Digital Sanskrit Buddhist Canon

3. kṣāntipāramitāsamāsaḥ

Technical Details
3. kṣāntipāramitāsamāsaḥ



saṃmohanīṃ manmathapakṣamāyāṃ

prāhuḥ sukhāṃ caiva vimokṣamāyām|

tasyāṃ na kuryāt kaiva kṣamāyāṃ

prayatnamekāntahitakṣamāyām || 1 ||



parāparādheṣu sadānabhijñā

vyavasthitiḥ sattvavatāṃ manojñā|

guṇābhinirvartitacārusaṃjñā

kṣameti lokārthacarī kṛpājñā || 2 ||



parārthamabhyudyatamānasānāṃ

dīkṣāṃ titikṣāṃ prathamāṃ vadanti|

seturjalānīva hi roṣadoṣaḥ

śreyāṃsi lokasya samāvṛṇoti||3||



alaṃkriyā śaktisamanvitānāṃ

tapodhanānāṃ balasaṃpadagrā|

vyāpādadāvānalavāridhārā

pretyeha ca kṣāntiranarthaśāntiḥ || 4 ||



kṣamāmaye varmaṇi sajjanānāṃ

vikuṇṭhitā durjanavākyabāṇāḥ|

prāyaḥ praśaṃsākusumatvametya

tatkīrtimālāvayavā bhavanti || 5 ||



pratikriyā durjanavāgviṣāṇāṃ

prahlādanī jñānaniśākarābhā|

dhīraprakārā prakṛtiryatīnāṃ

kṣāntirguṇānām adhivāsabhūmiḥ || 6 ||



sattvasya gāmbhīryamayasya sāro

ghanāgamaḥ krodhanidāghaśāntyai|

vyatītavelasya guṇārṇavasya

vyāpī svanaḥ kṣāntimayo'bhyudeti||7||



ā brahmalokādadhirohāṇārthā

sopānapaṅktirgatakhedadoṣā|

karmāntaśālā guṇaśībharasya

rūpasya sallakṣaṇabhūṣaṇasya || 8 ||



unmūlanī vairaphalācitānāṃ

kṣamāsariddoṣamahādrumāṇām|

saṃbodhicittasya vivardhitasya

guṇāmburaśeḥ satatānukūlā || 9 ||



śubhā paratrāpi hite samṛddhirjaga-

ddhitārthasya parā vivṛddhiḥ|

śubhasvabhāvātiśayaprasiddhiḥ

kṣāntirmanaḥkāyavacoviśuddhiḥ || 10 ||



saṃsāradoṣairna ca cchedameti

sattvān kṛpāsnigdhamavekṣamāṇaḥ|

satkarmabhirlokahitaiḥ samantād

yaśomayatvaṃ vrajatīva loke || 11 ||



na spṛśyate vismayavācyadoṣairjñā-

nāvadānena titikṣureva|

anityatākṣāntibalodayācca

praharṣamāyāti sukhe'pi naiva || 12 ||



saṃkocamāyāti na cāyaśobhirvi-

sāriṇā kṣāntibalaśrayeṇa|

ataśca śeṣairapi lokadharmairani-

śritatvānna sa cāpalīti || 13 ||



tīvraprakārairapi viprakārairna

vikriyāṃ yānti satāṃ manāṃsi|

dṛḍhābhilāṣāṇi munīndrabhāve

kṣāntyā balādhānasusaṃskṛtāni || 14 ||



sa kṣāntidhīreṇa ca mānasena

kaṣṭāni saṃdarśayate tapāṃsi|

darponnatiṃ tīrthakṛtāṃ manaḥsu

nīcaiḥ kariṣyan hitakāmyayaiva || 15 ||



loko'yamātmābhiniveśasamūḍhaḥ

śeṣān parānityabhimanyamānaḥ|

tadviprakārairabhibhūtacetā<ḥ>

kṣamāviyogāt parikhedameti || 16 ||



kṛpāsanāthāni satāṃ manāṃsi

kṣāntyā kṛtasvastyayanakriyāṇi|

naṣṭātmadṛṣṭiṇi parāpakārān

na vikriyāṃ yānti guṇānurāgāt || 17 ||



mithyāvikalpo hṛdayajvarasya

krodhasya heturdhṛtidurbalānām|

samyagvikalpastu samādadhāti

kṣāntiprakārāṃ manasaḥ praśāntim || 18 ||



vikalpasanniśrayasaṃśritāyāṃ

kṣāntyāṃ na tu syāccalitāvakāśaḥ|

pratyūṣavātasphurite'mbhasīva

saṃpūrṇacandrapratibimbalakṣayāḥ || 19 ||



vikalpaśāntiṃ paramārthatastu

kṣāntiṃ kṣamātattvavido vadanti|

tasmādvikalpopaśame yateta

svapnopamaṃ lokamavekṣamāṇaḥ || 20 ||



cakṣuḥ kim ākrośati cakṣure-

tacchrotrādi vākrośati kiṃ tadādi|

yaivaṃ kṣamā sāyatanānvavekṣā

na kṣāntireṣā paramārthatastu || 21 ||



vaktā vacaścaitadanityameva

śrutirvikalpo'pi ca yo mamāyam|

anityabhāvapravikalpanaiṣā

na kṣāntimetām paramāṃ vadanti || 22 ||



kartāpakārasya na kaścidasti

naivāsti kaścitkriyāte ca yasya|

nairātmasaṃdarśanasiddhireṣā

na kṣāntireṣāpi gataprakarṣā || 23 ||



tattatpratītya prabhavanti bhāvā

nindāpraśaṃsāsukhaduḥkhasaṃjñāḥ|

pratītyasiddheravatārabhūmirna

kṣāntiratyantasamāhitaiṣā || 24 ||



yadyesā saṃmohamahāgraheṇa

paryastacetā nanu nāhamevam|

ityunnate cāvanate ca citte

kṣāntiprakarṣasya kuto'vakāśaḥ || 25 ||



pradhvaṃsinī varṇalavapratiśru-

dyantrādivaikaikaśa uccarantī|

kuryāṃ kathaṃ kasya ca kāṃ ca pīḍām

eṣāpi na kṣāntiratiprakṛṣṭā || 26 ||



yadyesā matpāpaparikṣayārthaṃ

na vīkṣate svāmapi dharmapīḍām|

asmān na kalyāṇataraṃ hi mitram

asāvapi kṣāntyupacārā eva || 27 ||



karmasvatāṃ eva hi vīkṣamāṇasti-

tikṣate tadguṇadarśanācca|

naivaṃprakārāpi hi naiṣṭhikatvaṃ

kṣāntirvikalpopahatā prayāti || 28 ||



anityaduḥkhāśuciniḥsvabhāvatā

mama kṣamante na tu tadviparyayāḥ|

iyaṃ vipakṣapraśamakṣamā kṣamā

dvayapravṛtterna tu pāramārthikī || 29 ||



ayatnatattvārthavicakṣaṇo janaḥ

paropakāreṣu yataḥ pravartate|

kṣamā na caivaṃ samatāṃ sameti yā

yataḥ kṣamaivaṃ na vikalpanakṣayā || 30 ||



nirodham āyānti yadā tvaśeṣatāḥ

samādhikanyūnavikalpanakramāḥ|

anuttarāṃ kṣāntimamānagocarāṃ

vadanti tāmadvāyamārgacāriṇāḥ || 31 ||



svataḥ parasmādubhayādahetuto

yathā na bhāvāḥ prabhavanti ke cana|

svataḥ parasmād ubhayād ahetutastathā

na bhāvā vibhavanti ke cana || 32 ||



naṣṭād anaṣṭād ubhayāc na nobhayān

na jātu kāryaṃ khalu vidyate kva cit|

tathāpi kāryaṃ samudeti vastuno

yetthaṃ kṣamā sā dvayavarjitā kṣamā || 33 ||



sato'sato vāsti na janma janmanā

vinā nirodho'pi na kasya cit kva cit|

svabhāvaśūnyāmiti bhāvakalpanāṃ

vipaśyataḥ kṣāntirudeti naiṣṭhikī || 34 ||



avāpya yāṃ vyākriyate sahasraśo

jinairasau nāma jino bhaviṣyati|

pravartate lokahitakriyāvidhiḥ

samāhitasyaiva ca tasya sarvadā || 35 ||



yāvacca bhāvābhiniviṣṭabuddhiratra

dvayaṃ tāvadupaiti mohāt|

tathānimittaṃ ca vimokṣaheturdure

bhavatyasya yathā kṣiteḥ kham || 36 ||



upaiti dharmapraṇidhānakarmasu

prabhutvamṛddhāvadhimuktijanmasu|

tathā pariṣkāravidhau svacetasi

prakarṣiṇi jñānabale tathāyuṣi || 37 ||



avāpya caitadvaśitāmayaṃ dhanaṃ

prakṛṣṭaṃ akṣiṣṇu parārthasādhanam|

janasya kṛcchreṣu patiṣyataḥ sataḥ

sa jāyate dhāraṇakāraṇaṃ vibhuḥ || 38 ||



tasmāt parārthamahatīṃ dhuramudvahadbhiḥ

kṣānterupāyavidhireṣa sadānugamyaḥ|

atra sthitasya hi bhavanti parārthacittāḥ

sarvā<ḥ> kriyā guṇaphalābharaṇābhirāmāḥ || 39 ||



asyāṃ hi bhaktirapi yā pravirūḍhamūlā

tāmabhyasanti munayo munirājabhāve|

śraddhānuviddhamanasāṃ na hi dharmamārge

dṛṣṭo manoratharathasya yato'kṣabhaṅgaḥ || 40 ||



|| kṣāntipāramitāsamāsaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project