || 22 ||



sarve'pi sattvā yadi lokadhātau

pratyekabuddhaiḥ sadṛśā bhaveyuḥ|

jñānena tebhyo'bhyadhikaprabhāvaḥ

kṣāntistha eko'pi hi bodhisattvaḥ || 23 ||



tathaiva ca kṣāntibalasthitebhyo

viśeṣaṃ āyātyavivartanīyaḥ|

aśrāntavīryaḥ kuśalaprayoge

yallaukike caiva taduttare ca || 24 ||



tebhyaḥ puṇaścādhika eva dūraṃ

ya ekajātipratibaddhabodhiḥ|

ka eva vādo dṛḍhavīryavatsu

ye bodhimūle prathamaṃ niṣaṇṇāḥ || 25 ||



tādṛgvidhajñānaviśuddhipūrṇaḥ

syād yadyaśeṣena ca lokadhātuḥ|

yāyāt kalāṃ so'pi na bodhimūle

sthitasya mārātikṛtāntyajāteḥ || 26 ||



tādṛgvidhajñānaviśuddhacittāḥ

syuryadyaśeṣena ca sarvalokāḥ|

balapradeśasya muneratulyāḥ

kalāpradeśairapi te samagrāḥ || 27 ||



ityadbhutajñānasamudramekaḥ

kṛpātmako nistarituṃ prayāti|

avyāhatājñaḥ paracittacāre

prajñāvabhāsaṃ ca nabho viśālam || 28 ||



sarveṣu sattveṣu ca tasya mātrā

samānahārdā karuṇābhyudeti|

saṃbuddhadharmāśca tato'vaśeṣāsta-

syādbhutāḥ saṃprabhavantyaśeṣāḥ || 29 ||



ebhiḥ samādānaguṇairupetaḥ

śuddhaśravaiḥ pelavasattvasattvaiḥ|

aṣṭābhiraṅgairiva tattvamārgo

vīryaprakarṣādadhikaṃ vibhāti || 30 ||



vīryaṃ tridhā yaḥ kuśalaprayogasta-

smācca vākkāyamanoviśeṣāḥ|

prasthānaviṣṭhānasamāhitasya

vīryaprakarṣasya manomayasya || 31 ||



yo bodhicittapraṇayaḥ samaśca

kṛpā ca nairātmagatau kṣamā ca|

caturvikalpo janasaṃgrahaśca

sarveṣu dharmeṣvanavagrahaśca || 32 ||



saṃsārapaṅke yadakhinnatā ca

traidhātukasyaiva ca nopalabdhiḥ|

sarvasvadānaṃ na ca tena mānaḥ

samagraśikṣasya na śikṣayā ca || 33 ||



parāpakārairavikāri dhairyaṃ

cittasya cātyantamavikṣatiryā|

ārambhadārḍhayaṃ kuśalakriyāsu

prītirvivekaikarasā ca citte || 34 ||



caturvidhadhyānasamāpanaṃ ca

cittasya nidhyaptiranātmataśca|

atṛptatā ca śrutavistareṇa

nyāyapraveśastadavekṣaṇācca || 35 ||



yā deśanā caiva yathāśrutānāṃ

jñānaṃ ca dharmānabhilāpyatāyām|

pañcasvabhijñāsu ca yatprabhutvam

abhyāsamātrā ca taduttarāyām || 36 ||



yadṛddhipādeṣvabhinirhṛtatvaṃ

paṭvī na cāyāsamayī kriyā ca|

samyakprahāṇeṣu ca yaḥ prayogaḥ

śubhāśubhādeva ca yā vimuktiḥ || 37 ||



yatkauśalaṃ cendriyanirṇayeṣu

nirindriyān paśyati yacca dharmān|

mārgasya saṃbhāravimārgaṇaṃ ca

na cāsya kiṃ cid gamanaṃ kutaścit || 38 ||



ityevamādyaṃ pṛthucitravīryaṃ

prasthānaviṣṭhānaviśeṣacitram|

asyākṣayatvapratipūraṇārthaṃ

prasthānakarmaiva viśeṣahetuḥ || 39 ||



nimittakarmasvapi na pravartate

vitiṣṭhate jñānamaye ca karmaṇi|

kṛpāguṇādyan na jahāti saṃskṛtaṃ

na coruvīryo'pi patatyasaṃskṛte || 40 ||



apūrvadharmaśrutiralparogatā

durāsadetvaṃ śrutadharmadhāraṇam|

amānuṣebhyo'pi parigrahodayaḥ

samādhigotrapratilambha eva ca || 41 ||



vrajantyavandhyā yadaharniśaṃ kriyā

guṇairna hāniṃ yadutpaiti mauśalīm|

vivṛddha evotpalavacca yadguṇairma-

nuṣyadharmādadhikaprayojanaiḥ || 42 ||



yaśo viśālam ca sukhaṃ sukhodayaṃ

vinītakārpaṇyamanastvamuttamam|

guṇāśca teṣāmiha dṛṣṭadhārmikā

bhavanti vīryāditi ko'tra vismayaḥ || 43 ||



trailokyapūjyamamitoruguṇaṃ

saṃbuddhabhāvamapi yānti yadā|

vīryavyāpāśrayadṛḍhāḥ puruṣā

na syād ataḥ ka iva vīryaparaḥ || 44 ||



|| vīryapāramitāsamāsaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project