Digital Sanskrit Buddhist Canon

Sarvākārābhisambodhādhikāraḥ caturthaḥ

Technical Details
sarvākārābhisambodhādhikāraḥ caturthaḥ



1- ākārāḥ



parijñātatrisarvajñatāvaśitvārthaṃ punaḥ sarvākāramārgavastujñānasaṅgraheṇa trisarvajñatāṃ bhāvayatīti sarvākārābhisambodha ityāha -



vastujñānaprakārāṇāmākārā iti lakṣaṇam |

sarvajñatānāṃ traividhyāt trividhā eva te matāḥ ||1||



nityādigrāhavipakṣasya pratipakṣadharmatāsvabhāvānāmanityādyālambanajñānaprakārāṇāmākāratvena vyavasthānaṃ lakṣaṇam | te cākārāstrisarvajñatābhedāt triprakārā eva matāḥ |



sāmānyenākārān nirdiśya idānīṃ viśeṣeṇāha-



asadākāramārabhya yāvanniścalatākṛtiḥ |

catvāraḥ pratisatyaṃ te mārge pañcadaśa smṛtāḥ ||2||



iti| tatra trisarvajñatāmadhikṛtya asad-anutpāda-viveka-anavamardanīya-apada-ākāśa-apravyāhāra-anāma-agamana-asaṃhārya-akṣaya-anutpattaya iti dvādaśa ākārā hi yathākramaṃ duḥkhādisatyatrayasya anityādilakṣaṇā bhavanti |

kleśāvaraṇapratipakṣatvenaikaḥ anāsravamārgaḥ, sarvajñatayā pratyekabuddhāḥ saṅgṛhītā iti teṣāṃ jñeyāvaraṇapratipakṣatvena dvau sāsravānāsravabhāvanāmārgau ceti mārgāḥ triprakārāḥ |



tatra prathame akārakājānakāsaṃkrāntyavinayākārā iti catvāro yathākramaṃ mārgādilakṣaṇāḥ (kleśāvaraṇapratipakṣe) bhavanti |



dvitīye svapna-pratiśrutkā-pratibhāsa-māyākārā iti pañca yathākramaṃ niḥsvabhāva-anutpanna-aniruddha-ādiśānta-prakṛtiparinirvṛtilakṣaṇāḥ sāmānyato jñeyāvaraṇapratipakṣabhūtāḥ santi |



tṛtīye asaṃkleśa-avyavadāna-anupalepa-aprapañca-amanana-acalākārāṃ ṣaṭ yathākramaṃ saṃkleśa-vyavadāna-kleśavāsanā-rūpādiprapañca-svādhigama-parihāṇi-vikalpānāṃ pratiniyatajñeyāvaraṇānāṃ pratipakṣabhūtā bhavanti |



ityevaṃ mārgasatyasya pañcadaśa ākārāḥ| samudāyena saptaviṃśatiriti sarvajñatākārā bhavanti |



tadanantaraṃ mārgajñatāyā ākārā ityāha-



hetau mārge ca duḥkhe ca nirodho ca yathākramam |

aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ ||3||



tatra saṃkleśetarapakṣāśrayeṇa samudayamārgasatye kāraṇam, duḥkhanirodhasatye ca phalamityarthadvāreṇa nirdiṣṭe samudayamārgaduḥkhanirodhasatyeṣu yathāsaṃkhyamaṣṭādyākārā boddhavyāḥ ||



tatra virāga-asamutthāna-śānta-arāga-adveṣa-amoha-niḥkleśa-niḥsattvākārā eva yathākramaṃ yo hetuḥ chando rāgo nandī ca, yaḥ samudayaḥ rāgo dveṣo mohaśca, yaḥ prabhavaḥ parikalpaḥ, yaśca pratyayaḥ sattvābhiniveśa iti eteṣāṃ pratipakṣabhūtatvena trayastraya eka eka ityaṣṭāvākārāḥ samudayasatye bhavanti|



apramāṇa-antadvayānanugama-asambhinna-aparāmṛṣṭa-avikalpa-aprameya-asaṅgākārā- yathākramaṃ yaḥ sarvasattvāvakāśado mārgaḥ yathā va sarvasattvāvakāśadaḥ, yo nyāyo yathā ca nyāyaḥ, yā pratipattiryathā ca pratipattiḥ, yacca niryāṇamiti tatsvabhāvā dvau dvau dvāveka iti saptākārā mārgasatye bhavanti |



anitya -duḥkha- śūnya-anātmākārāḥ pañcamālakṣaṇākārasvabhāvā ityevaṃ pañcākārā duḥkhasatye bhavanti |



adhyātmabahirdhobhayavastūnāṃ nirodhenādhyātmabahirdhobhayaśūnyatākārāstrayaḥ nirodhākārasvabhāvāḥ, śūnyatāyāṃ bhājanaloke paramārthe saṃskṛte'saṃskṛte śāśvatocchedānte'navarāgrasaṃsāre adhigatadharmānavakāre abhiniveśasya prajñaptyātmakasya nirodhena yathākramaṃ śūnyatā-mahat-paramārtha-saṃskṛta-asaṃskṛta-atyanta-anavarāgra- anavakāraśūnyatākārā aṣṭau śāntākārasvabhāvāḥ, praṇītākāraḥ paraparikalpitakārakanirodhena prakṛtiśūnyatākāraḥ, viṣayabhrāntyātmikānāṃ prajñaptilakṣaṇakālabhrāntīnāṃ ca nirodhena sarvadharmasvalakṣaṇānupalambhaśūnyatākārāstrayo niḥsaraṇākārasvabhāvāḥ, svabhāvanirodhena abhāvasvabhāvaśūnyatākāra ekaḥ niḥsaraṇākārātmaka ityevaṃ ṣoḍaśākārā nirodhasatye bhavanti| samudāyena ṣaṭtriṃśaditi mārgajñatākārāḥ |



tadanantaraṃ sarvākārajñatākārā ityāha-



smṛtyupasthānamārabhya buddhatvākārapaścimāḥ |

śiṣyāṇāṃ bodhisattvānāṃ buddhānāṃ ca yathākramam||4||



saptatriṃśaccatustriṃśattriṃśannava ca te mayāḥ |

trisarvajñatvabhedena mārgasatyānurodhataḥ ||5||



smṛtyupasthānamārabhya buddhākāraparyantānāṃ hi trisarvajñatāsaṅgṛhītamārgadvāreṇa sarvākārajñatayā sarveṣāmāryapudgalānāṃ saṅgrahaṇena ca yathāsaṃkhyaṃ śrāvakāṇāṃ saptatriṃśat, bodhisattvānāṃ catustriṃśat, buddhānāṃ triṃśannava ceti matāḥ| tatra sarvajñatāyāmādau catuḥsatyāvatārāya svasāmānyalakṣaṇaparīkṣitakāyavedanācittadharmasmṛtyupasthānākārāścatvāro vastuparīkṣāmārgaḥ| tato'vatīrṇasya vīryamiti utpannānutpannasya akuśalasya kuśalasya ca yathākramaṃ samyakprahāṇānutpādanārthaṃ vardhana (bhūyobhāva)-utpādanārthaṃ ca hetubhūtavīryātmakāḥ samyakprahāṇākārāścatvāro vyāvasāyikamārgaḥ | vīryavataścittakarmaṇyatāpādanamiti chandavīryacittamīmāṃsāsamādhiprahāṇasaṃskārasamanvāgatarddhipādākārāścatvāraḥ samādhiparikarmamārgaḥ | kṛtacittaparikarmaṇo'nantaramūṣmamūrdhaprayogaḥ iti ūṣmamūrdhasvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñendriyākārāḥ pañca samyagabhisamayaprāyogikamārgaḥ | adhigatoṣmādeḥ kṣāntyagradharmaprayoga iti kṣāntyagradharmasvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñābalākārāḥ pañca abhisamayasaṃśleṣamārgaḥ | viditoṣmādicatuṣkasya satyadarśanamārgotpāda iti smṛtidharmapravicayavīryaprītiprasrabdhisamādhyupekṣākārāḥ sapta bodhyaṅgānyabhisamayamārgaḥ | parijñātasatyadarśanasya bhāvanāmārgotpāda iti samyagdṛṣṭisaṃkalpavākkarmāntājīvavyāyāmasmṛtisamādhyāryāṣṭāṅgamārgākārā viśuddhanairyāṇikamārga iti śiṣyāṇāṃ sarvajñatāmārgādhiṣṭhānāḥ saptatriṃśadākārā bhavanti |



mārgajñatāyāṃ dṛṣṭikṛtapratipakṣaḥ, tannimittavikalpapratipakṣaḥ, traidhātukapraṇidhānapratipakṣaḥ iti tatsvabhāvā yathākramaṃ śūnyānātmākārasvabhāvaṃ prathamaṃ vimokṣamukham, nirodhamārgasatyākārasvabhāvaṃ dvitīyam, anityaduḥkhasamudayasatyākārasvabhāvaṃ tṛtīyamityevaṃ trivimokṣamukhākārāstrayaḥ pratipakṣamārgaḥ |



avibhāvitavibhāvitarūpasaṃjñatvād yathākramamadhyātmaṃ rūpyarūpīti bahirdhā rūpāṇi paśyatītyetau nirmāṇāvaraṇapratipakṣeṇa dvau vimokṣau | śubhāśubharūpanirmāṇe ca yathākramamābhogaḥ prātikūlyañca saṃkleśaḥ tatpratipakṣeṇa śubhaṃ vimokṣamukhaṃ kāyena sākṣātkṛtvopasampadya viharatītyeko vimokṣa iti vimokṣākārāḥ trayo niryāṇamārgaḥ |



mokṣānukūlavihāramārgasvabhāvāścaturārūpyasamāpattyākārāḥ śāntavihārasvabhāvaḥ saṃjñāveditanirodhākāra eka iti pañcākārā dṛṣṭadharmasukhavihāramārgaḥ |



caturdhyānārūpyanirodhasamāpatyākārā nava lokottaramārgaḥ | catuḥsatyasaṅgṛhītāḥ kleśavisaṃyogalakṣaṇānantaryamārgākārāścatvāraḥ prahāṇamārgaḥ | dānādipāramitākārā daśa buddhatvamārgaḥ | tadevaṃ bodhisattvānāṃ mārgajñatāmārgādhiṣṭhānāścatustriṃśadākārā bhavanti |



sarvākārajñatākārastu niratiśayatvādeka eva kevalamasādhāraṇamārgaḥ | tatra sthānāsthāna-karmavipākaḥ-nānādhimukti-anekalokadhātu-indriyaparāpara-sarvatragāminī-pratipat-saṃkleśavyavadāna- pūrvanivāsānusmṛti- cyutyupapatti- āsravakṣayajñānabalākārā daśa | buddho'hamityātmapratijñāne rāgādīnāmantarāyatvākhyāne sarvajñatādimārgasya niryāṇatvaprakāśane kṣīṇāsravatvenātmano'bhyupagame ca paryanuyokturabhāvena vaiśāradyākārāścatvāraḥ | paryāye dharmalakṣaṇe janapadabhāṣāyāṃ dharmaprabhede ca yathākramaṃ dharmārthaniruktipratibhānapratisaṃvidākārāścatvāraḥ | nāsti skhalitaḥ ravitaṃ muṣitasmṛtirasamāhitaṃ cittaṃ nānātvasaṃjñā apratisaṃkhyāyopekṣā cetyevamākārāḥ ṣaṭ| nāstichandato vīryataḥ smṛtitaḥ samādheḥ prajñāyāḥ vimukteśca parihāṇirityevamākārāḥ ṣaṭ| kāyavāṅmanaskarmaṇāṃ jñānapūrvaṅgamānuparivartanākārāstrayaḥ | atītānāgatapratyutpanneṣu asaṅgāpratihatajñānākārāstraya iti aṣṭādaśāveṇikabuddhadharmākārāḥ | sarvabuddhabhāṣitatathatā -satvadharmavaśavartanasvayambhū- sarvākārābhisambodhibuddhatvākārāḥ trayaśca| ityekonacatvāriṃśadākārāḥ sarvākārajñatāmārgādhiṣṭhānā bhavanti |



tatrānāsravāḥ sāsravāśca sarvajñatākārā yathākramaṃ śrāvakabodhisattvabhedena| mārgajñatākārāḥ sāsravā eva, bodhisattvānāmatyantakleśāprahāṇāt| anāsravā eva sarvākārajñatākārāḥ sarvathā savāsanasarvakleśajñeyāvaraṇaprahāṇena samyaksambuddhasya sarvadharmavaśavartitvād, ityekatra gaṇyamānaṃ trisaptatyuttaraśatamityākārāḥ |



viśiṣṭaprayogairākārā bhāvayitavyāḥ, te ca prayoktāraṃ vinā kathayitumaśakyā iti śravaṇādibhājanaṃ prayoktāramāha-



kṛtādhikārā buddheṣu teṣūptaśubhamūlakāḥ |

mitraiḥ sanāthāḥ kalyāṇairasyāḥ śravaṇabhājanam||6||



buddhopāsanasampraśnadānaśīlādicaryayā |

udgrahadhāraṇādīnāṃ bhājanatvaṃ satāṃ matam ||7||



atītapratyutpannabuddheṣu sāmānyenoptaśodhitaśubhamūlakāḥ, kāyādyupasthānārādhanāt kṛtatathāgataparyupāsanāḥ, kṛtaśaṃkāsthānaparipraśnāḥ, kṛtadānādidaśapāramitāpratipattyanuṣṭhānāḥ, kalyāṇamitrairadhiṣṭhitāśca yathākramamākāralakṣaṇāyā māturasyā granthaśravaṇadhāraṇāmuṣitārthayathānayamanaskārāṇāṃ bhājanaṃ buddhādibhiḥ matamiti |



2-prayogāḥ



prayoktāraṃ nirdiśya prayoga ityāha -



rūpādiṣvanavasthānāt teṣu yoganiṣedhataḥ |

tattathatāgambhīratvāt teṣāṃ duravagāhataḥ ||8||



tadaprāmāṇyataḥ kṛcchrāccireṇa pratibodhataḥ |

vyākṛtāvavivartyatve niryāṇe sanirantare||9||



āsannabodhe kṣiprañca parārthe'vṛddhyahānitaḥ |

dharmādharmādyadṛṣṭau ca rūpācintyādyadarśane||10||



rūpādestannimittasya tadbhāvasyāvikalpakaḥ |

phalaratnapradātā ca śuddhakaḥ sāvadhiśca saḥ ||11||



rūpādiṣu niḥsvabhāvatayā'navasthānam, ayoga eva teṣu prayogo bhavati, tāveva rūpāditathatāsvarūpatvena gambhīraḥ, duravagāhaḥ, apramāṇaścetyevamabhisambodhānāṃ yathāsaṃkhyaṃ rūpādiṣvanavasthāna-ayoga-gambhīra- duravagāha-apramāṇānīti pañca prayogāḥ | prajñāpāramitāyā uttrāsa-anuttrāsa-samyagudgrahaṇa-āntarāyikadharmavarjana-satatadharma- bhāvanā-abhinavānāsravadharmādhāratva- dharmakāyaphalābhinirvartana- dharmacakrapravartana- vṛddhi- parihāṇyadarśana- kāmadhātvanupalambha- rūpādyacintyākārāmanana- rūpatannimittatatsva- bhāvāvikalpa- prathamaphaladarśana- rūpaviśuddhi- saṃvatsarābhiyogānutsargādipratipattimatāṃ yathākramaṃ mahatkṛcchracirābhisambodha- vyākaraṇalābha- avinivartanīya- niryāṇa- nirantara- āsannābhisambodha- kṣiprābhisambodha- parārtha- avṛddhyaparihāṇi- dharmādharmādyanupalambha- rūpādyacintyākāranirodha- rūpādibhāvāvikalpa- phalaratnadāna- viśuddhi- avadhi- prayogāḥ pañcadaśadhā iti viṃśatiprayogā bhavanti |



3-guṇāḥ



prayogānantaraṃ guṇadarśanapūrvakaṃ sutarāmabhyasyante prayogā iti tadguṇān āha -



mārāṇāṃ śaktihānyādiścaturdaśavidho guṇaḥ |



māraśaktivyāghāta-buddhasamanvāhārajñātatva-buddhapratyakṣīkaraṇa-samyaksambodhyā- sannībhāva- mahārthatādi- deśanirūpaṇa- sarvānāsravadharmaparipūriguṇa- kathāpuruṣatā-abhedyatā- asādhāraṇakuśalamūlotpatti- pratijñāyāthārthyasampādana- udāraphalaparigrahaṇa- sattvārthapratipatti-niyatilābhā- iti guṇā yathāsaṃkhyaṃ buddhādhiṣṭhāna- ānubhāva- jñānadarśanaṃ - āsannībhāva- mahānuśaṃsa- kṛtyakaraṇa- pratipakṣadharmaparipūraṇa- sarvākārajñatā- kathākathana- sānāthyakaraṇa- mahodāraprītisampādana- tatpratijñāvacanānumodana-gambhīradharmābhilāṣa-sattvārthakaraṇa- avikalaprajñāpāramitāprāpakā ityetadaviparītaprayogānumodanāt- sattvārthakaraṇa- avikalaprajñāpāramitāprāpakā ityetadaviparītaprayogānumodanāt caturdaśa guṇā utpadyante prāpyante ca |



4- doṣāḥ



tadanantaraṃ ke punaḥ prayogāntarāyakarā doṣāḥ, yeṣāṃ parivarjanena prayogā bhāvayitavyā ityantarāyakarān doṣānāha-



doṣāśca ṣaḍ viboddhavyāścaturbhirdaśakaiḥ saha ||12||



mahākṛcchraprāptiḥ, atyāśupratibhānatā, kāyadauṣṭhulyam, cittadauṣṭhulyam, ayogavihitasvādhyāyādikam, vaimukhyanimittagrāhitā, hetvabhiniveśabhraṃśaḥ, praṇītāsvādabhraṃśaḥ, sarvathā uttamayānasaṃgrahabhraṃśaḥ, sarvadoddeśabhraṃśa iti prathamaṃ daśakam |

hetuphalasambandhabhraṃśaḥ, niruttarabhraṃśaḥ, bahuvidhaviṣayavikalpapratibhānotpādaḥ, akṣaralikhanābhiniveśaḥ, abhāvābhiniveśaḥ, akṣarābhiniveśaḥ, anakṣarābhiniveśaḥ, janapadādimanaskāraḥ, lābhasatkāraślokāsvādanam, amārgopāyakauśalamārgaṇamiti dvitīyaṃ daśakam |



yathāsaṃkhyaṃ śrotāvaktroḥ pūrvāparayoḥ kasyacidabhisambandhena chandakilāsavaidhuryam, chandaviṣayabhedavaidhuryam, alpecchatānalpecchatāvaidhuryam, dhūtaguṇayogāyogau, kalyāṇākalyāṇadharmatvam, tyāgamātsaryam, dānāgrahaṇam, uddhaṭitajñavipañcitajñatvam, sūtrādidharmābhijñānabhijñatvam, ṣaṭpāramitāsamanvāgamāsamanvāgamāviti tṛtīyaṃ daśakam |



tathaiva upāyānupāyakauśale, dhāraṇīpratilambhāpratilambhau, likhitukāmatā'likhitukāmate, vigatāvigatakāmacchandatve ceti catvāri; apāyagativaimukhyam, sugatigamanasaumanasyamiti dve; yathāsaṃkhyaṃ śrotāvaktroḥ pūrvāparayoḥ kasyacidabhisambandhena ekākiparṣadabhiratiḥ, anubandhakāmānavakāśadānatvam, āmiṣakiñcitkābhilāṣatadadātukāmatā, sadasajjīvitāntarāyadiggamanamiti catvāri ca caturthaṃ daśakam |



tathaiva durbhikṣadiggamanāgamanam, caurādyākulitadiggamanāgamanam, kulāvalokanadaurmanasyamiti trīṇi; mārabhedaprayogaḥ, prativarṇikopasaṃhāraḥ, ayathāviṣaya- spṛhotpādanamiti aparāṇi trīṇi | ityevaṃ ṣaṭcatvāriṃśaddoṣā bhavanti |



5-lakṣaṇāni



doṣānantaraṃ yathāsaṃkhyaṃ guṇadoṣādānatyāgena prayogā bhāvanīyā lakṣaṇajñāna pūrvakamiti teṣāṃ lakṣaṇamāha-



lakṣyate yena tajjñeyaṃ lakṣaṇaṃ trividhaṃ ca tat |

jñānaṃ viśeṣa kāritraṃ svabhāvo yaśca lakṣyate ||13||



prayogāṇāṃ lakṣaṇaṃ karaṇasādhanaparigraheṇa jñāna-viśeṣa-kāritrasvarūpam, karmasādhanaparigraheṇa ca svabhāvātmakamiti lakṣaṇaṃ caturvidhaṃ boddhavyam |



tatra tāvat jñānalakṣaṇaṃ trisarvajñatābhedena bhidyamānaṃ sarvajñatādvāreṇāha-



tathāgatasya nirvṛttau loke cālujyanātmake |

sattvānāṃ cittacaryāsu tatsaṃkṣepe bahirgatau ||14||



akṣayākāratāyāṃ ca sarāgādau pravistṛte |

mahadgate'pramāṇe ca vijñāne cānidarśane ||15||



adṛśyacittajñāne ca tadunmiñjādisaṃjñakam |

punastathatākāreṇa teṣāṃ jñānamataḥ param ||16||



tathatāyāṃ munerbodhatatparākhyānamityayam |

sarvajñatādhikāreṇa jñānalakṣaṇasaṃgraha ||17||



tathāgatanirvṛtti- lokālujyatā- sattvacittacarita- cittasaṃkṣepa- cittavikṣepa- cittākṣayākāra- sarāgādicitta- 'ādi' - śabdasaṅgṛhītavigatarāgacitta-vipulacitta- mahadgatacitta- apramāṇacitta - anidarśanacittaḥ- adṛśacitta - cittonmiñjitādi- unmiñjitāditathatākāra- tathāgatatathatāvabodhatatparasamākhyānaprajñapanañcetyebhiḥ ṣoḍaśabhiḥ jñānākāraprakāraiḥ yathānayaṃ sarvajñatāprayogāḥ samyag lakṣyanta iti jñānalakṣaṇaṃ sarvajñatayā saṅgṛhītam |



tadanantaraṃ mārgajñatādhikāreṇāha-



śūnyatve sānimitte ca praṇidhānavivarjite|

anutpādānirodhādau dharmatāyā akopane ||18||



asaṃskāre'vikalpe ca prabhedālakṣaṇatvayoḥ |

mārgajñatādhikāreṇa jñānalakṣaṇamiṣyate ||19||



śūnyatānimittāpraṇihitānutpādānirodhātmakāni | ādiśabdena asaṃkleśāvyavadānābhāvasvabhāvāniśritākāśalakṣaṇāni etāni ṣaṭ saṅgṛhītāni | dharmatā'vikopanāsaṃskārāvikalpaprabhedālakṣaṇāni cetyebhiḥ ṣoḍaśabhiḥ jñānākāraprakāraiḥ yathāvat mārgajñatāprayogā lakṣyanta iti jñānalakṣaṇaṃ mārgajñatāsaṅgṛhītam |



tadanantaraṃ sarvākārajñatādvāreṇāha-

svadharmamupaniśritya vihāre tasya satkṛtau |

gurutve mānanāyāñca tatpūjā'kṛtakatvayoḥ ||20||



sarvatra vṛttimajjñānamadṛṣṭasya ca darśakam |

lokasya śūnyatākārasūcakajñāpakākṣagam ||21||



acintyaśāntatādarśi lokasaṃjñānirodhi ca |

jñānalakṣaṇamityuktaṃ sarvākārajñatānaye ||22||



iti | tathāgatasvadharmopaniśrayavihāra-satkāra- gurukāra- mānanā- pūjanā- akṛta- katva- sarvatraga- adṛṣṭārthadarśaka- lokaśūnyatākāra- lokaśūnyatāsūcakaḥ -lokaśūnyatājñāpaka- lokaśūnyatādarśaka-acintyatādeśanā- śāntatādeśanā- lokanirodha- saṃjñānirodhākhyaiḥ ebhiḥ ṣoḍaśabhirjñānākāraprakāraiḥ yathāvat sarvākārajñatāprayogā lakṣyanta iti jñānalakṣaṇaṃ sarvākārajñatāsaṃgṛhītaṃ bhavati |



navabhirantaraślokairevaṃ jñānalakṣaṇamabhidhāya jñānākāreṇa paricchinnānāṃ viśeṣo jñeya iti jñānalakṣaṇānantaram antaraślokena viśeṣalakṣaṇamāha-



acintyādiviśeṣeṇa viśiṣṭaiḥ satyagocaraiḥ |

viśeṣalakṣaṇaṃ ṣaḍbhirdaśabhiścoditaṃ kṣaṇaiḥ ||23||



iti | acintyātulyādiviśeṣaviśiṣṭairduḥkhādisatyaviṣayaiḥ ṣoḍaśabhirdharmānvayajñānakṣāntijñānakṣaṇairmārgajñatādiprayogā lakṣyanta iti viśeṣalakṣaṇam |



kaḥ punaracintyādiviśeṣa ityantaraślokatrayamāha-



acintyātulyate meyasaṃkhyayoḥ samatikramau|

sarvāryasaṃgraho vijñavedyāsādhāraṇajñate ||24||



kṣiprajñānyūnapūrṇatve pratipatsamudāgamau |

ālambanañca sādhāraṃ sākalyaṃ samparigrahaḥ ||25||



anāsvādaśca vijñeyo viśeṣaḥ ṣoḍaśātmakaḥ |

viśeṣamārgo mārgebhyo yenānyebhyo viśiṣyate ||26||



iti | samyaksambuddhādeḥ susaṃgṛhītaprajñābalena acintyatā, atulyatā, prameyasamatikramaḥ, saṃkhyeyasamatikramaḥ, sarvāryapudgalasaṃgrahaḥ, vijñapuruṣavedanīyatā, śrāvakādyagocaravastuparijñānam, svamatāpekṣakṣiprābhijñatājñānam, saṃvṛtiparamārthasatyāśritasarvadharmānyūnāpūrṇatā, trimaṇḍalaviśuddhadānādiṣaṭpāramitāpratipattiḥ, samyakprayogenānekakalpeṣu āsāditapuṇyajñānasamudāgamau, avikalpena sarvadharmālambanam, dharmadhātusvabhāvabodhisattvādhāraḥ, praṇidhānādiṣaṭpāramitāparisamāptihetusambhāraḥ, kalyāṇamitropāyena saṃparigrahaḥ, abhiniveśānāsvāda iti ṣoḍaśātmakaḥ yathākramaṃ duḥkhādisatyakṣaṇānāṃ viśeṣaḥ, yena śrāvakādimārgebhyo bodhisattvādīnāṃ mārgajñatādidvaye viśeṣamārgo viśiṣyate | atasteṣāṃ yathoktaviśeṣavikalo'bhiniveśādyutpādanalakṣaṇatvena sugamatvānnoktaḥ |



viśeṣalakṣaṇenāvacchinnānāṃ kiṃ kāritramiti antaraślokadvayena kāritralakṣaṇamāha-



hitaṃ sukhaṃ ca trāṇaṃ ca śaraṇaṃ layanaṃ nṛṇām|

parāyaṇa ca dvīpaṃ ca pariṇāyakasaṃjñakam || 27 ||



anābhogaṃ tribhiryānaiḥ phalāsākṣātkriyātmakam |

paścimaṃ gatikāritramidaṃ kāritralakṣaṇam ||28||



iti| anāgatahita-aihikasukhaḥ-duḥkharahitāvipākadharmatopasthāpanārthena hitāditrayaṃ sarvajñatākāritram| ātyantikahita- duḥkhahetunivartana- saṃsāranirvāṇa- samatādhigama- svaparārthādhigamādhārabhāva- parārthapratipati- anābhogapravṛttasattvārtha- yānatrayaniryāṇaphalāsākṣātkārā iti yathākālamupasaṃhārārthena śaraṇādīni sapta mārgajñatākāritrāṇi | sarvākārajñatayā sarvadharmadaiśikatvena sarvākārajñatāyā ekameva gatikāritram | kāritrākārairevaṃ yathāvad sarvajñatātrayasya prayogā lakṣyanta iti kāritralakṣaṇam |



kāritralakṣaṇenāvacchinnānāṃ kaḥ svabhāva iti antaraślokatrayeṇa svabhāvalakṣaṇamāha-



kleśaliṅganimittānāṃ vipakṣapratipakṣayoḥ |

viveko duṣkaraikāntāvuddeśo'nupalambhakaḥ ||29||



niṣiddhābhiniveśaśca yaścālambanasaṃjñakaḥ |

vipratyayo'vighātī ca so'padāgatyajātikaḥ ||30||



tathatānupalambhaśca svabhāvaḥ ṣoḍaśātmakaḥ |

lakṣīva lakṣyate ceti caturthaṃ lakṣaṇaṃ matam ||31||



iti| rāgādikleśa- talliṅgakāyadauṣṭhulya- tannimittāyoniśomanasikārādirāgārāgādivipakṣapratipakṣāṇāṃ śūnyatvena sarvajñatāvivekasvabhāvacatuṣṭayam | paramārthāsatsattvaparinirvāṇaduṣkarakāraka - anyayānāpātalakṣaṇaikāntika - cirasādhyottamoddeśa- bhāvyabhāvakadharmānupalambha- samastabhāvābhiniveśaniṣedhā ityete pañca mārgajñatāsvabhāvāḥ | sarvajñatāmārgajñatāsaṅgṛhītavastuviśeṣālambanam, lokapratipattigrahaṇādiviparītanirdeśāt vipratyayaḥ, rūpādyavighātijñānam, jñānajñeyānupalambhena apratiṣṭham, tathatayā agatiḥ, rūpādiniḥsvabhāvatvena ajātikaḥ, bhāvābhāvādisvabhāvatrayānupalambha iti ete sarvākārajñatāyāḥ sapta svabhāvāḥ | ityevaṃ ṣoḍaśabhiḥ svabhāvairyathāvat trisarvajñatāprayogā lakṣīva lakṣyante iti caturthaṃ svabhāvalakṣaṇaṃ matam | ityevaṃ sāmānyena ekatra kṛtāni ekanavatiḥ lakṣaṇāni bhavanti |



6- mokṣabhāgīyam



yathoktaprayogaparijñānaṃ mokṣabhāgīyakuśalamūlavataḥ eva bhavatīti mokṣabhāgīyamāha-

animittapradānādisamudāgamakauśalam |

sarvākārāvabodhe'smin mokṣabhāgīyamiṣyate ||32||



iti| animittālambanajñānākāreṇa dānādipāramitā ārabhya sarvākārajñatāparyantaṃ svasantāne samudāgame kauśalamevāsmin sarvākārābhisambodhe mokṣabhāgīyamiṣṭam |



kiñca tatkauśalamiti taddarśanāyāntaraślokau āha-



buddhādyālambanā śraddhā vīryaṃ dānādigocaram |

smṛtirāśayasampattiḥ samādhiravikalpanā ||33||



dharmeṣu sarvairākārairjñānaṃ prajñeti pañcadhā |

tīkṣṇaiḥ subodhā sambodhirdurbodhā mṛdubhirmatā ||34||



iti| anindriyasvabhāvāḥ śraddhāvīryasmṛtisamādhiviśiṣṭaprajñāḥ yathāsaṃkhyaṃ buddha- dāna- āśayasampatti- avikalpa- sarvadharmasarvākāraparijñādiṣu pañcavidhaviṣayeṣu kauśalam| evamapi na sarvairanuttarā samyaksambodhiḥ prāpyā | dharmateyaṃ yato'dhimātraiḥ śraddhādibhiḥ samyaksambodhiḥ subodhā, mṛdubhistaireva durbodhetyarthādidamākṣiptam | madhyaiḥ pratyekabuddhabodhirmṛdubhiḥ śrāvakabodhiścādhigamyata iti ||



7- nirvedhabhāgīyam



utpannamokṣabhāgīyasyotsāhino nirvedhabhāgīyamutpadyata ityāha-



ālambanaṃ sarvasattvā ūṣmaṇāmiha śasyate |

samacittādirākārasteṣveva daśadhoditaḥ ||35||



svayaṃ pāpānnivṛttasya dānādyeṣu sthitasya ca |

tayorniyojanānyeṣāṃ varṇavādānukūlate ||36 ||



mūrdhagaṃ svaparādhāraṃ satyajñānaṃ tathā kṣamā |

tathāgradharmā vijñeyāḥ sattvānāṃ pācanādibhiḥ ||37||



iti| asyāṃ sarvākārābhisambodhau samamaitrahitāpratighāviheṭhanācittākāraiḥ pañcabhirmātāpitṛcittabhrātṛbhaginīcittaputraduhitṛcittamitrāmātyacittajñātisālohitacittākāraiḥ ānyaiḥ pañcabhiḥ sattvālambane ūṣmagatimiṣyate |



saṃkṣepato'kuśalakuśalayoryathāsaṃkhyaṃ hānopādānābhyāṃ svayaṃ nivṛttasya pravṛttasya ca, taddvārā anyeṣāṃ pāpānnivartanaṃ kuśale ca pravartanamiti dvāvākārau| tathaiva anyeṣāṃ svayampravṛttau varṇavādo'nukūlatā ceti dharmaprabhedadvaividhyena hi anantākārā iti sattvālambane mūrdhagato bhavati |



yathā mūrdhagate svaparādhiṣṭhānabhedena ālambanākārāḥ, tathā niyojanavarṇavādānukūlatādyākāraiḥ svaparādhiṣṭhānaduḥkhādisatyeṣvālambanameva kṣāntirbhavati |



pūrvavat svaparādhiṣṭhānapācanamocanādyākāraiḥ sattvālambanameva agradharmā bhavantītyevaṃ nirvedhabhāgīyā bhavanti |



sarvākāramārgavastuvibhāvanābhedena yathākramaṃ sarvākārajñatāditrividhe'bhisamaye laukikanirvedhabhāgīyādhigamapūrvako lokottaradarśanabhāvanāmārgādhigamaḥ | sarvākārābhisambodhādau tu trividhe'bhisamaye bhāvanottarottarāvasthāviśeṣeṇa sarvākāraviśeṣamārgasaṃgṛhītaṃ jñānamanāsravaṃ mṛdumadhyādhimātrakrameṇotpadyata iti sakṛdutpattinirāsāya nirvedhabhāgīyādivyapadeśo'bhihita iti veditavyam |



8- avaivartiko gaṇaḥ



avaivartikabodhisattvasaṃghasya yathoktanirvedhabhāgīyamutpadyata ityavaivartikabodhisattvasaṃghalakṣaṇamāha-



nirvedhāṅgānyupādāya darśanābhyāsamārgayoḥ |

ye bodhisattvā vartante so'trāvaivartiko gaṇaḥ ||38||



iti| ye vīrāḥ caturṣu nirvedhabhāgīyeṣu vakṣyamāṇadarśanamārgabhāvanāmārgayoḥ tattadadhigamanayena sthitāḥ, te eva avaivartikaśaikṣyabodhisattvasaṃghā bhavanti |



kiñca teṣāmāveṇikalakṣaṇamiti cet tāvadekena antaraślokena nirvedhabhāgīyasthitānāṃ lakṣaṇamāha-



rūpādibhyo nivṛttyādyairliṅgairviṃśatidheritaiḥ |

nirvedhāṅgasthitasyedamavaivarttikalakṣaṇam ||39||



iti| rūpādinivṛttinirvicikitsādyākārairviṃśatiprakārairnirvedhabhāgīyasthānāmavaivartikalakṣaṇaṃ jñeyam |



kāni ca nivṛttyāderlakṣaṇāni iti cet ṣaḍbhiḥ antaraślokaiḥ pratipādayitumāha-



rūpādibhyo nivṛttiśca vicikitsākṣaṇakṣayau |

ātmanaḥ kuśalasthasya pareṣāṃ tanniyojanam ||40||



parādhārañca dānādi gambhīre'rthepyakāṃkṣaṇam |

maitraṃ kāyādyasaṃvāsaḥ pañcadhāvaraṇena ca ||41||



sarvānuśayahānañca smṛtisaṃprajñatā śuci |

cīvarādi śarīre ca kṛmīṇāmasamudbhavaḥ ||42||



cittākauṭilyamādānaṃ dhūtasyāmatsarāditā |

dharmatāyuktagāmitvaṃ lokārthaṃ narakaiṣaṇā ||43||



parairaneyatā mārasyānyamārgopadeśinaḥ |

māra ityeva bodhaśca caryā buddhānumoditā ||44||



ūṣmamūrddhasu sakṣāntiṣvagradharmeṣvavasthitaḥ |

liṅgairamībhirviṃśatyā sambodherna nivartate ||45||



iti| asvabhāvatvād rūpādidharmebhyo nivṛttiḥ, avetya prasādalābhena vicikitsākṣayaḥ, praṇidhānasamṛddhyā mithyādṛṣṭi-naraka-preta-tiryagupapatti- buddhavacanā- śravaṇa- pratyantajanapadotpāda- indriyavaikalyajaḍamūkabhāva - dīrghāyuṣkadevopapattītyaṣṭā- kṣaṇakṣayaḥ, kāruṇikatayā svaparakuśaladharmaniyojanam, parātmaparivarttakatvena parasattvaviṣayapariṇāmitadānādiḥ, samyagdharmāvabodhena gambhīradharmārthākāṃkṣaṇam, parahitapratipannatvena maitrakāyavāṅmanaskarma, prayogasampattyā kāmacchando vyāpādaḥ styānamiddhamauddhatyakaukṛtyaṃ vicikitsā ceti pañcanīvaraṇairasaṃvāsaḥ, vibhāvitapratipakṣatvena avidyādisarvānuśayavidhvaṃsaḥ, nityasamāhitatvena smṛtisamprajñānayogaḥ, caukṣasamudācāratvena śuciparibhogyacīvarādīti ekādaśa ākārāḥ | sarvalokābhyupagatakuśalamūlatvena kāye aśītikṛmikulasahasrāsambhavaḥ, kuśalamūlaviśuddhyā cittākauṭilyam, lābhasatkārādinirapekṣatvena pāṃśukūlikatvādidhūtaguṇasamādānam, dānādiviśeṣapratipatipattyā tadvipakṣamātsaryabhraṣṭaśīlāderabhāvaḥ, sarvadharmasaṃgrahād dharmatā'viruddhaprajñāpāramitāyogagamanam, svātmīkṛtasattvadhātutvena parārthanarakābhilāṣa iti ṣaḍākārāḥ | adhigatasampratyayadharmatvena aparapraṇayanam, viditabuddhatvopāyakauśalatvena pratirūpamārgopadekamārasya māratvāvabodhaśceti dvāvākārau| trimaṇḍalaviśuddhyā sarvāsu caryāsu buddhānumoditatvamiti eva ākāraḥ | yathākramaṃ ūṣmamūrdhakṣāntyagradharmeṣvavasthito bodhisattvo'nuttarabodherna nivartata iti ebhirviṃśatiliṅgairvijñeyam |



nirvedhabhāgīyāvaivartikalakṣaṇānantaraṃ darśanamārgāvaivartikalakṣaṇamekena antaraślokenāha-



kṣāntijñānakṣaṇāḥ ṣaṭ ca pañca pañca ca dṛkpathe |

bodhisattvasya vijñeyamavaivartikalakṣaṇam ||46||



iti| duḥkhādisatyadvārā dharmānvayajñānakṣāntyādayaḥ ṣoḍaśa kṣaṇāḥ darśanamārgasthabodhisattvasyāvaivartikalakṣaṇaṃ bhavati |



kīdṛśakṣaṇākāralakṣaṇamiti cet pañcabhirantaraślokairākārānāha-



rūpādisaṃjñāvyāvṛttirdārḍhyaṃ cittasya hīnayoḥ |

yānayorvinivṛttiśca dhyānādyaṅgaparikṣayaḥ ||47||



kāyacetolaghutvañca kāmasevābhyupāyikī |

sadaiva brahmacāritvamājīvasya viśuddhatā ||48||



skandhādāvantarāyeṣu sambhāre sendriyādike |

samare matsarādau ca neti yogānuyogayoḥ ||49||



vihārapratiṣedhaśca dharmasyāṇoralabdhatā |

niścitatvaṃ svabhūmau ca bhūmitritayasaṃsthitiḥ ||50||



dharmārthaṃ jīvitatyāga ityamī ṣoḍaśa kṣaṇāḥ |

avaivartikaliṅgāni dṛṅmārgasthasya dhīmataḥ ||51||



iti | svalakṣaṇaśūnyatayā rūpādidharmāvabodhavyāvartanam, buddhāderadhiṣṭhānena anuttarabodhicittadṛḍhatā, mahāyānaviśeṣadharmapratipattyā śrāvakapratyekabuddhayānacittavinivartanam, dharmapravicayasāmarthyād dhyānārūpyasamāpattyādyudayāṅgaparikṣaya iti catvāra eva duḥkhasyākārā bhavanti |



apagatākuśalatvena kāyacetolāghavam, sattvadamanopāyakauśalasāmarthyena anabhiniveśakāmopabhogaḥ, viṣayādīnavadarśanena sadā brahmacāritvam, satpuruṣadharmatayā samyagupakaraṇājīvaviśuddhatvamiti catvāra eva samudayākārā bhavanti |



śūnyatāvasthitatvena skandhadhātvāyatanayogānuyogayorakaraṇamityevaṃ yogānuyogavihārapratiṣedhaḥ, nirastavipakṣatvena adhigamāntarāyadharmāṇāṃ pūrvavadyogānuyogavihārapratiṣedhaḥ, parijñātavikalpadoṣatvena bodhisambhāradānādīnāṃ pūrvavat kathāyogānuyogavihārapratiṣedhaḥ, grāhyagrāhakayorheyatvenendriyāśrayanagarādiyuddheṣu pūrvavadyogānuyogavihārapratiṣedha iti catvāro nirodhākārā bhavanti |



dānādiviśeṣāvabodhena mātsaryadauḥśīlyādiyogānuyogavihārapratiṣedhaḥ, sarvadharmatrivimokṣamukhasvabhāvatvena aṇumātrajñeyadharmānupalambhaḥ, abhisampratyayalābhena trisarvajñatātmakasvabhūmitrayayathāvanniścitāvasthānam, ekāntaniṣṭhatvena sarvākārajñatādidharmārthaṃ jīvitatyāga iti catvāro mārgākārā bhavanti |



evaṃ kṣāntijñānakṣaṇāḥ ṣoḍaśabhirākāraiḥ samyagadhigatāḥ santo'nabhiniviṣṭagrāhyagrāhakākāraśuddhalaukikapṛṣṭhacittasaṃgṛhītaṃ svānurūpakāryaṃ rūpādisaṃjñāvyāvartanādikaṃ parapratipattiviṣayaṃ janayantītyato darśanamārgasthāvaivartikabodhisattvalakṣaṇāni bhavanti| adhigamānurūpa eva sarvatra yogināṃ vyavahāraḥ anyatra sattvavinayaprayojanavaśāditi jñāpanāyopacāreṇoktam, anyathā yogisantānapratyātmavedyakṣaṇāḥ kathaṃ parapratipattaye lakṣaṇānīti ?



tadanantaraṃ satyapi bhāvanāmārgasthāvaivartikalakṣaṇe 'nāgṛhītaviśeṣaṇā viśeṣye buddhirutpadyate' iti nyāyāt tāvadbhāvanāmārgaṃ viśeṣayannāha-



gambhīro bhāvanāmārgo gāmbhīryaṃ śūnyatādikam |

samāropāpavādāntamuktatā sā gabhīratā || 52||



iti | śūnyatādike na rūpādikam, na tato'nyacchūnyatādikamiti yathākramaṃ yā samāropāpavādāntamuktatā, sā śūnyatādergāmbhīryaṃ śūnyatādikamiti gāmbhīryayogād gambhīro'bhyāsapatha iti |



viśeṣaṇaṃ nirdiśyaivaṃ viśeṣyaṃ vastu āha-



cintātulananidhyānānyabhīkṣṇaṃ bhāvanāpathaḥ |

nirvedhāṅgeṣu dṛṅmārge bhāvanāmārga eva ca ||53||



iti| śrutacintābhāvanāmayaprajñayā samādhau vā prayogamaulapṛṣṭhabhāvinyā prajñayā yathākramaṃ triṣu nirvedhāṅgādiṣu nirdiṣṭānāmarthānāṃ punaḥ punaścintātulananidhyānāni bhāvanāmārge prābandhikāni bhavanti |



tasya kati prakārā iti cedāha-



prābandhikatvādiṣṭo'sau navadhā ca prakārataḥ |

mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ ||54||



iti| vikalpakleśā bodhisattvā iti kṛtvā yathaudārikañca tamaḥ sūkṣmeṇālokena hanyate sukṣmañcādhimātreṇeti mṛdumadhyādhimātravikalpānāṃ pratyekaṃ mṛdumadhyādhimātrabhedāt teṣāṃ mṛdumadhyādhimātrapratipakṣāṇāṃ pratyekaṃ mṛdumadhyādhimātrabhedāt tathā paramārthataḥ śūnyatālakṣaṇākāradvārā vikalpapratipakṣayorbhedād yathāsaṃkhyaṃ kāmadhātvādinavabhūmiṣu navaprakāraḥ prabandhena vartamānaḥ bhāvanāmārgo bhavati |



tattajjinajananīnāmekaikaṃ prakāramadhikṛtya asaṃkhyeyāprameyāpramāṇapuṇyaprasavavacanād bahudhā bhedāt kathaṃ navaprakāra iti cedāha-



asaṃkhyeyādinirdeśā paramārthena na kṣamāḥ |

kṛpāniṣyandabhūtāste saṃvṛtyābhimatā muneḥ ||55||



iti| asaṃkhyeyāprameyāpramāṇanirdeśā vāgabhilāpasvabhāvā vyāvṛttyapekṣopajanitanānātvarūpeṇa ekasminnarthe pratyuktāstasmāt paramārthena yathoktalakṣaṇasya bhāvanāmārgasya bhedaṃ kartuṃ na kṣamāḥ | saṃvṛtyā tvanālambanamahākaruṇāsvabhāvadharmadhātuniṣyandabhūtāste deśanādharmasvabhāvā yathoktanirdeśā bālajanānāṃ mahāphalodayaprakāśakatvenābhimatāstathāgatasyeti bahutvaṃ na prasajyate |



śūnyatālakṣaṇatayā atiśayādhānābhāvād kiñcidapi mandabuddhipuruṣaṃ prati na kriyata eveti āśaṅkyāha-



hānivṛddhī na yujyete nirālāpasya vastunaḥ |

bhāvanākhyena kiṃ hīnaṃ vartmanā kimudāgatam ||56||



dharmatāsvarūpasya abhimatamārgavastuno niḥsvabhāvatayā tattvānyatvobhayānubhayatvairavācyasya bhāvanātiśayādhānābhāvāt vipakṣapratipakṣayoryathākramamapagamodayau na yujyete |



yadyevaṃ bhāvanāsaṃjñakena mārgeṇa kiṃ vipakṣasvarūpaṃ parityaktam, kiñca vyavadāna svarūpaṃ prāptam, na kiñcidapi kriyate, ataḥ anupanyasanīya eveti cet? maivam | tathā coktam -



yathā bodhistathaivāsāviṣṭasyārthasya sādhakaḥ |

tathatālakṣaṇā bodhiḥ so'pi tallakṣaṇo mataḥ ||57||



iti| yathā niratiśayādhānā tathatāsvarūpā bodhiḥ niṣprapañcajñānātmakadharmakāyādibuddhasvabhāvā ādhipatyamātreṇa vineyajanānāṃ puṇyajñānānurūpatayā viśiṣṭārthapratibhāsicittajananadvāreṇābhimatārthasya sādhikā, tadvadayamapyāgantukamalāpagamād bhāvanayā sākṣātkṛto mārgaḥ tathatālakṣaṇo'pi saṃvṛtyābhimatārthakriyākārī | paramārthatastu hānivṛddhyabhāva evāṅgīkriyata iti aprayoga eva prayogatvāt na doṣaḥ |



evaṃ sati saṃvṛtyā arthakriyāsāmarthyaṃ na ghaṭata ityāśaṅkayannāha-



pūrveṇa bodhirno yuktā manasā paścimena vā |



iti| ekaikasmiṃścitte pūrvāparībhūte buddhabodhiniṣpādakasarvākārajñatādisamastārthāpratibhāsanānnaivaikena (pūrveṇa paścimena vā) bodhiryujyate | 'ekavijñānasantatayaḥ sattvāḥ' iti vacanādasambhavitvena yugapadutpannasamīhitārthaniṣpādakadharmapratibhāsena anekacittenāpi na (yujyate) | anuttarabuddhabodhiniṣpādakasmṛtyupasthānādyaṣṭādaśāveṇikabuddhadharmaparyantādhigantṛsvarūpa-pūrvāparībhūtānekacittena vā na(yujyate) ; niranvayodayavināśena parasparasambandhāt|



kiṃ tarhi viśiṣṭārthapratibhāsicittajananadvāreṇa arthakriyākārīti ? na, tadasamyaktvāt | ityāha -



dīpadṛṣṭāntayogena gambhīrā dharmatāṣṭadhā ||58||



prathame jvālāvartyormīlanakṣaṇe dvitīyakṣaṇamantareṇa svakāraṇaparamparākramāyātasamānakālasaṃhatotpattyaviśiṣṭatvāt kāryakāraṇalakṣaṇadāhyadāhakābhāvaḥ | tathaiva dvitīyakṣaṇe'pi viśiṣṭajvālāvartyorūtpattikṣaṇe prathamakṣaṇamantareṇa nityasattvādiprasaṅgatayā saṃvṛtyutpādābhāvāt kāryakāraṇalakṣaṇadāhyadāhakābhāvaḥ | yadyevaṃ tathāpi yadā idampratyayatātmakapratītyasamutpādadharmatayā avicāraikaramyatvena hetuphalasambandhabalād saṃhataviśiṣṭotpannaṃ prathamakṣaṇaṃ samapekṣya tadāhitasāmarthyātiśaya eva viśiṣṭo dvitīyakṣaṇaḥ syāt, tadā nirhetukavināśe'pi kāraṇakāryayoḥ yathākramaṃ tulyakālaniranvayavināśodayād dāhyadāhakabhāvaḥ | tasmāt prathamakṣaṇe dvitīyārciranapekṣya vartī na dahyate, dvitīyakṣaṇenāpi prathamārciranapekṣya vartī na dahyata iti dīpadṛṣṭāntanyāyena pūrvāparībhūtakṣaṇayorekaviṣayopayogajñāpanapareṇa pūrvakṣaṇavat bodhiniṣpādakakatipayapadārthapratibhāsi prathamavijñānaṃ pratītya tatpratibhāsābhyadhika viśiṣṭārthapratibhāsipaścimavijñānodayād bodhiprāptiryujyate |



yathoktenaiva ca dṛṣṭāntena aṣṭaprakārā gambhīradharmatā pratisartavyā iti bhāvanāmārgasthabodhisattvānāmavaivartikalakṣaṇakathanāya yasmin viṣaye aṣṭavidhagāmbhīryaṃ tatkathayannāha-



utpāde ca nirodhe ca tathatāyāṃ gabhīratā |

jñeye jñāne ca caryāyāmadvayopāyakauśale ||59||



iti| na pūrvāparakṣaṇābhyāṃ na ca niḥsvabhāvatayā bhāvanāgamyaviśiṣṭārthotpādanamiti pratītyasamutpādaḥ | sarvabhāvodaya eva niḥsvabhāva iti saṃvṛtyā nirudhyata iti nirodhaḥ | sarvāvasthāsu tathatābhyāse'pi tasyā asākṣātkaraṇamiti tathatā | tathatāsvabhāvasarvadharmasya dānādyanekavidhānuṣṭhānamiti jñeyaḥ | tathatārūpeṇādarśanameva darśanamiti jñānam | dharmatayā sarvatrācaraṇameva caraṇamiti caryā | advayasvabhāve sarvasiddhirityadvayaḥ | sarvasambhārapariniṣpattau tatphalabuddhatvasyāprāptirityupāyakauśalam | acintyavimokṣamukhalābhāt parasparaviruddhārthānuṣṭhānena gāmbhīryaṃ bhavati| evaṃ avaivartikaśaikṣaḥ salakṣaṇo'bhihitaḥ |



9- bhavaśāntyoḥ samatā



śaikṣasambhāradharmaprāpto buddhatvaprāptaye yatate, ataḥ buddhatvaprāptinimittasaṃsāranirvāṇasamatāṃ kathayannāha-



svapnopamatvāddharmāṇāṃ bhavaśāntyorakalpanā |

karmābhāvādicodyānāṃ parihārā yathoditāḥ ||60||



iti| vipakṣapratipakṣasāṃsārikavaiyadānikadharmāṇāṃ pratibhāsamātrasvabhāvasvapnasadṛśatvena avagamāt saṃsāranirvāṇayornānātvena avikalpa iti samatā | nanu svapnasadṛśatve sati daśākuśaladānādīnāmabhāvaḥ svapnāvasthāyāmiva jāgraddaśāyāmapi syāditicodyānāṃ parihārā bāhyārthavādanaye kṣaṇikatayā nirhetukavināśe



karmajaṃ lokavaicitryam



iti siddhāntāt paramārthato na kaścinna kenaciddhato nāpi kayacid dravyaṃ kenacid gṛhītamityādyupagame pakṣapravṛttasantānaviruddhapadārthotpādanāt māraṇādyadhyavasāyadvāreṇa ayoniśomanaskārādimato'kuśalādivat prāṇātipātādayo vyavasthāpyante, tathaiva svapnasadṛśe vastuni tadanurūpārthe bhāvādyabhiniveśena akhaṇḍitasakalaviparyāsabandhanānāmityevaṃ tatpatihārāḥ tatpakṣāścānyatra abhihitā ityavagantavyāḥ | kiñcamiddhenopahataṃ cittaṃ svapne tenāsamaṃ phalam |



iti dṛṣṭāntāsiddhiḥ | ityeva svapne'pyupacittakuśalākuśalasya prabuddhāvasthāyāmaho kṛtaḥ sukṛta ityanumodane pṛṣṭhāvasthācittābhiniveśaparipuṣṭyā paripoṣaḥ | ataśca dṛṣṭāntāsiddheḥ saṃsāranirvāṇasamatā eva |



10-anuttarā kṣetraśuddhiḥ

ubhayasamatāvibhāvanayā svabuddhakṣetre buddho bhaviṣyatīti tadanantaraṃ buddhakṣetrapariśuddhirityāha-



sattvalokasya yā'śuddhistasyāḥ śuddhyupahārataḥ |

tathā bhājanalokasya buddhakṣetrasya śuddhatā ||61||



sattvabhājanalokabhedena dvividhabuddhakṣetrayoryathākramaṃ jighatsāpipāsāsthāṇukaṇṭakādikā yā'śuddhiḥ, tasyāḥ pratipakṣeṇa divyopabhogakanakabhūbhyādiśuddhijananadvāreṇa viśuddhirbuddhakṣetraviśuddhiḥ |



11-upāyakauśalam



niṣpāditasvabuddhakṣetraviśuddhinopāyakauśalena yathābhavyatayā buddhakṛtyaṃ karaṇīyamityupāyakauśalamāha-





viṣayo'sya prayogaśca śātravāṇāmatikramaḥ |

apratiṣṭho yathāvedhamasādhāraṇalakṣaṇaḥ ||62||



asakto'nupalambhaśca nimittapraṇidhikṣataḥ |

talliṅgaṃ cāpramāṇaṃ ca daśadhopāyakauśalam ||63||



iti| āntarāyikadharmasamatikramaṇena devādimārātikramaḥ, vibhāvitasarvadharmasamatvena apratiṣṭhitavihāraḥ, praṇidhānasamṛddhyā yathāvedhaṃ parārthakaraṇam, svabhyastasarvaduṣkaratvena asādhāraṇaḥ, śukladharmaviśuddhyā sarvadharmasyāgrahaṇam, śunyatāvimokṣamukhatvena anupalambhaḥ, animittavimokṣamukhatvena animittaḥ, apraṇihitavimokṣamukhatvena apraṇidhānam, praśnapūrvakāvaivartikadharmakathanena avaivartikaliṅgam, sarvaviṣayajñānatvena apramāṇamiti prajñāpāramitāyā daśavidhaviṣayāṇāṃ sākṣātkriyāyāṃ kālākālajñānaprayoga eva upāyakauśalaṃ bhavatīti |



iti abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre caturthādhikāravṛttiḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project