Digital Sanskrit Buddhist Canon

2. śīlapāramitāsamāsaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २. शीलपारमितासमासः
2. śīlapāramitāsamāsaḥ



saṃbuddhaśīlābharaṇābhirāmān

kartuṃ janānutpatitādareṇa|

svameva śīlaṃ pariśodhyamādau

śīlaṃ hi śakterbalamādadhāti || 1 ||



loke tathā prema niveśayeta

svapne'pi na droharuciryathā syāt|

paropakāraikarasaḥ pareṣāṃ

bhogānahīnāmiva na spṛśecca || 2 ||



dvandvapravṛttervinivṛttabuddhiḥ

prāgeva dārapraṇayāt parasya|

kurvīta lokasya hitārthakartā

kāyena ceṣṭāḥ sujanasya ceṣṭāḥ || 3 ||



mādhuryaramyāmapi kālayuktāṃ

satyānukūlāmavibhedinīṃ ca|

saddharmatattvādhigamāya vāṇīṃ

brūyādvipakṣāduparamya tasyāḥ||4||



kāryaṃ prayatnena mayā yadasmai

tatsādhanena svayameva labdham|

parasya saukhyeṣviti tuṣṭacittaḥ

kuryān manonirviṣayāmabhidhyām || 5 ||



mamaiva daurabalyamidaṃ yadeṣa

kleśāsvatantraḥ svahitaṃ na vetti|

parāparādheṣvapi kārya evaṃ

vyāpādavahnipraśamāya yatnaḥ || 6 ||



kudṛṣṭisaṃjñaṃ ca tamaḥpratānaṃ

jñānaprakāśairmanaso nirasya|

kuryādahāryāṃ naradevavarye

bhaktiṃ guṇābhyāsavirūḍhamūlām || 7 ||



svargasya mokṣasya ca satpathebhyo

naivoccalet karmapathebhya ebhyaḥ|

atra sthitānāṃ hi jagaddhitārthāścintā-

viśeṣāḥ saphalībhavanti || 8 ||



samāsataḥ śīlamidaṃ vadanti

yaḥ saṃvaraḥ kāyavacomanastaḥ|

kārtsnyena cātraiva yataḥ sa tasmād

etānyayatnena viśodhayecca || 9 ||



hiṃsānivṛttapraṇayo dadāti

saumyasvabhāvādabhyaṃ janānām|

yā vāsanā doṣakṛtāsya citte

tāṃ cāprayatnena samucchinatti || 10 ||



maitrīviśeṣānugate ca citte

vairānubandheṣu śamam gateṣu|

sukhaprabodhaḥ sukhameva śete

kṣīṇāśubhasvapnavikāradoṣaḥ || 11 ||



kurvanti rakṣāṃsyapi cāsya rakṣāṃ

na durgatibhyo bhayamabhyupaiti|

prāpnoti cārogyaguṇābhirāmamāyuḥ

prakṛṣṭaṃ sugatipratiṣṭham || 12 ||



ataśca saṃbodhimupāgatānāṃ

tathāgatānāmamitaprayāmam|

nirvartate cittavaśānuvarti

lokasya saukhyopacayāya vāyuḥ || 13 ||



anādadānastu parasya bhogān

āpnoti bhogānmahataḥ paratra|

narendradāyādagaṇairahāryān

girīniva śvāsanavairahāryān || 14 ||



ācāraśuddhyānugatapriyatvaṃ

viśvāsapātratvamihaiva yāti|

ataḥ paropakramanirviśaṅko

gatipratīghātamupaiti naiva || 15 ||



asārabuddhirdhanavistareṣu

bhavatyayatnena viśuddhaśīlaḥ|

tasmādupakleśaviśuddhabuddhira-

nuttarāṃ ca svayameti bodhim || 16 ||



kāmeṣu mithyācaraṇānnivṛtto

jitendriyatvāt praśamābhirāmaḥ|

prāpnoti lokastutibhiḥ samantāt

kīrtiṃ diganteṣu vikīryamāṇam || 17 ||



na cāpi kaṃ citpramadāsu rāgaṃ

karoti mātṛriva vīkṣamāṇaḥ|

asmācca puṇyopacayān munīndraḥ

saṃjāyate vāraṇavastikoṣaḥ || 18 ||



vāco'nṛtāyāstu nivartamānaḥ

prāmodyavāñchāṭhyavimuktacittaḥ|

ādeyasiddhyā vacanasya sattvān

karoti dharmābhimukhān ayatnāt || 19 ||



divaukasāṃ ca priyatāṃ yadeti

satyapriyaścitramidaṃ na tādṛk|

devasvabhāvo guṇapakṣapātī

pratyakṣiṇastaccariteṣu te ca || 20 ||



pramāṇabhūto bhavati priyaśca

yallaukikānāmidamatra citram|

prāyeṇa loko hi guṇairdaridraḥ

svenānumānena parānminoti || 21 ||



tyaktveva nīlotpalinīvanāni

viśeṣadarśī kamalāyamāne|

tasyānane saṃśrayamabhyupaiti

prahlādano gandhavidhirmanojñaḥ || 22 ||



bhrājiṣṇunā durgatitārakeṇa

jñānena paśyaṃśca samāsamāni|

sa ātmasākṣī samupaiti lajjāṃ

yādṛcchikairapyaśubhairvitarkaiḥ || 23 ||



evaṃ sa śuddhaprakṛtiḥ krameṇa

na śaṅkyate'nyairna ca śaṅkate'nyān|

tato'sya satyābhyanuvartanī vāga-

rakṣatāṃ yāti tathāgatatve || 24 ||



kāyaḥ paropakramaṇairabhedyāḥ

parairahāryā parivārasaṃpat|

paiśūnyamuktasya bhavatyabhedyā

śraddhā ca dharme pratipattisārā || 25 ||



maitrīmabhedyāmavisaṃvadantīṃ

kṛpāṃ ca lokārthamasaṃtyajantīm|

prāpnoti cābhedyatamān munitve

janmāntarasthānapi śiṣyasaṃghān || 26 ||



krodhasya sainyāgrarajaḥpratānaṃ

saṃkalpacaṇḍānilaviprakīrṇam|

yaśovapurdhvaṃsanamityapāsyaṃ

maitryambuvāhaiḥ paruṣābhidhānam || 27 ||



asmānnivṛtto madhurairvacobhirlo-

kasya cetāṃsi vaśīkaroti|

lokasya ca premṇi virūḍhamūle

saivāsya vāggrāhyataratvameti || 28 ||



ataśca lokāñchataśo vinīya

teṣāṃ samāvṛtya ca duḥkhamārgam|

na durgatiṃ gacchati puṇyakarmā

dharmo hi rakṣeha paratra caiva || 29 ||



dūrādapi vyaktapadānunādaḥ

śrīmān adūre'pi sukhasvabhāvaḥ|

meghasvanodagratarastato'sya

brahmasvaro vaktram alaṃkaroti || 30 ||



abaddhavākyādvirataḥ priyatvam

ekāntato yāti vicakṣaṇānām|

satyābhidhāne kramate sabuddhiḥ

prāpnoti māhātmyam akṛtrimaṃ ca || 31 ||



asmācca puṇyān munirājabhāve

gāmbhīryagūḍhān paripṛcchamānaḥ|

praśnānanekānapi caikakāle

niḥsaṃśayaṃ vyākurute sa vācā || 32 ||



pretyeha cānarthaphalairavandhyāṃ

vandhyāmabhidhyāṃ samapāsya buddhyā|

anīrṣyabhāvādatikāṅkṣitāṃ sa

prāpnoti vistīrṇatarāṃ samṛddhim || 33 ||



citte viśuddhe ca tadāśrayāṇi

vākkāyakarmāṇi śucībhavanti|

nabhastale kālaguṇābhirāme

tārāgaṇānāmiva maṇḍalāni || 34 ||



puṇyādhipatyātkramate ca buddhista-

syopabhogeṣu sadottameṣu|

prayāti rājñāmapi saṃmatatvam

adhṛṣyatāṃ ca pratigarvitānām || 35 ||



vaikalyamāyānti na cendriyāṇi

satkarmanirvṛttabalāni tasya|

ataśca lokatrayapūjya ekaḥ

śāstā bhavatyaprativartyacakraḥ || 36 ||



vyāpādadāhajvaravipramuktaḥ

sādhusvabhāvābhinayo nayena|

vyaktīkarotīva manaḥprasādaṃ

svasthapraśāntena viceṣṭitena || 37 ||



hiṃsātmake vigrahasaṃhite vā

karmaṇyanāryācarite śaṭhe vā|

na cāsya buddhiḥ kramate kadācin

maitrīsukhāsvādaviśeṣalābhāt || 38 ||



loke vrajatyāryajanena sāmyaṃ

saṃmānyate daivatavajjanena|

na brahmaloko'pi ca durlabho'sya

prasnigdhakarmaṇyamanaḥpathasya || 39 ||



hitābhinandī jagatāmayatnāt

prasādayatyeva ca mānasāni|

ramyaḥ śaratkāla ivāpagānāṃ

toyāni meghāgamadūṣitāni || 40 ||



rūpeṇa sarvapriyadarśanena

jñānāspadenādbhutaceṣṭitena|

ekīkarotīva tato munitve

lokasya vijñānapṛthaktvasiddhim || 41 ||



kudṛṣṭipaṅkakramaṇaṃ lasaṃstu

prāpnoti kalyāṇahṛdaḥ sahāyān|

karmasvako'stīti ca karma pāpaṃ

viśasyamāno'pi karoti naiva || 42 ||



bhavatyakampyā ca jiṇe'sya bhaktirnā-

yasyate kautukamaṅgalaiśca|

ārye ca mārge labhate pratiṣṭhāṃ

viśeṣagāmitvamato'bhyupaiti || 43 ||



satkāyadṛṣṭyuccalitaḥ sa yāti

na durgatiṃ hetuparikṣayeṇa|

jñānena cānāvaraṇena yukto

divaḥpṛthivyorvicaratyasaṅgaḥ || 44 ||



pratyekabuddhairapi cānavāptāḥ

sarve tato'syābhimukhībhavanti|

jagaddhitārtheṣu vijṛmbhamāṇāḥ

sarvajñabhāvāya munīndradharmāḥ || 45 ||



imāṃ vibhūtiṃ guṇaratnacitrāṃ

ślāghyāṃ svayaṃgrāhaguṇābhirāmām|

ko nāma vidvān na samādadīta

viśeṣataḥ sattvahitābhilāṣī || 46 ||



divyābhirāmā manujeṣu saṃpat

prakṛṣṭasaukhyaikarasā ca divyā|

śīlādyadi syāt kimivātra citraṃ

yasmāt prarohantyapi buddhadharmāḥ || 47 ||



śīlacyutastvātmahite'pyaśaktaḥ

kasmin parasyārthavidhau samarthaḥ|

tasmād viśeṣeṇa parārthasādhorna

nyāyyamasmiñchīthilādaratvam || 48 ||



vivarjayedaṇvapi varjanīyaṃ

tasmādbhayaṃ tīvramavekṣamāṇaḥ|

na bodhisattvābhyucitaṃ ca śīlaṃ

vikhaṇḍayedātmasukhodayena || 49 ||



na cchidradoṣaiḥ parijarjaraṃ vā

strīkelisaṃvāhanavīkṣaṇādyaiḥ|

na durjanakleśaparigrahād vā

kurvīta śīlaṃ śabalaprakāram || 50 ||



kalmāṣadoṣāpagataṃ niṣevyam

ekāntaśuklopacayena śīlam|

svecchāgatitvācca bhujiṣyavṛttaṃ

vidvatpraśaṃsābharaṇānavadyam || 51 ||



samagraśikṣāpadapūraṇācca

saṃpūrṇamāmarṣavivarjitaṃ ca|

cetoviśuddhipratibimbabhūtai-

stīvraiḥ parārthaikarasaiḥ prayogaiḥ || 52 ||



smṛtyāśrayāccendriyasaṃvareṇa

śīlasya saṃrakṣaṇatatparaḥ syāt|

lokasya dauḥśīlyamabhipravṛddhaṃ

tamaḥ sahasrāṃśurivāpaneṣyan || 53 ||



duḥkhapratīkāranimittasevyaiḥ

kāyavraṇālepanaveṣṭanādyaiḥ|

nyāyopalabdhaiḥ parituṣṭacitto-

'parānanollokanakātaraḥ syāt || 54 ||



ślāghyeṣu sarveṣvapi vartamānaḥ

śīlānukūleṣu guṇodayeṣu|

avismitatvādaparādhamānī

kīrterbibhīyācca tadudbhavāyāḥ || 55 ||



lābhaprakāro hi guṇaprakāśāccha-

trutvamabhyeti suhṛnmukhena|

saroruhāṇāmiva śītaraśmiḥ

śreyaḥ pramāthī śithilavratānām || 56 ||



śīlaṃ guṇābhyāsavidhiṃ vadanti

saṃbodhicitte ca guṇāḥ samagrāḥ|

abhyasyate tacca kṛpāguṇena

kāruṇyaśīlaḥ satataṃ tataḥ syāt || 57 ||



yanniśritaṃ kāmabhave'pi naiva

saṃtiṣṭhate naiva ca rūpadhātau|

ārūpyadhātau yadasaṃsthitaṃ ca

tattattvataḥ śīlamudāharanti || 58 ||



yo lokadhātuṣvamiteṣu sattvā-

ñchīle pratiṣṭhāpayiṣuḥ samagrān|

niṣevate lokahitāya śīlaṃ

taducyate pāramiteti tajjñaiḥ || 59 ||



śīlaṃ viśeṣādhigamasya mārgo

dāyādyabhūtaṃ karuṇātmakānām|

jñānaprakarṣasya śucisvabhāvo

naṣṭoddhavā maṇḍanajātiragrā || 60 ||



lokatrayavyāpi manojñāgandhaṃ

vilepanaṃ pravrajitāvirodhi|

tulyākṛtibhyo'pi pṛthagjanebhyaḥ

śīlaṃ viśeṣaṃ kurute narāṇām || 61 ||



akatthanānāmapi dhīrabhāvād

vināpi vāgbhedapariśrameṇa|

atrāsanābhyānatasarvalokaṃ

tyaktāvalepoddhavamīśvaratvam || 62 ||



apyaprakāśānvayasaṃstavānām

akurvatāmapyupakārasāram|

niṣkevale śīlavidhau sthitānām

asaṃstutānāmapi yannarāṇām || 63 ||



rajāṃsi pādāśrayapāvitāni

praṇāmalabdhāni samudvahanti|

cūḍāgralagnāni manuṣyadevāḥ

śrīmattaraṃ śīlamataḥ kulebhyaḥ || 64 ||



tasmān na durgatibhayena na rājyahetorna

svargasaṃpadabhilāṣasamudbhavena|

seveta śīlamamalaṃ na hi tattathā syāllo-

kārthasiddhiparamastu bhajeta śīlam || 65 ||



|| śīlapāramitāsamāsaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project