Digital Sanskrit Buddhist Canon

Caturthaviṃśatitamaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Other Version
    N/A


 



caturthaviṃśatitamaparivartaḥ |



 



saptamasarvamārābhibhavena svarūpavivṛddhyarthamāha | atha khalu bhagavānityādi | śikṣata ityādi padatrayaṃ prayogānantaryavimuktimārgabhedāduktam | śokaśalyaviddhā iti svagocarātikrameṇa vaimanasyaprāptāḥ  | caratyasamāhitena cittena,yogamāpadyate sasamāhitena | na hyevamatra yujyamānamiti | yathānyeṣu sūtrānteṣu bhāṣitaṃ,tathā naivātra ghaṭamānavastu nirdiṣṭamato'sya bhāṣitasya śrutacintāmayajñānena boddhumaśakyatvādyathākramamagādhamāsvādañca na prāpnuyāmityarthaḥ | mṛdumadhyādhimātrasukhodayena tuṣṭa udagra āttamanāstathaiva trividhasaumanasyotpādātpramuditaḥ prītisaumanasyajātaḥ | prayogādiṣu vighnakaraṇāsāmarthyātsaṃharṣajāto harṣitacittaḥ prītiprāmodyajātaḥ | tathaiva tatkasya hetorityāśaṅkyāha | dūrīkarotītyādi | udgatā ityutsadāḥ | adhyākrāntā ityabhibhūtāḥ | anirdiṣṭatvāyetyādi padacatuṣṭayaṃ narakatiryakpretāsuragatisaṃvartanīyatvāditi kecit | tatra svasthāne bāhyamārambhāt kalahāyati | rājakulādau vivadanādvivadati | daṇḍādigrahaṇādvigṛhīte | duḥkhaṃ prati samājñānādākrośati | prahāraniyamanātparibhāṣate dveṣopanipātāddhyāpadyate | krodhotpādāt doṣamutpādayati | sannāhaḥ sannahya iti | yadi sā sarvajñatā parityaktā tadā kalahādisamutthapāpāpanayanārtham | cittotpādasaṃkhyāvacchinnakalpapramāṇaṃ vīryaṃ karaṇīyamityarthaḥ | gurutaratvāt pāpasyāniḥsaraṇasambhavapraśnārthamāha | asti bhagavannityādi | sambhavapratipattipakṣatvena sarveṣāmeva sampratikarmako dharma iti vyāptamāvedayannāha | sanniḥsaraṇa ityādi | etaduktaṃ śrāvakayānikānāṃ saṃyāne saṃghādiśeṣādyāpatteḥ pratikriyādeśanayā sampratikadharmako dharmadeśikastathā mahāyānikānāṃ bodhisattvapiṭakādau deśita iti | prādhānyādbodhisattvānāmārabhya spaṣṭayannāha | tatrānanda yo'mityādi | kṛtapāpadeśanānna deśayati | akaraṇasaṃvarākaraṇānnāyatyāṃ saṃvarāya pratipadyate | utsārayitavyā ityādi padatrayaṃ mṛdumadhyādhimātravigrahādyapanayanāt | durlabdhā iti | yo'haṃ jalpite sati parasmin pratijalpāmīti kalahādayaḥ praśastatvena durlabdhā ityevaṃ cittamutpādayatītyarthaḥ | paruṣaṃ vā karkaśaṃ veti | śrotrāsukhakāritvātparuṣaṃ vaimanasyakaratvāt karkaśam | duruktānītyādi paiśunyapāruṣyasambhinnapralāpabhedāduktaṃ | tathaitatkasya hetorityāśaṅkyāha | na mayā'dhyāsa ityādi | kṣobhaḥ saṃrambhaḥ | bhrūkuṭirlalāṭasaṃkocaḥ | sarvasattvānāmantike sthātavyamiti | yathoktakrameṇa mārakarmaṇāmabhibhavanāt sattvaviṣaye vartitavyam | aṣṭamaśāstrasadṛśajanasamānāvasthālakṣaṇavivṛddhyarthamāha | kathaṃ cānandetyādi | tatra ekayānasamārūḍhāstulyasannāhapratipattyā | ekamārgasamārūḍhāḥ sadṛśaprasthānapratipattyā | samānābhiprāyāḥ sambhārapratipatterekatvena samayānasamprasthitā niryāṇapratipattestulyatvena | yatreti dānādau,yathetyanupalambhayogena ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāmabhimānaparivarto nāma caturviṃśatitamaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project