Digital Sanskrit Buddhist Canon

Mārgajñatādhikāraḥ dvitīyaḥ

Technical Details
mārgajñatādhikāraḥ dvitīyaḥ

1-dhyāmīkaraṇatādīni



sarvākārajñatādhigamo na vinā mārgajñatāparijñāneneti mārgajñatāmāha-



dhyāmīkaraṇatā bhābhirdevānāṃ yogyatāṃ prati |

viṣayo niyato vyāptiḥ svabhāvastasya karma ca ||1||



mārgajñatotpattiṃ prati yogyatāpādanāya devādīnāṃ svakarmajaprabhāyāstathāgataprakṛtiprabhābhirmalinīkaraṇatā nihatamānasantāne'dhigama utpadyata iti jñāpanāya kṛtā, ato vakroktyādhāraḥ kathitaḥ | sa cotpāditabodhicitta eveti viṣayapratiniyato bhavati| triyānavyavasthānamābhiprāyikam, na lākṣaṇikamiti nyāyādanuttarasamyaksambodhiparyavasāna eva sarvo jana ityato vītarāgetarayogināpi buddhatvaprāptaye mārgajñatā bhāvanīyeti vyāptirbhavati| sattvārthakaraṇapravṛttatvenotpāditabodhicittasya sarvathā kleśāprahāṇamiti svabhāvo bhavati | tādṛśasvabhāvasya bhūtakoṭerasākṣātkaraṇena prayopāyakauśalena cāparigṛhītasattvasya parigrahaṇādineti kāritram |



2-śrāvakamārgaḥ



ādhārādikamevamamidhāya mārgajñatādhikāre sarve mārgāḥ paripūrayitavyā iti śrāvakamārgamāha-



caturṇāmāyasatyānāmākārānupalambhataḥ |

śrāvakāṇāmayaṃ mārgo jñeyo mārgajñatānaye ||2||



iti| tatra duḥkhasatyasyānukrameṇa anityaṃ duḥkhaṃ śūnyamanātmetyetāni catvāri śāntākāralakṣaṇāni |



samudayasatyasya hetu-samudaya-prabhava-pratyayarūpatvena roga- gaṇḍa- śalya- aghākārāḥ |



nirvide virāgāya nirodhāya ca pratipanno bhavatītyatastayoḥ duḥkhasamudayayoḥ pratyekaḥ para-pralopadharmasvarūpau nirvidākārau, cala-prabhaṅgurasvarūpau virāgākārau; bhaya-upasarga-upadravasvarūpā nirodhākārāḥ | nirodhasatyasya nirodharūpa-nirātma-śānta-praṇītarūpavivikta-niryāṇarūpaśūnyānimittāpraṇihitānabhisaṃskārā nirodhasatyākārāḥ |



mārgasatyasya mārga-nyāya-pratipatti-nairyāṇikā iti mārgasatyākārāḥ | tataścaiṣāṃ svabhāvānupalambhabhāvanayā mārgajñatādhikāre śrāvakāṇāṃ mārgo bodhisatvenaivaṃ parijñeyaḥ |



nirvedhabhāgīyādhigamapūrvakaṃ catuḥsatvaparijñānamiti mārgamamidhāya nirvedhabhāgīyamāha-



rūpādiskandhaśūnyatvācchūnyatānāmabhedataḥ |

ūṣmāṇo'nupalambhena teṣāṃ mūrdhagataṃ matam ||3||



kṣāntayasteṣu nityādigosthānaniṣedhataḥ |

daśa bhūmīḥ samārabhya vistarāsthānadeśanāt||4||



agradharmagataṃ proktamāryaśrāvakavartmani|

tatkasya hetorbuddhena buddhvā dharmāsamīkṣaṇāt||5||



rūpādiskandhānāṃ svasvarūpaśūnyatvācchūnyatānāmabhedena, rūpādīnāṃ pūrvavadanupambhena, evaṃ rūpādīnāṃ 'na nityaṃ nānityam' ityupalambhayogataḥ sthānaniṣedhena, yasmāt tathāgatena bodhimabhisambudhya dharmā na samīkṣitā iti pramāṇapuruṣādarśanakāraṇopapattyā pramuditabhūmyādau vistarāsthānadeśanayā ceti ebhirākārairyathākramaṃ satyānāmupalabdhau nirvedhabhāgīyā utpadyante|



3-pratyekabuddhamārgaḥ



śrāvakamārgānantaraṃ pratyekabuddhānāṃ mārgābhidhāne nyāyaprāpte'pi śrāvakebhyaḥ kathaṃ prativiśiṣṭāste yena teṣāṃ mārgabheda ityāśaṅkya vaiśiṣṭyapratipādanārthaṃ tāvadāha-



paropadeśavaiyarthyaṃ svayambodhāt svayambhuvām |

gambhīratā ca jñānasya khaḍgānāmabhidhīyate||6||



iti| śrāvakāḥ paropadeśasāpekṣāḥ svabodhiṃ budhyante; sālāpadharmadeśanayā ca parānapi kuśale pravartayantītyāgamaḥ| pratyekabuddhāḥ punaḥ svayaṃ pūrvaśrutādyabhisaṃskāreṇa paropadeśaṃ pratyanapekṣāḥ svabodhisamadhigacchantyatasteṣāṃ buddhādyupadeśanairarthakyamityekaṃ vaiśiṣṭyam| śabdoccāraṇadharmadeśanayā śrotṛbhiḥ kriyate vaktṛjñānasāmarthyāvabodhaḥ | te (pratyekabuddhāḥ) punaḥ aśabdoccāraṇadharmadeśanayā svādhigatajñānādisāmarthyena parān daśakuśalādau pravartayantyatasteṣāṃ jñānasyānavabodhatayā dvitīyaṃ vaiśiṣṭyamiti|



kathamaśabdoccāraṇadharmadeśanetyāśaṃkyāha-



śuśrūṣā yasya yasyārthe yatra yatra yathā yathā |

sa so'rthaḥ khyātyaśabdo'pi tasya tasya tathā tathā||7||



iti| nāvitarkya nāvicārya vācaṃ bhāṣata ityālāpo vikṣepaḥ | sa ca santānakṣobhamādadhātīti yathā yathā bodhisattvena 'buddho bhūtvā ālāpamantareṇa dharmadeśanāṃ kuryām' iti praṇidhānaṃ pravartitam, tathā buddhatvasāmyāt pratyekabuddhāvasthāyāñca praṇidhānādisāmarthyena yasminnarthe yena prakāreṇa yasya śravaṇecchā, tasya vijñāne tenaiva prakāreṇa aśabdo'pi so'rthaḥ pratibhātītyaśabdadharmadeśanocyate| ityevaṃ vakṣyamāṇadharmasya śrotṛvijñāne sunirmāṇamutpādaścetyayaṃ bhavati dharmadeśanā śabdārthaḥ |



vaiśiṣṭyamevamabhidhāya viśiṣṭānāṃ viśiṣṭa eva mārga iti prakṛtapratyekabuddhamārgamāha-



grāhyārthakalpanāhānād grāhakasyāprahāṇataḥ |

ādhārataśca vijñeyaḥ khaḍgamārgasya saṅgrahaḥ ||8||



ityuktam | pratyekabuddhasya mārgaḥ yathoktasatyabhāvanayā eva, yathāavastu pratītyasamutpādabhāvanayā ca | grāhyagrāhakārthavikalpayoryathākramaṃ prahāṇāprahāṇe pratyekabuddhayānasaṅgṛhītādhāradharmavastuno viśeṣaviśiṣṭadharmādhigamaśca bodhisattvena parijñeyo na sarvākārajñāneneti pratyekabuddhamārgaḥ |



nirvedhabhāgīyādhigame sati yathoktamārga utpadyata iti nirvedhabhāgīyamāha-



prajñapteravirodhena dharmatāsūcanākṛtiḥ |

ūṣmagaṃ mūrdhaṃgaṃ rūpādyahānādiprabhāvitam||9||



adhyātmaśūnyatādyābhī rūpāderaparigrahāt|

kṣāntī rūpādyanutpādādyākārairagradharmatā||10||



iti| rūpādisāṅketikadharmaprajñapteravirodhena dharmatāyāḥ pratipādanenaḥ, rūpādeḥ paramārthato na hānivṛddhyādyarthaṃ śikṣaṇena, svabhāvaśūnyatvāt rūpāderadhyātmabahirdhādiśūnyatayā aparigrahaṇena, rūpāderanutpādānirodhādyākāraiśca yathākramaṃ catuḥsatyālambane nirvedhabhāgīyo bhavati|



4-bodhisattvamārgaḥ



pratyekabuddhamārgānantaraṃ bodhisattvamārgamāha-



kṣāntijñānakṣaṇaiḥ satyaṃ satyaṃ prati caturvidhaiḥ|

mārgajñatāyāṃ dṛṅmārgaḥ sānuśaṃso'yamucyate||11||



iti| mārgajñatādhikāre bodhisattvena dharmajñānakṣāntirdharmajñānamanvayajñānakṣāntiranvayajñānaṃ ceti catvāraḥ kṣāntijñānakṣaṇāḥ pratyekaṃ duḥkhādisatyasambandhayuktā aihikāmutrikairguṇairyuktā vimāvanīyā iti darśanamārgo mahānuśaṃsa ityucyate |



kathamākāro bhāvanīya ityāha -



ādhārādheyatābhāvāttathatābuddhayormithaḥ|

paryāyeṇānanujñānaṃ mahattā sā'pramāṇatā ||12||



parimāṇāntatābhāvo rūpāderavadhāraṇam|

tasyāṃ sthitasya buddhatve'nudgrahātyāgatādayaḥ||13||



maitryādi śūnyatāprāptirbuddhatvasya parigrahaḥ |

sarvasya vyavadānasya sarvādhivyādhiśātanam||14||



nirvāṇagrāhaśāntatvaṃ buddhebhyo rakṣaṇādikam|

aprāṇivadhamārabhya sarvākārajñatānaye||15||



svayaṃ sthitasya sattvānāṃ sthāpanaṃ pariṇāmanam |



dānādīnāñca sambodhāviti mārgajñatākṣaṇāḥ ||16||



paramārthataḥ tathatābuddhayorādhārādheyabhāvo na vidyata ityatastayoḥ paryāyeṇāvasthiterananujñānam| rūpādīnāṃ dharmadhātusvabhāvatayā mahattā tathaiva teṣāmapramāṇatā| pūrvavadākāśāparimāṇatayā teṣāmaparimāṇatetyevaṃ duḥkhasatyākārā bhavanti |



rūpādīnāṃ niḥsvabhāvatvena śāśvatocchedādyantābhāvaḥ| prajñāpāramitāyāṃ sthitasya dharmadhātusvabhāvatayā rūpādīnāṃ tathāgatatvāvadhāraṇam| tathaiva tasyāṃ sthitasya sarvadharmāṇāṃ nodgrahatyāgabhāvanādikam| niḥsvabhāvādhimokṣapūrvakaṃ caturapramāṇaṃ vibhāvanīyamityevaṃ samudayasatyākārā bhavanti|



rūpādernijarūpā prakṛtyaiva śūnyatā | dharmadhātupariṇāmitakuśalamūlānāṃ phalaṃ tathāgatatvasya prāpaṇam| prajñāpāramitayā sarvākārapratipakṣāṇāṃ saṃgrahaḥ| tayaiva bāhyābhyantaropadravapraśamanamityevaṃ nirodhasatyākārā bhavanti|



niḥsvabhāvatābhāvanayaiva rūpādinirvāṇābhiniveśasya śāntiḥ | prajñopāyakauśalapravṛttasya buddhebhyo rakṣāvaraṇaguptayo bhavanti| buddhatvābhilāṣiṇā svayaṃ prāṇātipātaviratyādipūrvakaṃ sarvākārajñatāyāṃ sthitvā tatraiva pareṣāṃ sthāpanam | dānādīnāmakṣayaṃ kartumicchatā samyaksambodhau pariṇāmanamityevaṃ mārgasatyasyākārā bhavanti| ityevameva mārgajñatāyāḥ kṣaṇā bhavanti|



kecidiha kārikārthopalakṣaṇapareṇa granthena ākārārthamanuktvā darśanamārgaṣoḍaśakṣaṇopalakṣaṇameva kevalamanukṛtamiti varṇayanti, evamuktānuktanirvedhabhāgīyādyarthakārikāsvapi draṣṭavyamiti| tairbhāvanānukramādyanirdeśāt kācidabhisamayānupūrvī na pratipāditā| 'ālambanamanityādi satyādhāraṃ tadākṛtiḥ' ityādikārikārthaśca kathaṃ vyākhyeya ityapare |



5-bhāvanāmārgakāritram



darśanamārgānantaraṃ bhāvanāmārgābhidhāne sati svalpavaktatvena phalanimnatvena ca vineyapravṛtteḥ tatkāritraṃ tāvat-



sarvato damanaṃ nāa sarvataḥ kleśanirjayaḥ |

upakramāviṣahyatvaṃ bodhirādhārapūjyatā||17||



ityuktam| sarvaprakāracittasvavidheyīkaraṇam, kalyāṇamitrādisarvajananamanam, rāgādyabhibhavaḥ, parakṛtāghātānanupratipatteḥ aviṣahyatvam, samyaksambodhipratipattiḥ, ādhāraviṣayapūjyatākāritrañceti ṣaḍvidhameva kāritram|



sāsravo bhāvanāmārgaḥ



6- bhāvanāmārgādhimuktiḥ



kāritrānantaraṃ bhāvanāmārgaḥ| sa ca sāsravānāsravabhedena dvividhaḥ | ataḥ sāsravabhāvanāmārgādhimuktipariṇāmanānumodanāmanaskāreṣu prathamaṃ bhāvanāmārgādhimuktimanaskāramāha-



adhimuktistridhā jñeyā svārthā ca svaparārthikā |

parārthikaivetyeṣā ca pratyekaṃ trividheṣyate||18||



mṛdvī madhyādhimātrā ca mṛdumṛdvādibhedataḥ |

sā punastrividhetyevaṃ saptaviṃśatidhā matā||19||



iti| svobhayaparārthopalambhatayā yathādhimokṣaṃ dṛṣṭakuśaladharmadhiṣṭhānā bhāvanāmārgādhikārādādau asākṣātkriyārūpādhimuktiḥ trividhā satī pratyekaṃ mṛdvādibhedena trividhā | evameṣāpi pratyekaṃ mṛdumṛdvādibhedena trividhā | evaṃ navabhistribhiradhimuktiḥ saptaviṃśatiprakārā bhavati |



7- bhāvanāmārgādhimuktasya stutiḥ stobhaḥ praśaṃsā ca



tadbhāvakabodhisattvasyotsāhavardhanāya tadadhimokṣasya styutyādayo buddhādibhiḥ kriyanta iti stutiṃ, stobhaṃ praśaṃsāñcāha-



stutiḥ stobhaḥ praśaṃsā ca prajñāpāramitāṃ prati|

adhimokṣasya mātrāṇāṃ navakaistribhiriṣyate||20||



iti| yathādhimokṣadṛṣṭadharmalakṣaṇāṃ prajñāpāramitāṃ prati pravṛttasyādhimokṣamanaskārasya prathamadvitrinavāvasthānāṃ pratyekaṃ navabhiḥ prakārairuttarottarābhinandanaṃ stutiḥ stobhaḥ praśaṃsā ca iṣyate| ataste stutyādayo yathābhūtārthādhigamamātralakṣaṇā nārthavādarūpāḥ |



8-pariṇāmanā



evamadhimokṣasya pariṇāmanāsambhavād dvitīyaṃ pariṇāmanāmanaskāramāha-



viśeṣaḥ pariṇāmastu tasya kāritramuttamam|

nopalambhākṛtiścāsāvaviparyāsalakṣaṇaḥ||21||



vivikto buddhapuṇyaughasvabhāvasmṛtigocaraḥ|

sopāyaścānimittaśca buddhairabhyanumoditaḥ||22||



traidhārukāprapannaśca pariṇāmo'parastridhā|

mṛdurmadhyo'dhimātraśca mahāpuṇyodayātmakaḥ||23||



iti| yathokto viśeṣādhimokṣaḥ, anupalambhaḥ, aviparyāsaḥ, viviktaḥ, tathāgatakuśalamūlaudhasvabhāvasmṛtiḥ, sopāyakauśalaḥ, animittaḥ, buddhānujñātaḥ, traidhātukāprapannaḥ, mṛdumadhyādhimātraśca mahāpuṇyodaya ityevamadhyāropitamanaskārā yathākramamanuttarasamyaksambodhiḥ śīlādiskandha-pariṇāmanācitta- ātmādiyuktavastu- trikālabuddhakuśala-dānādi-nimitta- sarvamārga- kāmādidhātu-daśakuśalakarmapatha-srota- āpannādyanuttarasambodhiprasthitānāmanupalabdhānāmupalambhā iti triyānavineyasattvānāṃ mārgopadeśahetubhāvavyāpārayuktaiḥ sarvasattvārthamakṣayāya cānuttarasamyaksambodhau dvādaśa pariṇāmanāḥ kriyante|



9-anumodanā



evaṃ pariṇāmayitavastu abhivardhayitavyamiti tṛtīyamanumodanāmanaskāramāha-



upāyānupalambhābhyāṃ śubhamūlānumodanā|

anumode manaskārabhāvaneha vidhīyate||24||



iti| saṃvṛtyupāyena kuśalamūlānyupalabhya pramuditacittena paramārthato'nupalambhatayānumodanīyānīti|



tatrāyaṃ samāsārthaḥ-ākarānniṣkṛṣṭaḥ svarṇapiṇḍa ivādhimokṣamanaskāraḥ, svarṇakāreṇa tato'laṅkārakaraṇamiva samyaksambodheraṅgakaraṇaṃ pariṇāmanāmanaskāraḥ, svaparapuṇyasamatāprāpti anumodanāmanaskāra iti |



anāsravo bhāvanāmārgaḥ



10-abhinirhāraḥ



sāsravānantaramanāsravo bhāvanāmārgaḥ| sa ca dvividha iti prathamamabhinirhāralakṣaṇaṃ bhāvanāmārgamāha-



svabhāvaḥ śreṣṭhatā tasya sarvasyānabhisaṃskṛtiḥ |

nopalambhena dharmāṇāmarpaṇā ca mahārthatā ||25||



iti| rūpādyaviparītadarśanaṃ svabhāvaḥ| nānyathā buddhatvasaṃprāptiriti śreṣṭhatā | sarvadharmaviśeṣānutpādanena adhigamaprayogo'nabhisaṃskāraḥ | tādṛśasvabhāvādiyuktamārgadharmāṇāmanupalambhatayā yogisantāne samutpādanamarpaṇā | buddhatvamahārthasādhanānmahārthatā |



11-atyantaviśuddhiḥ

tadanantaraṃ yaḥ parigrahatyāgena prāpsyamānaḥ kastasyotpādānutpādaheturiti ākāṃkṣānirāsadvāreṇa dvitīyamatyantaviśuddhilakṣaṇamāha-



buddhasevā ca dānādirupāye yacca kauśalam |

hetavo'trādhimokṣasya dharmavyasanahetavaḥ ||26||



mārādhiṣṭhānagambhīradharmatānadhimuktate |

skandhādyabhiniveśaśca pāpamitraparigrahaḥ||27||



iti| buddhasamārādhanam, dānādipāramitāparipūraṇam, śamathakauśalañceti utpādahetavaḥ|



mārabādhitam, gambhīradharmānadhimokṣaḥ, bhāvagrahaḥ, pāpamitrasaṃgatiriti anutpādahetavaḥ |



adhigamānadhigamahetūnevamuktvā prakṛtasya sāmānyena viśuddhimāha-



phalaśuddhiśca rūpādiśuddhireva tayordvayoḥ |

abhinnācchinnatā yasmāditi śuddhirūdīritā ||28||



iti| āryapudgalasya yat śrāmaṇyatāphalaṃ tasya sarvavipakṣarahitatvena yā viśuddhiḥ saiva rūpādiviśuddhiḥ, phalarūpādiviśuddhiḥ rūpāderātmābhiniveśādivigamāt| prabhedatvena yasmāt tadviśuddhiḥ abhinnā acchinnā tasmāt svasāmānyalakṣaṇanānātvavirahād evaṃ viśuddhirabhidhīyate |



sāmānyena viśuddhimevamabhidhāya viśeṣeṇāha-



kleśajñeyatrimārgasya śiṣyakhaḍgajinaurasām|

hānādviśuddhirātyantikī tu buddhasya sarvathā||29||



iti| rāgādikleśaprahāṇāt, etasya jñeyāvaraṇaikadeśagrāhyavikalpasya ca prahāṇāt, yānatrayamārgāvaraṇaprahāṇād yathākramaṃ śrāvaka-pratyekabuddha-bodhisattvānāṃ śuddhirbhavati| sarvathā savāsanakleśajñeyāvaraṇaprahāṇāt dharmadhātūdbhavānuttarabuddhānāṃ viśuddhiriṣyate|



mārgajñatādhikāre viśuddikathanaprasaṅgādātyantikī cetarā ca buddhānāṃ śrāvakādīnāṃ ca yathākramaṃ viśuddhiḥ| saḥ kathamityāha-



mṛdumṛdvādiko mārgaḥ śuddhirnavasu bhūmiṣu|

adhimātrādhimātrādermalasya pratipakṣataḥ ||30||



iti| kāradhātudhyānārūpyasamāpattaya iti navabhūmiṣvadhimātrādinavaprakāravipakṣasya pratipakṣabhāvena mṛdumṛdvādimārgo yathākramaṃ navaprakāraḥ| sarvathānyathā ca viśuddhihetutvādātyantikī cetarā ca viśuddhiriti|



kathamātyantikītyāha-



tridhātupratipakṣatvaṃ samatā mānameyayoḥ |

mārgasya ceṣyate tasya codyasya parihārataḥ ||31||



iti| tatrādhimātrādhimātrādiḥ pratipakṣo mṛdumṛdvādirvipakṣa iti bhavitavyamiticodyasya vastraliptasūkṣmamalāpakaṣarṇe rajakamahāyatnodāharaṇena parihārataḥ yathānirdiṣṭabhāvanāmārgasyātyantikī | traidhātukākārajñānajñeyānupalambhād yā samatā saiva samastapratipakṣatvādātyantikī viśuddhirbuddhasya vyavasthāpyata iti ||



abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre dvitīyādhikāravṛttiḥ
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project