Digital Sanskrit Buddhist Canon

Mūrdhābhisamayādhikāraḥ pañcamaḥ

Technical Details
mūrdhābhisamayādhikāraḥ pañcamaḥ



1- liṅgam (ūṣmā mūrdhaprayogaḥ)



prāptasarvākārabhisambodhasya prakarṣaparyanto'dhigamo bhavatīti tatsukhāvabodhāya liṅgādyabhidhānapuraḥsaraṃ mūrdhābhisamayamāha-



svapnāntare'pi svapnābhasarvadharmekṣaṇādikam

mūrdhaprāptasya yogasya liṅgaṃ dvādaśadhā matam ||1||



iti| svapnāvasthāyāmapyatyabhyāsāt svapnasadṛśasarvadharmekṣaṇam, śrāvakādibhūmispṛhācittānutpādanam, tathāgatādidarśanam, buddharddhivikurvitopalabdhiḥ, dharmadeśanādicittotpādaḥ, nairayikasattvādīkṣaṇapuraḥsarasvabuddhakṣetrāpāyaprahāṇānusmaraṇam, nagarādidāhapraśamanasatyādhiṣṭhānasamṛddhiḥ, yakṣādyamanuṣyāpagamasatyavākyaniṣpattiḥ, svayamabhijñāparākramakalyāṇamitrasevanam, sarvaprakāraprajñāpāramitāśikṣaṇam, sarvadharmānabhiniveśaḥ, buddhabodhyāsannībhavanamiti dvādaśa prakārāṇi prāptābhisamayāvasthāyā viśeṣaliṅgāni |



2-vivṛddhiḥ (mūrdhā mūrdhaprayogaḥ)



liṅgenaivaṃ lakṣitasya katiprakārā vivṛddhiriti vivṛddhimāha-



jambudvīpajaneyattābuddhapūjāśubhādikām |

upamāṃ bahudhā kṛtvā vivṛddhiḥ ṣoḍaśātmikā ||2||



iti| jambūdvīpakāditrisāhasralokadhātavīyasattveyattātathāgatapūjādhikatvam, viśiṣṭaprajñāpāramitāmanaskāraḥ, anutpattidharmakṣāntilābhaḥ, bodhyabodhakadharmānupalambhaḥ, daśakuśalādyārūpyasamāpattiyogād viśeṣotkarṣaḥ, sarvadevanikāyopasaṃkramaḥ, sarvamārābhibhavaḥ, śāstṛsadṛśajanasamānāvasthā iti aṣṭaprakārāṇi puṇyāni| punaḥ sarvathopāyakauśalapariśuddhaśikṣā, buddhagotrībhavanam, buddhatvaphalaprāptinimittam, pāramitāvipakṣacittānutpādaḥ, rūpādiyogādhigamacittānutpādaḥ, sarvapāramitāsaṃgrahajñānam, sarvasampatpratilambhaḥ, samyaksambodhyāsannībhāva ityanyāni aṣṭaprakārāṇi puṇyāni | puṣpādibhiḥ buddhapūjāyāḥ śubhādikāṃ bahudhā upamāṃ kṛtvā uttarottaraviśeṣotkarṣeṇa ṣoḍaśāvasthātmikā vivṛddhirbhavati |



3- nirūḍhiḥ (kṣāntiḥ mūrdhaprayogaḥ)



vivṛddhyaivaṃ vardhitasya ātmībhāvagamanaparyantalakṣaṇāṃ nirūḍhiṃ vaktumāha-



trisarvajñatvadharmāṇāṃ paripūriranuttarā |

aparityaktasattvārthā nirūḍhirabhidhīyate ||3||



iti | samyagupāyakauśalabalenaivaṃ nirvikalpādhigamāvasthāyāṃ mahākaruṇādisammukhīkaraṇabhāvena aparityaktasattvārthalakṣaṇā yathoktasarvākārajñatāditrisarvajñatādharmāṇāṃ cittotpādādīnāmuparyuktānāmanuttarā paripūrirnirūḍhiriti |



4- cittasaṃsthitiḥ (agradharmākhyaḥ mūrdhaprayogaḥ)



nirūḍhyaivaṃ virūḍhasya sthirībhāvalakṣaṇā cittasaṃsthitiriti cittasaṃsthitimāha-



caturdvīpakasāhasradvitrisāhasrakopamaḥ |

kṛtvā puṇyabahutvena samādhiḥ parikīrtitaḥ ||4||



iti| sambhavatpramāṇasya palapramāṇena parimāṇaṃ pramātuṃ śakyata iti nyāyāt caturdvīpāditrisāhasralokadhātūnāṃ sarveṣāṃ pāramitādīnāṃ samādhipuṇyajñānasvarūpāṇāṃ pṛthak pṛthak upamāṃ kṛtvā tebhyo viśiṣṭā pramāṇātikrāntapuṇyabahutvena samādhilakṣaṇā cittasaṃsthitiḥ kathiteti |



etāni ca liṅgādīni yathākramamūṣmādicaturnirvedhabhāgīyasvarūpāṇi veditavyāni |



5-darśanamārgaḥ (mūrdhaprayogaḥ)



nirvedhabhāgīyānantaraṃ darśamārgaḥ | tatra caturvidho vipakṣaḥ sapratipakṣaḥ | vipakṣaṃ tāvad grāhyavikalpadvayamāha-



pravṛtau ca nivṛtau ca pratyekaṃ tau navātmakau |

grāhyau vikalpau vijñeyāvayathāviṣayātmakau ||5||



iti| anupalambhopalambhasvabhāvo pravṛttinivṛttipakṣau yathākramaṃ śrāvakabodhisattvādīnāṃ dharmasyādānasantyāgākāreṇa grāhyāviti kleśavad vipakṣau grāhyavikalpau vastunyapratibaddhavṛttitvena vitathapratibhāsitvādayathāsvarūpau viṣayaprabhedena pratyekaṃ navaprakārau jñeyāviti |



grāhyavikalpapakṣadvayamevaṃ nirdiśya grāhakavikalpadvayamāha-



dravyaprajñaptisatsattvavikalpau grāhakau matau |

pṛthagjanāryabhedena pratyekaṃ tau navātmakau ||6||



grāhau cenna tathā sto'rthau kasya tau grāhakau matau |

iti grāhakabhāvena śūnyatālakṣaṇaṃ tayoḥ ||7||



iti| pṛthagjanāryapudgalayoryathākramaṃ dravyaprajñaptisatpuruṣādhiṣṭhānau grāhakavikalpau vibandhakatvād vipakṣau viṣayabhedena pratyekaṃ navaprakārāviti | yadā viṣayabhāvāpannagrāhyāvarthau na tathā grāhyarūpeṇa bhavatastadā na kasyacit tau grāhakāviti, grāhakarūpeṇānayorviviktaṃ rūpamiti vitathapratibhāsitvādayathāviṣayasvarūpau jñeyāviti |



kathaṃ pravṛtyadhiṣṭhānaḥ prathamo grāhyavikalpo navadhāḥ? ityāha -



eṣa svabhāve gotre ca pratipatsamudāgame |

jñānasyālambanābhrāntau pratipakṣavipakṣayoḥ ||8||



svasminnadhigame kartṛtatkāritrakriyāphale |

pravṛttipakṣadhiṣṭhāno vikalpo navadhā mataḥ ||9||



iti| viviktena viviktānavabodhasvabhāve, acalādibhūmipraveśena niyatabuddhagotre, māyopamapratipattyā darśanādimārgasamudāgame, pratibhāsamātreṇa abhrāntajñānālambane, guṇadoṣapūrvakopādeyaheyatvena pratipakṣavipakṣe, sarvamalarahitatvena svādhigame, hīnāpraṇītatvena śrāvakādibhūmidūrīkaraṇe, yathāśayānurūpanirmāṇena sattvārthavyāpāre, samyagupāyakauśalabalena sarvajananirvāṇapratiṣṭhāpanakriyāphale ca nirdoṣatayā upādeyatvena pravṛttiḥ kāryā, ityevaṃ pravṛttipakṣādhiṣṭhānaḥ prathamo grāhyavikalpo navaprakāro darśanamārgaprayogāvasthāyāṃ praheyo mata iti |



kathaṃ nivṛttipakṣadhiṣṭhāno dvitīyo grāhyavikalpo navadheti ? āha-



bhavaśāntiprapātitvānnyunatve'dhigamasya ca |

parigrahasyābhāve ca vaikalye pratipadgate||10||



parapratyayagāmitve samuddeśanivartane |

prādeśikatve nānātve sthānaprasthānamohayoḥ ||11||



pṛṣṭhato gamane ceti vikalpo'yaṃ navātmakaḥ |

nivṛttipakṣadhiṣṭhānaḥ śrāvakādimanobhavaḥ ||12||



iti| saṃsāranirvāṇānyataraprapātitvena nyunatādhigame, kalyāṇamitropāyakauśalavikalatvena saṃparigrahābhāve, samastajñeyāvaraṇāpratipakṣatvena pratipadvaikalye, tathāgatādyupadeśasāpekṣatvena parapratyayagāmitve, sarvasattvāgratācittamahattvādyapravṛttatvena uddeśanivṛtau, kleśāvaraṇapratipakṣatvena prādeśikamārgavyāpāre, sopalambhatvena prathamaphalādyadhigamanānātve, sarvāvidyānuśayāprahīṇatvena sthānagamanājñāne, mahāyānasarvasaṃgrāhakatvena sarvākārajñatāsarvanirvāṇapaścādanugamane ca sadoṣatayā grāhyatvena vinivṛttiḥ kāryā | ityevaṃ dvitīyo grāhyavikalpo nivṛttipakṣādhiṣṭhānaḥ śrāvakapratyekabuddhasantānopādeyatvasamudbhavo navadhā bodhisattvānāṃ

darśanamārge cittacaittapravṛttyavasthāyāṃ praheyo mata iti |



kathaṃ dravyasatpṛthagjanapuruṣādhiṣṭhānaḥ prathamo grāhakavikalpo navadhā ? ityāha -



grāhakaḥ prathamo jñeyo grahaṇapratimokṣaṇe |

manaskriyāyāṃ dhātūnāmupaśleṣe trayasya ca ||13||



sthāne cābhiniveśe ca prajñaptau dharmavastunaḥ |

saktau ca pratipakṣe ca yathecchaṃ ca gatikṣatau ||14||



iti| saṃvṛtyā māyāvad grahaṇamokṣaṇe, tattvato'manaskāreṇa manaskaraṇe, dharmatayā traidhātukopaśleṣaṇe, śūnyatā'navasthānena avasthāne, vastvanabhiniveśena sarvābhiniveśe, dravyasadbhāvena sarvadharmaprajñaptau, tattvajñānāsaktyā anabhiniveśapūrvakasaktau, samatābhāvanāpratipakṣatayā pratipakṣe, samyagavijñātaprajñāpāramitatvena yathecchagamanavyāghāte ca pāramārthikabhāvābhiniveśena prathamo grāhakavikalpo navaprakāro darśanamārgaprayogāvasthāyāṃ praheyo mata iti |



kathaṃ prajñaptisatpuruṣādhiṣṭhāno dvitīyo grāhakavikalpo navadhā ? ityāha -



yathoddeśamaniryāṇe mārgāmārgāvadhāraṇe |

sanirodhe samutpāde vastuyogaviyogayoḥ ||15||



sthāne gotrasya nāśe ca prārthanāhetvabhāvayoḥ |

pratyarthikopalambhe ca vikalpo grāhako'paraḥ ||16||



iti| śrāvakādiniryāṇatvena yathoktoddeśāniryāṇe, svābhīṣṭamārgābhāvena itaramārgāmārgāvadhāraṇe, saṃvṛtikāryakāraṇabhāvena utpādanirodhe, nirantaretarapratibhāsatvena samastavastusaṃyogaviyoge, vyomāvasthitaśakunisadṛśatvena rūpādisthāne, bodhicittotpādādidvāreṇa śrāvakādigotravināśe, tathatāprativiśiṣṭadharmatābhāvena abhilāṣābhāve, paramārthasatyāśrayeṇa hetvabhāve, abhyastamātsaryadharmatayā pratyarthikamārādivastūpalambhe ca prajñaptibhāvābhiniveśena dvitīyo grāhakavikalpo navaprakāro darśanamārgacittacaittapravṛttyavasthāyāṃ praheyo mata iti |



darśanamārge vipakṣaṃ sapratipakṣamevaṃ nirdiśya yanmahābodhiniṣpattaye darśanamārgo yena kāraṇena sahita iṣyate, tatkāraṇapradarśanāyāntaraślokamāha-



bodhau sandarśanānyeṣāṃ taddhetośca parīndanā |

tatprāptyanantaro hetuḥ puṇyabāhulyalakṣaṇaḥ ||17||



iti| vakṣyamāṇalakṣaṇabodhau darśanādimārgasandarśanena anyeṣāṃ pratiṣṭhāpanaṃ prathamam (kāraṇam) |



bodhinimittamevānyeṣāṃ samyag granthārthādidvāreṇa prajñāpāramitāpratyarpaṇaṃ dvitīyam (kāraṇam) |



bodhiprāptaye cāvyavahitakāraṇaṃ svataḥ pracurataraprajñāpāramitābhāvanādipuṇyalakṣaṇaṃ tṛtīyam (kāraṇam) |



kā punariyaṃ mahābodhiryadarthaṃ yathoktakāraṇasahāyo darśanamārgo'bhipreta ityantaraślokena mahābodhimāha-



kṣayānutpādayorjñāne malānāṃ bodhirucyate |

kṣayābhāvādanutpādātte hi jñeye yathākramam ||18||



iti | kleśajñeyāvaraṇamalānāmutpannānutpannatvena kalpitānāṃ -



dharmadhātuvinirmukto yasmāddharmo na vidyate |



iti dharmadhātusvabhāvānāmākāśasyeva nirodhotpādābhāvād ekānesvabhāvakāryakāraṇapramāṇādyupapannabhāvavaidhuryād gaganakamalavadvā yathākramaṃ malānāṃ kṣayotpādābhāvād akṣayānutpādajñānātmikā sarvadharmāviparītādhigatilakṣaṇā yathāvad dhamakāyādyātmikā mahābodhirabhidhīyata iti |



yasmādevaṃ ato ye bhāvavināśābhisandhinā kṣīṇe kṣīṇamiti jñānaṃ kṣayajñānam, bhāvānutpādābhisandhinā ca anutpanne'nutpannamiti jñānamanutpādajñānaṃ varṇayanti | bodhiñca kṣayānutpādajñānaṃ varṇayanti | teṣāṃ kṣayānutpādavaikalyād etajjñānaṃ na ghaṭata ityantaraślokenāha -



prakṛtāvaniruddhāyāṃ darśanākhyena vartmanā |

vikalpajātaṃ ki kṣīṇaṃ kiṃ vānutpattimāgatam ||19||



iti| utpannānutpannayorthathākramaṃ kṣayotpattivighātalakṣaṇanirodhena aniruddhāyāṃ paramārthatastathatārūpāyāṃ prakṛtau satyāṃ katarad vikalpādirūpamutpannaṃ kṣīṇaṃ, kataraccānutpannam anutpattidharmakaṃ jātaṃ darśanamārgabalena vitathabhāvābhiniveśināṃ bhavatām? yāvatā naiva kiñcit | tasmādasmākaṃ matamevāṅgīkartavyamityabhiprāyaḥ |



anyathā tāttvikadharmasattvopagame bhagavataḥ sarvathā vikalpakleśajñeyāvaraṇaprahāṇaṃ mahadvismayasthānīyaṃ syādityantaraślokenāha-



sattvā ca nāma dharmāṇāṃ jñeye cāvaraṇakṣayaḥ |

kathyate yatparaiḥ śāsturatra vismīyate mayā ||20||



iti| tatra hyadayavyayaśūnyatvānnāstyātmeti vibhāvayannātmābhiniveśaṃ parityajya tadviviktaskandhādikaṃ pratītyasamutpannam udayavyayadharmakaṃ samupalabhya nīlataddhiyoḥ sahopalabhbhaniyamāccittamātramevedaṃ na bāhyārtho'stīti manasikurvan aparityaktagrāhakākāracittābhiniveśo bāhyārthābhiniveśaṃ tiraskṛtya grāhyābhāve grāhakābhāva iti nidhyāyaṃstāmapi grāhakākāralakṣaṇāṃ vijñaptimātratāmavadhūya advayajñānameva kevalaṃ bhāvato bhāvarūpamiti niścitya tadapi pratītyasamutpannatvānmāyāniḥsvabhāvaṃ tattvato'pagataikāntabhāvābhāvādiparāmarśarūpamiti bhāvayan bhāvanābalaniṣpattau keṣāñcinmaṇirūpyādijñānavad utsāritasakalabhrāntinimittāyā māyopamātmapratibhāsadhiyo nirvikalpāyāḥ kathañcit pratyātmavedyāyāḥ samutpāde jñeyāvaraṇaṃ samyag yogī prajahyāt | anyathā paraiḥ sarvadā ākāśasya dravyābhāvamātrarūpadhāraṇavad anādheyānapaneyasvarūpadhāraṇād dharmāṇāṃ kṣaṇikānāṃ jñānamātrarūpāṇāṃ jñeyalakṣaṇānāñca yadi paramārthato vidyamānatā syāt tadā pratipakṣabhāvanayā ākāśasyeva teṣāṃ na kiñcit kriyate| ato bhāvābhiniveśaviparyāsāvinivṛtyā yad bhagavataḥ sarvathāḥ jñeyāvaraṇaprahāṇaṃ dharmāṇāñca yatsattopagamyate paraiḥ tatparasparaviruddhārthābhyupagame vismayasthānīyaṃ bhavet |



ityevaṃ bhāvapakṣaṃ nirākṛtya niḥsvabhāvapakṣadṛḍhīkāreṇa mumukṣubhiridamevāṅgīkarttavyamityantaraślokena sthānapakṣamāha-



nāpaneyamataḥ kiñcit pakṣeptavyaṃ na kiñcana |

draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate ||21||



iti| yasmādevaṃ bhāvābhiniveśena mukteranupapattirato apavādasamāroparūpamapanayanaprakṣepaṃ kasyaciddharmasyākṛtvā idameva pratītyasamutpannaṃ saṃvṛtyā tathyarūpaṃ rūpādiniḥsvabhāvādirūpato nirūpaṇīyam, evañca māyāgajena aparamāyāgajaparājayavad viparyāsanivṛtyā tatvadarśī vimucyata iti |



ityevaṃ prāsaṅgikamabhidhāya prakṛtaṃ darśanamārgamāha-



ekaikasyaiva dānādai teṣāṃ yaḥ saṅgraho mithaḥ |

sa ekakṣaṇikaḥ kṣāntisaṅgṛhīto'tra dṛkpathaḥ ||22||



iti| dānādiṣaṭpāramitānāṃ pratyekamekaikabhāve dānādau yaḥ parasparaṃ sarvapāramitāsaṅgrahaḥ, so'traikakṣaṇiko mūrdhābhisamaye duḥkhadharmajñānakṣāntisaṃgṛhītaḥ trimaṇḍalaviśuddhiprabhāvitaḥ ṣaṭtriṃśadākāranirjāto darśanamārgaḥ |



asmiṃśca (darśanamārge) samutpanne kāmarūpārūpyadhātubhedena pratyekaṃ caturvikalpanavaprakāratayā aṣṭottaraśatagrāhyagrāhakavikalpaprahāṇena tatsaṃgṛhītavikalpajanakavāsanākleśāṣṭottaraśataprahāṇaṃ pratītyasamutpādadharmatayopalabhyate |



tatra vaśitvārthaṃ tāmeva punaḥ punarbhāvayatīti antaraślokenāha-



sa samādhiṃ samāpadya tataḥ siṃhavijṛmbhitam |

anulomaṃ vilomañca pratītyotpādamīkṣate ||23||



iti| sa darśanamārgaprāpto yogī kleśajñeyāvaraṇabhayābhāvāt siṃhavijṛmbhitaṃ (nāma) samādhiṃ samāpadya uttarakālamavidyāpratyayāḥ saṃskārā ityādyanulomaṃ jarāmaraṇanirodho jātinirodhād ityādipratilomaṃ pratītyasamutpādaṃ nirūpayati |



6-bhāvanāmārgaḥ (mūrdhaprayogaḥ)



darśanamārgamevamabhidhāya vipakṣaprahāṇādikam ādhārapratipattipūrvakaṃ subodhamiti ādhāraṃ bhāvanāmārgamāha -



kāmāptamavadhīkṛtya vijñānamasamāhitam |

sanirodhāḥ samāpattīrgatvāgamya nava dvidhā ||24||



ekadvitricatuḥpañcaṣaṭsaptāṣṭavyatikramāt|

avaskandasamāpattiranirodhamatulyatā ||25||



iti| bodhisattvāḥ prathamadhyānamārabhya yāvannirodhaṃ gatvā tato nirodhamārabhya yāvat prathamadhyānamāgamya evamanulomapratiloma (krama) -dvayena caturdhyāna caturārūpyanirodhalakṣaṇā nava samāpattīrgatvā āgamya punaḥ prathamaṃ dhyānaṃ samāpadya tato vyutthāya nirodham, evaṃ yāvannaivasaṃjñānāsaṃjñāyatanānnirodhaṃ samāpadya, tato vyutthāya anantarasamāpattimālambya kāmāvacaraṃ vijñānaṃ maryādārūpeṇāvasthāpya upāyakauśalyabalena vyutthāya tadeva vijñānamasamāhitamāmukhīkṛtya, tato nirodhaṃ tato'samāhitaṃ tato nirodhamekaṃ parityajya naivasaṃjñānāsaṃjñāyatanaṃ tato'samāhim tato dvayaṃ parityajya ākiñcanyāyatanaṃ tato'samāhitam, evaṃ yāvadaṣṭau parityajya prathamaṃ dhyānaṃ tato'samāhitam, ityekādiparityāgenānirodhasamāpattiṃ yāvad visadṛśadvāreṇa gacchatītyatulyagām avaskandasamāpattiṃ vaśitvalakṣaṇām āmukhīkṛtya bhāvanāmārgo bhavati |



bhāvanāmārgamevamabhidhāya tatra praheyaḥ caturvidho vipakṣo vaktavyaḥ | prathamaṃ tāvad grāhyavikalpamāha-



saṃkṣepe vistare buddhaiḥ sānāthyenāparigrahe |

traikālike guṇābhāve śreyasastrividhe pathi ||26||



eko grāhyavikalpo'yaṃ prayogākāragocaraḥ |



iti saṃkṣiptarūcisattvānugraheṇa dharmasaṃkṣepe, vistararucisattvānukampayā dharmavistare, yathāvihitārthānanuṣṭhānena buddhasānāthyāparigrahe, samutpannaniruddhatvena prayogamārgaguṇābhāve, samyagutpattihetuvaidhuryād darśanamārgaguṇābhāve, anāgatāsattvena bhāvanāmārgaguṇābhāve, viparyāsaśāntatvādinā nirvāṇaprayogamārge, śūnyatābhinirhāratvena darśanamārge, naiḥsvābhāvyabhāvakatvena bhāvanāmārge ca prathamo grāhyavikalpaḥ asyāmavasthāyāṃ praheyatvena bhāvanāmārgaprayogāvasthāyāṃ navavidho viṣayī |



prathamamevaṃ nirdiśya dvitīyaṃ grāhyavikalpamāha-



dvitīyaścittacaittānāṃ pravṛttiviṣayo mataḥ ||27||



anutpādastu cittasya bodhimaṇḍāmanaskriyā |

hīnayānamanaskārau sambodheramanaskṛtiḥ ||28||



bhāvane'bhāvane caiva tadviparyaya eva ca |

ayathārthaśca vijñeyo vikalpo bhāvanāpathe ||29||



iti| kalyāṇamitrādivaikalyād bodhicittānutpāde, viśiṣṭabuddhālambanapuṇyābhāvād bodhimaṇḍāmanaskāre, śrāvakagotratvāt tadyānamanaskaraṇe, pratyekabuddhagotratvāt tadyānāmukhīkaraṇe, prajñāpāramitāpratipattivaidhuryāt samyaksambodhyamanaskaraṇe, sopalambhatvena bhāvanāyāṃ nirupalambhavattvena abhāvanāyām, anupalambhānanupalambhatvāt nabhāvanānābhāvane, viparītābhiniveśād ayathārthatve ca dvitīyo grāhyavikalpaḥ tasyāmavasthāyāṃ praheyatvena bhāvanāmārge cittacaittapravṛtyavasthāyāṃ navavidho viṣayī |



dvitīyamevaṃ nirdiśya prathamaṃ grāhakavikalpamāha-



grāhakaḥ prathamo jñeyaḥ sattvaprajñaptigocaraḥ |

dharmaprajñatyaśūnyatvasaktipravicayātmakaḥ ||30||



kṛte ca vastuno yānatritaye ca sa kīrttitaḥ |

dakṣiṇāyā aśuddhau vā caryāyāśca vikopane ||31||



iti | dravyasadanupapattyā sattvaprajñaptau, pratibhāsamātratvāt (sarva) - dharmaprajñaptau, sarvatragatvāt sarvākārajñatādidharmāśūnyatve, sarvathābhiniveśāprahāṇād dharmasaktau, niḥsvabhāvāvabodhena dharmapravicaye, samuddeśākaraṇena vastūddeśakaraṇe, rūpādyupalambhatvād yānatrayaniryāṇe, samyagapratipannatvena dakṣiṇāśuddhau, dānādyupalambhapratiṣattyā caryāvikopane ca pūrvavad grāhakavikalpo bhāvanāmārgaprayogāvasthāyāṃ navavidho viṣayī |



prathamamevaṃ nirdiśya dvitīyaṃ grāhakavikalpamāha -



sattvaprajñaptitaddhetuviṣayo navadhā'paraḥ |

bhāvanāmārgasambaddho vipakṣastadvighātataḥ ||32||



iti| vipakṣo dvitīyo grāhakavikalpaḥ sattvaprajñaptitadvyavasthāpanapratibhāsamātrahetuviṣayo bhāvanāmārgeṇa sampraheyatvāt tatsambaddho navaprakāraḥ |



kathaṃ navaprakāra iti ced ? dvābhyāmantaraślokābhyāmāha-



sarvajñatānāṃ tisṛṇāṃ yathāsvaṃ trividhāvṛtau |

śāntimārgatathatādisaṃprayogaviyogayoḥ ||33||



asamatve ca duḥkhādau kleśānāṃ prakṛtāvapi |

dvayābhāve ca saṃmohe vikalpaḥ paścimo mataḥ ||34||



iti| sarvākārāparijñānena sarvākārajñatāvaraṇasaṃmohe, sarvamārgāparijñānena mārgajñatāvaraṇasaṃmohe, sarvavastvaparijñānena sarvajñatāvaraṇasaṃmohe, prajñāpāramitā'parijñānena sarvaśāntamārgasaṃmohe, tathatājñeyarūpādyaparijñānena tathatādisaṃyogaviyogasaṃmohe, mārādisvarūpāparijñānena asamatvasaṃmohe, yathārūtārthagrāhitvena duḥkhādisatyasaṃmohe, rāgādisvabhāvāparijñānena kleśaprakṛtisaṃmohe, grāhyagrāhakalakṣaṇāparijñānena advayasaṃmohe ca pūrvavat paścimo grāhakavikalpo bhāvanāmārgacittacaittapravṛttyavasthāyāṃ navaprakāro viṣayī mataḥ ||



teṣāṃ bhāvanāmārgavipakṣāṇāṃ prahāṇe caturvidhapratipakṣo'pi tadbhedena bhinno'vagantavyaḥ |



pūrvavad aṣṭottaraśatavikalpaprahāṇasamakālameva tatsaṃgṛhītāṣṭottaraśatakleśānāṃ prahāṇena sarvaguṇasampado bhāvanāmārgasthaṃ bodhisattvamāśrayanta iti dvābhyām antaraślokābhyāmāha-



āsāṃ kṣaye satītīnāṃ cirāyocchvasitā iva |

sarvākārajagatsaukhyasādhanā guṇasampadaḥ ||35||



sarvāḥ sarvābhisāreṇa nikāmaphalaśālinam |

bhajante taṃ mahāsattvaṃ mahodadhimivāpagāḥ ||36||



iti| bhāvanāmārgābhyāsād āsāṃ caturvikalpajātīnāmupadravatvena itīnāṃ kṣaye sati saṃrodhavaikalyena saṃharṣocchvāsaprāptā iva sarvāstriyānasaṃgṛhītā guṇasampadaḥ kṛpāpāratantryāt sarvaprakārajagatsaukhyotpādanadakṣā sarvathābhimukhyāgamanaprakāreṇa prakarṣaparyantādhigamaphalaiḥ prātaśobhaṃ bhāvanāmārgasthaṃ bodhisattvamāśrayante mahāsamudramiva nadya iti |



7- ānantaryasamādhiḥ (mūrdhaprayogaḥ)



bhāvanāmārgānantaramānantaryamārgamāha-



trisāhasrajanaṃ śiṣyakhaḍgādhigamasaṃpadi |

bodhisattvasya ca nyāme pratiṣṭhāpya śubhopamāḥ ||37||



kṛtvā puṇyabahutvena buddhatvāpteranantaraḥ |

ānantaryasamādhiḥ sa sarvākārajñatā ca tat ||38||



iti | śrāvakapratyekabuddhabodhisattvānāṃ nyāme trisāhasramahāsāhasralokadhātavīyasattvān pratiṣṭhāpya kaścid yatpuṇyaṃ prasravati, tadupamīkṛtya tadviśiṣṭapuṇyabahutvena yā sarvākārajñatā tad buddhatvamiti buddhatvaprāpteravyavahito yaḥ samādhiḥ so'trānantaryasamādhiḥ |



tadālambanādayaḥ kīdṛśā iti ced ? antaraślokena ālambanādīnāha-



ālambanamabhāvo'sya smṛtiścādhipatirmataḥ |

ākāraḥ śāntatā cātra jalpājalpipravādinām ||39||



iti| asya cānantaryasamādheḥ sarvadharmābhāvopalabdhiḥ ālambanapratyayaḥ, smaraṇaṃ cādhiparipratyayaḥ, prakṛtiśāntatā cākāraḥ | atra ca sthāne duravagāhatvād aviditopāyakauśalānāṃ pravādināṃ (nānā) - codyamukhaparamparāprasarpiṇī (vipratipattiḥ) iti upāyakauśalena sā nirākartavyeti | anenāsya gabhīratā abhihitetyabhiprāyaḥ |



8-vipratipattiḥ (mūrdhaprayogaḥ)



viparyastamatīnāṃ kīdṛśīḥ vipratipattīḥ nirākṛtya sa samādhirutpādayitavya iti cet ? samādheranantaraṃ vipratipattīrāha-



ālambanopapattau ca tatsvabhāvāvadhāraṇe |

sarvākārajñatājñāne paramārthe sasaṃvṛtau ||40||



prayoge triṣu ratneṣu sopāye samaye muneḥ |

viparyāse samārge ca pratipakṣavipakṣayoḥ ||41||



lakṣaṇe bhāvanāyāñca matā vipratipattayaḥ |

sarvākārajñatādhārā ṣoḍhā daśa ca vādinām ||42||



iti saṃskṛtāsaṃskṛtadhātvorabhāvatvena ālambanopapattau, sarvathā nīrūpatvād ālambanasvabhāvāvadhāraṇe, bhāvābhāvānupalambhena sarvākārajñatājñāne, tathatāsvabhāvatvena saṃvṛtiparamārthasatyadvaye, dānādyanupalambhena prayoge, boddhavyābhāvād buddharatne, nāmadheyamātratvād dharmaratne, rūpādyālambanapratiṣedhāt saṃgharatne, dānādyanupalambhena upāyakauśale, bhāvābhāvobhayarūpādhigamapratiṣedhāt tathāgatābhisamaye, prapañcavyavasthāpitānityāditvena nityādiviparyāse, vibhāvitamārgaphalāsākṣātkaraṇena mārge, hānopādānābhāvena vipakṣe pratipakṣe ca, dharmyabhāvād dharmalakṣaṇe, svasāmānyalakṣaṇānupapattyā bhāvanāyāñca parasparaviruddhā bhāṣārthānuṣṭhānena ayujyamānatayā saṃśayarūpāḥ ṣoḍaśa vipratipattīryathānirdiṣṭaviṣayatvena sarvākārajñatādhiṣṭhānāḥ sarveṣāmeva aviditabodhisattvopāyakauśalajanapravādināṃ yathāsambhavamubhayasatyāśritopāyakauśalena nirākṛtya samyak sarvathā niścayamutpādya kalyāṇakāmairbodhisattvairānantaryasamādhiradhigamyata iti |



iti abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre pañcamādhikāravṛttiḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project