Digital Sanskrit Buddhist Canon

1. dānapāramitāsamāsaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १. दानपारमितासमासः
pāramitāsamāsaḥ

1. dānapāramitāsamāsaḥ



namo buddhāya||



tathāgatānāṃ padam āruru-

kṣurāśritya ratnatrayam ādareṇa|

bodhau nidhāyāvicalaṃ manaśca

kuryāt parātmavyatihāram ādau || 1 ||



tataḥ paraṃ dānavidhau prayogaḥ

kāryastathā lokahitonmukhena|

yathā svagātrāṇyapi yācitasya

na yogasaṃkocavirūpatā syāt || 2 ||



mātsaryadoṣopacayāya yat syān

na tyāgacittaṃ paribṛṃhayed vā|

tattyaktumevārhati bodhisattvaḥ

parigrahacchadmamayaṃ vighātam || 3 ||



tad bodhisattvaḥ katham ādadīta

ratnaṃ dhanaṃ vā divi vāpi rājyam|

yat tyāgacittapratipakṣadakṣaṃ

saṃbodhimārgāvaraṇaṃ karoti || 4 ||



saṃsmṛtya caryātiśayaṃ munīnāṃ

tadunmukhīṃ svāmapi ca pratijñām|

parigrahasnehavinigrahārthaṃ

kuryād imāṃścetasi sadvitarkān || 5 ||



yadā nisṛṣṭo jagate mayāyaṃ

kāyo'pī tattyāgakṛto'pi dharmaḥ|

bāhye tadā vastuni saṅgacittaṃ

na me gajasnānam ivānurūpam || 6 ||



māṃsārthino māṃsamidaṃ harantu

majjānamapyuddharaṇāt tadarthī|

ahaṃ hi lokārthamidaṃ bibharmi

śarīrakaṃ kiṃ bata vastu bāhyam || 7 ||



yathaiva bhaiṣajyamahīruhasya

tvakpattrapuṣpādi janā haranti|

madīyamete'paharanti ceti

naivaṃ vikalpāḥ samudācaranti || 8 ||



tathaiva lokārthasamudyatena

svalpo'pi kāryo na mayā vikalpaḥ|

duḥkhe kṛtaghne satatāśucau ca

dehe parasmāyupayujyamāne || 9 ||



ādhyātmike caiva mahījalādye

bāhye mahābhūtagaṇe ca tulye|

idaṃ mamedaṃ na mameti ko'yam

ajñānapaṅkāṅkavidhirmayāpi || 10 ||



gṛhṇīta gātrāṇyapi me yatheṣṭaṃ

mā kārṣurasmin parakīyabuddhim|

yuṣmākameva svamidaṃ kimarthaṃ

nātmābhimāno mama kaścidatra || 11 ||



ityadbhutā yasya bhavantyabhīkṣṇaṃ

saṃbuddhabhāvānuguṇā vitarkāḥ|

taṃ bodhisattvātiśayaṃ vadanti

buddhā mahāsattvamacintyasattvāḥ || 12 ||



evaṃ sa dānapratipattiśūraḥ

karoti kāye'pi na jātvapekṣām|

tasyāprayatnādupayānti śuddhiṃ

karmāṇi vākkāyamanomayāni || 13 ||



viśuddhakarmā ca hitaṃ pareṣām

āyāsaduḥkhena vinā karoti|

itthaṃ sa sattvārthamabhiprayatno

nayānaye kauśalamabhyupaiti || 14 ||



bhūyastaraṃ prāpya balaṃ sa dānāt

saddharmadānena tataḥ karoti|

bhavāndhakāre bhramatāṃ janānāṃ

sūryodayāt spaṣṭataraṃ prakāśam || 15 ||



sādhāraṇī lokahitārthasiddhiḥ

sarvajñabhāvābhyudayapratiṣṭhā|

ato'sya puṇyākṣayatābhyudeti

prabheva bhānorudayasthitasya || 16 ||



ityadbhutā dānamayā guṇaughā

ye bodhisattvābharaṇībhavanti|

tasmāt tadīyaṃ parikarma cittaṃ

dānasya kāruṇyapuraḥsarasya || 17 ||



āyuḥpratībhānabalādi bauddhaṃ

niṣpādayeyaṃ jagatāmanena|

sattvā mayā cāmiṣasaṃgṛhītāḥ

saddharmapātrāṇyapi me bhaveyuḥ || 18 ||



ityannadānaṃ pradadāti vidvān

na svargasaṃpattiparigrahāya|

pānānyapi kleśatṛṣaḥ śamāya

lokasya lokārthacaro dadāti || 19 ||



bauddhasya caivarddhiviceṣṭitasya

nirvāṇasaukhyasya ca sarvalokaḥ|

lābhī kathaṃ syāditi lokanātho

yānaṃ mahāyānaratirdadāti || 20 ||



saṃbuddhavarṇasya ca hemabhāso

lajjāmayasyaiva ca bhūṣaṇasya|

niṣpattaye vastravidhīnudārān

satkṛtya kālānuguṇaṃ dadāti || 21 ||



saṃbodhimaṇḍāsanam āsanāni

śayyāśca śayyātrayam īkṣamāṇaḥ|

sarvajñacakṣuḥpratilabdhaye ca

caityeṣu rathyāsu ca dīpamālām || 22 ||



vādyāni divyaśrutisaṃgrahārthaṃ

saṃbuddhaśīlāya ca gandhadānam|

sabhāprapārāmavihāragehāñ

śaraṇyabhāvābhimukho dadāti || 23 ||



dānaṃ rasānāṃ tu susaṃskṛtāṇāṃ

rasārasāgratvaparigrahāya|

bhaiṣajyadānānyajarāmaratvaṃ

lokān imān prāpayituṃ dadāti || 24 ||



bhujiṣyatāmātmasamaṃ ninīṣurdāśī-

kṛtān kleśagaṇena lokān|

sa dāsadāsyādi sadā dadāti

dāsānudāsānaparākariṣyan || 25 ||



dadāti putrān duhitṛḥ priyāśca

bodhipriyatvādanavadyadānam|

ekāntasaddharmaratipriyaśca

krīḍāviśeṣān ratihetubhūtān || 26 ||



suvarṇamuktāmaṇividrumādīn

dadāti sallakṣaṇasaṃpadartham|

ratnapradīptāni ca bhūṣaṇāni

citrāṇyanuvyañjanasauṣṭhavāya || 27 ||



dhyānārthamudyānatapovanāni

saddharmakoṣāya ca vittakoṣam|

munīndrarājyāya dadātyakhinno

rājyāni cājñāpanamaṇḍitāni || 28 ||



cakrāṅkitābhyāṃ caraṇottamābhyām

saṃbodhimaṇḍākramaṇotsukatvāt|

sa nirvikāraścaraṇapradānaṃ

lokārthaniṣpattikaro dadāti || 29 ||



duḥkhāpagāyāmatiśīghragāyāṃ

magnasya lokasya kathaṃ na dadyām|

saddharmahastāniti saṃpradatte

hastānvikoṣāmburuhaprakāśān || 30 ||



śraddhendriyādipratipūraṇārthaṃ

sa karṇanāsādi dadātyakhinnaḥ|

cakṣuśca cakṣurvimalīkariṣyaṃ-

llokasya sarvāvaraṇaprahāṇāt || 31 ||



utkṛtya māṃsāni saśoṇitāni

dadāti kāruṇyavaśena nāthaḥ|

bhūmyagnivāyvambuvadeva me syāllo-

kopajīvyaḥ katham eṣa kāyaḥ || 32 ||



lokottamajñānasamāpanārthaṃ

sa uttamāṅgairapi satkaroti|

abhyāgatasyārthijanasya yācñāṃ

prāgeva dehāvayavaistadanyaiḥ || 33 ||



majjānamapyadbhutavīraceṣṭo

dadāti lokasya kathaṃ na kuryām|

tathāgataṃ vigrahamapradhṛṣyaṃ

vṛṣṭyāpi vajrojjvalayā patantyā || 34 ||



ityevamādyaṃ satatānavadyaṃ

tadbodhisattvāmbudharapramuktam|

prahlādya dānāmbu jagatsamagraṃ

sarvajñatāsāgaramabhyupaiti || 35 ||



anviṣya bhogānviṣameṇa nāsau

dadāti notpīḍanayā parasya|

na trāsalajjāpratikārahetorna

dakṣinīyān parimārgamāṇaḥ || 36 ||



na ca praṇīte sati rūkṣadānam

adakṣiṇīyā iti vāvamanya|

vipākakāṅkṣākṛpaṇīkṛtaṃ vā

satkārahīnaṃ vijugupsitaṃ vā || 37 ||



naivonnatiṃ śīlavate prayacchan

viparyayaṃ gacchati netarasmai|

nātmānamutkarṣati naiva nindāṃ

karoti so'nyasya samaprayogaḥ || 38 ||



na cāsya mithyāśayadānamasti

naivāstyanadhyāśayadānamasya|

na krodhadoṣopahataṃ dadāti

naivānutāpaṃ kurute sa dattvā || 39 ||



na ślāghyamāno vipulaṃ dadāti

nāślāghyamāno'nyataraṃ dadāti|

na yācakānāmupaghātadānaṃ

yad vā bhaved vipratipattihetuḥ || 40 ||



nākāladānaṃ sa dadāti kiṃcid

dadāti kāle viṣame'pi naiva|

na devabhāvāya na rājyahetorna

hīnayānaspṛhayālubhāvāt || 41 ||



nāsau mukhollokanayā dadāti

na kīrtiśabdāya na hāsyahetoḥ|

paryāptametacca mameti naivaṃ

yadvā vihiṃsāhasitaṃ pareṣām || 42 ||



sarvajñabhāvāpariṇāmitaṃ vā

sagarhitaṃ vā sa dadāti naiva|

tato'sya tat pāramitābhidhānaṃ

parāṃ viśuddhiṃ samupaiti dānam || 43 ||



dānodbhavaṃ tasya ca puṇyarāśiṃ

lokāt samagrādapi piṇḍitāni|

puṇyāni naivābhibhavanti yasmāllo-

kottamattvaṃ sa tato'bhyupaiti || 44 ||



pañcasvabhijñāsu viniścitātmā

lokāya yadvarṣati dānavarṣam|

samantatastasya kutaḥ pramāṇaṃ

parikṣayo vā satatapravṛtteḥ || 45 ||



yadakṣayāṇāṃ jagatāṃ hitāya

jñānasya hetuśca yadakṣayasya|

traidhātukena kṣayiṇā na tacca

saṃlipyate vyomavadambudena || 46 ||



tacchūnyatākārasamāhitaṃ ca

nimittadoṣaiḥ parivarjitaṃ ca|

akiṃcanakleśaviyogasiddheste-

nākṣayaṃ tatkathitaṃ munīndraiḥ || 47 ||



asmin punaḥ satpuruṣāvadāne

dāne nidāne sukhavistārāṇām|

cikīrṣatā yogamanityasaṃjñā

bhogeṣu kāryā karuṇā ca loke || 48 ||



bhogānanityānabhivīkṣamānaḥ

sātmyaṃ gatāyāṃ ca tataḥ kṛpāyām|

sa niścayaṃ gacchati dīyate yad

etān madīyāṃ na tu yadgṛhe me || 49 ||



yaddattam asmān na bhayaṃ kadā cid

gehe yadasmādbhayamabhyupaiti|

sādhāraṇaṃ rakṣyamatarpakaṃ ca

datte tu naite prabhavantyanarthāḥ || 50 ||



sukhaṃ paratrāpi karoti dattam

ihaiva duḥkhaṃ prakarotyadattam|

ulkāsvabhāvaṃ hi dhanaṃ narāṇām

atyajyamānaṃ vyasanaṃ dadāti || 51 ||



adīyamānaṃ nidhanaṃ prayāti

nidhānatāṃ yāti hi dīyamānam|

dhanasya niḥsāralaghoḥ sa sāro

yaddīyate lokahitonmukhena || 52 ||



yaddattametadviduṣāṃ praśasyaṃ

bālo janastannicayapraśaṃsī|

prāyo viyogo hi parigrahebhyo

dānādbhavatyabhyudayo yaśaśca || 53 ||



dattaṃ na tatkleśaparigrahāya

kleśāya mātsaryamanāryadharmaḥ|

yaddīyate satpatha eṣa tasmād

ato'nyathā kāpathamāhurāryāḥ || 54 ||



abhyāgate yācanake ca tena

saṃbodhisaṃbhāravivṛddhihetau|

tatpreṣyasaṃjñātmani saṃniveśyā

kalyāṇamitrapriyatā ca tasmin || 55 ||



mahātmanāṃ yatpratanūbhavanti

rāgādayo yācanakānniśamya|

tenotsavābhyāgamamapyatītya

teṣāṃ priyaṃ yācanakopayānam || 56 ||



sa cetpunaryācanake'pi labdhe

dātuṃ na śaknotyatidurbalatvāt|

tenānuneyo madhureṇa sāmnā

sa yācakaḥ syānna yathā samanyuḥ || 57 ||



kāryaśca mātsaryavinigrahāya

mohaprahāṇāya ca tena yatnaḥ|

tathā yathā yācanakaḥ kadā cid

vaimukhyadīno na tato vyāpaiti || 58 ||



saṃbodhicittaṃ kuta eva tasya

dravye'pi yo matsaramabhyupaiti|

vāsaḥ sucittasya hi nāsti doṣairambho-

nidhānasya śavairyathaiva || 59 ||



tasmāt tyaktvā sarvataḥ sarvadoṣān

bodhiprārthī sarvadā sarvadaḥ syāt|

trātuṃ lokānekavīraḥ kva cittaṃ

ceṣṭā dainyānūrjiteyaṃ kva caiva || 60 ||



mūlaṃ dānasyāsya saṃbodhicittaṃ

tanna tyājyaṃ ditsatā dānamīdṛk|

taṃ saṃbuddhāstyāgināmagramāhuryo

lokeṣu tyāgamādhitsuragram || 61 ||



|| dānapāramitāsamāsaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project