Digital Sanskrit Buddhist Canon

Dvāviṃśatitamaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Other Version
    N/A


 



navamameva liṅgaṃ kathayannāha | atha khalu bhagavannityādi | tatra phalāvasthāḥ ṣaṭpāramitāḥ śāstā,prathamādhigamamārgasandarśanāllabdhālokāvasthā mārgaḥ,adhikālokarūpatvāt vṛddhālokāvasthā ālokaḥ,grāhyagrāhakābhāvatattvaikadeśapraviṣṭatvāt tattvārthaikadeśaprasṛtāvasthāulkā,anantaraṃ tattvajñānodayādānantaryasamādhyavasthā avabhāsaḥ,sarvopadravanivāraṇāt prathamāyāṃ bhūmau trāṇaṃ ,tadāśayaprayogābandhyatvapadasthānena dvitīyāyāṃ śaraṇaṃ | niravadyarativastutvātṛtīyāyāṃ layanaṃ,paramāryatvāgamanapadasthānena caturthyāṃ parāyaṇaṃ,traidhātukaparicchinnatvātpañcabhyāṃ dvīpaḥ,prajñāpāramitāsvabhāvatvāt ṣaṣṭhyāṃ mātā,upāyarūpatvātsaptamyāṃ pitā,praṇidhānātmakatvādaṣṭabhyāṃ jñānāya,balapāramitālakṣaṇatvānnavamyāṃ bodhāya,jñānapāramitātiriktatvena daśamyāmanuttarāyai samyaksambodhaye saṃvartanta ityarthabhedaḥ | anuccalanakāraṇabhogāgārasaktipratipakṣeṇa yathākramaṃ dānaśīlapāramite | nivṛttikāraṇasāṃsārikasattvavipratipattijaduḥkhadīrghakālikaśuklapakṣaprayogaparikhedapratipakṣeṇa yathāsaṃkhyaṃ kṣāntivīryapāramite | vipraṇāśakāraṇavikṣepadauṣprajñapratipakṣeṇa tathaiva dhyānaprajñāpāramite cetyevaṃ vipakṣapratipakṣavyavasthānataḥ ṣaḍiti saṃkhyāvyavasthānam | tathā catasṛbhiḥ pāramitābhiravikṣepakāraṇairekā pāramitā'vikṣepaḥ sampadyate yamavikṣepaṃ niśritya yathāvaddharmatattvāvabodhādbuddhadharmāḥ samudāgacchantītyevaṃ sarvabuddhadharmasamudāgamapadasthānataḥ saṃkhyāvyavasthānam | tathā dānapāramitayā sattvānugrahācchīlapāramitayā'nupaghātāt,kṣāntipāramitayopaghātamarṣaṇāt,vīryapāramitayā kṛtyavyāpāragamanāt,sattvān paripācane yogyān kṛtvā vikṣiptacittānāṃ samādhānāya dhyānapāramitayā,samāhitacittānāṃ vimokṣāya prajñāpāramitayā,avavādanāt paripāka ityevaṃ sattvaparipācanānukūlyato'pi saṃkhyāvyavasthānamavaseyam | tathaiva tatkasya hetorityāśaṅkyāha | atra hītyādi | kalyāṇamitrārthameva spaṣṭayannāha | ye'pi te subhūta ityādi | pūrvavattatkasya hetorityāśaṅkyāha | āsu hityādi | yāvāṃśca kaścidbuddhadharma ityasya sarvākārajñatādyaṣṭābhisamayakrameṇa vibhañjanādbuddhajñānamityaṣṭapadāni | upasaṃharannāha | tasmāttarhītyādi | daśamasarvaprakāraprajñāpāramitāśikṣaṇaliṅgārthamāha | āsu khalu punarityādi | tahaiva tatkasya hetorityāśaṅkyāha | eṣā hītyādi | darśanabhāvanāviśeṣāśaikṣamārgaprāpaṇādyathākramaṃ nāyiketyādi padacatuṣṭayam | ādāvutpādanājjanayitrī | paścātsaṃvardhanāddhātrī | pūrvavat tatkasya hetorityāśaṅkyāha | prajñāpāramitetyādi | ekādaśasarvānabhiniveśaliṅgārthamāha | kiṃ lakṣaṇetyādi | asaṅgalakṣaṇeti | anabhiniveśasvabhāvā | padaparamatvādāha | syādbhagavannityādi | nyāyasya tulyatvādāha | evametadityādi | tathaiva tatkasya hetorityāśaṅkyāha | sarvadharmāhītyādi | tatra hetuphalabhāvarahitatvādyathāsaṃkhyaṃ viviktāḥ śūnyā iti kecit | śūnyatve saṃkleśādyabhāva ityāha |yadi bhagavannityādi | sarvadharmo nopalabhyata iti | śūnyatvādeveti bhāvaḥ | asya bhāṣitasyeti | saṃkleśādyanupapattau viviktaśūnyatādeśanāyāḥ | pratipraśnena parihartumāha | tatkiṃ manyasa ityādi | saṃkleśo vyavadānañca prajñāyata iti śūnyatve'pi sarvadharmāṇāṃ saṃvṛtyā karmaphalasambandhasya vidyamānatvādyathābhiniveśastathā saṃkleśo yathā cānabhiniveśastathā vyavadānaṃ prajñāyata iti | dvādaśabuddhabodhyāsannībhavanaliṅgārthamāha | evaṃ ca bhagavaṃścaran bodhisattva ityādi | tathaiva tatkasya hetorityāśaṅkyāha | anavibhūtamityādi | ādarśādijñānacatuṣṭayabhedena buddhatvamityādi padacatuṣṭayam | tathaivānuvadannāha | evametadityādi | etāvantyeva liṅgānyavasātavyāni | tathā coktam |



 



svapnāntare'pi svapnābhāsarvadharmekṣaṇādikam|



mūrdhaprāptasya yogasya liṅgaṃ dvādaśadhā matam||1|| iti



 



liṅgenaivaṃ lakṣitasya katiprakārā vivṛddhiriti | jambūdvīpakādisattvatathāgatasatkārādipuṇyādikāṃ prathamāṃ vivṛddhiṃ vaktumāha | sacet punaḥ subhūte ye jambūdvīpe sattvā ityādi | jambūdvīpasyopalakṣaṇatvātrisāhasramahāsāhasralokadhātavīyasattvānāmapyatra grahaṇaṃ pañcaviṃśatisāhasrikāyāṃ tathābhidhānāt | tathaiva tatkasya hetorityāśaṅkyāha | yathā yathā hītyādi | dakṣiṇīyatāṃ gacchatīti | puṇyakṣetratāṃ pratipadyate | etadeva kuta iti | tatkasya hetorityāśaṅkyāha | tathā hītyādi | sthāpayitveti | parityajya | pūrvavattatkasya hetorityāśaṅkyāha | apratipudgalā hītyādi | pratyakṣānumānāgamārthānadhigamādapratipudgalā ityādipadatrayaṃ daiśikatvādityapare | prakārāntareṇāpi puṇyābhibhavatvaṃ vaktumāha | kathañcetyādi | badhyagatāniveti | maraṇārhāniva | kṣaṇāṃśca virājayata iti pāpānuṣṭhānena manuṣyādibhāvānnāśayataḥ | dāyakānāmiti | samādāyakānāṃ | dānapatīnāmiti | sākṣāddātṝṇām | dakṣiṇāṃ viśodhayantīti samyak phalavatīṃ kurvantītyarthaḥ | anena manasikāreṇeti | sattvānāṃ mārgāpadeśādisvabhāve | tathaiva tatkasya hetorityāśaṅkyāha| yo hyenānityādi | sa eveti | mahopāyakauśalāyā māturālambane sa eva sattvopakāramanaskāraḥ | yathā'yamiti maitryādisvabhāvo manaskāraḥ | kṣapayedityatikrāmet | dvitīyaviśiṣṭaprajñāpāramitāmanaskārasvabhāvavivṛddhyarthamāha | tadyathāpi nāma subhūte kenacidevetyādi | maṇiratnajñāne vartamāneneti | tatparīkṣāśāstraparijñānāt | maṇiratnajātijñeneti | lakṣaṇaparijayāt | yāvat sā vā'nyā vā pratilabdhā bhavatīti | sā vā prajñāpāramitā anyā vā samādhirājādisūtrāntadharmatā prāptā bhavati | pustakāpekṣayā sā vā'nyā veti kecit | śūnyatvādavirahitatvaṃ ghaṭata ityāha | yatpunarityādi | pariharannāha | sacetyādi | tathaiva tatkasya hetorityāśaṅkyāha | prajñetyādi | etaduktam | yasmātprajñāpāramitā śūnyā tattvato vivṛddhiparihāṇirahitā,tasmācchūnyāḥ sarvadharmā ityālambanānmanaskārasyāpi śūnyatvādhimokṣe satyaviparyatvāt prajñāpāramitāmanaskārādvirahita ityādi | tṛtīyātiśayānutpattikakṣāntilābhasvarūpavivṛddhyarthaṃ praśnayannāha | sacedbhagavannityādi | pariharannāha | na khalu punarityādi | bodhaye samudāgacchatīti | etaduktam | yataḥ prajñāpāramitāyā hānivṛddhipratiṣedhabaddhobodhisattvasya paramārthato hānivṛddhipratiṣedhastato māyopamabhāvanayā saṃvṛtyā puṇyajñānasaṃbhāraṃ samudānayatyanuttarāñca samyaksaṃbodhimabhisaṃbudhyate'nyathā tattvato hānivṛddhisambhave viparyāso'sannevaiti | etadeva tattvamityāha | sacet subhūte bodhisattva ityādi | caratyayaṃ bodhisattva ityanena kaścit tāttviko dharmaḥ samākṣipta ityabhiprāyādāha | kiṃ punarbhagavan prajñāpāramitā caratītyādi | kathaṃ punarityādi | yadi yathoktaprakārapratiniṣedhena sarvatra | no hīdamityucyate | bhagavatā kathaṃ punaḥ prakārāntareṇa carati | yena caratyayaṃ bodhisattva iti prāguktamityarthaḥ | saṃvṛtyā taduktamityāha | kiṃ punaḥ subhūte samanupaśyasītyādi | tattvata iti bhāvaḥ | upasaṃharannāha | evaṃ khalvityādi | sarvadharmānupalambhādeva paramārthadvāreṇānupapattau māyopamabhāvanayā saṃvṛtyā caraṇādanutpattikeṣu dharmeṣu viśiṣṭādhimuktirbhavati | vaiśāradyapratipadādibhiḥ sarvopalambhabhayābhāvānnirbhīkṛtā pratipat | śrutamayādijñānotpādāyaivaṃ carannityādipadatrayam | ādarśādijñānabhedena cānuttaraṃ buddhajñānamityādipadacatuṣṭayaṃ yojyam | caturthabodhyabodhakadharmānupalambhalakṣaṇavivṛddharthamāha | yā bhagavan sarvadharmāṇāmityādi | saṃvṛtyā vyākaraṇamiti pratipraśnenāha | kimpunaḥ subhūta ityādi | tathaiva tatkasya hetorityāśaṅkyāha | sarvadharmeṣvityādi | na me evaṃ bhavatīti | anenākikalpā mūrdhābhisamaye prajñāpāramiteti kṛtvā bodhisattvasyaivaṃ vikalpābhāvaṃ svavyājenāha ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ kalyāṇamitraparivarto nāma dvāviṃśatitamaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project