Digital Sanskrit Buddhist Canon

Saptaviṃśatitamaparivartaḥ

Technical Details


 



saptaviṃśatitamaparivartaḥ



 



kathaṃ nivṛttipakṣādhiṣṭhāno dvitīyo grāhyavikalpo navadheti prathamavikalpārthamāha | sāre vatāyamityādi | prajñākaruṇayoḥ saṃsāranirvāṇāpātakāritratvena sakalādhigamādhipatyādyaḥ prajñāpāramitāyāñcarati sa sāre pradhāne caratītyanena nyūnatādhigamavikalpo niṣiddhaḥ | kintu tatrāpi sāratvābhiniveśo na kārya ityāha | asāre vatāyamityādi | sāratvāvagrahābhāvādasāraḥ | dvitīyavikalpārthamāha | namaskartavyāsta ityādi | kalyāṇamitrādisamparigraheṇa yuktā  ye prajñāpāramitāyāṃ caranti,te namaskaraṇīyā ityanena samparigrahābhāvavikalpo nirastaḥ | tṛtīyavikalpārthamāha | ye ceha gambhīrāyāṃ prajñāpāramitāyāmityādi | na ca tāṃ dharmatāṃ sākṣātkurvantītyanena pratipattiviśeṣajñāpanāt pratipattivaikalyavikalpābhāvo darśitaḥ | caturthavikalpārthamāha | atha khalvāyuṣmānityādi | na sākṣātkurvantīti | yadbodhisattvānāṃ bhūtakoṭerasākṣātkaraṇaṃ naitadduṣkaramadhigame svātantryalābhāditi bhāvaḥ| ataḥ parapratyayagāmitvavikalpo nirastaḥ | pañcamavikalpārthamāha | idantu devaputrā ityādi | satvān vineṣyāma iti | māyopamatve'pi sarvadharmāṇāṃ sattvavineyārthamavyāvṛttigamanayogenānyayānagamanābhāvena cānuttarabodhyadhigamaprasthānātsarvākārajñātoddeśāparibhraṃśenoddeśanivṛttivikalpavirahaḥ sūcitaḥ | ṣaṣṭhavikalpārthamāha | ākāśaṃ sa devaputrā ityādi | tathaiva tatkasya hetorityāśaṅkyāha | ākāśaviviktatayetyādi | sattvānāṃ kṛtaśaḥ sannāhaṃ sannahyanta iti | ākāśopamanikhilasattvadhātuvinayanārthaṃ sannahanenāprādeśikamārgavyāpārakathanāt prādeśikakāritravikalpaviveko'rthātkathitaḥ | saptamavikalpārthamāha | ākāśena sa ityādi | sattvānāmākāśasvabhāvopagamanajñāpanādanenādhigamanānātvavikalpābhāvo darśitaḥ | aṣṭamavikalpārthamāha | ayañca sannāha ityādi | sattvānāmarthāya sannahanena prekṣāpūrvakāritvāt sthānagamanājñānavikalpāsaṃśleṣo darśitaḥ | navamavikalpārthamāha | sā cātyantatayetyādi | tathaiva tatkasya hetorityāśaṅkyāha | sattvaviviktatayetyādi | pāramārthikadravyānupalambhādrūpādīnāṃ māyopamatā'nugantavyā | yāvadityanena dvādaśāyatanādiparigrahaḥ | tathāgatādyadhigamadharmāṇāmapi śūnyatvātsarvadharmaviviktatā | upasaṃharannāha | evaṃ devaputrāḥ sarvadharmaviviktatā draṣṭavyeti | evamanupalambhadeśanāyāmanavasādāccaraṇamityādi | evaṃ devaputrāḥ sarvadharmaviviktatāyāmityādi | anuttrāse ko heturityāha | kiṃ kāraṇamityādi | kartṛkarmakriyānupalambhātpariharati | viviktatvāditi | upasaṃharannāha | anena bhagavannityādi | etaduktam | śūnyatvādevamebhyatīti bhetavyānāmabhāvādyato na saṃsīdati | tataścarati mukhyato niryāṇasvabhāvāyāṃ prajñāpāramitāyāmevañca pṛṣṭhato niryāṇavikalpāpoho darśitaḥ syāt | etaduktam | saṃsāranirvāṇānyataraprapātitvena śūnyatādhigame kalyāṇamitropāyakauśalavikalatvena saṃparigrahābhāve samastajñeyāvaraṇāpratipakṣatvena pratipadvaikalye tathāgatādyupadeśasāpekṣatvena parapratyayagāmitve sarvasattvāgratāmahattvādyapravṛttatvenoddeśanivṛttau kleśāvaraṇapratipakṣatvena prādeśikamārgavyāpāre sopalambhena prathamaphalādyadhigamanānātve sarvāvidyānuśayāprahīṇatvena sthānagamanājñāne mahāyānasarvasaṃgrāhakatvena sarvākārajñatāsarvanirvāṇapaścādanugamane ca sadoṣatayā grāhyatvena nivṛttiḥ kāryā | ityevannivṛttipakṣādhiṣṭhānaśrāvakapratyekabuddhasantānopādeyatvasamudbhavo dvitīyo grāhyavikalpo bodhisattvānāṃ darśanamārge cittacaittapravṛttyavasthāyāṃ praheyastattatpratipakṣāvasthāpratipādanena vyatirekamukhena pratipādita iti | tathā coktam |



 



bhavaśāntiprapātitvānnyūnatve'dhigamasya ca |



parigrahasyābhāve ca vaikalye pratipadgate ||10||



parapratyayagāmitve samuddeśanivartane |



prādeśikatve nānātve sthānaprasthānamohayoḥ ||11||



pṛṣṭhato gamane ceti vikalpo'yaṃ navātmakaḥ |



nivṛttipakṣādhiṣṭhānaḥ śrāvakādimanobhavaḥ ||12||iti



 



kathaṃ dravyasatpṛthagjanapuruṣādhiṣṭhānaḥ prathamo grāhakavikalpo navadheti | prathamavikalpārthamāha | nāpi bhagavan kaścidityādi | grahaṇamokṣaṇavikalpābhāvāditi bhāvaḥ| etadeva spaṣṭayannāha | tatkasyahetorityādi | dvitīyavikalpārthamāha | api nu khalu punarityādi | evaṃ carati carati prajñāpāramitāyāmiti | sarvadharmānupalambhadeśanāyāmevamanavasādādinā yaścarati manasikāravikalpābhāvāt samyak carati jinajananyāmityarthaḥ | tṛtīyavikalpārthamāha | evaṃ carantaṃ bodhisattvamityādi | evaṃ carantaṃ namasyantīti | traidhātukaśleṣavikalpavirahānubhavatvaprāptyā namaskurvanti | caturthavikalpārthamāha | ye'pi te subhūte'prameyeṣṭhityādi | buddhacakṣuṣā paśyantīti sthānavikalpavivekādviśiṣṭārthotpādanābhiprāyeṇa nirūpayanti,kāryaniṣpādanādanugṛhṇanti,bhavyatārūpeṇāvadhāraṇāt samanvāharanti | tathāgatānugrahādeva praśnayannāha | ye ca khalu punarityādi | pūrvavattatkasya hetorityāśaṅkyāha | ye subhūta ityādi | etadeva vistārayannāha | tiṣṭhantvityādi | pañcamavikalpārthamāha | dvābhyāmityādi | aparityaktā bhavantītyanenābhāvābhiniveśavikalpo niṣiddhaḥ | sarvadharmāścānena śūnyatāto vyavalokitā bhavantītyanena bhāvābhiniveśavikalpaśca pratikṣiptaḥ | ṣaṣṭhavikalpārthamāha | aparābhyāṃ subhūta ityādi | dharmavastuprajñaptivikalpo mayā prahatavya ityuktārthasya niṣpādanādyathāvādī tathāvādī tathākārī ca bhavati | ata eva ca samanvāhriyate | saptamavikalpārthāha | evañcarataḥ subhūta ityādi | yaduta prajñāpāramitāvihāreṇeti | saktivikalpaprahāṇakāritvādasya vihārasyeti bhāvaḥ | etadeva spaṣṭayannāha | tatkasya hetorityādi | samāhitāsamāhitabhedādviharanniti bodhavyam | pramuditāṃ bhūmimārabhya yāvat samantaprabhābuddhabhūmyadhigamalābhādyathākramaṃ nātho bhaviṣyasītyādyekādaśapadāni vācyāni | upasaṃharannāha | evaṃ te devaputrā ityādi | tathaiva tatkasya hetorityāśaṅkyāha | etena hi subhuta ityādi | yasmādyathoktavihāreṇa viharato bodhisattvasya buddhā bhagavanto nāmādikīrtanadharmadeśanāpūrvakamudānamudīrayanti,tasmādutsāhaṃ vardhayiṣyantītyarthaḥ | etadeva dṛṣṭāntena spaṣṭayannāha | tadyathāpi nāmetyādi | sarvabodhisattvānāmānantyānnāmagrahaṇāśakyatvādatidiśannāha | apareṣāmityādi | śākyamunitathāgatabuddhakṣetrapraśaṃsanārhā bodhisattvā na vidyanta iti cedāha | evameva subhūta ityādi | etaduktam | yathāhaṃ svabuddhakṣetrāvasthitabodhisattvotsāhanāyāparatathāgatakṣetrāvasthitabodhisattvānāṃ nāmādikīrtanaparo dharmaṃ deśayāmyevameva te'kṣobhyādayo'pi tathāgatā madbuddhakṣetrāvasthitabodhisattvānāṃ nāmādikīrtanaparā dharmaṃ deśayantīti | aṣṭamavikalpārthamāha | kiṃ sarveṣāmevetyādi | no hīdamiti | parihāravacanaṃ vivṛṇvannāha na subhūta ityādi | kintarhi ye'vinivartanīyā iti | pratipakṣavikalpavigamādye'ṣṭabhyādibhūmāvavinivartanīyatāṃ prāptā ityarthaḥ | navamavikalpārthañcāha | santi bhagavannavinivartanīyānityādi | vidyanta ityāha | santi subhūta ityādi | etadeva te punaḥ katama ityāśaṅkya pratipādayannāha | ya etarhītyādi | akṣobhyasyeti vacanaṃ bāhulyena tadbuddhakṣetre pariśuddhasantatīnāmutpādāt anyānapyatidiśannāha | ye'pi te subhūta ityādi | ratnaketubodhisattvagrahaṇaṃ tatsamānajātīyabodhisattvopalakṣaṇaparaṃ jñeyam | prativiśiṣṭakalyāṇamitrādiparigrahabalenācalāyāṃ bhūmerapi prākkathañcidyathecchagamanavyāghātavikalpavirahādṛddhivaśitāṃ prāptā ye'kṣobhyādibuddhakṣetre bodhisattvā viharanti te'vinivartanīyān sthāpayitvā nāmādikīrtanaviṣayā vidyanta ityarthaḥ | etaduktam | yathāvat saṃvṛtyā grahaṇamokṣaṇe tattvato'manaskāreṇa manaskaraṇe dharmatayā traidhātukopaśleṣaṇe śūnyatā'navasthānenāvasthāne'nabhiniveśena sarvābhiniveśe dravyasadbhāvena sarvadharmaprajñaptau tattvajñānāsaktyānabhiniveśapūrvakasaktau samatābhāvanā'pratipakṣatayā pratipakṣe samyagavijñātaprajñāpāramitatvena yathecchagamanavyāghāte ca pāramārthikabhāvābhiniveśena dravyasannevātmā grāhakaḥ pravartata ityevaṃ pṛthagjanasambandhī prathamo grāhakavikalpo navaprakāro bodhisattvānāṃ darśanamārgaprayogāvasthāyāṃ praheyaḥ,tatpratipakṣāvasthāpratipādanena vyatirekamukhena pratipādita iti | tathā coktam -



 



grāhakaḥ prathamo jñeyo grahaṇapratimokṣaṇe |



manaskriyāyāṃ dhātūnāmupaśleṣe trayasya ca ||13||



sthāne cābhiniveśe ca prajñaptau dharmavastunaḥ |



saktau ca pratipakṣe ca yathecchaṃ ca gatikṣatau ||14||iti



 



kathaṃ prajñaptisatpuruṣādhiṣṭhāno dvitīyagrahaṇavikalpo navadheti | prathamavikalpārthamāha | punaraparaṃ subhūta ityādi | adhimuñcantīti | sarvasattvāgratādyuddeśagamanābhiprāyeṇānutpattikāḥ | śāntā iti vā sarvadharmān manasikurvanti | na ca tāvat prakarṣavatīmanutpattikadharmakṣāntimavinivartanīyavaśitāprāptiṃ cādhigatā bhavantītyevamuddeśāniryāṇavikalpābhāvo darśitaḥ | dvitīyavikalpārthamāha | yeṣāṃ khalu punarityādi | prahīṇā teṣāṃ śrāvakabhūmiḥ pratyekabuddhabhūmiścetyanena mārgāvadhāraṇavikalpābhāvamāha | buddhabhūmireva teṣāṃ pratikāṃkṣitavyetyanenāpi svamārgāvadhāraṇavikalpaviraho darśito'nyathā viparyāsasadbhāvena buddhabhūmerasambhavāt | tṛtīyavikalpārthamāha | te'pi vyākariṣyante'nuttarāyāmityādi | pūrvavattatkasya hetorityāśaṅkyāha | yeṣāṃ hi subhūta ityādi | evaṃ prajñāpāramitāyāñcaratāmiti | utpādanirodhavikalpavivekenānuttiṣṭhatāmityarthaḥ | caturthavikalpārthamāha | punaraparaṃ subhūta ityādi | avinivartanīyatāyāṃ sthāsyantīti | ye bodhisattvāḥ kāṃkṣādikamakṛtvā vistareṇa śravaṇādikaṃ kariṣyantīti teṣāñcāntike brahmacaryacaraṇādikamanuṣṭhāsyanti te'pi saṃyogaviyogavikalpavirahādavinivartanīyatve sthāsyantītyarthaḥ | pañcamavikalpārthamāha | kaḥ punarvādo ya enāmityādi | rūpādisthānavikalpānupalambhena ye tvadhimucya prajñāpāramitāṃ tathatvāya ca sthitvā buddhatvanimittaṃ sattvebhyo dharmaṃ deśayiṣyanti,te nitarāmavinivartanīyatve sthāsyantīti pūrveṇa sambandhaḥ | ṣaṣṭhavikalpārthamāha | yadā bhagavaṃstathatetyādi | yatsubhūta ityādinā tadvacanamanūdya pariharannāha | na subhūte tathatāvinirmukto'nya ityādi | dharmadhātusvabhāvatvāt sarvadharmāṇāṃ tathatāvyatiriktānyadharmānupalambhe sati naiva kaścitparamārthatastathatāyāṃ sthāsyati,saṃvṛtyā punargotravipraṇāśavikalpavirahātsthāsyantīti bhāvaḥ | paramārthamevādhikṛtya spaṣṭayannāha | tathataiva tāvadityādi | saptamavikalpārthamāha | na subhūte tathatā'nuttarāmityādi | tattvato na tathatā nānyo vā dharmo bodhimabhisambudhyate kintu saṃvṛtyā prārthanā'bhāvavikalpavirahāt prārthayitavyavastūpalambhenābhisambudhyata iti matiḥ | aṣṭamavikalpārthamāha | na subhūte tathatā dharmaṃ deśayatīti | tattvato na tathatā dharmaṃ deśayatyapi tu saṃvṛtyā hetvabhāvavikalpavirahāddhetusadbhāvena deśayatītyabhiprāyaḥ | navamavikalpārthamāha | so'pi subhūte nopalabhyate yo dharmo deśyeteti | pratyarthikadharmopalambhavikalpābhāvena deśyamānadharmānupalambha ityarthaḥ | etaduktam | śrāvakādiniryāṇatvena yathoktoddeśāniryāṇe hitāhitaprāptiparihāratvena mārgāmārgāvadhāraṇe saṃvṛtikāryakāraṇabhāvenotpādanirodhe nirantaretarapratibhāsatvena samastavastusaṃyogaviyoge vyomāvasthitaśakunisadṛśarūpādisthāne,bodhicittotpādādidvāreṇa śrāvakādigotravināśe tathatāprativiśiṣṭadharmābhāvenābhilāṣābhāve paramārthasatyāśrayeṇa hetvabhāve'tyantamātsaryadharmatayā pratyarthikamārādivastūpalambhe ca tāttvikabhāvābhiniveśena prajñaptisannevātmā grāhakaḥ pravartata ityevamāryāṇāṃ sambandhī dvitīyo grāhakavikalpo navaprakāro darśanamārgacittacaittapravṛttyavasthāyāṃ bodhisattvānāṃ praheyastatpratipakṣāvasthāpratipādanena vyatirekamukhenokto bhavati |



 



tathā coktam |



yathoddeśamaniryāṇe mārgāmārgāvadhāraṇe |



sanirodhe samutpāde vastuyogaviyogayoḥ ||15||



sthāne gotrasya nāśe ca prārthanāhetvabhāvayoḥ |



pratyarthikopalambhe ca vikalpo grāhako'paraḥ ||16|| iti



 



syādgrāhyavikalpo na grāhakavikalpa iti | catuṣkoṭikam | tatra prathamā koṭiḥ yadviṣayapratibhāsā grāhyākāravijñaptiḥ | dvitīyā tvekakṣaṇikī grāhakākārā | tṛtīyā saiva kṣaṇāntare | caturthī tadākāravinirmuktā prajñāpāramiteti | syāt gotrameva na gotravikalpa iti paścātpādakaḥ | yastāvadgotravikalpo gotramapi tat tadyathā pratipakṣasamudāgamakāle gotram | syādgotrameva na  gotravikalpaḥ tadyathā samudāgacchadgotramiti | syāt samudāgamavikalpo nālambanavikalpa iti pūrvapādakaḥ | yastāvat samudāgamavikalpaḥ ālambanavikalpo'pi saḥ tadyathā samudāgacchataḥ samyagālambane prayogaḥ | syādālambanavikalpa eva na samudāgamavikalpastadyathā'pariniṣpannamālambanamiti | anayā diśā śeṣo'bhyūhyaḥ | darśanamārge vipakṣaṃ sapratipakṣameva nirdiśya yanmahābodhipariniṣpattaye darśanamārgo yena trividhakāraṇena sahita iṣyate | tadidānīṃ vaktavyamiti | mahābodhau darśanādimārgasandarśanenānyeṣāṃ pratiṣṭhāpanaṃ prathamaṃ kāraṇaṃ kathayannāha | gambhīrā bhagavannityādi | pūrvavattatkasya hetorityāśaṅkyāha | na ca nāma bhagavannityādi | sarvadharmānutpāde'pyavalayanādikamakṛtvā'nuttarāṃ bodhiṃ saṃvṛtyā boddhukāmāste duṣkarakārakā ityutsāhapravedanādbodhau darśanādimārgasaṃdarśanānyeṣāṃ pratipāditā syāt | paramārthasamāśrayaṇena kiñcidduṣkaramityāha | yatkauśikaivamityādi | subhāṣitatvena praśaṃsayannāha | yadyadevāryasubhūtirityādi | na kvacitsajjatīti | na kvacidabhiniveśate | svoktārthaṃ draḍhayannāha | kaccidahamityādi | dharmasya cānudharmamiti yathā praṇihitasya śūnyatādharmasya pratipattiḥ | sādhūktamityāha | yatkhalu tvamityādi | tathaiva tatkasya hetorityāśaṅkyāha | yadyadeva hītyādi | etadeva kuta iti | tatkasya hetorityāśaṅkyāha | subhūtirhi kauśiketyādi | kāmādidhātutraye pratyekaṃ mṛdumadhyādhimātrakleśaprahāṇakāriṇoḥ darśanamārgasya śūnyatārūpeṇa darśitatvādyathākramaṃ prajñāpāramitāmapi tāvannopalabhyata ityārabhya yāvaddharmameva tāvannopalabhyata iti navapadāni vācyāni | sāmānyena sarvadharmāṇāṃ kāryakāraṇayoranupalambhādyathāsaṃkhyaṃ sarvadharmaviviktavihāraḥ,sarvadharmānupalambhavihāraśca grāhyaḥ | yadyevaṃ bodhisattvaiḥ samāna eva śrāvakāṇāṃ vihāra iti cedāha | yaḥ khalu punarityādi | teṣāmiti tathāgatavihāravyatiriktānāmanyeṣāmanena vihāreṇa vihartavyamiti | bodhisattvavihārānuśaṃsakathanenaiva mahābodhau darśanādimārgasandarśanā'nyeṣāṃ nigaditā syāt |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ sāraparivarto nāma saptaviṃśatitamaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project