Digital Sanskrit Buddhist Canon

Sarvajñatādhikāraḥ tṛtīyaḥ

Technical Details
sarvajñatādhikāraḥ tṛtīyaḥ



1-prajñayā na bhave sthānam



2-kṛpayā na śame sthitiḥ



sarvavastuparijñānaṃ vinā na mārgajñatāparijñānaṃ samyag iti sarvajñatāmāha-



nāpare na pare tīre nāntarāle tayoḥ sthitā |

adhvanāṃ samatājñānāt prajñāpāramitā matā ||1||



iti| traiyadhvikadharmāṇāmanutpādākāreṇa tulyatāvabodhāt buddhabodhisattvānāṃ yā āsannībhūtā matā prajñāpāramitā, sā khalu prajñayā punarnāpare tīre saṃsāre, na pare tīre nirvāṇe ca yathākramaṃ śāśvatocchedalakṣaṇe, na tayormadhye'pi vyavasthiteti na saṃsāranirvāṇayoḥ vyavasthitā |



3- anupāyena dūratvam



4- upāyenāvidūratā



sarvajñatādhikārād vyatirekanirdeśena śrāvakādīnāṃ tryadhvasamatājñānābhāvāt samyak prajñāpāramitā dūrībhūteti| svādhigamamātrātmikā tu prajñāpāramitā kṛpāprajñāvaikalyānnirvāṇe saṃsāre cāvasthitā vastvastūpalambhatayeti jñeyā| 'yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā' iti nyāyādadhvatrayasamatājñānaṃ padārthāvabodha eva, nanu sa ca sarveṣāmeva samastīti kathaṃ śrāvakabodhisattvādīnāṃ samyak prajñāpāramitādūrībhāvaḥ, na cetareṣāṃ bhavatīti cet ? āha-



anupāyena dūraṃ sā sanimittopalambhataḥ |

upāyakauśalenāsyāḥ samyagāsannatoditā ||2||



iti| māyākāranirmitavastunaḥ pratibhāse aviditatatsvarūpasya bhāvābhiniveśitā naiḥsvābhāvyāpratibhāsa iva kalyāṇamitrādyupāyakauśalavaikalyād vastu nimittayogena pratipattau tatsamatāparijñānamavijñātabhāvarūpāṇāṃ śrāvakādīnāṃ nāstītyatasteṣāṃ dūrībhāvo jinajananyā iti| bodhisattvānāṃ tu samārādhitakalyāṇamitropadeśatayā aviparītasatyadvayāśritaśrutādijñānotpattyupāyakauśalena ca utsāritabhāvābhiniveśabhrāntinimittānāṃ rūpādisarvadharmaparijñānameva tatsamatāparijñānamityatasteṣāṃ samyagāsannībhāvo'syā māturiti anupāyena eva dūratā, upāyena tu adūratā bhavati |



5- vipakṣaḥ



śrāvakādīnāmevaṃ māturdūrībhāvenānuṣṭhānaṃ vipakṣamāha



rūpādiskandhaśūnyatve dharmeṣu tryadhvageṣu ca |

dānādau bodhipakṣeṣu caryāsaṃjñā vipakṣatā ||3||



iti| sarveṣāṃ rūpādīnāṃ traiyadhvikānāñca dharmāṇāṃ sāsravānāsravobhayasthānīyānāmanupalambhasvarūpāṇāṃ sarvatra bhāvopalambhatayā te paraparikalpitātmādiśūnyatvena dṛṣṭāḥ| anuṣṭhānasaṃjñā tu eteṣāṃ pratipakṣabhūtāni viparyāsapravṛttatvena heyatvāt vipakṣo bhavati |



6-pratipakṣaḥ



viparyayeṇa bodhisattvānāṃ paripakṣa ityāha-



dānādiṣvanahaṅkāraḥ pareṣāṃ tanniyojanam |

saṅgakoṭīniṣedho'yaṃ sūkṣmaḥ saṅgo jinādiṣu||4||



iti| trimaṇḍalaviśuddhyā dānādāvanātmāvabodhena svaparayorniyojanaṃ samyak pravṛttatvāt sarvasaktinicayasthānapratiṣedhena copādeyatvāt sarvathā pratipakṣaḥ | tathāgatādiṣu namaskārādiḥ puṇyasambhārahetutvena pratipakṣo'pi san sūkṣmasaktirūpatayā na sarvathā pratipakṣa iti vipakṣo bhavati|



kathaṃ punaḥ sukṣmasaktirvipakṣa iti cedāha-



tadgāmbhīryaṃ prakṛtyaiva vivekāddharmapaddhateḥ |



iti| yasmāt svabhāvenaiva dharmagotrāṇāṃ śūnyatvāt teṣāṃ gāmbhīryam, tasmāt tathāgatopalambho'pi vipakṣaḥ |



kathaṃ tarhi tasya varjanamityāha-



evaprakṛtikaṃ jñānaṃ dharmāṇāṃ saṅgavarjanam ||5||



iti| rūpādisarvadharmāṇāmekaiva prakṛtiḥ yaduta niḥsvabhāva iti jñānajñeyasamataikaparijñāne saktirvarjitā bhavati|



katha punaḥ prakṛtyā dharmagāmbhīryamityāha-



dṛṣṭādipratiṣedhena tasyā durbodhatoditā |



iti| yasmāt sarvavijñānopalavdhārthanirākaraṇena tasyāḥ prakṛterdurbodhatā kathitā, atastasyā gāmbhīryam|

kathaṃ punarevaṃ durbodhatetyāha-



rūpādibhiravijñānāt tadacintyatvamiṣyate||6||



rūpādyāveṇikabuddhadharmādyākāraiḥ prakṛtestathatāsvābhāvyādanabhisambodhena yasmāccintātikrāntatvamiṣyate, ato'syā durbodhateti yāvat|



vipakṣādi evamabhidhāya upasaṃhāramāha-



evaṃ kṛtvā yathokto vai jñeyaḥ sarvajñatānate |

ayaṃ vibhāgo niḥśeṣo vipakṣapratipakṣayoḥ ||7||



iti| sarvajñatādhikāre yathoktanayena yathākramaṃ śrāvakabodhisattvādīnāṃ vipakṣapratipakṣayorayaṃ prabhedo'vasātavyaḥ|



7-prayogaḥ



vipakṣādi evamabhidhāya tayorvibhāvanāyāṃ kaḥ prayoga iti cet prayogamāha-



rūpādau tadanityādau tadapūriprapūrayoḥ |

tadasaṅgatve caryāyāḥ prayogaḥ pratiṣedhataḥ ||8||



avikāro na karttā ca prayogo duṣkarastridhā |

yathābhavyaṃ phalaprāpterabandhyo'bhimataśca saḥ ||9||



aparapratyayo yaśca saptadhā khyātivedakaḥ |



rūpādisarvadharmāḥ, teṣāmevānityatāśūnyatādayaḥ, pratipūrṇāpūrṇatā, asaṅgaḥ, anyathā'vikāraḥ, akartṛtvam, trisarvajñatātmakānāṃ yathākramaṃ uddeśaprayogakāritrāṇāṃ duṣkaratā, yathābhavyaphalaprāptyā avandhyatā, parapratyayānirgāmitvam, pariṇāmasamāhāra-virodha-pratyaya- asaṅkrānti-nirādhāra- akārakātmaka- saptakhyātisiddhaparijñānasya nirākaraṇam, tadevamanvayamukhena bodhisattvānāṃ daśavidhaḥ prayogaḥ kathitaḥ, arthād yathoktaviparyayeṇa śrāvakādīnāṃ prayogo bhavati |



8- samatā



samatādvāreṇa prayogo bhāvanīya iti prayogānantaraṃ samatāmāha-



caturdhā'mananā tasya rūpādau samatā matā ||10||



iti| rūpādyabhiniveśanīlādinimittaprapañcādhigamamananānāṃ sarvathānupalabdhiriti prayogasamatātvāt samatā bhavati |



9-darśanamārgaḥ



prayogasamatāṃ pratividhya darśanamārgo bhāvanīya iti darśanamārgamāha-



dharmajñānānvayajñānakṣāntijñānakṣaṇātmakaḥ |

duḥkhādisatye dṛṅmārga eṣa sarvajñatānaye||11||



iti| pratisatyaṃ dharmajñānakṣāntirdharmajñānamanvayajñānakṣāntiranvayajñānamityevaṃ ṣoḍaśakṣaṇātmakaḥ sarvajñatādhikāre darśanamārgo bhavati|



nanu kaḥ satyasyākāra ityāha-



rūpaṃ na nityaṃ nānityamatītāntaṃ viśuddhakam |

anutpannāniruddhādi vyomābhaṃ lepavarjitam ||12||



parigraheṇa nirmuktamavyāhāraṃ svabhāvataḥ |

pravyāhāreṇa nāsyārthaḥ pareṣu prāptaye yataḥ ||13||



nopalambhakṛdatyantaviśuddhirvyādhyasambhavaḥ |

apāyocchittyakalpatve phalasākṣātkriyāṃ prati ||14||



asaṃsargo nimittaiśca vastuni vyañjane dvaye |

jñānasya yā cānutpattiriti sarvajñatākṣaṇāḥ ||15||



naiḥsvābhāvyena rūpādi nityānityaviyogānna nityaṃ nānityam, duḥkhāduḥkhavigamatvena apagataśāśvatocchedāntam, śūnyāśūnyarahitatvād viśuddham, ātmānātmasvabhāvābhāvānnotpannaṃ na niruddhaṃ na saṃkliṣṭaṃ na vyavadātamityādayo duḥkhasatyākārā bhavanti|



hetvahetutucchatvādākāśasadṛśam, samudayāsamudayavisaṃyogāt sarvakleśopakleśanirupaliptam, prabhavāprabhavāsambaddhatvāt parigraheṇa nirmuktam, pratyayāpratyayavimuktatvāt svarūpato'vacanīyamiti samudayasatyākārā bhavanti|



yasmānnirodhānirodhenāsambandhaḥ, tasmānnirodhasatyārtho vacanodāharaṇena santānāntare'prāpaṇīyaḥ, śāntāśāntābhāvānnopalambhakaraṇam, praṇītāpraṇītavikalatvādatikrāntobhayāntā viśuddhiḥ, niḥsaraṇāniḥsaraṇaviviktatvāt sarvavyādhyanutpāda iti nirodhasatyākārā bhavanti |



mārgāmārgarahitatvādapāyocchittiḥ, nyāyānyāyāsaṃśleaṣāt phalasākṣātkaraṇaṃ pratyupāyo'vikalpatvam, pratipattyapratipattivinirmuktatvena sarvadharmāṇāṃ nimittairasaṃsargaḥ, nairyāṇikānairyāṇikavikalpatvenobhaye vācyavācakabhāvalakṣaṇe jñeye śabde jñānasyānutpattiriti mārgasatyākārā bhavanti |



evamete ākārāḥ sarvajñatākṣaṇā iti bodhisattvānāṃ darśamārgaḥ, tadviparyayeṇa śrāvakadīnāmanityādibhirākāraiḥ sarvajñatāyāṃ darśanamārgo vibhāvanīyaḥ| śrāvakamārgo bodhisattvena parijñātavyo na sākṣātkaraṇīya iti bhāvanāmārgo na nirdiṣṭaḥ |



vistareṇa evaṃ nirdiśya sakalārthasaṅgrāhakatvena trisarvajñatāmupasaṃharannāha-



iti seyaṃ punaḥ seyaṃ khalu punastridhā |

adhikāratrayasyaiṣā samāptiḥ paridīpitā ||16||



iti| yathoktanītyā iyaṃ sarvākārajñatā, iyaṃ mārgajñatā, iyaṃ sarvajñatā cetyevaṃ parivartatrayeṇa prakāratrayaṃ parisamāptam |



iti abhisamayālaṅkāre nāma prajñāpāramitāśāstre tṛtīyādhikāravṛttiḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project