Digital Sanskrit Buddhist Canon

Aṣṭāviṃśatitamaparivartaḥ

Technical Details


 



aṣṭāviṃśatitamaparivartaḥ |



 



yathoktabodhidarśanādimārgasandarśanayā sampannahetukairmārgadarśanādhigamādbhikṣubhiḥ kṛtā pūjetyāha | atha khalvityādi | gṛhītamāndāravapuṣpadevaputrasannipāto bhikṣuṇāṃ puṣpaprāptaye pūrvapraṇidhānabalādityevāvagantavyam | adhigamasampratyayalābhāduttarottarābhivṛddhyarthaṃ praṇidhānañca kṛtavanta ityāha | evañca vācamabhāṣanta ityādi | atha khalu bhagavannityādi | vyākhyātam | viṃśatikalpasahasrāṇīti | aparimitāyuṣo manuṣyānārabhya yāvaddaśavarṣāyuṣo jāyante'yaṃ śastrarogābhyāṃ durbhikṣeṇa ca nirgamādapakarṣaḥ prathamo'ntarakalpaḥ tebhyo daśavarṣāyuṣkebhyaḥ krameṇotkarṣaṃ gacchanto'śītivarṣasahasrāyuṣo bhavanti | punaśca tathaivāyurapakarṣaṃ pratipadyamānā daśavarṣāyuṣa ityevamutkarṣāpakarṣabhedenāṣṭādaśāntarakalpāstato'pi daśavarṣāyuṣkebhya evotkarṣaṃ prāpnuvanto'śītivarṣasahasrāyuṣa ityayamutkarṣo viṃśatitamo'ntarakalpaḥ | tathā yāvānevānyeṣāmutkarṣaṇāpakarṣaṇakālastāvāneva prathamasyāntarakalpasyāpakarṣakālaḥ,paścimasyotkarṣakāla iti samānakālāḥ sarve bhavantyevamekenāntarakalpena bhājanānāṃ dhvaṃsādekonaviṃśatyā śūnyībhavanādviṃśatimantarakalpān lokaḥ saṃvartate,viṃśatimantarakalpān saṃvṛtastiṣṭhati | tathaikenāntarakalpena bhājanābhinirvartanādekonaviṃśatyā vāsanādviṃśatimantarakalpān loko vivartate,viṃśatimantarakalpān vivṛttastiṣṭhatyevamaśītyantarakalpasaṃkhyāvacchinno mahākalpo'yaṃ bhadrakalpādistārakopamastu kalpā naivaṃ praṇidhānakuśalamūlādhipateyatvenātidīrghatvāt | ato'pakarṣa eva kāle yathoktāntarakalpapramāṇena kālasya paricchedādviṃśatikalpasahasrāṇītyucyate | bodhinimittārthamevānyeṣāṃ samyaggranthārthādidvāreṇa prajñāpāramitāpratyarpaṇaṃ dvitīyaṃ kāraṇaṃ vaktumupodvātayannāha | ye'hi kecidānandetyādi | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi manuṣyeṣvityādi | na pratikrośayantītyādi saptapadāni yathākramaṃ sarvākārajñatādisaptābhisamayavilomanāditi vācyāni | na visaṃvādayiṣyati praṇidhānamiti | anuttarabodhiviṣaye pravṛttapraṇidhānam | yadyanyathāpraṇidhikaraṇānna visaṃvādayiṣyatyevaṃ tatkuśalamūlaṃ śrāvakapratyekabuddhatvāya na dāsyati vipākamityarthaḥ | upodghātaṃ kṛtvedānīṃ tathāgatasambandhena mṛduparīndanārthamāha | tasmāttarhītyādi | parīndāmi pratyarpayāmi | anuparīndāmi punarapi pratyarpayāmi udgrahaṇādyarthaṃ pratyarpaṇādevāryānando'syā mātuḥ saṅgītikāra iti kecit | dhāraṇādyartha meva pratyarpaṇānmahāvajradhara eva saṅgītikāra ityapare | tatra vipraṇāśanamanyathākaraṇamutsarjanaṃ sarvathā pratyākhyānam vismaraṇamamanasikaraṇam | padasāmantakaḥ padaikadeśaḥ | kāyatrayaprāpaṇādyathākramaṃ mātā jananī janayitrī | tasmādeva sarvajñatāyāḥ samutpādanādāhārikā madhyaparīndanārthamāha | udgrahītavyeyamityādi | adhimātraparīndanārthamāha | yathā tadityādi | tattaditi kartavyañcetyādinā sambandhaḥ | tayā hītaiṣitayeti | tathāgatahitaiṣitayā bodhisattvasambandhenāpi mṛduparīndanārthamāha | ye'pi ta ityādi | madhyaparīndanārthamāha | ye hi kecidityādi | adhimātraparīndanārthamāha | eṣā hyānandetyādi | bodhiprāptaye cāvyavahitaṃ svataḥ pracurataraprajñāpāramitābhāvanādipuṇyalakṣaṇaṃ tṛtīyaṃ kāraṇaṃ kathayannāha | sacettvamānanda śrāvakayānikānāmityādi | ekakṣaṇalavamuhūrtamapīti kṣaṇādigrahaṇaṃ yathākramaṃ tīkṣṇamadhyamṛdvindriyapudgalajñāpanārtham |



 



tatrādhvaparyantaḥ kṣaṇaḥ viṃśatkṣaṇaśataṃ punastatkṣaṇaste punaḥ ṣaṣṭirlavaḥ | triṃśallavā muhūrtaḥ |



 



sarvāntyo'pi hi varṇātmā nimeṣatulitasthitiḥ |



 



iti nyāyātkathaṃ kṣaṇenaikena dharmaṃ deśayatīti ceducyate | deśakabodhisattvādhipatyācchrotuḥ kṣaṇenaikena deśanādharmanirbhāsavataḥ pratyayasyotpādāt,tena tasya dharmo deśita iti vyapadiśyate | yathoktānyeva trīṇi samyaksambodhiprāptikāraṇānyavagantavyāni | tathā coktam |



 



bodhau sandarśanānyeṣāṃ taddhetośca parīndanā |



tatprāptyanantaro hetuḥ puṇyabāhulyalakṣaṇaḥ ||17|| iti



 



yathānirdiṣṭakāraṇasahitasyaiva darśanamārgasya vikalpāpratibhāsane sāmarthyamiti pratipādayitumakṣobhyatathāgatasandarśanānābhāsagamanodāharaṇaṃ kathayannāha | atha khalu bhagavānnityādi | tatra sarvaguṇaratnākaratvāt sāgaropamā,gambhīradharmāvabodhāt gambhīrā,sarvamāraviṣayātikrāntatvādakṣobhyā | dārṣṭāntikamarthaṃ vaktumāha | evamānanda sarvadharmā iti | caturvidhagrāhyagrāhakavikalpānāṃ darśanamārge'nabhāsasandarśanārthaṃ sarvadharmā na cakṣuṣo'pyābhāsamāgacchantītyādi padacatuṣṭayam  | etadeva samarthayitumāha | tatkasya hetorityādi | etadevaṃ kuta iti | tatkasya hetorityāśaṅkyāha | nirīhā hītyādi |etaduktaṃ bhavati | kalpito dharmo'jānako yasmādākāśanirīhakatayā nirīhakastathā paratantro'paśyako yato māyāpuruṣopamatvenācintyaḥ,pariniṣpanno'pi na kāryasamartho yasmādasambhavatvenāvedaka iti | upasaṃharannāha | evaṃ caranta ityādi | kā punariyaṃ mahābodhiryadarthaṃ yathoktakāraṇatrayasahāyo darśanamārgo'bhipreta iti | mahābodhimupodghātayannāha | sarvaśikṣāparamapāramitāṃ mahābodhimityādi | tathaiva tatkasya hetorityāśaṅkyāha | eṣā hītyādi | utkṣipya punareva nikṣipeyurityūrdhvamunnīya punareva pātayeyurityarthaḥ | na ca teṣāmityādi vineyajanapratibhāsāpekṣayocyate | natu bhagavatāṃ vikalpaḥ samudācarati | tatkasya hetorityāśaṅkyāha | aprameyetyādi nirvikalpatvāditi bhāvaḥ | nanvanyadānādiśikṣāsadbhāve kasmātprajñāpāramitāśikṣā vidhīyata ityāha | yāvatya ānanda ityādi | sāmānyenopoddhātaṃ kṛtvedānīṃ mahābodhisvarūpaṃ kathayannāha | akṣayā hītyādi | kṣayābhāvādakṣayajñānasvabhāvā mahābodhiḥ prajñāpāramitā | etadeva tatkasya hetorityāśaṅkya kathayannāha | asattvāditi kṣayābhāvādityarthaḥ | etadeva vistārayannāha | ākāśasya hītyādi | tatra pratyakṣeṇa svarūpaparicchedaḥ pramāṇam | anumānena viviktatāvabodhaḥ kṣayaḥ | āgamenobhābhyāṃ vā iyattāvadhāraṇaṃ paryantaḥ | ayamabhiprāyaḥ yathākāśasya dravyābhāvamātrasvabhāvatvātpramāṇādi grahītuṃ na śakyate tathā māturapīti | etadeva spaṣṭayannāha | tatkasya hetorityādi | granthapramāṇakathanena pramāṇādikamākhyātamiti cedāha | na mayānandetyādi | prajñāpāramitāyāstattvarūpāyā iti bhāvaḥ | kasyāstarhi pramāṇādikaṃ syādityāha | nāmakāyetyādi | tatra dharmāṇāṃ svabhāvādhivacanaṃ nāmakāyāsteṣāmeva viśeṣādhivacanaṃ padakāyāḥ tadubhayāśrayākṣarāṇi vyañjanakāyāḥ | nāmādisvabhāvā prajñāpāramitā pramāṇabaddhā sāpi na mukhyataḥ prajñāpāramitetyarthaḥ | tadeva spaṣṭayitumāha | tatkasya hetorityādi | etaduktaṃ paramārthatastāthāgataṃ jñānaṃ prajñāpāramitā tatpratipādanādupacāravṛtyā granthātmikā prajñāpāramitā tattvata iti | ata eva tattvamadhikṛtyāha | na hi pramāṇavatīyamityādi | tattvarūpāyāḥ pramāṇākathane kāraṇaṃ pṛcchannāha | kena punarityādi | parihārārthamāha | akṣayatvādityādi | viviktatvāditi | utpādābhāvenānutpādajñānasvabhāvatvādityarthaḥ | viviktasyeti | anutpannasya bhāvasya śūnyatā nopalabhyate dharmiṇo'sattvāditi bhāvaḥ | aprameyatvāditi | kṣayotpādābhāvena pramātumaśakyatvāt | traiyadhvikatathāgatānāṃ kṣayānutpādajñānaprabhāvitatvamityāha | ye'pi te ānanda ityādi | tatkṣaṇikānityatayā kṣīṇā prabandhānityatayā parikṣīṇā | upasaṃharannāha | tasmāttarhītyādi | etaduktam | kleśajñeyāvaraṇamalānāmutpannānutpannatvena kalpitānāṃ,



 



dharmadhātuvinirmukto yasmāddharmo na vidyate |



 



iti dharmadhātusvabhāvānāmākāśasyeva nirodhotpādābhāvādekānekasvabhāvakāryakāraṇavicārakapramāṇādyupapannabhāvavaidhūryādgaganakamalavadvā yathākramaṃ malānāṃ kṣayotpādābhāvādakṣayānutpādajñānātmikā sarvadharmāviparītādhigatilakṣaṇā mahābodhiryathāvatprajñāpāramitā dharmakāyo'bhidhīyata iti | tathā coktam |



 



kṣayānutpādayorjñāne malānāṃ bodhirucyate |



kṣayābhāvādanutpādātte hi jñeye yathākramamiti ||28||



 



evañca tattve nirdiṣṭe kecidbahulataropalambhābhiniveśena bhāvavināśābhisandhinā kṣīṇe kṣīṇamiti jñānaṃ kṣayajñānamanāgatabhāvānutpādābhisandhinā cānutpādajñānaṃ varṇayantīti mahābodhisvarūpaṃ vipratipattisthānatvenāhatya pratipādayitumāha | gambhīramidamityādi | tathaivānuvadannāha | akṣayetyādi | ākāśākṣayatvātsarvadharmānutpādata iti | ākāśasyeva kṣayābhāvāddharmāṇāñcotpādābhāvena kṣayānutpādajñānātmikā mahābodhirakṣayetyarthaḥ | ādikarmikāvasthāyāmupalambhābhiniveśena bhāvanāyāṃ kasmādīdṛśī prajñāpāramitā'dhigamyata ityāha | kathaṃ bhagavannityādi | naiṣa doṣo yasmātprayogakālamevārabhya vināśotpādavigatānmāyopamān sarvadharmān bhāvayatītyāha | rūpākṣayatvenetyādi | prakārāntareṇāpi spaṣṭayannāha | evaṃ khalu subhūta ityādi | tatra pūrvajanmani kleśāvasthehāvidyā tathā puṇyādikarmāvasthā saṃskārāḥ tatheha janmani pratisandhikṣaṇe pañcaskandhavijñānam | sandhicittāt pareṇa ṣaḍāyatanotpādātpūrvaṃ nāmarūpam | tato yāvadindriyaviṣayavijñānatrikasannipāto na bhavati,tāvatṣaḍāyatanam | yāvadvedanātrayakāraṇaparicchedasamartho na bhavati,tāvat trikasannipātātsparśaḥ | maithunarāgātprāksukhādyanubhavāvasthā vedanā | viṣayaparyeṣaṇāvasthātaḥ prāk kāmaguṇamaithunarāgasamudācārāvasthā tṛṣṇā | viṣayaparyeṣaṇāvasthopādānam | viṣayaprāptihetuparidhāvanopārjitapaunarbhavikaṃ karma bhavaḥ | tena karmaṇā'yatyāṃ punaḥ pratisandhirjātiḥ | tataḥ pareṇa yāvadvedanāvasthā sā jarāmaraṇamityādyantayordve dve madhyasthāviti trikāṇḍo dvādaśāṅgaḥ pratītyasamutpādo'sya kṣayābhāvādakṣayatveneti pūrvavat | śāśvatocchedarahitatvenāntadvayavarjitā pratītyasamutpādavyavalokanā | anādyantamadhyaṃ tamiti | māyopamatvena janmanāśasthitivirahitaṃ pratītyasamutpādaṃ vyavalokayati | itthaṃbhūta eva pratītyasamutpādo grāhya ityāha | evaṃ vyavalokayata ityādi | tatra manasikāro'kṣayābhinirhāraḥ | upāyakauśalaṃ pratītyasamutpādavicāraṇā | tadeva kathayannāha | kathaṃ prajñāpāramitāyāmityādi | saṃvṛtestarhyuccheda iti cedāha | evaṃ khalu punarityādi | ahetukamiti saṃvṛtyā hetorvidyamānatvāt | nityamityādi | tatrotpādahetorasatvānnityaḥ | utpannasya vināśābhāvāddhruvaḥ | āvirbhāvatirobhāvarūpeṇa vivartanācchāśvataḥ | avasthāntaraprāptivirahādavipariṇāmadharmakaḥ | kathaṃ punarupalabhyamānarūpādīnakṣayākāreṇābhimukhīkuryādityāha | yasmin samaye subhūta ityādi | rūpādisarvadharmānupalambhena sarvātmadharmagrāhaprahāṇāddarśanamārgavyāpāre dyotitaḥ syāt | yasmādevaṃ sarvadharmādarśanamato ye bhāvavināśābhisandhinā kṣīṇe kṣīṇamiti jñānaṃ kṣayajñānaṃ bhāvānutpādābhisandhinā cānutpanne'nutpannamiti jñānamanutpādajñānaṃ varṇayanti,teṣāṃ kṣayānutpādavaikalyādetajjñānaṃ na ghaṭate | tathā hyutpannānutpannayoryathākramaṃ kṣayotpattivighātalakṣaṇanirodhenāniruddhāyāṃ paramārthatastathatārūpāyāṃ prakṛtau satyāṃ kataradvikalpādirūpamutpannaṃ kṣīṇaṃ kataraccānutpannamanutpattidharmakaṃ jātaṃ darśanamārgabalena vitathabhāvābhiniveśināṃ vādināṃ | yāvatā naiva kiñcit | tasmādyathoktameva kṣayānutpādajñānaṃ pratipattavyam |



tathā coktaṃ -



 



prakṛtāvaniruddhāyāṃ darśanākhyena vartmanā |



vikalpajātaṃ kiṃ kṣīṇaṃ kiñcānutpattimāgatam ||19||iti



 



anyathā tāttvikadharmasattvopagame bhagavataḥ sarvathā vikalpakleśajñeyāvaraṇaprahāṇaṃ durupapādaṃ syāt | tathā hyudayavyayaśūnyatvānnāstyātmeti vibhāvayannātmābhiniveśaṃ parityajya tadviviktasvabhāvaṃ skandhādikaṃ pratītyasamutpannamudayavyayadharmakaṃ samupalabhya nīlataddhiyoḥ sahopalambhaniyamāccittamātramevedaṃ na bāhyārtho'stīti manasikurvannaparityaktagrāhakākāracittābhiniveśo bāhyārthābhiniveśaṃ tiraskṛtya grāhyābhāve grāhakābhāva iti nidhyāyaṃstāmapi grāhakākāralakṣaṇaṃ vijñaptimātratāmavadhūyādvayajñānameva kevalaṃ bhāvato bhāvarūpamiti niścitya tadapi pratītyasamutpannatvānmāyāvanniḥsvabhāvaṃ tattvato'pagataikāntabhāvābhāvādiparāmarśarūpamiti bhāvayan bhāvanābalaniṣpattau keṣāñcinmaṇirūpyādijñānavadutsāritasakalabhrāntinimittāyā māyopamātmapratibhāsadhiyo nirvikalpāyāḥ kathañcit pratyātmavedyāyāḥ samutpāde jñeyāvaraṇaṃ samyagyogau prajahyāt | anyathā paraiḥ sarvadā ākāśasya dravyābhāvamātrarūpadhāraṇavadanādheyānapaneyasvarūpadhāraṇāddharmmāṇāṃ kṣaṇikānāṃ jñānamātrarūpāṇāṃ jñeyalakṣaṇānāñca yadi paramārthato vidyamānatā syāttadā pratipakṣabhāvanayā ākāśasyaiva teṣāṃ na kiñcit kriyate | ato bhāvābhiniveśaviparyāsāvinivṛtyā yadbhagavataḥ sarvathā jñeyāvaraṇaprahāṇaṃ dharmāṇāñcayatsattopagamyate tatparasparaviruddhārthābhyupagame vismayasthānīyaṃ bhavet | tathā coktam |



 



sattā ca nāma dharmāṇāṃ jñeye vāvaraṇakṣayaḥ |



kathyate yatparaiḥ śāsturatra vismīyate mayā||20|| iti



 



yasmādevaṃ bhāvābhiniveśena mukteranupapattirato'pavādasamāroparūpamapanayanaprakṣepaṃ kasyaciddharmasyākṛtvedameva pratītyasamutpannaṃ saṃvṛtyā tathyarūpaṃ rūpādiniḥsvabhāvādirūpato nirūpaṇīyamevañca māyāgajenāparamāyāgajaparājayavadviparyāsanirvṛtyā tattvadarśī vimucyata iti pratipattavyam |



 



tathā coktam |



nāpaneyamataḥ kiñcitprakṣeptavyaṃ na kiñcana |



draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate ||21|| iti



 



yathoktāviparyayastatattvabhāvanayā sakalavipakṣadharmātikrama iti | mārāṇāṃ vaimanasyapratipādanenāha | yasmin samaye subhūta ityādi | pūrvavat tatkasya hetorityāśaṅkyāha | prajñāpāramitāvihāreṇa hītyādi | upasaṃharannāha | tasmāttarhītyādi | nanu mukhyato darśanamārgasya mahābodhikāraṇatvātkathaṃ prajñāpāramitāyāṃ caritavyamityuktamiti | tatkasya hetorityāśaṅkya | prakṛtameva darśanamārga vistareṇa vaktumāha | prajñāpāramitāyāṃ hītyādi | pratyekamevaṃ nirdiśya samudāyatvena vaktuṃ punarapyāha | prajñāpāramitāyāmityādi | ṣaṭpāramitāpūrṇādhivacanametadyaduta prajñāpāramiteti | prāgvacanāt prajñāpāramitācaryayaiva ṣaṭpāramitā bhāvanāparipūriṃ gacchantītyarthaḥ | iha tu granthasaṃkṣepasyābhipretatvādupalakṣaṇatvena pratyekaṃ dānādipāramitācaryayāpi ṣaḍeva pāramitā bhāvanāniṣpatiṃ pratipadyanta ityavagantavyam | tathācoktaṃ pañcaviṃśatisāhasrikāyām | "iha subhūte bodhisattvasya dānaṃ dadataḥ sattveṣu maitraṃ kāyavāṅmanaskarma pratyupasthitaṃ bhavatyevaṃ śīlapāramitā | tasyaiva pratigrāhakāṇāmākrośaparibhāṣādikṣamaṇena kṣāntipāramitā | tasyaiva yācakākrośaparibhāṣādibhirdānotsāhāparityāgādvīryapāramitā | tasyaiva ca taddānaṃ sarvākārajñatāyāṃ pariṇāmayataḥ śrāvakapratyekabuddhabhūmivikṣepacittābhāvena dhyānapāramitā | tasyaiva dānaṃ dadato māyābuddhipratyupasthāpanena kasyacidupakārāpakārādarśanātprajñāpāramite"ti | evaṃ śīlaṃ rakṣato yāvatprajñāṃ bhāvayataḥ pratyekaṃ ṣaṭpāramitāparipūrisaṃgraho yathā sūtraṃ vācyaḥ | tasmādetaduktaṃ bhavati | dānādiṣaṭpāramitānāṃ pratyekamekaikabhāve dānādau yaḥ parasparaṃ sarvapāramitāsaṃgrahaḥ,so'traikakṣaṇiko mūrdhābhisamaye duḥkhadharmajñānakṣāntisaṃgṛhītastrimaṇḍalaviśuddhiprabhāvitaḥ ṣaṭtriṃśadākāranirjāto darśanamārgo'vasātavya iti |



 



tathā coktam |



ekaikasyeva dānādau teṣāṃ yaḥ saṅgraho mithaḥ |



sa ekakṣaṇikaḥ kṣāntisaṅgṛhīto'tra dṛkpatha ||22|| iti



 



evaṃvidhavikalpānāṃ prāgeva prahāṇasambhavāt kathamasyāṃ prakarṣaparyantādhigamāvasthāyāṃ prahāṇaṃ nirdiśyata iti cet | nāyaṃ doṣo yasmātsūkṣmaguhyānupraveśamahābhijñāvibandhakasammohau tadvījaṃ ca daśamyāṃ bhūmau prahīyata ityāryasandhinirmocanādisūtre paṭhayate | tasmādyathoktasavāsanasaṃmohanidānasamucchedena nidānināmevaṃvidhagrāhyagrāhakacaturvikalpānāṃ prakarṣaparyantādhigamasvabhāvatvena daśamyāṃ bhūmau pratividdhe mūrdhābhisamaye niyamāt prahāṇaṃ pratipadyate | anyatra kādācitkaṃ prahāṇamiti pūrvācāryāḥ | mandabuddhīnāṃ vyutpādanādanugrahābhiprāyeṇa yathānirdiṣṭavikalpānāṃ viṣayabhedāt pratyekaṃ navadhā bhedaḥ kṛtaḥ | tīkṣṇabuddhīnāmavajñānirākaraṇāya nātiprabhedastathā pratipakṣāṇāmityavagantavyam| ayaṃ punariha samāsārthaḥ | yathoditā grāhyagrāhakavikalpāḥ sarva eva viparyāsasamutthāḥ | sa ca viparyāso'nādikālīnabhāvādyabhiniveśalakṣaṇastasmādviparītālambanākāratayā tadvirodhinaiḥ svābhāvyajñānātprahīyata eva | tasmin prahīṇe tanmūlā grāhyavikalpādayaḥ kathamavasthānaṃ labheranniti | asmiṃśca darśanamārge samutpanne kāmarūpārūpyadhātubhedena pratyekaṃ caturvikalpanavaprakāratayā'ṣṭottaraśatagrāhyagrāhakavikalpaprahāṇena tatsaṃgṛhītavikalpajanakavāsanākleśāṣṭottaraśataprahāṇaṃ pratītyasamutpādadharmatayopalabhya tatra vaśitvārthaṃ tāmeva punaḥpunabhāvayatītyāha | sarvāṇi copāyakauśalyāni ityādi | darśanamārgaprāpto yogau kleśajñeyāvaraṇabhayābhāvāt siṃhavijṛsbhitaṃ nāma samādhiṃ samāpadyottarakālamavidyāpratyayāḥ saṃskārā ityādyanulomaṃ jarāmaraṇanirodho jātinirodhādityādi pratilomaṃ pratītyasamutpādaṃ nirūpayati | idamatropāyakauśalaṃ pratipattavyam ||



 



tathā coktam |



sa samādhiṃ samāpadya tataḥ siṃhavijṛmbhitam |



anulomaṃ vilomañca pratītyotpādamīkṣate ||23||iti



 



darśanamārgamevamabhidhāya vipakṣaprahāṇādikamādhārapratipattipūrvakaṃ subodhamityādhāraṃ bhāvanāmārgaṃ vaktumāha | sarvopāyakauśalyāni subhūta ityādi | sarvopāyakauśalyamatra bhāvanāmārgaḥ | sa punarnavānupūrvasamāpattisaṅgṛhītastāḥ punaravaskandasamāpattisaṅgṛhītā ityavagantavyam | tasmādetaduktaṃ bhavati | prathamadhyānamārabhya yāvannirodhaṃ gatvā tato nirodhamārabhya yāvatprathamadhyānamāgamyaivamanulomapratilomakramadvayena caturdhyānacaturārūpyanirodhalakṣaṇā navasamāpattīrgatvā''gamya punaḥ prathamaṃ dhyānaṃ samāpadya tato vyutthāya nirodhamevaṃ yāvannaivasaṃjñānāsaṃjñāyatanānirodhaṃ samāpadya tato vyutthāyānantarasamāpattimālambya kāmāvacaraṃ vijñānaṃ maryādārūpeṇāvasthāpyopāyakauśalyabalena vyutthāya tadeva vijñānamasamāhitamāmukhīkṛtya tato nirodhaṃ tato'samāhitaṃ tato nirodhamekaṃ parityajya naivaṃsaṃjñānāsaṃjñāyatanaṃ tato'samāhitaṃ tato dvayaṃ parityajyākiñcanyāyatanaṃ tato'samāhitamevaṃ yāvadaṣṭau parityajya prathamaṃ dhyānaṃ samāpadya tato'samāhitamityekādiparityāgenānirodhaṃ yāvadvisadṛśadvāreṇa gacchatītyatulyagāmavaskandasamāpattiṃ vaśitvalakṣaṇāṃ bhāvanāmārgasvabhāvāṃ sarvopāyakauśalyātmikāṃ parigrahītukāmena prajñāpāramitāyāṃ caritavyamiti |



 



tathā coktam-



kāmāptamavadhīkṛtya vijñānamasamāhitam |



sanirodhāḥ samāpattīrgatvā''gamya nava dvidhā ||24||



ekadvitricatuḥpañcaṣaṭsaptāṣṭavyatikramāt |



avaskandhasamāpattiranirodhamatulyatā ||25|| iti



 



pañcaviṃśatisāhasrikāyāmamumevārthamadhikṛtya vistareṇa punariha subhūte bodhisattvo mahāsattvo viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkasavicāraṃ vivekajaṃ prītisukhaṃ prathamadhyānamupasampadya viharatītyādyabhidhānānna sandehaḥ kāryaḥ | yastvāha |



 



gatvā''gamya dvidhā bhūmiraṣṭau śliṣṭaikalaṃdhitāḥ |



vyutkrāntakasamāpattirvisabhāgatṛtīyagā || iti



 



vacanātkathamevamavaskandasamāpattiriti | kiṃ khalu vāyasasya pāyasena sālakṣaṇyamanyadevedaṃ prasthānam |



 



yasmāditthaṃbhūtopāyakauśalavatāṃ bodhisattvānāmasaṃkhyeyakalpakoṭiniyutaśatasahasraprasthānāparimitabuddhaparyupāsanena hetumahattvena bhāvanāmārgasya prativiśiṣṭatā syādityadoṣaḥ | tathāgatānusmaraṇapūrvakaṃ bhāvanāmārgālocanaṃ vidheyamityāha | yasmin samaye subhūte ityādi | divasasyātyayeneti | divasaparyavasānenāpyantaśo'cchaṭāsaṅghātamātrakamityarthaḥ | bhāvanāmārgābhyāsasya pracuravicitrānuśaṃsaparidīpanārthamāha | yaśca subhūte aupalambhika ityādi | prajñāpāramitāmabhinirharediti bhāvanāmārgamutpādayet | gatipraśnaparihārabhedena punarapyanuśaṃsaṃ kathayannāha | tathāgatasamanvāhṛtasya hītyādi | kā gatiriti | kīdṛśī sabhāgatā nānyā gatirityapi tu samyaksambodhigatiḥ ime'pi subhūte guṇā iti | imepyanuśaṃsā iti bahupuṇyaprasavanādiguṇāstathāgatasamanvāhārādayo'nuśaṃsāḥ ||



 



abhisamayālaṃkārālokāyāṃ prajñāpāramitāvyākhyāyāmavakīrṇakusumaparivarto nāmāṣṭāviṃśatitamaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project