Digital Sanskrit Buddhist Canon

Pañcaviṃśatitamaparivartaḥ

Technical Details


 



pañcaviṃśatitamaparivartaḥ |



 



navamopāyakauśalapariśuddhaśikṣāsvarūpavivṛddhyarthaṃ praśnayannāha | kva punarityādi | kṣayādau śikṣāmāṇo buddhatve śikṣata ityāvedayannāha | sacedityādi | tathataiva vyāvṛttibhedādyathā kṣayānutpādādibhirvyapadiśyate tathā vyākhyātam | kathamanyatra śikṣāyāmanyatra śikṣā vidhīyata iti pṛcchayannāha | kiṅkāraṇamityādi | yatsubhūta ityādinā | tadvacanamanūdya paripraśnena pariharannāha | tat kiṃ manyasa ityādi | tathateti sarvajñatābuddhatvamitiyāvat | tathaiva tatkasya hetorityāśaṅkyāha | akṣayo hi bhagavan kṣaya iti | kṣīyante'smin sarvavikalpā iti buddhatvaṃ kṣayo dharmadhāturvināśarahitatvādakṣaya iti | tādātmyasambandhena kṣayādisvabhāvā sarvajñatetyarthaḥ | utpadyata ityādyanutpādādiviparyayenāvagantavyam | pariśuddhaśikṣatvena praśaṃsārthamāha | tasmāttarhītyādi | pūrvavatkasya hetoriyāśaṅkyāha | sarvasattvasārā hītyādi | tatra pakṣighāṭakāḥ śākunikāḥ māṃsavikrayakāriṇo niṣādāḥ | kaivartāḥ dhīvarāḥ | mṛgādighāṭanādaurabhrikāḥ | cakṣuḥśrotravijñānābhāvādandhavadhirau ekākṣivaikalyātkāṇaḥ | hastādicchedātkuṇṭhaḥ | vakrapṛṣṭhatvāt kuñjaḥ | kurparoparihrasvaparvatvātkuṇiḥ | visadṛśajaṃghorutvāllaṅgaḥ | skhaladgatitvāt khaṃjaḥ | sahasā vaktumasamarthatvājjaḍaḥ | kkacijjaḍḍa iti pāṭhastatrāpyayamevārtha iti kecit | lāla ityuccāryavacanāllolaḥ | gurulakāramuccāryābhidhānāllallaḥ | uccaiḥśravaṇātkallaḥ | hastapādādyalpapramāṇatvena hīnāṅgaḥ | nyūnātirekāṅgatvādvikalāṅgaḥ | vairūpyādvikṛtāṅgaḥ | tathaiva tatkasya hetorityāśaṅkyāha | asti hi tasyetyādi | prakṛtipariśuddhitvena balādiviśuddhyādhigamo nopapadyata ityāha | yadā bhagavannityādi saṃvṛtyadhigamādāha | evametadityādi | pūrvavat tatkasya hetoriyāśaṅkyāha | sarvadharmā hītyādi | etaduktaṃ prakṛtipariśuddhitve'pi sarvadharmāṇāṃ svabhāvaśuddhadharmāparijñānavatāṃ sattvānāṃ tathābhūtajñānotpādanārthaṃ māyopamadharmabhāvanayā saṃsīdanatvena saṃvṛtyā balādipariśuddhiṃ prāpnotīti | daśamabudvagotrībhavanalakṣaṇavivṛddhyarthamāha | tadyathāpi subhūte'lpakāste mahāpṛthitvāmityādi | kṣāraprācuryādūṣarāḥ | rukṣatvādujjaṅgalāḥ | alpakāste bodhisattvā ityanena buddhagotrāṇāmūrdhvābhigamanasamaye vaivṛddhilābhayogyānāmalpīyastvaṃ jñāpitaṃ syāt | ekādaśamabuddhatvaphalaprāptinimittātmakavivṛddhyarthaṃ mṛdumadhyādhimātradṛṣṭāntabhedena hārakatrayamāha | punaraparaṃ tadyathāpi nāmetyādi | prajñāpāramitāmārgamiti | tathāgataprāptinimittāmekadaśāṃ vivṛddhimityarthaḥ | dvādaśapāramitāvipakṣacittānutpādasvabhāvavivṛddharthamāha | evaṃ hi subhūte prajñāpāramitāyāmityādi | tatra kalpitaparatantrapariniṣpannavastvabhiniveśena yathākramaṃ saṃgṛhītāḥ parigṛhītā udgṛhītāḥ | viparyāsarahitatvenāvabodhādanugatāḥ | caturdaśasarvapāramitāsaṃgrahajñānalakṣaṇavivṛddhyarthamāha | tadyathāpi nāma subhūte satkāyadṛṣṭāvityādi |



dvāṣaṣṭidṛṣṭayo brahmajālaparipṛcchādau draṣṭavyāḥ | granthaprācuryānna likhyante | yathoktavivṛddhimeva spaṣṭayannāha | tadyathāpi nāma subhūte puruṣasyetyādi | pañcadaśasarvasampatpratilambhārthavivṛddhyarthamāha | tasmāttarhi subhūte bodhisattvetyādi | tathaiva tatkasya hetorityāśaṅkyāha | puṇyāgratvāditi | amumevārthaṃ vistārayituṃ praśnayannāha | tatkiṃ manyasa ityādi | pūrvavattatkasya hetorityāśaṅkyāha | evaṃ mahārthikā hītyādi | tatra darśanādimārgacatuṣṭayādhigamādanuttaratāṃ gantukāmenetyādi padacatuṣṭayam | dharmasambhoganirmāṇakāyatrayapratilambhāya buddhavikrīḍitamityādipadatrayaṃ vācyam | sarvasampatprāptau śrāvako'pi syādityāha | kiṃ punarityādi | anyārthatayābhyasanānnaiva śrāvaka ityāha | śrāvakasampattirapītyādi | ṣoḍaśasamyaksambodhyāsannībhāvasvabhāvavivṛddhyarthamāha | evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattva ityādi | tatrāpyabhiniveśo bandhanamityāha | sacetpunarityādi | na caratīti bhāvopalambhaviparyāsāditi bhāvaḥ | anabhiniveśastattvamityāha | atha tāmapītyādi | yathoktā eva vivṛddhayo grāhyāḥ | tathā coktam |



 



jambudvīpajaneyattābuddhapūjāśubhādikām |



upamāṃ bahudhā kṛtvā vivṛddhiḥ ṣoḍaśātmikā||2|| iti



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ śikṣāparivarto nāma pañcaviṃśatitamaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project