Digital Sanskrit Buddhist Canon

Ānupūrvikādhikāraḥ ṣaṣṭhaḥ

Technical Details
ānupūrvikādhikāraḥ ṣaṣṭhaḥ



prāptamūrdhā'bhisamayo vyastasamastatvena adhigatānarthān anupurvīkṛtya sthirīkaraṇāya vibhāvayatītyanupūrvābhisamayamāha-



dānena prajñayā yāvad buddhādau smṛtibhiśca sā |

dharmābhāvasvabhāvenetyanupūrvakriyā matā ||1||



iti| trimaṇḍalaviśuddhiprabhāvitadānādiṣaṭpāramitāsarvākāraparipūraṇena prajñāpāramitāntargatapāramitācatuṣṭayatvāt samyag daśabhūminiṣpādakena smṛtyupasthānādinā saptabodhyaṅgākāreṇa āryāṣṭāṅgamārgatayā ca paramārthataḥ asmaraṇalakṣaṇena trividhabuddhānusmaraṇena yathākramaṃ nirvedhabhāgīyadarśanabhāvanāmārgadyotakena tathaiva kuśalākuśalāvyākṛtadharmānusmaraṇena pūrvavad āryāvaivartikabodhisattvasaṃghasmaraṇena tathaiva śīlatyāgadevatānusmaraṇena rūpādisarvadharmābhāve svabhāvāvabuddhena ca yo'dhigamaḥ sānupūrvakriyeṣyata iheti |



iti abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre ṣaṣṭhādhikāravṛttiḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project